पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/२६०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अष्टपञ्चाशः सर्ग: २०७

ततस्तमन्तःपुरनादमुत्थितं समीक्ष्य वृद्धास्तमणाश्च भानवाः ।
खियश्च सर्वा रुरुदुः समन्ततः पुरं तदासीत पुनरेव संकुलम ॥

इत्यारे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये चतुर्विशतिम निकाया सहिलाया अयोध्याकाण्टे सुमन्त्रोपावर्तन नाम सप्तपञ्चाशः सर्गः अष्टपञ्चाशः सर्ग. रामसंदेशाख्यानम्

प्रत्याश्वस्तो यदा राजा मोहात प्रत्यागतस्मृतिः । अथाजुहाव तं सूतं गमवृत्तान्तकारणात् ।।
अथ सूतो महाराज कृताञ्जलिरुपस्थितः । गममेवानुशोचन्नं दुःखझोकसमन्वितम् ।।
वृद्धं परमसंतनं 'नवग्रहमिव द्विपम । विनिःश्वरमन्तं ध्यायन्नमस्वस्थमिव कुञ्जरम ॥
राजा तु रजसा मृतं ध्वस्ताङ्ग समुपस्थितम । अश्रुपूर्णमुग्वं दीनमुवाच परमार्तवन ।।
क नु वत्स्यति धर्मात्मा वृक्षमूलमुपाश्रित.। मोऽत्यन्तमुखितः सृत किमशिष्यति राघवः ।।
दुःखस्यानुचितो दुःख सुमन्त्र शयनोचितः । भूमिपालात्मजो भूमौ शेते कथमनाथवत् ।।
यं यान्तमनुयान्ति स्म पदातिरथकुञ्जगः । स वत्स्यति कथं रामो विजनं वनमाश्रितः॥
व्यालै गैराग्तिं कृष्णमनिषवित्तम । कथं कुमारौ वैदेह्या सार्ध वनमुपस्थितौ ॥
मुकुमायां तपस्विन्या सुमन्त्र मह मीतया । गजपुत्री कथं पादैग्वरुह्य रथाद्ती ।।
सिद्धार्थः खलु सूत त्वं येन दृष्टौ ममात्मजी । वनान्तं प्रविशन्नौ तावश्विनाविव मन्दरम । १०
किमुवाच वचो रामः किमुवाच च लक्ष्मणः । सुमन्त्र वनमासाद्य किमुवाच च मैथिली ।। ११
आसितं शयितं भुक्तं सून रामस्य कीर्तय । जीविष्याम्यहमेतेन ययातिरिव साधुपु ।। १२
इति सूतो नरेन्द्रेण चोदितः मञ्जमानया । उवाच वाचा राजानं म बाप्पपरिरब्धया ।। १३
अब्रवीन्मां महाराज धर्ममेवानुपालयन् । अञ्जलि राघवः कृत्वा शिरमाभिप्रणम्य च ।।
सूत मद्वचनात्तस्य तातस्य विदितात्मनः । शिरसा वन्दनीयस्य बन्धौ पादौ पुनः पुनः ।।
सर्वमन्तःपुरं वाच्यं सूत मद्वचनात्वया । आरोग्यमविशेषेण यथाईमभिवादनम् ॥
माता च मम कौसल्या कुशलं चाभिवादनम् । अप्रमादं च वक्तव्या याश्चनामिदं वचः ।। १७
धर्मनित्या यथाकालमग्न्यगारपरा भव । देवि देवस्य पादौ च देववत् परिपालय ।। १८
अभिमानं च मानं च त्यक्त्वा वर्तस्व मातृपु । अनु राजानमार्या च कैकेयीमम्ब कारय ।। १५
फुमारे भरते वृत्तिनितव्या च राजवत् । अर्थज्येष्ठा' हि गजानो गजधर्ममनुग्मर ।।
भरतः कुशलं वाच्यो वाच्यो मद्वचनेन च । सर्वाग्वेव यथान्यायं वृत्ति वर्तस्व मानुषु ।।