पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/१३८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पञ्चपष्टितमः सर्गः . ८९ १९ कोपेन सुमहातेजास्तपोऽपहरणे कृते । इन्द्रियेजिते राम न लेभे शान्तिमात्मनः ।। बभूवास्य मनश्चिन्ता तपोऽपहरण कृते । नैव क्रोधं गमिष्यामि न च वक्ष्ये कथंचन ॥ अथ वा नोच्छमिष्यामि संवत्सरशतान्यपि । अहं विशोपयिष्यामि यात्मानं विजितेन्द्रियः॥ नावद्यावद्धि में प्राप्तं ब्राह्मण्यं तपमार्जितम् । अनुच्छ्रसन्नभुञ्जानस्तिष्ठेयं शाश्वतीः समाः ।। न हि मे तप्यमानम्य क्षयं यास्यन्ति मूर्तयः । एवं वर्षसहस्रस्य दीक्षा' स मुनिपुंगवः ।। चकारापनिमां लोक प्रतिवां रघुनन्दन । दमा श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये चतुर्विंशतिसहसिकायां संहितायां बालकाण्टे रमाशापो नाम चत:पष्टितमः सर्गः २० Mormour १ ८ ९ पञ्चपष्टितमः सर्गः ब्रह्मर्पित्वप्राप्तिः अथ हैमवतीं राम दिशं त्यक्त्वा महामुनिः । पूर्वा दिशमनुप्राप्य तपस्तेपे सुदारुणम ॥ १ मौनं चर्पमहसम्य कृत्वा तमनुनमम । चकाराप्रतिमं गम तपः परमदुप्करम् ।। पूर्ण वर्षगहने तु काउभृतं महामुनिम । विनैर्बहुभिगधूतं क्रोधो नान्तरमाविशत् ।। म कृत्या नियं गम नप आतिष्ठदव्ययम् । तस्य वर्पमहनग्य व्रते पूर्णे महात्रतः। ४ भोक्तुमानन्धरानन्न नस्मिन काले रघूत्तम । इन्द्रो द्विजाति त्वा तं सिद्धमन्नमयाचन ।। सम्मै दत्त्वा तदा मिद्धं सर्व विप्राय निधिनः । निःशपितेऽन्ने भगवानभुक्त्वैव महातपाः ।। ६ न किचिद रदद्विर मौनव्रतमथास्थितः । अथ बर्पमहमं वै नोच्छमन्मुनिपुंगवः ॥ तम्यानुनमानस्य मुनि धूमो व्यजायत । त्रैलोक्यं येन संभ्रान्तमादीपितमिवाभवत् ।। ततो देवाः सगन्धर्वाः पन्नगोमुरराक्षमाः 1 मोहितास्तेजसा तस्य तपसा मन्दरश्मयः ।। कश्मलोपहताः सर्वे पितामहमयाब्रुवन । बहुभिः कारणेदेव विश्वामित्रो महामुनिः ।। १० लोभितः क्रोधितश्चैव तपमा चाभिवर्धते । न ह्यम्य वृजिनं किंचिदृश्यने सूक्ष्ममप्यथ ।। ११ न दीयते यदि त्वस्य मनमा यदभीप्सितम । विनाशयति त्रैलोक्यं तपसा सचराचरम ।। १२ व्याकुल्लाश्च दिशः सर्वा न च किंचित प्रकाशते । सागराः क्षुभिताः सर्व विशीर्यन्ते च पर्वताः ।।१३ कम्पते च पृथिवी यायुर्वानि भृशाकुलः । ब्रह्मन्न प्रतिजानीमो नास्तिको जायते जनः ।। ममृमिव त्रैलोक्यं संप्रक्षुभिनमानसम । भास्करो निष्प्रभश्चैव महर्पस्तस्य तेजसा । १५ बुद्धिं न कुमने यावन्नासे देव महामुनिः । तावन् प्रमाद्यो भगवानग्निरूपो महाद्युतिः ।। कालामिना यथा पूर्व प्रैलोक्यं दह्यतेविलम । देवराज्यं चिकीर्पत दीयतामस्य यन्मतम् ।। ननः सुरगणाः मर्चे पितामहपुरोगमाः । विधामित्रं महात्मानं वाक्यं मधुरमब्रुवन् । १८ ब्रह्मर्प स्वागतं तेऽस्तु तपमा स्म सुतोपिताः । ब्रह्मण्यं तपमोग्रेण प्राप्तवानमि कौशिक । अप्रतिमा प्रतिक्षा दीक्षां च चकात्यानुसारेण योजनीयम् । दीक्षार्थमिति पाठश्च म शिष्टः । गोरग. प्र. 1.