कल्पः/श्रौतसूत्राणि/हिरण्यकेशि-श्रौतसूत्रम्/प्रश्नः ०८

विकिस्रोतः तः
← प्रश्नः ०७ कल्पः/श्रौतसूत्राणि/हिरण्यकेशि-श्रौतसूत्रम्
प्रश्नः ०८
हिरण्यकेशिः/सत्याषाढः
प्रश्नः ०९ →
द्विदेवत्यग्रहाः
द्विदेवत्यग्रहप्रचारः - ऐन्द्रवायवपात्रम्
द्विदेवत्यग्रहप्रचारः - ऐन्द्रवायव-मैत्रावरुण
द्विदेवत्यग्रहप्रचारः ऐन्द्रवायव-मैत्रावरुण-आश्विन् ग्रहाः
चमसाः

8.1 अथाष्टमः प्रश्नः । तत्र प्रथमः पटलः ।
महारात्रे बुध्यन्ते ।
पूर्वां पूर्वामनुद्रुत्योत्तरयोत्तरयैकया नु प्रथमया ।
यज्ञार्तिं प्रति जुहोतीत्येकेषाम् ।
सवनीयस्य पशोस्तन्त्रं प्रक्रमयति ।
तस्य निरूढपशुबन्धेन कल्पो व्याख्यातः ।
न बर्हिर्विद्यते प्रस्तरमेवाऽऽहरति बर्हिषः कल्पेन ।
पात्रसꣳसादनकाले प्रचरणीं प्रथमाꣳ स्रुचं प्रयुनक्ति ।
आज्यग्रहणकाले प्रचरण्यां चतुर्गृहीतं गृहीत्वोत्तरासु गृह्णाति ।
प्रोक्षणीरभिमन्त्र्य ब्रह्माणमामन्त्र्येध्मं वेदिं प्रस्तरं च प्रोक्ष्य प्रोक्षण्यवशेषं निनीय पवित्रे अपिसृज्य प्रस्तरꣳ सादयित्वा स्रुचः सादयति ।
अयं नो अग्निर्वरिवः कृणोत्वित्याग्नीध्रमभिमृशति ।
इदं विष्णुर्विचक्रम इति हविर्धाने ।
अग्न आयूꣳषि पवस इति स्रुचः ।
आवापो भूयेति वायव्यानि ।
उत्तिष्ठन्नोजसा सहेति सदः ।
खरे पात्राणि प्रयुनक्ति ।
अग्निर्देवता गायत्री छन्द इत्येतैर्यथारूपं कस्त्वा युनक्ति स त्वा युनक्त्वित्यवशिष्टानि ।
दक्षिणेऽꣳस उपाꣳश्वन्तर्यामयोः पात्रे दक्षिणमुपाꣳशोरुत्तरमन्तर्यामस्य ।
अपि वा पूर्वमुपाꣳशोरपरमन्तर्यामस्य ।
ये अन्तरेण व्यानाय त्वेत्युपाꣳशुसवनं ग्रावाणꣳ सꣳसृष्टमुपाꣳशुपात्रेण प्रयुनक्ति ।
प्रत्यञ्चि द्विदेवत्यपात्राणि परिस्रगैन्द्रवायवस्याऽऽजगावन्मैत्रावरुणस्य द्विस्रक्त्याश्विनस्य ।
अपरे शुक्रामन्थिनोः पात्रे दक्षिणं बैल्वꣳ शुक्रस्योत्तरं वैकङ्कतं मन्थिनः ।
अपरे आश्वत्थे अश्वशफबुघ्ने उभयतोमुखे ऋतुपात्रे दक्षिणमध्वर्योरुत्तरं प्रतिप्रस्थातुः ।
दक्षिणस्याꣳ श्रोण्यामाग्रयणस्थालीम् ।
उत्तरस्यामुक्थ्यस्थालीमुक्थ्यपात्रं चाश्वशफबुध्नम् ।
ते अन्तरेणोदञ्चि त्रीण्यतिग्राह्यपात्राणि ।
दक्षिणस्य हविर्धानस्याग्रेणोपस्तम्भनमादित्यस्थालीमादित्यपात्रं चाश्वशफबुध्नम् ।
उत्तरस्य हविर्धानस्याग्रेणोपस्तम्भनमनुपोप्ते ध्रुवस्थालीम् ।
उत्तरेऽꣳस औदुम्बरं चतुःसक्ति दधिग्रहपात्रम् ।
मध्ये परिप्लवाम् ।
यथावकाशमेकादश चमसान्नैयग्रोधान्रौहितकान्वा ।। १ ।।
त्सरुमतोऽत्सरुकान्वा ।
रोही रोहितकः प्लीहशत्रुर्दाडिमपुष्पकः ।
गायत्रीबालतनयः खदिरो दन्तधावनः ।।
रोही रौहितकश्चैत्यवटपादपयोः पुमान् ।
अरेखश्चमसो होतुरुन्मृष्टो ब्रह्मणः स्मृतः ।
उद्गातुरवमृष्टश्च स्वामिनः पार्श्वमृष्टकः ।।
एकरेखस्तु कर्तव्यः प्रस्तोतुश्चमसो बुधैः ।
अभ्रिं तु कारयेन्नेष्टुराग्नीध्रस्य मयूखवान् ।
अयाजस्य पदं कुर्यादच्छावाकस्य लक्षणम् ।। इति ।
प्रादेशमात्राण्यूर्ध्वसानूनि मध्ये संनतानि वायव्यानि ।
यथा स्रुगदण्डैवं परिप्लवा ।
तेषां यान्यनादिष्टवृक्षाणि विकङ्कतस्य तान्यहोमार्थानि तु वारणस्य ।
युनज्मि ते पृथिवीं ज्योतिषा सहेति दक्षिणस्य हविर्धानस्य पश्चादक्षं द्रोणकलशꣳ सदशापवित्रं प्रयुनक्ति ।
युनज्मि वायुमन्तरिक्षेण ते सहेत्युत्तरस्य नीड आधवनीयम् ।
युनज्मि वाचꣳ सह सूर्येण त इति तस्यैव प्रधुरे पूतभृतम् ।
पश्चादक्षं तिस्र एकधना स्थाली युनज्मि तिस्रो विपृचः सूर्यस्य त इति स्रुचोऽभिमृशति ।
अत्राधिषवणचर्मणो ग्राव्णामिति प्रयोजनमेके समामनन्ति ।
अपां क्षया ऋतस्य गर्भा भुवनस्य गोपाः श्येना अतिथयः पर्वतानां ककुभः प्रयुतो न पातारो वग्नेनेन्द्रꣳ ह्वयत घोषेणामीवाꣳश्चातयत युक्ताः स्थ वहत स्वर्गं लोकमभिव- हत यजमानमित्युपरे ग्राव्णः संमुखान्कृत्वाऽभिमन्त्रयते ।
