महाभारतम्-05-उद्योगपर्व-164

विकिस्रोतः तः
← उद्योगपर्व-163 महाभारतम्
पञ्चमपर्व
महाभारतम्-05-उद्योगपर्व-164
वेदव्यासः
उद्योगपर्व-165 →
महाभारतस्य पर्वाणि
  1. आदिपर्व
  2. सभापर्व
  3. आरण्यकपर्व
  4. विराटपर्व
  5. उद्योगपर्व
  6. भीष्मपर्व
  7. द्रोणपर्व
  8. कर्णपर्व
  9. शल्यपर्व
  10. सौप्तिकपर्व
  11. स्त्रीपर्व
  12. शान्तिपर्व
  13. अनुशासनपर्व
  14. आश्वमेधिकपर्व
  15. आश्रमवासिकपर्व
  16. मौसलपर्व
  17. महाप्रस्थानिकपर्व
  18. स्वर्गारोहणपर्व

युधिष्ठिरेण युद्धाय सेनानिर्यातनम् ।। 1 ।।
धृष्टद्युम्नेन भीमादीनां दुर्योधनादिभिः सह द्वन्द्वयुद्धाय समादेशः ।। 2 ।।

संजय उवाच।

5-164-1x

उलूकस्य वृत्तः श्रुत्वा कुन्तीपुत्रो युधिष्ठिरः।
सेनां नियापयामास धृष्टद्युम्नपुरोगमाम् ।।

5-164-1a
5-164-1b

पदातिनीं नागवतीं रथिनीमश्वबृन्दिनीम् ।
चतुर्विधबलां भीमामकम्पां पृथिवीमिव ।।

5-164-2a
5-164-2b

भीमसेनादिभिर्गुप्तां सार्जुनैश्च महारथैः ।
धृष्टद्युम्नवशां दुर्गां सागरस्तिमितोपमाम् ।।

5-164-3a
5-164-3b

तस्यास्त्वग्रे महेष्वासः पाञ्चाल्यो युद्धदुर्मदः।
द्रोणप्रेप्सुरनीकानि धृष्टद्युम्नो व्यकर्षत ।।

5-164-4a
5-164-4b

यथाबलं यथोत्साहं रथिनः समुपादिशत् ।
अर्जुनं सूतपुत्राय भीमं दुर्योधनाय च ।।

5-164-5a
5-164-5b

धृष्टकेतुं च शल्याय गौतमायोत्तमौजसम् ।
अश्वात्थाम्ने च नकुलं शैब्यं च कृतवर्मणे ।।

5-164-6a
5-164-6b

सैन्धवाय च वार्ष्णेयं युयुधानं समादिशत्।
शिखण्डिनं च भीष्माय प्रमुखे समकल्पयत् ।।

5-164-7a
5-164-7b

सहदेवं शकुनये चेकितानं शलाय वै।
द्रौपदेयांस्तथा पञ्च त्रिगर्तेभ्यः समादिशत् ।।

5-164-8a
5-164-8b

वृषसेनाय सौभद्रं शेषाणां च महीक्षिताम् ।
स समर्थं हि तं मेने पार्थादभ्यधिकं रणे ।।

5-164-9a
5-164-9b

एवं विभज्य योधांस्तान्पृथक्व सह चैव ह ।
ज्वालावर्णो महेष्वासो द्रोणमंशमकल्पयत् ।।

5-164-10a
5-164-10b

धृष्टद्युम्नो महेष्वासः सेनापतिपतिस्ततः ।
विधिवद्व्यूह्य मेधावी युद्धाय धृतमानसः ।।

5-164-11a
5-164-11b

यथोद्दिष्टानि सैन्यानि पाण्डवानामयोजयत्।
जयाय पाण्डुपुत्राणां यत्तस्तस्थौ रणाजिरे ।।

5-164-12a
5-164-12b

।। इति श्रीमन्महाभारते
उद्योगपर्वणि उलूकदूतागमनपर्वणि
चतुःषष्ट्यधिकशततमोऽध्यायः ।।

[सम्पाद्यताम्]

5-164-10 अंशं स्वकीयमिति शेषः ।।

उद्योगपर्व-163 पुटाग्रे अल्लिखितम्। उद्योगपर्व-165