पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/१३९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रीमद्वाल्मीकिरामायणे बालकाण्डे २० २१ २२ २७ २८ दीर्घमायुश्च ते ब्रह्मन् गदामि समरुद्गणः । स्वस्ति प्राप्नुहि भद्रं ते गच्छ सौम्य यथासुखम् ।। पितामहवचः श्रुत्वा सर्वेषां च दिवौकसाम् । कृत्वा प्रणामं मुदितो व्याजहार महामुनिः ।। ब्रामण्यं यदि मे प्राप्त दीर्घमायुस्तथैव च । ओंकारश्च वषट्कारो वेदाश्च वरयन्तु माम् ॥ क्षत्रवेदविदां श्रेष्ठले ब्रह्मवेदविदामपि । ब्रह्मपुत्रो वसिष्ठो मामेवं वदतु देवताः॥ २३ यद्ययं परमः कामः कृतो यान्तु सुरर्पभाः । ततः प्रमादितो देवैर्वसिष्ठो जपतां वरः। २४ सख्यं चकार ब्रह्मर्षिरेवमस्त्विति चात्रवीत् । ब्रह्मर्पिरत्वं न संदेहः मर्व संपत्स्यते तव ।। २५ इत्युक्त्वा देवताश्चापि सर्वा जग्मुर्यथागतम् । विश्वामित्रोऽपि धर्मात्मा लब्ध्वा ब्राह्मण्यमुनमम् ।। २६ पूजयामास ब्रह्मर्षि वसिष्ठ जपतां वरम । कृतकामो महीं मां चचार तपसि स्थितः॥ एवं त्वनेन ब्राह्मण्यं प्राप्तं राम महात्मना । एप राम मुनिश्रेष्ठ एप विग्रहवत्तपः ॥ एष धर्मपरो नित्यं वीर्यस्यैप परायणम् । एवमुक्त्वा महातेजा विग्राम द्विजोनमः ।। २९ शतानन्दवचः श्रुत्वा रामलक्ष्मणसंनिधौ । जनकः प्राञ्जलिर्वाक्यमुवाच कुशिकान्मजम ॥ ३० धन्योऽरम्यनुगृहीतोऽस्मि यस्य मे मुनिपुंगव ! यज्ञं काकुन्थमहिनः प्राप्तवानमि धार्मिक ॥ ३१ पावितोऽहं त्वया ब्रह्मन दर्शनेन महामुने । गुणा बहुविधाः प्रापास्तव मंदानान्मया ।। ३२ विस्तरेण च ते ब्रह्मन कीर्त्यमानं महनपः । शृतं मया महातेजो रामेण च महात्मना ।। ३३ सदन्यैः प्राप्य च मदः श्रुनान्ते वहवो गुणाः । अप्रमेयं तपस्तुभ्यमप्रमेयं च ते बलम् ।। अप्रमेया गुणाश्चैव नित्यं ते फुशिकान्मज । निराश्चर्यभूनानां कथानां नाम्नि मे विभो ।। कर्मकालो मुनिश्रेष्ठ लम्बते रविमण्डलम् । श्वः प्रभाते महातेजो द्रष्टुमर्हसि मां पुनः ।। स्वागतं तपतां श्रेष्ट मामनुज्ञातुमर्हसि । एवमुक्तो मुनिवरः प्रशस्य पुरुपर्पभम ।। विसमांशु जनकं प्रीतं प्रीनमनास्तदा । एवमुक्या मुनिश्रेष्टं वैदेही मिथिलाधिपः ।। प्रदक्षिणं वकाराथ सोपाध्यायः सबान्धवः । विश्वामित्रोऽपि धर्मात्मा महरामः सलमणः ॥ ३९ स्ववाटमभिचक्राम पूज्यमानो महर्षिभिः ।। हत्या श्रीमद्रामायणे बाल्मीकीये आदिकाव्ये चतुर्विशतिसहस्त्रिकायां संहितायां बालकाण्टे ब्राषित्वप्राप्तिनाम पञ्चायतमः सर्गः षट्पष्टितमः सर्गः धनुःप्रमंगः ततः प्रभाते विमले कृतकर्मा नराधिपः । विश्वामित्रं महात्मानमाजुहाव सराघवम् ॥ १ १. विग्रहवांरतपः छ. अस्थानन्तरम्-पितामहस्य च यथा यथा अम्यानन्तरम्-विश्वामित्र महाभाग ब्रह्म- चैव समापते:-इति क. च. वीणां घरोतम-नि क. च. ४. ज. २.