आसन्यान्मा मन्त्रात्पाहीत्याग्नीध्रे जुहोति ।
हृदे त्वा मनसे त्वेति द्वाभ्यामन्तरेषाꣳ राजानं ग्रावसूपावहरति ।
आग्नीध्रे पञ्चहोतारं जुहुयात्स्वर्गकामस्येत्येकेषाम् ।
पुरा वाचः प्रवदितोः प्रातरनुवाकमुपाकरोति ।
द्वेष्यस्य प्रोषितायाम् ।
देवेभ्यः प्रातर्यावभ्योऽनुब्रूहि ब्रह्मन्वाचं यच्छ सुब्रह्मण्य सुब्रह्मण्यामाह्वय प्रतिप्र- स्थातः सवनीयान्निर्वपेति संप्रेष्यति ।
प्रतिप्रस्थाता सवनीयानां पात्रसꣳसादनप्रभृतीनि कर्माणि प्रतिपद्यते यथार्थमोषधिपात्राणि प्रयुनक्ति ।
द्वे भर्जनार्थे कपाले अष्टौ पुरोडाशार्थान्यामिक्षार्थाꣳ स्थालीम् ।
निर्वपणकाल इन्द्राय हरिवते धाना निर्वपतीन्द्राय पूषण्वते करम्भꣳ सरस्वत्यै भारत्यै परिवापलाजानिन्द्राय पुरोडाशमष्टाकपालम् ।
प्रोक्षितेषु विभागमन्त्रेण व्रीहीन्विभज्यार्धानवहन्त्यर्धाँल्लाजार्थान्निदधाति ।
प्रथमेन कपालमन्त्रेण धानार्थं लाजार्थं च कपाले उपदधाति ।
अष्टौ पुरोडाशस्योपधायाऽऽमिक्षायाः कल्पेन मैत्रावरुणीमामिक्ष्रां करोति ।
अधिश्रयणमन्त्रेण धाना लाजाꣳश्च भर्जयति ।
अनुपदह्यमानाः परिशेरते ।
यत्प्रागलंकरणात्तत्कृत्वा विभागमन्त्रेण धाना विभज्य पिष्टानामावृताऽर्धाः सक्तून्कृत्वा संयवनमन्त्रेण संयौति स करम्भो भवति ।
अनलंकृतेष्वभूदुषारुशत्पशुराग्निरधाय्यृत्विय इत्येतस्याꣳ शस्य मानायाꣳ शृणोत्वग्निः समिधा हवं म इत्येतच्चतुर्गृहीतं जुहोति ।
अपरं चतुर्गृहीतं गृहीत्वा ।। २ ।।
दर्भमुष्टिं धारयमाणोऽप इष्य होतर्मैत्रावरुणस्य चमसाध्वर्यवाद्रवैकधनिन आद्रवत नेष्टः पत्नीमुदानयोन्नेतर्होतृचमसेन वसतीवरीभिश्च चात्वालं प्रत्युपास्स्वेति संप्रेष्यति ।
मैत्रावरुण चमसाध्वर्युश्चमसमादायाऽऽद्रवति ।
त्र्यवरार्धा अयुज एकधनास्थालीरादायाऽऽद्रवन्ति ।
प्रेह्युदेहीति नेष्टा पत्नीमुदानयति ।
यत्र होतुः प्रातरनुवाकमनुब्रुवत उपशृणुयात्तदपोऽध्वर्युर्गृह्णीयात् ।
यदि दूरे स्युरुदू(दु)ह्य गृह्णीयाद्यत्र होतुः शृणोति ।
अप्सु तृणं प्रास्य देवीराप इत्येतच्चतुर्गृहीतं जुहोति ।
शेषं वा करोति ।
यदि वा पुरा तृणं भवति तस्मिन्नेव जुहोति ।
कार्षिरसीति दर्भैराहुतिमपप्लावयति ।
समुद्रस्य वोऽक्षित्या उन्नय इत्यघृतलिप्तानां मैत्रावरुणचमसेनोन्नयति ।
एतेनैव मन्त्रेणैकधनासु ।
वसुभ्यो रुद्रेभ्य आदित्येभ्य इति पत्नी पन्नेजनीर्गृह्णाति ।
ये स्थालीराहरन्ति त आनयन्ति ।
तेनैव मन्त्रेण नेष्टा पत्नीमुदानयति ।
पूर्वेण द्वारेण सदः प्रविश्याग्रेण प्रशास्त्रीयं धिष्णियं परीत्यापरेण नेष्टुर्धिष्णियं वसुभ्यो रुद्रेभ्य आदित्येभ्य इति पत्नी पन्नेजनीः सादयति ।
वसवो रुद्रा आदित्या एता वः पन्नेजनीस्ता रक्षध्वमिति वा ।
चात्वालमितरे यन्ति ।। ३ ।।
सं वो दधातु वरुणः समिन्द्रः सं धाता सं बृहस्पतिः । त्वष्टा विष्णुः प्रजया सꣳ रराणो यज- मानाय द्रविणं दधातु यथाधुरं धुरो धूर्भिः कल्पन्तामित्युपरि चात्वाले होतृचमसं मैत्रावरुणचमसं च सꣳस्पर्श्य वसतीवरीर्व्यानयति ।
होतृचमसे वसतीवरीणां निषिच्य मैत्रावरुण चमस आनयति मैत्रावरुणचमसाद्धोतृचमसे ।
होतृचमसं मैत्रावरुणचमसं च प्रचरण्या समनक्ति सं वोऽनक्तु वरुण इति मन्त्रादिं संनमति ।
होतुरन्तिकमायन्ति ।
अध्वर्योऽवेरपा३ इति होताऽध्वर्युं त्रिः पृच्छति ।
उतेमनन्नमुरुतेति त्रिः प्रत्याह ।
यमग्ने पृत्मु मर्त्यमिति प्रचरण्या क्रतुकरणं जुहोति यदि शेषो भवति ।
अविद्यमानेऽन्यच्चतुर्गृहीतं गृहीत्वा तत्सर्वं जुहोति ।
दक्षिणस्य हविर्धानस्य प्रधुरे प्रचरणीꣳ सादयति ।
यं कामयेत क्लीबः स्यादित्यधस्तात्तस्य ।
पूर्वेण द्वारेण हविर्धानमपः प्रपादयति ।
