महाभारतम्-05-उद्योगपर्व-188

विकिस्रोतः तः
← उद्योगपर्व-187 महाभारतम्
पञ्चमपर्व
महाभारतम्-05-उद्योगपर्व-188
वेदव्यासः
उद्योगपर्व-189 →
महाभारतस्य पर्वाणि
  1. आदिपर्व
  2. सभापर्व
  3. आरण्यकपर्व
  4. विराटपर्व
  5. उद्योगपर्व
  6. भीष्मपर्व
  7. द्रोणपर्व
  8. कर्णपर्व
  9. शल्यपर्व
  10. सौप्तिकपर्व
  11. स्त्रीपर्व
  12. शान्तिपर्व
  13. अनुशासनपर्व
  14. आश्वमेधिकपर्व
  15. आश्रमवासिकपर्व
  16. मौसलपर्व
  17. महाप्रस्थानिकपर्व
  18. स्वर्गारोहणपर्व

पुत्रार्थं तपस्यते द्रुपदाय महादेवेन स्त्री भूत्वा पुमान्भविष्यतीति वरदानम् ।। 1 ।।
द्रुपदभार्यया स्त्र्यपत्यजननेऽपि तस्य पुंस्त्वख्यापनम् ।। 2 ।।
द्रुपदेन तस्य स्त्रीत्वं प्रच्छाद्य पुंवज्जातकर्मादिकरणपूर्वकं शिखण्डीति नामकरणम् ।। 3 ।।

दुर्योधन उवाच।

5-188-1x

कथं शिखण्डी गाङ्गेय कन्यां भूत्वा पुरा तदा।
पुरुषोऽभूद्युधिश्रेष्ठ तन्मे ब्रूहि पितामह ।।

5-188-1a
5-188-1b

भीष्म उवाच।

5-188-2x

भार्या तु तस्य राजेन्द्र द्रुपदस्य महीपतेः।
महिषी दयिता ह्यासीदपुत्रा च विशांपते ।।

5-188-2a
5-188-2b

एतस्मिन्नेव काले तु द्रुपदो वै महीपतिः।
अपत्यार्थे महाराज तोषयामास शङ्करम् ।।

5-188-3a
5-188-3b

अस्माद्वधार्थं निश्चित्य तपो घोरं समास्थितः।
ऋते कन्यां महादेव पुत्रो मेस्यादिति ब्रुवन् ।।

5-188-4a
5-188-4b

भगवन्पुत्रमिच्छामि भीष्मं प्रतिचिकीर्षया ।
इत्युक्तो देवदेवेन स्त्रीपुमांस्ते भविष्यति ।।

5-188-5a
5-188-5b

निवर्तस्व महीपाल नैतञ्जात्वन्यथा भवेत् ।
स तु गत्वा च नगरं भार्यामिदमुवाच ह ।।

5-188-6a
5-188-6b

कृतो यत्नो महादेवस्तपसाऽऽराधितो मया ।
कन्या भूत्वा पुमान्भावी इति चोक्तोस्मि शंभुना ।।

5-188-7a
5-188-7b

पुनः पुनर्याच्यमानो दिष्टमित्यब्रवीच्छिवः ।
नतदन्यच्च भविता भवितव्यं हि तत्तथा ।।

5-188-8a
5-188-8b

ततः सा नियता भूत्वा ऋतुकाले मनस्विनी ।
पत्नी द्रुपदराजस्य द्रुपदं प्रविवेश ह ।।

5-188-9a
5-188-9b

लेभे गर्भं यथाकालं विधिदृष्टेन कर्मणा ।
पार्षतस्य महीपाल यथा मां नारदोऽब्रवीत् ।।

5-188-10a
5-188-10b

ततो दधार सा देवी गर्भं राजीवलोचना ।
तां स राजा प्रियां भार्यां द्रुपदः कुरुनन्दन ।।

5-188-11a
5-188-11b

पुत्रस्नेहान्महाबाहुः मुखं पर्यचरत्तदा ।
सर्वानभिप्रायकृतान्भार्याऽलभत कौरव ।।

5-188-12a
5-188-12b

अपुत्रस्य सतो राज्ञो द्रुपदस्य महीपतेः ।
यथाकालं तु सा देवी महिषी द्रुपदस्य ह ।।

5-188-13a
5-188-13b

कन्यां प्रवररूपां तु प्राजायत नराधिप ।
अपुत्रस्य तु राज्ञः सा द्रुपदस्य मनस्विनी ।।

5-188-14a
5-188-14b

ख्यापयामास राजेन्द्र पुत्रो ह्येष ममेति वै।
ततः स राजा द्रुपद प्रच्छन्नाया नराधिप ।।

5-188-15a
5-188-15b

पुत्रवत्पुत्रकार्याणि सर्वाणि समकारयत् ।
रक्षणं चैव मन्त्रस्य महिषी द्रुपदस्य सा।।

5-188-16a
5-188-16b

चकार सर्वयत्नेन ब्रुवणा पुत्र इत्युत ।
न च तां वेदक नगरे कश्चिदन्यत्र पार्षतात् ।।

5-188-17a
5-188-17b

श्रद्दधानो हि तद्वाक्यं देवस्याच्युततेजसः।
छादयामास तां कन्यां पुमानिति च सोब्रवीत् ।।

5-188-18a
5-188-18b

जातकर्माणि सर्वाणि कारयामास पार्थिवः।
पुंवद्विधानयुक्तानि शिखण्डीति च तां विदुः ।।

5-188-19a
5-188-19b

अहमेकस्तु चारेण वचनान्नारदस्य च।
ज्ञातवान्देववाक्येन अम्बायास्तपसा तथा ।।

5-188-20a
5-188-20b

।। इति श्रीमन्महाभारते
उद्योगपर्वणि अम्बोपाख्यानपर्वणि
अष्टाशीत्यधिकशततमोऽध्यायः ।।

उद्योगपर्व-187 पुटाग्रे अल्लिखितम्। उद्योगपर्व-189