पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/२६१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२०८ श्रीमद्वाल्मीकिरामायणे अयोध्याकाण्डे

वक्तव्यश्च महाबाहुरिक्ष्वाकुफुलनन्दनः । पितरं यौवराज्यस्थो राज्यस्थमनुपालय ।। २२
अतिक्रान्तवया राजा मा स्मैनं व्यपरोरुधः । कुमारराज्ये जीव त्वं तस्यैवाज्ञाप्रवर्तनात् ॥ २३
अब्रवीच्चापि मां भूयो भृशमणि वर्तयन । मातेव मम माता ते द्रष्टव्या पुत्रर्धिनी ॥ २४
इत्येवं मां महाराज बुक्नेव महायशाः । रामो राजीवताम्राक्षो भृशमश्रूण्यवर्तयन् ।। २५
लक्ष्मणस्तु सुसंकृद्धो निःश्वमन वाक्यमनवीन् । केनायमपराधेन राजपुत्रो विवासितः ।। २६
राज्ञा तु खलु कैकेय्या लघु त्वाश्रित्य शासनम् । कृतं कार्यमकार्य वा वयं येनाभिपीडिताः ॥ २७
यदि प्रत्राजितो रामो लोभकारणकारितम् । वरदाननिमित्तं वा सर्वथा दुष्कृतं कृतम ।।
इदं तावद्यथाकाममीश्वरम्य कृते कृतम् । रामस्य तु परित्यागे न तुमुपलक्षये ॥
असमीक्ष्य समारब्धं विरुद्धं बुद्धिलाघात । जनयिष्यात संक्रोशं राघवस्य विवासनम् ।। ३०
अहं तावन्महाराजे पितृत्वं नोपलक्ष्ये । भ्राता भर्ता च बन्धुश्च पिता च मम राघवः ।।
सर्वलोकप्रियं त्यक्त्वा सर्वलोकहित रतम् । सर्वलोकोऽनुरज्येत कथं चानेन कर्मणा ।।
सर्वप्रजाभिरामं हि रामं प्रव्राज्य धार्मिकम । सर्वलोकं विरुध्यमं कथं गजा भविश्याम ।। ३३
जानकी तु महाराज निःश्वसन्ती नपस्विनी । भूनोपहतचित्तेव विष्टिना विस्मिता' स्थिना ।।
अदृष्टपूर्वव्यसना राजपुत्री यशस्विनी । तेन दुःग्वेन रुदती नैव मां किचिवोन ।।
उद्वीक्षमाणा भतारं मुग्वेन परिगुण्यता । मुमोच सहमा बाष्पं मां प्रयान्नमुदीक्ष्य मा ।।
३६
तथैव रामोऽश्रुमुखः कृताञ्जलिः स्थितोऽभवलक्ष्मणवाहुपालिनः ।
तथैव साता मदती तरम्विनी निरीक्षते राजरथं तथैव माम ।।

इत्या श्रीमद्रामा याणे वाल्मीकीय आदिकाव्ये चतुमितिसमकायां महिनायाम अयान्याकाण्ड राममंदंशाच्यानं नाम अष्टपञ्चास, सर्गः एकोनपष्टिनमः सर्गः दशरथविलाप:

'इति ब्रुवन्तं तं सूत सुमन्त्रं मन्त्रिमनमन । अहि शेष पुनरिति राजा वचनमब्रवीत् ।।
तस्य तद्वचनं श्रुत्वा मुमन्त्रो बाप्पविक्लबः । कथयामास भूयोऽपि राममंदेशवितरम ।।
जटाः कृत्वा महाराज चीरवन्कलधारिणौ । गङ्गामुत्तीर्य तौ वीरौ प्रयागाभिमुखी गतौ ।।
अग्रतो लक्ष्मणो याति पालयन ग्घुनन्दनप । अनन्तरं च मीताथ राघवो रघुनन्दनः ।।
सांस्लथा गच्छतो दृष्ट्रा निनोऽस्म्यवशम्नदा । मम त्श्वा निवनम्य न प्रावर्तन्त वमनि ।।
उष्णमश्रु प्रभुञ्चन्तो रामे संपस्थिते वनम् । उभाभ्यां राजपुत्राभ्यामथ कृत्वाहमञ्जलि ।।
प्रस्थिनो रथमान्थाय नदुःखमपि धाग्यन । गुहेन माधं तत्रैव स्थितोऽस्मि दिवसान बहून ।।
आशया यदि मां रामः पुनः शब्दापयेदिति । विषये ते महाराज रामव्यमनकर्शिताः ।।