तासु दक्षिणस्य हविर्धानस्योत्तरस्यां वर्तन्यां पुरोक्षꣳ होतृचमसमास्पृष्टꣳ सादयति ।
उत्तरस्मिन्हविर्धाने यथावकाशमितराः ।
निग्राभ्याः स्थ देवश्रुतः शुक्राः शुक्रभृतः पूताः पूतभृत आयुर्मे तर्पयतेति होतृचमसे यज मानं वाचयति ता निग्राभ्या भवन्ति ।। ४ ।।
इति हिरण्यकेशिसूत्रेऽष्टमप्रश्ने प्रथमः पटलः ।

8.2 अथाष्टमप्रश्ने द्वितीयः पटलः ।
दधिग्रहेण प्रचरति ।
उपयामगृहीतोऽसि प्रजापतये त्वा ज्योतिष्मते ज्योति- ष्मन्तं गृह्णामीति दधिग्रहपात्रे दधिग्रहं गृह्णात्यपेन्द्र द्विषतो मन इति हरति प्राणाय त्वाऽपानाय त्वेति जुहोति ।
आज्यग्रहं गृह्णीयात्तेजस्कामस्य सो- मग्रहं गृह्णीयाद्ब्रह्मवर्चसकामस्येति ।
तयोर्दधिग्रहेण कल्पो व्याख्यातः ।
दधिग्रहं गृह्णीयात्पशुकामस्येति नित्ये काम्ये ।
सोमग्रहे ग्रहीष्यन्राजानमपादत्ते यावन्तमेकग्रहायाऽऽप्तं मन्यते ।
प्रत्ग्रुपनह्येतरं निदधाति ।
तमुपरे नुप्य वसतीवरीभिरुपसृज्यावीवृधं व इत्यभिमन्त्र्य ।
तिस्रो यह्वस्य समिधः परिज्मन्देवा अकृण्वन्नुशिजो अमर्त्यवे । तासामेकामदधुर्मर्त्ये भुजं लोकमु द्वे उपजामीनं ईयतुरिति ग्राव्णा यथार्थमभिषुणोति।
आ मा स्कानिति योऽभिषूयमाणस्य प्रथमोꣳशुः स्कन्दति तमभिमन्त्रयते प्रत्याहरति वा ।
द्रप्सश्चस्कन्देति विप्रुषोऽनुमन्त्रयते ।
सर्वाभिषवाणामेष कल्पः ।
एतस्मिन्नेवैषोऽभिषवमन्त्रः ।
तꣳ सहिरण्येन पाणिना गृहीत्वा सहिरण्येन प्राङ्मुखस्तिष्ठन्दक्षिणार्धपूर्वार्धे जुहोत्युत्तरार्धपूर्वार्धे वा ।
यत्रैवं तत्र सर्वसोमाहुतीः ।
हुत्वा शेषं वा करोति ।
पूर्वेण द्वारेण सदः प्रविश्याग्रेण होतारं पुरस्तात्प्रत्यङ्ङासीनो नृचक्षसं त्वेत्यवेक्ष्य मन्द्राभिभूतिरिति भक्षयति ।
स्वयमाहरन्भक्षमवेक्षणप्रभृतिना भक्षमन्त्रेण प्रतिपद्यते ।
भक्षेहीत्यन्येनाऽऽह्रियमाणं प्रतीक्षतेऽश्विनोस्त्वा बाहुभ्याम् सघ्यासमिति प्रतिगृह्य नृचक्षसं त्वेत्यवेक्ष्य मन्द्राभिभूतिरित्यनुद्रुत्य वसुमद्गणस्य सोमदेवत इति ।। ५ ।।
प्रातःसवने सर्वसोमान्भक्षयन्ति नराशꣳसपीतस्येति नाराशꣳसान् ।
रुद्रवद्गणस्य सोमदेवत इति माध्यंदिने सवने सर्वसोमान्भक्षयन्ति नराशꣳसपीतस्येति नाराशꣳसानादित्यवद्गणस्य सोमदेवत इति तृतीयसवने सर्वसोमान्भ्रक्ष्यन्ति नराशꣳसपीतस्येति नाराशꣳसान् ।
यत्प्राग्वसुमद्गणात्तत्सर्वत्रानुषजति ।
वाग्देवी सोमस्य पिबत्विति सार्वत्रिकमेके समामनन्ति ।
हिन्व मे गात्राहरिव इति सोमं भक्षयित्वाऽऽत्मानं प्रत्यभिमृशन्ते ।
दह्रं विपापं परमेऽश्मभूतं यत्पुंडरीकं पुरमध्यसꣳस्थम् । तत्रापि दह्रं गगनं विशोकस्तस्मिन्यदन्तस्तदुपासितब्यम् ।।
मार्जालीये पात्रं प्रक्षाल्याऽऽयतने सादयति ।
सर्वसोमानामेष कल्पः ।
ग्रहेषु तु सहिरण्यता ।
होमाभिषवाभ्यां च भक्षो नान्यतरेण कर्मणा ।
दधिग्रहस्याꣳशोरदाभ्यस्य च समानं पात्रम् ।
अꣳशुना प्रचरति ।
राजानमपादत्ते यावन्तमेकग्रहायाऽऽप्तं मन्यते प्रत्युपनह्येतरं निदधाति तमुपरे न्युप्य वसतीवरीभिरुपसृज्य सकृदभिषुतस्य प्राण्यापान्य प्राणान्वामदेव्यं मनसा गायमानो गृह्णाति ।
कया नश्चित्र आभुवदिति वा वामदेव्यस्यर्चा ।
यद्यनवानं न शक्नुयाद्गृहीतुमा नः प्राण एतु परावत इति हिरण्यꣳ शतमानमभिन्यन्य वरे दत्ते गृह्णाति ।
तꣳ सहिरण्येन शतमानेन सꣳस्पर्श्य हिरण्येनापिदधाति ।
इन्द्राग्नी मे वर्चः कृणुतामिति हरति ।
दधन्वेवा यदीमन्वित्यनवानं जुहोति ।
अद्भिः प्रतिप्रस्थाताऽध्वर्युं प्रत्युक्षति ।
अदाभ्येन प्रचरति ।
वसवस्त्वा प्रवृहन्त्वित्येतैरुपनद्धस्य राज्ञस्त्रीनꣳशूनसꣳस्पृष्टान्प्रवृह्यान्य- स्मिन्पात्रे दध्नो निग्राभ्याणां वा निःषिच्य मान्दासु ते शुक्र शुक्रमाधूनोमीति तस्मिन्नेतैरेतानꣳशूꣳस्त्रिः प्रदक्षिणमनुपरिप्लावयति ।
