पृष्ठम्:तिलकमञ्जरी.pdf/२३१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२११ वैः स्तपकितममरकामिनीसंवाहनविलासमसृणिताभिरायामिनीमिर्मणि- खसादोलाभिर्दन्तुरितमन्तरान्तरा च तारकिततलमूमागैरालीटफलमधु- वारविद्याधरद्वन्द्वोजित रक्तपाजप्रकरानुकारिमिः पनरागचषकचक्र बालेरलंकृतमितस्ततश्च चित्रीकृताच्छिद्रछायैरध्वसिलसिद्धाध्वन्यायनी- कृतैः शालान्तरालनिपतितातपच्छेदचारुमिश्वामीकरवल्कलैविभूषितम- शेषतश्च जटिलीकृतविटपनातैः शिखरसंचरद्धनदेवताकेशपाशप्रशिमिः मालम्बायमानैदिव्यकुसुमदामभिरामोदितममन्दसांध्यरागमिन्नाभिनवक- नसंघातकल्पमनल्यं कल्पतरुखण्डमपश्यत् । तस्य च मध्यभागे झगिति दीपिताशेषदिनमागमामोगरुद्धवसुंधरो- सामुटुमशृङ्गोत्तम्भिताम्बरमतिमावरत्वादपरिस्फुटविमाव्यमानावयव- शोभमुद्यानजाब्ययीडया दवामिशिखाखण्डमिव पिण्डीमय स्थितमद- आमममिखेदेन सौदामिनीसंदोहमिव लब्धनिद्रमुदपिजलात्यशनः दुःखासिकयावडवामुखमिवागत्य विश्रान्तमुद्दण्डवात्यावर्तबशेन भोगा- बतीशातकुम्भाम्भोजवनरजोराशिमिवाकाशमुत्पतितममृतमथनकदर्थित- मन्दरकोधेन निर्भर्ख वैरोचनममरशैलमिव पातालमूलानिर्गतमशेषतच विसर्पता कुसुम्भरसरागलोहितेनातिवहलतया किसलयीकृतप्रान्तवन- स्पतिपलाशराशिना प्रवालयष्टीकृतार्ककिरणेन सांध्यसमयीकृतवासरे- गालककतूलपटलीकृतशिखरासन्नधनमण्डलेन भक्तिपरसुरसुन्दरीसुखा- बतरणाय सिन्दूरकुट्टिमानीव रचयता ग्रीष्मवशक्जृिम्मिता रजोरोधाष मजलासरमिव क्षिपता गगनकुहिमालंकरणाय जपाकुसुमनिकरा- निव प्रकिरता दाहावलोकनसकौतुकोषवनप्रीतये मिय्यादवामिमिव प्रक्यता तल्तलान्धकारतिरस्काराय तरुणातपमिव वर्षता प्रमाबालेन विवाति ज्वासितोपविकशापमिव वितरकाशोकमिव कुसुमितपनाश-