पृष्ठम्:श्रीशङ्कराचार्यप्रकरणग्रन्थसंग्रहः.pdf/२५२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२५५
विवेकचूडामणिः।


 लामन्यारोपिताशेषाभासवस्तुनिरासतः ।
 स्वयमेव पर ब्रह्म पूर्णमद्वयमक्रियम् ॥ ३९८ ॥
समाहिताया सति चित्तवृत्तौ परात्मनि ब्रह्माणि निर्विकल्पे ।
न दृश्यते कश्चिदय विकल्पः प्रजल्पमात्र. परिशिष्यते ततः ॥ ३९९ ॥
 असत्कल्पो विकल्पोऽय विश्वमित्येकवस्तुनि ।
 निर्विकारे निराकारे निर्विशेष भिदा कुतः ॥ ४०० ॥
 द्रष्ट्रदर्शनदृश्यादिभावशून्यैकवस्तुनि ।
 निर्विकारे निराकारे निर्विशेपे मिदा कुतः ॥ ४०१ ।।
 कल्पार्णव इवात्यतपरिपूर्णेकवस्तुनि !
 निर्विकारे निराकारे निर्विशेषे मिदा कुतः ॥ ४०२ ॥
 तेजसीव तमो यत्र प्रलीन भ्रांतिकारणम् ।
 अद्वितीये परे तत्त्वे निर्विशेपे भिदा कुतः ॥ ४०३ ॥
 एकात्मके परे तत्त्वे भेदवार्ता कथ वसेत् ।
 सुषुप्तौ सुखमात्राया भेदः केनावलोकित ।। ४०४ ॥
नास्ति विश्व परतत्त्वबोधात्सदात्मनि ब्रह्मणि निर्विकल्पे ।
कालत्रये नाप्यहिरीक्षितो गुणे नाबुबिंदुर्मृगतृष्णिकायाम् ॥ ४०५ ॥
 मायामात्रमिद द्वैतमद्वैत परमार्थतः।
 इति ब्रूते श्रुतिः साक्षात्सुषुप्तावनुभूयते ।। ४०६ ।।
 अनन्यत्वमधिष्ठानादारोप्यस्य निरीक्षितम् ।
 पंडितै रज्जुसादौ विकल्पो भ्रातिजीवन' ॥ ४०७ ॥
 चित्तमूलो विकल्पोऽय चित्ताभावे न कश्चन ।
 अतश्चित्त समाधेहि प्रत्ययूपे परात्मनि ॥ ४०८ ॥
 किमपि सततबोध केवलानदरूप
  निरुपममतिवेल नित्यमुक्त निरीहम् ।
 निरवधि गगनाम निष्कल निर्विकल्प