चतुः पञ्चकृत्वः सप्तकृत्वो वाऽवशिष्टा विकल्पार्थाः ।
शुक्रं ते शुक्रेण गृह्णाम्यग्निः प्रातःसवने विश्वे देवा इदं तृतीयꣳ सवनं कवीनामित्येताभि र्गृह्णाति सर्वासामन्तत उपयामा भवन्ति ।
आऽस्मिन्नुग्रा अचुच्यवुरिति हरति ।
ककुहꣳ रूपं वृषभस्य रोचते बृहदित्यभिमन्त्रयते ।
सोमः सोमस्य पुरोगा इति जुहोति प्रज्ञातानꣳशून्निदधाति ।। ६ ।।
इति हिरण्यकेशिसूत्रेऽष्टमप्रश्ने द्वितीयः पटलः ।

8.3 अथाष्टमप्रश्ने तृतीयः पटलः ।
देवस्य त्वेत्युपाꣳसवनं ग्रावाणमादाय वाचं यच्छत्याऽऽग्रयणस्य ग्रहणात् ।
ग्रावाऽसीत्यभिमन्त्रयते ।
तमधिषवण ऊर्ध्वसानुं निधायेन्द्राय त्वा वृत्रघ्न इत्ये तैर्मन्त्रै राजानमभिमिमीते यथा क्रयेऽन्यदुपसमूहनात् ।
अधिषवणस्यैकदेशे राजानमपोदू(दु)ह्याऽऽदत्ते यावन्तमेकग्रहा- याऽऽप्तं मन्यते प्रत्युपनह्येतरं निदधाति तमुपरे न्युप्य वसतीवरी- भिरुपसृज्य श्वात्राः स्थ वृत्रतुर इति निग्राभ्याभिरुपसृजति ।
यत्ते सोम दिवि ज्योतिरित्यभिमन्त्रयते ।
अभिमन्त्रणमेके पूर्वꣳ समामनन्ति ।
उपसृष्टस्य राज्ञः षडꣳशूनसꣳस्पृष्टान्प्रगृह्य प्रज्ञा- तान्निधायेतरानादायोपरिष्टाद्ग्रावाणं धारयन्न धस्तादꣳशून्प्रागपागुदगधरागिति द्दोतृचमसे त्रिः प्रदक्षिणमनुपरिप्लावयति स निग्राभो भवति ।
तानुपरे न्युप्य वसतीवरीभिरुपसृज्य मा भेर्मा संविक्था इति ग्रावाणमुद्यम्य धिषणे वीडू सती इत्यधिषवणफलके अभिमन्त्रयते ।
अनागसस्त्वा वयमिन्द्रेण प्रेषिता उप वायुष्टे अस्त्वꣳअभूर्मित्रस्ते अस्त्वꣳशभूर्वरुणस्ते अस्त्वꣳशभूरहतः सोमो राजेति यत्र मूलं तृणं काष्ठं वा पश्यति तस्मिन्देशे समे प्रहरति ।
तृणमन्तर्धायाभिषुणोतीत्येकेषाम् ।
अष्टौकृत्वोऽग्रेऽभिषुत्य निग्राभमुपैति यथा पुरस्तात् ।
अपात्तानामꣳशूनां द्वाभ्यामुपाꣳशुपात्रम पिधायोत्तरतः प्रतिप्रस्थातोपयच्छति ।
वाचस्पतये पवस्व वाजिन्निति तस्मिन्नञ्जलिनाऽध्वर्युः सोममासिञ्चति ।
एवं विहितो द्वितीयस्तृतीयश्चाभिषवः ।
अपि वैकादशकृत्वो द्वितीयमभिषुणोति द्वादशकृत्वस्तृतीयम् ।
अपोद्धृत्य पूर्वावꣳशू अन्याभ्यां द्वितीये पात्रमपि- धायोपयच्छत्यन्याभ्यां तृतीये देवो देवानामिति द्वितीये सोममासिञ्चति मधुमतीर्न इषस्कृधीति तृतीये ।
न सादयति ।
स्वांकृतोऽसीत्युत्तिष्ठति ।
उर्वन्तरिक्षमिति गच्छति ।
उत्तरेण होतारमतिक्रम्य ।। ७ ।।
मनस्त्वाष्ट्वित्युत्तरं परिधिसंधिमन्ववतिष्ठते ।
उत्तरं परिधिसंधिमन्ववहृत्य स्वाहा त्वा सुभवः सूर्यायेति दक्षिणाप्राञ्चमृजुं दीर्घꣳ संततं जुहोति ।।
देवेभ्यस्त्वा मरीचिपेम्य इति मध्यमे परिधावभ्यन्तरं लेपं निमार्ष्टि ।
यादि कामयेत वर्षुकः पर्जन्यः स्यादिति ब्राह्मणव्याख्यातम् ।
आग्रयणस्थाल्याꣳ संपातमवनयति ।
एष ते योनिः प्राणाय त्वेति पात्रꣳ सादयति ।
तस्मिन्नꣳशुमवदधाति स परिशेत आतृतीयसवनात् ।
अभिचरतस्तु ग्रहं .गृहीत्वाऽमुष्य त्वा प्राणे सादयामीति सादयेत्तꣳ सावित्रेणाऽऽदा यामुं जह्यथ त्वा होष्यामीत्यभिमन्त्र्य प्रहर्षिणो मदिरस्य मदे मृषाऽसावस्त्विति जुहोति ।
आ होतोरप्राणन्नासीत ।
यदि दूरे स्यादा तमितोस्तिष्ठेत् ।
द्वेष्यस्य नाम गृह्णाति ।
देवाꣳशो यस्मै त्वेडे तत्सत्यमपरिप्लुता भङ्ग्येन हतोऽसा फडिति योऽस्याꣳशुराश्लिष्ट उरसि वस्त्रे बाहौ वा तं जुहोति ।
महाभिषवाय पर्युपविशन्ते पुरस्तादध्वर्युर्दक्षिणतः प्रतिप्रस्थाता पश्चान्नेष्टोत्तरत उन्नेता ।
राजानमपादत्ते यावन्तं प्रातःसवनायाऽऽप्तं मन्यते प्रत्युपनह्येतरं निदधाति तमुपरे न्युप्योशिक्त्वं देव सोमेति येऽऽदाभ्या अꣳशवस्तेषामेकैकमनुसवनमपिसृजति यत्ते सोमादाभ्यं नाम जागृवीति चोपाꣳशुपावनानां द्वौ द्वौ ।
