पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/१४०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

११ २ ३ ५ ६ ७ ८ ९ षट्क्षष्टितमः सर्गः तमर्चयित्या धर्मात्मा शास्त्रदृष्टेन कर्मणा । राघवौ च महात्मानौ तदा वाक्यमुवाच ह॥ भगवन् स्वागतं तेऽस्तु किं करोमि तवानघ । भवानाज्ञापयतु मामाशाप्यो भवता ह्यहम् ।। एवमुक्तः स धर्मात्मा जनकेन महात्मना । प्रत्युवाच मुनिवार वाक्यं वाक्यविशारदः ।। पुत्रौ दशरथस्येमौ क्षत्रियो लोकविश्रुतौ । द्रष्टुकामौ धनुःश्रेष्ठं यदेतत्त्वयि तिष्ठति ।। एतदर्शय भद्रं ते कृतकामौ नृपात्मजौ । दर्शनादस्य धनुषो यथेष्टं प्रतियास्यतः॥ एवमुक्तस्तु जनकः प्रत्युवाच महामुनिम् । श्रूयतामस्य धनुपो यदर्थमिह निष्ठति ॥ देवरात इति ख्यातो निमेः पाझे महीपतिः । न्यासोऽयं तस्य भगवन हस्ते दत्तो महात्मनः॥ दक्षयज्ञवधे पूर्व धनुरायम्य वीर्यवान् । मद्रन्तु त्रिदशान रोपात मलीलमिदमब्रवीत् ॥ यस्माद्भागार्थिनो भागं नाकल्पयत मे मुराः । वराङ्गानि महाहाणि धनुपा शातयामि वः॥ १० ततो विमनमः सर्वे देवा वे मुनिपुंगव । प्रसादयन्ति देवेश नेपां प्रीतोऽभवद्भवः ।। प्रीतियुक्तः म मर्वेषां ददौ नेपां महात्मनाम् । तदेतद्देवदेवस्य धनूग्नं महात्मनः ।। १२ न्यामभूतं नदा न्यस्तमस्माकं पूर्वक विभो । अथ में कृपतः क्षेत्रं लाङ्गलादुस्थिता मम ॥ १३ क्षेत्रं ओधयता लब्धा नाना मीनेति विश्रुना । भूतलादुत्थिना मा तु व्यवर्धत ममात्मजा ।।१४ वीर्याकति में कन्या स्थापितयमयोनिजा । भूनलादुत्थितां तां तु वर्धमानां ममात्मजाम् ।। १५ वग्यामागुरागम्य गजानो मुनिपुंगव । नेपां वग्यतां कन्यां सर्वेषां पृथिवीक्षिताम् ॥ १६ वोर्यशुल्कान भगवन्न ददामि सुतामहम् । ततः सर्वे नृपतयः समेत्य मुनिपुंगव ।। मिथिलामभ्युपागम्य वीर्यजिज्ञामवस्तदा । तेषां जिज्ञासमानानामैशं धनुरुपाहनम् ॥ १८ न शेकुहण तस्य धनुपस्तोलनेऽपि वा । तेषां वीर्यवतां वीर्यमल्पं ज्ञात्वा महामुने । १९ प्रत्याख्याना नृपनयस्तन्निबोध तपोधन । नतः परमकोपेन राजानो मुनिपुंगव ।। न्यमन्धन मिथिलां सर्व वीर्यसंदेहमागनाः । आत्मानमवधूतं ते विज्ञाय नृपपुंगवाः ॥ २१ रोपेण महताविष्टाः पीडयन मिथिलां पुरीम । ततः संवत्मरे पूर्ण अयं यातानि सर्वशः ॥ २२ माधनानि मुनिश्रेष्ट ततोऽहं भृशदुःखितः । नतो देवगणान् सर्वास्तफ्साहं प्रमादयम् ।। २३ दुश्च परमप्रीताश्चतुरङ्ग-बलं सुगः । ततो भाना नृपतयो हन्यमाना दिशो ययुः ।। अवीर्या वीर्यसंदिग्धाः मामात्याः पापकारिणः । तदेतन्मुनिशार्दूल धनुः परमभास्वरम् ।। गमलक्ष्मणयोश्चापि दयिष्यामि सुत्रत । यद्यस्य धनुषो रामः कुर्यादारोपणं मुने ।। २६ मुतामयोनिजां सीतां दद्यां दाशरथेरहम् ।। इत्या श्रीमद्रामायण वाल्मीकीये आदिकाव्ये चाविंशतिमहमिकायां संहितायां बालकाण्डे धनुःप्रसंगो नाम पट्पष्टितमः सर्गः २४ २५ विध्यस्थ, प्र.