पृष्ठम्:श्रीशङ्कराचार्यप्रकरणग्रन्थसंग्रहः.pdf/२५३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२५६
विवेकचूडामणिः।


 हृदि कलयति विद्वान्ब्रह्म पूर्ण समाधौ ॥ ४०९ ॥
प्रकृतिविकृतिशून्यं भावनातीतभावं
 समरसमसमानं मानसंबधदूरम् ।
निगमवचनसिद्ध नित्यमस्मत्प्रसिद्ध
 हृदि कलयति विद्वान्ब्रह्म पूर्ण समाधौ ॥ ४१० ॥
अजरममरमस्ताभासवस्तुस्वरूपं
 स्तिमितसलिलराशिप्रख्यमाख्याविहीनम् ।
शमितगुणविकार शाश्वतं शांतमेक
 हृदि कलयति विद्वान्ब्रह्म पूर्ण समाधौ ॥ ४११ ॥
समाहितांतःकरणः स्वरूपे विलोकयात्मानमखंडवैभवम् ।
विच्छिधि बंध भवगंधगंधितं यत्नेन पुस्त्व सफलीकुरुष्व ॥४१२॥
 सर्वोपाधिविनिर्मुक्तं सच्चिदानंदमद्वयम् ।
 भावयात्मानमात्मस्थं न भूयः कल्पसेऽध्वने ॥ ४१३ ॥
छायेव पुंसः परिदृश्यमानमाभासरूपेण फलानुभूत्या ।
शरीरमाराच्छववन्निरस्त पुनर्न सधत्त इदं महात्मा ॥ ४१४ ॥
 सततविमलबोधानंदरूप समेत्य
  त्यज जडमलरूपोपाधिमेत सुदूरे ।
 अथ पुनरपि नैष स्मर्यतां वातवस्तु
  स्मरणविषयभूतं कल्पते कुत्सनाय ॥ ४१५ ॥
समूलमेतत्परिदह्य वह्नौ सदात्मनि ब्रह्मणि निर्विकल्पे ।
तत. स्वयं नित्यविशुद्धबोधानंदात्मना तिष्ठति विद्वरिष्ठः ।। ४१६ ॥
प्रारब्धसूत्रप्रथितं शरीरं प्रयातु वा तिष्ठतु गोरिव स्रक् ।
न तत्पुनः पश्यति तत्त्ववेत्ताऽऽनंदात्मनि ब्रह्मणि लीनवृत्तिः ॥ ४१७ ॥
 अखंडानंदमात्मान विज्ञाय स्वस्वरूपतः ।
 किमिच्छन्कस्य वा हेतो पुष्णाति तत्त्ववित् ॥ ४१८ ॥