तानुपरे न्युप्य वसतीवरीभिरुपसृज्य दक्षिणैः पाणिभिर्ग्रावभिर्यथार्थमभिषुत्य निग्राभमुपयन्ति यथा पुरस्तात् ।।
एवं विहितो द्वितीयस्तृतीयश्चाभिषवः ।
त्रिरभिषुतꣳ राजानमाधवनीये सꣳसिञ्चन्ति।
एवं विहितो द्वितीयस्तृतीयश् पर्यायः ।
उत्तमेऽभिषवे सुसंभृतꣳ राजानं कृत्वा पवित्रेण पवित्रेण प्रपीड्योपरे ग्राव्णः संमुखान्कृत्वा तेभ्य ऋजीषं व्यपोहति।
ऋजीषमुखान्करोति ।
प्राञ्चमुद्गातारो द्रोणकलशं ग्रावस्वध्यूहन्ति।
अधोक्षमुपकर्षन्ति ।। ८ ।।

सोमाभिषवणम्

पवित्रं ते विततं ब्रह्मणस्पते प्रभुर्गाप्राणि पर्येषि विश्वतः । अतप्तत्तनूर्न तदामो अश्नुते शृतास इद्वहन्तस्तत्समाशतेति[१] तस्मिन्नुदीचीनदशं पवित्रमुद्गातारो वितत्य धारयन्ति ।
एतयैवाध्वर्युरभिमन्त्रयते ।
तस्य यजमानो नाभिं करोति ।
होतृचमसेन चाऽस्मिन्संततां धाराꣳ स्रावयति ।
आधवनीयादुन्नेतोदञ्चनेन होतृचमस आनयति ।
स्रवत्या धाराया ग्रहान्गृह्णाति ।
उपयामगृहीतोऽस्यन्तर्यच्छेत्यन्तर्यामम् ।
तस्योपाꣳशुना कल्पो व्याख्यातः ।
दक्षिणेन होतारमतिक्रम्य वाक्त्वाऽष्ट्विति दक्षिणं परि- धिसंधिमन्ववतिष्ठते दक्षिणं परिधिसंधिमन्ववहृत्य स्वाहा त्वा सुभवः सूर्यायेति प्राञ्चमुदञ्चमृजुं दीर्घꣳ संततं जुहोति ।
न परिधौ लेपं निमार्ष्टि नाऽऽग्रयणस्थाल्याꣳ संपातमवनयति
एष ते योनिरपानाय त्वेति पात्रꣳ सादयति ।
नाꣳशुमवदधाति ।
ते अन्तरेण व्यानाय त्वेत्युपाꣳशुसवनं ग्रावाणꣳ सꣳस्पृष्टमुपाꣳशुपात्रेण सादयति ।
यं कामयेत प्रमायुकः स्यादित्यसꣳस्पृष्टौ तस्य सादयेद्यं कामयेत सर्वमायुरियादिति सꣳस्पृष्टौ तस्य सादयेत् ।
उभावुदिते जुहोत्यत्वरमाणः ।
त्वरमाणस्त्वनुदित उपांशुमुदितेऽन्तर्यामम् ।
उभावनुदित इत्येकेषाम् ।। ९ ।।
इति हिरण्यकेशिसूत्रेऽष्टमप्रश्ने तृतीयः पटलः ।

8.4 अथाष्टमे प्रश्ने चतुर्थः पटलः ।
रथंतरसाम्न्यैन्द्रवायवाग्रान्गृह्णीयात् ।
बृहत्साम्नि शुक्राग्रान् ।
उभयसाम्नि याथाकामी ।
ऐन्द्रवायवान्गृह्णीयाद्वैकारिके पृष्ठसंयोगे ।
ऐन्द्रवायवाग्राञ्ज्येष्ठबन्धुर्गृह्णीतेति नित्ये काम्ये ।
ऐन्द्रवायवाग्रान्गृह्णीयादामयाविन इति ब्राह्मणव्याख्यातानि काम्यानि ग्रहणानि तेषां याथाकामी ।।
पुरस्तादैन्द्रवायवाद्गृह्यन्ते सन्ने साद्यन्ते ।
ऐन्द्रवायवं गृह्णाति ।
आ वायो भूषेत्यनुद्रुत्य पात्रमुपयच्छत्युपयामगृहीतोऽसि बायवे त्वेति तस्मिन्गृह्णाति ।
पात्रमपयम्येन्द्रवायू इत्यनुद्रुत्य पुनरेवोपयच्छत्युपयामगृहीतोऽसीन्द्रवायुभ्यां त्वेति तस्मिन्पुनर्गृह्णाति ।
यदव्यापृतं पवित्रं तेन परिमृ्ज्यैष ते योनिः सजोषाभ्पां त्वेत्यायतने सादयति ।
पुरस्तादुपयामा यजुषा गृह्यन्त .उपरिष्टादुपयामा ऋचा ।
सर्वग्रहाणां परिमार्जनं यथायोनिसादनं च ।
अयं वां मित्रावरुणेति मैत्रावरुणꣳ राया वयꣳ सस वाꣳसो मदेम हव्येन देवा यवसेन गावः । तां धेनुं मित्रावरुणा युवं नो विश्वाहा धत्तमनपस्फुरन्तीमिति तꣳ शृतशीतेन पयसा श्रीत्वा सादयति ।
अयं वेन इति शुक्रꣳ हिरण्येन श्रीणाति ।
तं प्रत्नथेति मन्थिनम्
मनो न येषु हवनेषु जुह्वद्विपः शच्या वनुथो द्रवन्ता । आ यः शर्याभिस्तुविनृम्णो अस्या- श्रीणीताऽऽदिशं गर्भस्ताविति सक्तुभिर्मन्थिनꣳ श्रीणात्यात्मानमभीध्वꣳसयन्नितराꣳश्च ग्रहान्।
ये देवा दिव्येकादश स्थेति स्थाल्याग्रयणमाग्रयणोऽसीति वा पुरस्तादुपयामेन यजुषा ।

आग्रयण स्थाली

द्वाभ्यां धाराभ्यां गृह्णाति ।
य आग्रयणस्थाल्याꣳ सोमस्तस्यैकदेशमन्यस्मिन्पात्रे निषिच्य द्वितीयां धारां करोति ।
विदद्यती सरमा रुग्णमद्रेर्महि पाथः पूर्व्यꣳ सध्रियक्कः । अग्रं नयत्सुपद्यक्षराणामच्छा रवं प्रथमा जानती गादिति पुरोरुचमभिचरतः कुर्यात् ।
त्रिꣳशत्त्रयश्चेति भ्रातृव्यवतः ।
