महाभारतम्-05-उद्योगपर्व-187

विकिस्रोतः तः
← उद्योगपर्व-186 महाभारतम्
पञ्चमपर्व
महाभारतम्-05-उद्योगपर्व-187
वेदव्यासः
उद्योगपर्व-188 →
महाभारतस्य पर्वाणि
  1. आदिपर्व
  2. सभापर्व
  3. आरण्यकपर्व
  4. विराटपर्व
  5. उद्योगपर्व
  6. भीष्मपर्व
  7. द्रोणपर्व
  8. कर्णपर्व
  9. शल्यपर्व
  10. सौप्तिकपर्व
  11. स्त्रीपर्व
  12. शान्तिपर्व
  13. अनुशासनपर्व
  14. आश्वमेधिकपर्व
  15. आश्रमवासिकपर्व
  16. मौसलपर्व
  17. महाप्रस्थानिकपर्व
  18. स्वर्गारोहणपर्व

अम्बया तपस्तोषितान्महादेवात् जन्मान्तरे पुंस्त्वप्राप्त्या भीष्महननरूपवमुपलभ्याग्नौ प्रवेशः ।। 1 ।।

भीष्म उवाच।

5-187-1x

ततस्ते तापसाः सर्वे तपसे धृतनिश्चयाम्।
दृष्ट्वा न्यवर्तयंस्तात किं कार्यमिति चाब्रुवन् ।।

5-187-1a
5-187-1b

तानुवाच ततः कन्या तपोवृद्धानृषींस्तदा ।
निराकृतास्मि भीष्मेण भ्रंशिता पतिधर्मतः ।।

5-187-2a
5-187-2b

वधार्थं तस्य दीक्षा मे न लोकार्थं तपोधनाः ।
निहत्य भीष्मं गच्छेयं शान्तिमित्येव निश्चयः ।।

5-187-3a
5-187-3b

यत्कृते दुःखवसतिमिमां प्राप्तऽस्मि शाश्वतीम् ।
पतिलोकाद्विहीना च नैव स्त्री न पुमानिह ।।

5-187-4a
5-187-4b

नाहत्वा युधि गाङ्गेयं निवर्तिष्ये तपोधनाः ।
एष मे हृदि संकल्पो यदिदं कथितं मया ।।

5-187-5a
5-187-5b

स्त्रीभावे परिनिर्विण्णा पुंस्त्वार्थे कृतनिश्चया ।
भीष्मे प्रतिचिकीर्षामि नास्मि वार्येति वै पुनः ।।

5-187-6a
5-187-6b

तां देवो दर्शयामास शूलपाणिरुमापतिः ।
मध्ये तेषां महार्षीणां स्वेन रूपेण तापसीम् ।।

5-187-7a
5-187-7b

छन्द्यमाना वरेणाथ सा वव्रे मत्पराजयम् ।
हनिष्यसीति तां देवः प्रत्युवाच मनस्विनीम् ।।

5-187-8a
5-187-8b

ततः सा पुनरेवाथ कन्या रुद्रमुवाच ह।
उपपद्येत्कथं देव स्त्रिया युधि जयो मम ।।

5-187-9a
5-187-9b

स्त्रीभावेन च मे गाढं मनः शान्तमुमापते ।
प्रतिश्रुतश्च भूतेश त्वया भीष्मपराजयः ।।

5-187-10a
5-187-10b

यथा स सत्यो भवति तथा कुरु वृषध्वज ।
यथा हन्यां समागम्य भीष्मं शान्तनवं युधि ।।

5-187-11a
5-187-11b

तामुवाच महादेवः कन्यां किल वृषध्वजः ।
न मे वागमृतं प्राह सत्यं भद्रे भविष्यसि ।।

5-187-12a
5-187-12b

हनिष्यसि रणे भीष्मं पुरुषत्वं च लप्स्यति ।।
स्मरिष्यसि च तत्सर्वं देहमन्यं गता सती ।।

5-187-13a
5-187-13b

द्रुपदस्य कुले जाता भविष्यसि महारथः।
शीघ्रास्त्रश्चित्रयोधी च भविष्यसि सुसंमतः ।।

5-187-14a
5-187-14b

यथोक्तमेव कल्याणि सर्वमेतद्भविष्यति।
भविष्यसि पुमान्पश्चात्कस्माच्चित्कालपर्ययात् ।।

5-187-15a
5-187-15b

एवमुक्त्वा महादेवः कपर्दी वृषभध्वजः।
पश्यतामेव विप्राणां तत्रैवान्तरधीयत ।।

5-187-16a
5-187-16b

ततः सा पश्यतां तेषां महर्षीणामनिन्दिता ।
समाहृत्य वनात्तस्मात्काष्ठानि वरवर्णिनी ।।

5-187-17a
5-187-17b

चितां कृत्वा सुमहतीं प्रदाय च हुताशनम् ।
प्रदीप्तेऽग्नौ महाराज रोषदीप्तेन चेतसा ।।

5-187-18a
5-187-18b

उक्त्वा भीष्मवधायेति प्रविवेश हुताशनम् ।
ज्येष्ठा काशिसुता राजन्यमुनामभितो नदीम् ।।

5-187-19a
5-187-19b

।। इति श्रीमन्महाभारते
उद्योगपर्वणि अम्बोपाख्यानपर्वणि
सप्ताशीत्यधिकशततमोऽध्यायः ।।

[सम्पाद्यताम्]

5-187-10 शान्तं शौर्यधर्मरहितम् ।। 5-187-19 यमुनामभितः यमुनाद्वीपे इत्यर्थः ।।

उद्योगपर्व-186 पुटाग्रे अल्लिखितम्। उद्योगपर्व-188