पृष्ठम्:तिलकमञ्जरी.pdf/२३२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सिडकमारी। मिव विकसितमधूकमिव तं प्रदेशं कुर्वाणमुत्कृष्टाष्टपटितेन तडित्पाटलत्विषा मरकतकपिशीर्षकमभाजटालेन सतिमिरसंध्यारागवड- मेनेव रविमण्डलममरगिरिवत्राकारेण नवप्राकारेण परिवृतमन्तःभाकार- मितिसमन्ततो निर्मितानामतिरम्याकृतीनां स्फाटिकानामपि संक्रान्त- तरुपतिमाभिः श्यामायमानकान्तितया मरकतमयानामिव प्रासादाना- मासादितपरभागैः शिखरमण्डलीडम्बधारिभिः प्रतिबिम्बैः परिक्षित- शिखरमप्रशिखरसजिनो सृगारमणिकलस्य ज्योत्सापटलपाण्डना पुतिमण्डलेन महत्त्वचरितार्थतापादनार्थ धृतेन धवलातपत्रेणेव विस्ता- रितच्छायमच्छमणिकुट्टिमोच्छलत्पमापटलनिर्मममूलतया प्लवमानमिव सुघटितस्फटिकोपलपट्टकल्पितानल्पपीठबन्धा....."च्छतयान्तरिक्ष- सितमिव विभाव्यमानं कृतावलोकनमिवेन्द्रनीलजालकैर्विहिताहानमिव पवनचलितोर्ध्वध्वजपताकाञ्चलैः प्रस्तुताभ्युत्थानमिव तुझस्तम्भरारब्ब- संभाषणमिव गवाक्ष खनिलीनकलापिकेकारवैः कचित्सितमुजङ्गशरि- मयूरोपरुध्यमानबिम्बागतचलचीनांशुरूपताकं कचिद्भूतच शुकमुच्य- मानदाडिमबीजबुद्धिजग्धसूर्यकान्तवान्तकणिकं कचित्प्रदीपलोलशलम- नयमानोच्छि..."पुष्परागं कचिदामिषाशनस्येन हेलाक्रम्यमाणकृत्रिम- बिह कचिन्मदनपरायरमनपारापतपरिक्षिप्यमाणनिजप्रतिबिम्ब कचिदम्बुधारो..... 'कचिचातकचुम्म्यमानमौक्तिकलतामाल- म्वं वैशम्पायनशापकथाप्रक्रममिव दुर्वर्णशुकनाशमनोरमं जीवमिक, चित्रकर्मखचितप्रदेश विदग्धकामिनीकेलिमन्दिरमिव मणिताराव- मासितोदरमुरुमपुरुषमिव विशालनेत्रहकपाटं चक्रवर्तिसैन्यमिवानेक- सशारीकृतमधवारणपरिकरं वरानापुरिव शातकुम्भस्तम्भधृतपीवरो ख वसन्ताममिव चारुमारीकमर्नेकमणिमालासंकतमपि . सह-