आग्रयणं गृहीत्वा हिमिति त्रिर्हिंकरोति शनैरग्रेऽथोच्चैरथ सूच्चैः सोमः पवत इति त्रिराह शनैरग्रेऽथोच्चैरथ सूच्चैः । १० ।।
अस्मै ब्रह्मणे पवतेऽस्मै क्षत्त्राय पवतेऽस्मै सुन्वते यजमानाय पवत इष ऊर्जे पवतेऽद्भ्य ओष- धीभ्यः पवते वनस्पतिभ्यः पवते द्यावापृथिवीभ्यां पवते सुभूताय पवते ब्रह्मवर्चसाय पवते यजमानाय पवते मह्यं ज्यैष्ठ्याय पवत इति सोममभिमन्त्र्य वाचं विसृजते
अतिग्राह्यान्गृह्णाति ।
अग्न आयूꣳषि पवस इत्याग्नेयमुत्तिष्ठन्नोजसा सहेत्यैन्द्रं तरणिर्विश्वदर्शत इति सौर्यम् ।
ओजस्तदस्य तित्विष उभे यत्समवर्तयत् । इन्द्रश्चर्मेव रोदसी । अदृश्रमस्य केतवो वि रश्मयो जनाꣳ अनु । भ्राजन्तो अग्नयो यथेति वैताभ्याम् ।
ध्रुवꣳ सादयित्वा राजानमतिपावयति यावन्तं प्रातःसवनायाऽऽप्तं मन्यते ।
विरमति धारा प्रपीड्य पवित्रं निदधाति ।
मैत्रावरुणचमसीयाश्चैकधनैकदेशाꣳश्चाऽऽधवनीयोऽवनीय तिरःपवित्रं पूतभृत्येकदेशमवनयति ।
अत ऊर्ध्वं पूतभृति तिरःपवित्रमेवावनीयते ।
पवमानग्रहान्गृह्णाति ।
उपयामगृहीतोऽसि प्रजापतये त्वेति द्रोणकलशमभिमृशेदिन्द्राय त्वेत्याधवनीयं विश्वेभ्यस्त्वा देवेभ्य इति पूतभृतम् ।
निःसर्पन्तः समन्वारभन्ते ।। ११ ।।
अध्वर्युं प्रस्तोताऽन्वारभते प्रस्तोतारं प्रतिहर्ता प्रतिहर्तारमुद्गातोद्गातारं ब्रह्मा ब्रह्माणं यजमानो यजमानं ब्रह्मेत्येकेषाम् ।
यत्रोपदिश्यते कर्म कर्तुरङ्गं न तूच्यते ।
दक्षिणस्तत्र विज्ञेयः कर्मणां पारगः करः ।।
निःसृप्य यस्ते द्रप्सः स्कन्दतीति तिस्त्रो यस्ते द्रप्सः स्कन्दति यस्ते अꣳशुः स्वः परश्च यो दिवा पुरः! अयं देवो बृहस्पतिः सं तत्सिञ्चतु राधसेति वैप्रुषान्सप्त- होतारं च हुत्वोदञ्चः प्रह्वा बहिष्पवमानाय सर्पन्ति ।
गायत्रः पन्था वसवो देवता वृकेणापरिचरेण पथा स्वस्ति वसूनशीय । वागग्रेगा अग्र एत्वृजुगा इत्ययध्वर्युः पूर्वो बर्हिर्मुष्टिमीषदिव विधून्वन्सर्पति ।
दक्षिणेन चात्वालमुपविश्यान्तर्वेदि चात्वालमवेक्षमाणा वहिष्पवमानेन स्तुवते ।
वायुर्हिं कर्तेति प्रस्तोत्रे बर्हिर्मुष्टिं प्रयच्छन्स्तोत्रमुपाकरोत्यसर्ज्यसर्जि वागसर्ज्यैन्द्रꣳ सहोऽसर्ज्युपावर्तध्वमभिसर्प यजमानेति ।
सर्वान्पवमानानेवम् ।
उपावर्तध्वमिति बर्हिर्भ्यामितराणि स्तोत्राणि ।
स्तूयमानं बहिष्पवमानं ब्राह्मणाः सम-
भिसर्पन्ति द्वेष्यं परिबाधन्ते ।। १२ ।।
इति हिरण्यकेशिसूत्रेऽष्टमप्रश्ने चतुर्थः पटलः ।


पारिप्लव-द्रोणकलश.
पूतभृतः - आधवनीयम्
उपांशुपात्रम्
उपांशुसवनम्
द्विदेवत्यग्रहाः - ऐन्द्रवायव, मैत्रावरुण, आश्विन्
शुक्रामन्थीग्रहप्रचारः
स्फ्य

8.5 अथाष्टमप्रश्ने पञ्चमः पटलः ।
अग्नीदग्नीन्विहर बर्हिः स्तृणाहि पुरोडाशाꣳ अलं कुरु प्रतिप्रस्थातः पशुनेहीति स्तुत उत्तिष्ठन्संप्रेष्यति ।
हविर्धाने प्रविश्य विष्णो त्वं नो अन्तम इति ग्रहानुपतिष्ठते पात्राणि च संमृशति ।
आग्नीध्रीयादाग्नीध्रोऽङ्गारानाहृत्य तैरेव मन्त्रैर्यथान्युप्तं धिष्णियान्विहरति ।
अध्वर्युश्चतुश्चमसे राजानं गृहीत्वा पञ्चगृहीतं चाऽऽज्यं पुरस्तात्प्रत्यङ्ङासीनस्तैरेव मन्त्रैर्यथान्युप्तं धिष्णियान्व्याघारयति ।
सोमेनाऽऽहवनीयमाग्नीध्रीयꣳ होत्रीयं मार्जालीयं चाऽऽज्येनेतरान् ।
अतिहाय वषट्करोति ।
व्याख्यातः सोमस्य भक्षः ।
संततमनुपृष्ठ्यं बर्हिः स्तीर्त्वाऽऽग्नीध्रः पुरोडाशानलं करोति ।
ऐति पशुना ।
या वां कशा मधुमतीत्याश्विनं ग्रहमध्वर्युर्गृह्णाति ।
परिप्लवया द्रोणकलशादुपस्तीर्य पूतभृत उन्नीय द्रोणकलशादभिघारयति ।
सर्वग्रहाणामेष कल्पः ।
तꣳ सादयित्वा त्रिवृता यूपं परिवीयाऽऽग्नेयं पशुꣳ सवनीयमुपाकरोति ।
तस्य रूपनियमो न विद्यते ।
हुतायां वपायां प्रसृप्स्यन्तो ग्रहावकाशैरुपस्थाय संप्रसर्पन्ति ।
