पृष्ठम्:तिलकमञ्जरी.pdf/२३३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

.. +11 २१६ काव्यमाला। चतुष्कराजितं ध्वजानिष्ठितमपि सिंहांकान्तमङ्गीकृतविमानाकारमपि सर्वतोभद्रमममणिनिपतितप्रतिमानि मेन च. भमगतिना दिनकरेणापि सदैन्यमात्मरथप्रस्थानपथमिव ... प्रार्थ्यमानं शिखरोल्लेखनदुःस्थितेन न्योनापि मन्थरतामिव ग्राह्यमाणं कृत्रिममृगेन्द्रक्रमघातमीतेन जलदने वृन्देनाप्यभयमिव याच्यमानसंभावनीयोच्छ्यअनितविमयेनात्मनापि निपात्येवालोक्यमानं प्रलयार्कमण्डलोत्पत्तिमृत्पिण्डमिव प्रजापतिकुला- लस मौलिमुकुटमिव मर्त्यलोकभूपालस्य तपनीयबुध्नमिव. तारका- कुसुमनभःकल्पगुमस्य विद्रुमकलशमिव शेषाहिदण्डधरामण्डलो बारणस्य तत्क्षणोदितार्कबिम्बबहुलरागाभिः पद्मरागशिलासहूतिभिरा- हितनिर्माणं निर्मानुषममानुषलोकसुलभदर्शनमायतनं ददर्श ।

तक्ष तथाविधमपरत्र कुत्रचिदष्टपूर्वमपूर्वाकारविशेषमशेषाश्चर्य-

पर्यन्तभूमिमूतमकाण्ड एवाविर्भूतमायतनमतनुविस्मयस्फारितपुटाभ्या- मुत्पथ राजिभ्यां चित्रलिखिताभ्यामिव. लोचनाभ्यां किमिदमिति सक्षोभाक्षमीक्षमाणः क्षणमात्रमुपरतापरकरणसंवेदनशक्तिरेकेन्द्रियत्व- मिवापेदे। ततश्चन्द्रकान्तसोपानपरम्पराक्रान्ततलभागेन पतत्तरक्तिगङ्गासोत- सेवाम्बरविवरेण वरीयसा मरकतमणिगोपुरेणोत्सर्पिचूडामणिमरीचि. मांसलितमण्डपद्वारवन्दनमालाप्रवालसन्निवेशः प्रविश्याभ्यन्तरं दूरादेव विभाव्यमाननिरुपमरूपशोभामभिमुखीमभितः प्रतिष्ठितयक्षदेवताप्रति- मातनासनाथद्वारमागस्य नागदन्तावसक्तधवलचामरार्चितचारुभित्तेरेका पावलम्बमानसंकोचितदेवाझजवनिकापटप जयन्तिकावलम्बिजाम्बू मदशृङ्खलाकलितवाचालवत्रघण्टस . दयानप्रबलकालागुरुधूपधूमान्य- कारमन्दायमानसादीपदीधितिसंदर्भय गर्भवेश्सनो गर्भमागमलंकुचना