पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/१४१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

९२ श्रीमद्वाल्मीकिरामायणे बालकाण्डे २ ३ ४ ७ ८ ९ सप्तपष्टितमः सर्गः धनुर्भः जनकस्य वचः श्रुत्वा विश्वामित्रो महामुनिः । धनुर्दर्शय रामाय इति होवाच पार्थिवम् ।। १ ततः स राजा जनकः सचिवान् ब्यादिदेश ह । धनुरानीयतां दिव्यं गन्धमाविभूषितम् ।। जनकेन समादिष्टाः सचिवाः प्राविशन् पुरीम् । तद्धनुः पुरतः कृत्वा निर्जग्मुः पार्थिवाज्ञया ।। नृणां शतानि पञ्चाशयाग्रतानां महात्मनाम् । मञ्जूषामष्टचक्रां तां समूहुस्ते कथंचन ।। तामादाय तु मञ्जूपामायसी यत्र नद्धनुः । सुरोपमं ते जनकमूचुपतिमन्त्रिणः ।। इदं धनुर्वरं गजन पूजितं सर्वराजभिः । मिथिलाधिप राजेन्द्र दर्शनीयं यदीच्छसि ।। तेषां नृपो वचः श्रुत्वा कृताञ्जलिरभाषत । विश्वामित्रं महात्मानं नावुभौ रामलक्ष्मणौ ।। इदं धनुर्वरं ब्रह्मञ्जनकैरभिपूजितम् । राजभिश्च महावीरशक्यं पूरितुं तदा ॥ नैतत् सुरगणाः सर्व नासुरा न च राक्षसाः । गन्धर्वयक्षप्रवराः सकिनरमहोरगाः ।। क गतिर्मानुपाणां च धनुपोऽस्य प्रपूरणे । आरोपणे ममायोगे वेपने तोलनेऽपि वा।। तदेतद्धनुपा श्रेष्ठमानीनं मुनिपुंगव । दर्शयैतन्महाभाग अनयो राजपुत्रयोः ॥ ११ विश्वामित्रस्तु धर्मात्मा श्रुत्वा जनकभाषितम् । वत्स राम धनुः पश्य इति राघवमब्रवीत् ।। १२ ब्रह्मवंचनाद्रामो यन्त्र तिष्ठति तद्धनुः । मञ्जूपा तामपावृत्य दृष्टा धनुग्थाब्रवीत् ।। इदं धनुर्वरं ब्रह्मन संस्पृशामीह पाणिना । यत्नवांश्च भविष्यामि तोलने पूरणेऽपि वा।। १४ बाढमित्येव तं राजा मुनिश्च समभापत । लीलया स धनुर्मध्ये जग्राह वचनान्मुनेः ।। पश्यतां नृसहस्राणां बहूनां रघुनन्दनः । आरोपयत्स धर्मात्मा सलीलमिव तद्धनुः ।। आरोपयित्वा धर्मात्मा पूग्यामास वीर्यवान् । तदभञ्ज धनुर्मध्ये नरश्रेष्ठो महायशाः ।। तस्य शब्दो महानासीनिर्घातसमनिःस्वनः । भूमिकम्पश्च सुमहान् पर्वतस्येव दीर्यतः ।। निपेतुश्च नराः सर्व तेन शब्देन मोहिताः । वर्जयित्वा मुनिवरं राजानं तौ च राघवौ ॥ १९ प्रत्याश्वस्ने जने तस्मिन् राजा विगतमाध्वसः । उवाच प्राञ्जलिर्वाक्यं वाक्यज्ञो मुनिपुंगवम् ॥ २० भगवन दृष्टवीर्यो मे रामो दशरथात्मजः । अत्यद्भुतमचिन्त्यं च न तर्कितमिदं मया ।। २१ जनकानां फुले कीर्तिमाहरिप्यात मे मुता। मीता भरिमासाद्य रामं दशरथात्मजम् ।। मम सत्या प्रतिज्ञा च वीर्यशुल्केति कौशिक । मीता प्राणैर्बहुमता देया रामाय मे सुता ॥ २३ भवतोऽनुमते ब्रह्मझीघं गच्छन्तु मन्त्रिणः । मम कौशिक भद्रं ते अयोध्यां त्वरिता रथैः ॥ राजानं प्रश्रितैर्वाक्यैरानयन्तु पुरं मम | प्रदानं वीर्यशुल्कायाः कथयन्तु च सर्वशः ।। मुनिगुप्तौ च काकुत्स्थौ कथयन्तु नृपाय वै । प्रीयमाणं तु राजानमानयन्तु सुशीघ्रगाः ।। २२ २४ 1. यदि रामवाय दर्शना नामितीच्छसि सदा दर्शयत्यर्थ इति तिलकः । गोविन्दराजस्तु यदिच्छतीति पपाठ