द्वौ समुद्राविति द्रोणकलशाधवनीयौ ।
द्वे द्रधसी इति पूतभृतम्
परिभूरग्निमिति सर्वसोमम् ।
प्राणाय म इत्युपाꣳशुपात्रमपानाय म इत्यन्तर्यामं व्यानाय म इत्युपाꣳशुसवनं ग्रावाणं वाचे म इत्यैन्द्रवायवं दक्षक्रतुभ्यां म इति मैत्रावरुणं चक्षुर्भ्यां म इति शुक्रामन्थिनौ श्रोत्राय म इत्याश्विनमात्मने म इत्याग्रयणमङ्गेभ्यो म इत्युक्थ्यमायुषे म इति ध्रुवं वीर्याय म इत्यतिग्राह्याꣳस्तेजसे म ओजसे मे वर्चसे म इति वैतैर्यथारूपं वर्चोदा वर्चसे पवस्वेति सर्वत्रानुषजति ।। १३ ।।
विष्णोर्जठरमसीति द्रोणकलशमिन्द्रस्य जठरमसीत्याधवनीयं विश्वेषां देवानां जठरमसीति पूतभृतं वर्चोदा मे वर्चसे पवस्वेति सर्वत्रानुषजति । कोऽसि को नामेति सर्वꣳ राजानमविशेषेण ।
बुभूषन्ब्रह्मवर्चसकाम आमयाव्यन्नाद्यकामोऽभिचरन्वाऽवेक्षेत ।
स्फ्यः स्वस्तिरित्युत्करे वेदिकरणानि संन्यस्तानि यथारूपम् ।
यज्ञिया यज्ञकृतः स्थेति सर्वाणि ।
उप मा द्यावापृथिवी इति द्यावापृथिवी ।
उपास्ताव इति यत्र बहिष्पवमानेन स्तुवते ।
उपकलश इति द्रोणकलशमुपसोम इति सोपमुपाग्निरित्यग्निमुपदेवा इति देवानुपयज्ञ इति यज्ञमुपमा होत्रा उपहवे ह्वयन्तामिति होत्रकान् ।
ह्वयताꣳ ह्वयेताꣳ ह्वयन्तामिति यथारूपꣳ सर्वत्रानुषजति ।
नमोऽग्नये मखघ्ने मखस्य मा यशोऽर्यादित्याहवनीयमुपतिष्ठते ।
नमो रुद्राय मखघ्ने नमस्कृत्वा मा पाहीत्याग्नीध्रम् ।
नम इन्द्राय मखघ्न इन्द्रियं मे वीर्यं मा निर्वधीरिति होत्रीयम् ।
नमो यमाय मखघ्ने नमस्कृत्या मा पाहीति मार्जालीयम् ।
दृढे स्थः शिथिरे इत्यधिषवणफलके ।
द्यावापृथिवी समीक्षत इत्येकेषाम् ।
सूर्यो मा देवो दिव्यादꣳहसस्पात्विति सूर्यं वायुरन्तरिक्षादिति वायुमग्निः पृथिव्या इत्यग्निं यमः पितृभ्य इति यमं सरस्वती मनुष्येभ्य इति सरस्वतीं पातु पात्विति सर्वत्रानुषजति ।
देवी द्वाराविति द्वार्यौ नमः सदस इति सदो नमः सदसस्पतय इति सदसस्पतिं नमः सखीनां पुरोगाणां चक्षुष इत्यृत्विजो नमो दिव इति दिवं नमः पृथिव्या इति पृथिवीम् ।
अहे दैधिषव्येति यत्र निषत्स्यन्भवति ततस्तृणं लोष्टं वा निरस्याप उपस्पृश्योन्निवत उदुद्वतश्च गेषमित्युपविशति ।
सदः प्रसृप्य दक्षिणार्धं परेक्षेताऽऽगन्त पितर इति ।
अत्र पशुं विशास्ति ।
श्रप्यमाणः सर्वाणि सवनानि परिशेते तृतीयसवने वा श्रप्यते ।। १४ ।।

8.6 अथाष्टमप्रश्ने षष्ठः पटलः ।
पुरोडाशानासाद्य तैः समवदाय प्रचरति ।
जुहूपभृतोपस्स्तीर्यावदायाभिघार्य प्रातः प्रातः सावस्येन्द्राय पुरोडाशानामनुब्रूहि प्रातः प्रातः सावस्येन्द्राय पुरोडाशान्प्रस्थितान्प्रेष्येति संप्रेष्यति ।
औपभृतं जुह्वां पर्यस्याग्नयेऽनुब्रूह्यग्नये प्रेष्येति स्विष्टकृति संप्रेष्यति ।
प्राशित्रमिड३ च क्रियेते प्राशित्रमवदाय नेडामवद्यति ।
द्विदेवत्येषु मरुत्वतीययोरादित्यग्रहे सावित्रे हारियोजने च याज्यानुवाक्ये ।
याज्यै वेतरासु सोमाहुतिषु ।
उभयीष्वाश्रुतप्रत्याश्रुते याज्यासंप्रैषश्च व्याख्यातः ।
पुरोनुवाक्यावतीषु पुरोनुवाक्यासंप्रेषः ।
ग्रहं चमसं वाऽऽदायाऽऽश्रावयति यथा दर्शपूर्णमासयोः ।
आग्नीध्रागारे दक्षिणामुखस्तिष्ठन्नाग्नीध्रः स्फ्यं धारयन्प्रत्याश्रावयति तद्व्याख्यातम् ।
संप्रैषास्त्वेकधना याज्याः।
तत्राध्वर्युराश्राव्य प्रत्याश्रावितेऽमुष्मै प्रेष्येति मैत्रावरुणं प्रेष्यति स होतारं चोदयति ।
वषट्कृते जुहोत्यनुवषट्कृते हुत्वा हरति भक्षम् ।
सर्वसोमानामेष कल्पः ।
द्विदेवत्यर्तुग्रहेष्वादित्यग्रहसावित्रयोश्च नानुवषट्कारो विद्यते कृताकृतः शुक्रामन्थिनोः पात्नीवते च ।
द्विदेवत्यैः प्रचरतः।
उपयामगृहीतोऽसि वायव इन्द्रवायुभ्यां त्वेत्येन्द्रवायवस्यैकदेशमादित्यपात्रेण प्रतिप्रस्थाता प्रतिनिर्ग्राह्यं गृह्णाति ।
उपयामगृहीतोऽसि वाऽक्षसदसीति च द्रोणकलशाद्द्वितीयम् ।।
ऐन्द्रवायवमध्वर्युरादत्ते द्रोणकलशाच्च परिप्लवया राजानं प्रतिनिग्राह्यं प्रतिप्रस्थाता ।
उपनिष्क्रम्याध्वरो यज्ञोऽयमस्तु देवा इति परिप्लवयाऽऽघारयति यथोपाꣳशुर्हुतो भवति ।
वायव इन्द्रवायुभ्यामनुबूहि वायव इन्द्रवायुभ्यां प्रेष्येते संप्रेष्यति ।
वषट्कृते जुहुत: पुनर्वषट्कृते जुहुतः।
अध्वर्योः पात्रे प्रतिप्रस्थाता संपातमवनयति तस्यैकदेशमध्वर्युः प्रतिप्रस्थातुः पात्रे । देवेभ्यस्त्वेत्यादित्यस्थाल्यां प्रतिप्रस्थाता संपातमवनयति ॥ १५ ॥
विष्णवुरुक्रमेत्यपिदधाति ।
मयि वसुः पुरो वसुरित्यध्वर्युर्होत्रे भक्षं प्रयच्छति ।
तेनैव होता प्रतिगृह्णाति ।
एवमुत्तराभ्यां यथादैवतं प्रचरतः।
नोत्तरयोर्द्रोणकलशाद्गृह्णाति नोत्तरयोराघारो विद्यते ।
उत्तरेणोत्तरेण मन्त्रेण सकृद्गृह्णाति सकृज्जुहुतः ।
उत्तरेणोत्तरेणाऽऽदित्यस्थाल्यां प्रतिप्रस्थाता संपातमवनयति तेनैव सर्वत्रापिदधाति । उत्तरेणोत्तरेणाध्वर्युर्होत्रे भक्षं प्रयच्छत्येतेनैव होता प्रतिगृह्णाति ।
दितेः पुत्राणामदितेरकारिषमुरुशर्मणां बृहतां वरूथिनाम् । येषां धामानि निहितानि धामशश्चित्रैर्यजन्ति भुवनानि विश्वेति वा सर्वत्रापिदधाति ।
यदि कामयेत पापमस्य सꣳस्यादिति प्रतिप्रस्थानेन पूर्वो गृहीत्वा पूर्वस्तिष्ठञ्जुहुयात्पूर्वो हुत्वा सादयेत् ।
यदि कामयेत समावद्वीर्यो भ्रातृव्येण स्यादिति
युगपद्गृह्णीतो युगपज्जुहुतो युगपत्सादयतः ।
धाराग्रहकाले गृह्णातीत्येकेषाम् ।
अत्र पात्राण्युत्सादयति ।
यदि कामयेत यो ग्रामे तं ग्रामानिरू(रु)ह्य यो बहिर्ग्रामात्तं ग्रामे कुर्यादितीदमहममुमामुष्यायणममुष्य पुत्रममुष्यै विशो निरूहामीत्यध्वर्युः पात्रं निरू(रु)ह्येदमहममुमामुष्यायणममुष्य पुत्रममुष्यां विशि सादयामीति प्रतिप्रस्थानꣳ सादयेदयज्ञसंयुक्तः कल्पः।
आधवनीयं पूतभृत्यवनीय दशाभिः कलशं मृष्ट्वा न्युञ्जति ।
होता ब्रह्मोद्गाता यजमानः सदस्यश्चेति मध्यतः कारिणो मैत्रावरुणो ब्राह्मणाच्छंसी
पोता नेष्टाऽच्छावाक आनीध्रश्च होत्रकाः।
उभये चमसिनो भवन्ति सर्वेषां प्रतिपुरुषं चमसाध्वर्यवः ॥ १६ ॥
इति हिरण्यकेशिसूत्रेऽष्टमप्रश्ने षष्ठः पटलः ।


चमसाः

8.7 अथाऽष्टमप्रश्ने सप्तमः पटलः ।
उन्नीयमानेभ्योऽनुब्रूहि होतुश्चमसमनून्नयध्वमुभयतः शुक्रान्कुरुध्वमच्छावाकस्य चमसाध्वर्यो मा त्वमुन्नेष्ठाः प्रतिप्रस्थातः प्रोक्षिताप्रोक्षिताञ्छकलानुपकल्पयोन्नेतः सोमं प्रभावयेति संप्रेष्यति ।
होतृचमसमुख्यान्दश चमसानुन्नयत्यन्यानच्छावाकचमसात् ।
परिप्लवयोन्नेता द्रोणकलशादुपस्तीर्य पूतभृत उन्नीय द्रोणकलशादभिघारयति ।
सर्वचमसानामेष कल्पः।
प्रस्थितेष्वेवोन्नीयमाने सूक्ते तस्मिन्परिहिते सावित्रेण ग्रहावाददाते ।
शुक्रमध्वर्युर्मन्थिनं प्रतिप्रस्थाता।
आददते चमसाꣳश्चमसाध्वर्यवः ।
प्रोक्षिताभ्याꣳ शकलाभ्याꣳ शुक्रामन्थिनावपिधत्तोऽपनुत्तौ शण्डामर्कौ सह तेन यं द्विष्म इत्यप्रोक्षिताभ्यामधस्तात्पाꣳसूनपध्वꣳसयतस्ताभ्यां चैवोपयच्छतः।
स्तुतोऽसि जनधा देवास्त्वा शुक्रपाः प्रणयन्त्विति शुक्रमध्वर्युर्हरति स्तुतोऽसि जनधा देवास्त्वा मन्थिपाः प्रणयन्त्विति मन्थिनं प्रतिप्रस्थाता।
तावादानावेके समामनन्त्युर्वन्तरिक्षमिति गच्छतः।
आयुः संधत्तं तं मे जिन्वतं प्राणꣳ संधत्तं तं मे जिन्वतमपानꣳ संधत्तं तं मे जिन्वतं व्यानꣳ संधत्तं तं मे जिन्वतं चक्षुः संधत्तं तन्मे जिन्वतꣳ श्रोत्रꣳ संधत्तं तन्मे जिन्वतं मनः संधत्तं तन्मे जिन्वतं वाचꣳ संधत्तं तां मे जिन्वतमित्यग्रेण हविर्धाने अरत्नी पात्रे वा संधत्तः ।
अनाधृष्टाऽसीत्यङ्गुष्ठाभ्यामुत्तरवेदिमाक्रमेते ।
तां विपरिहन्तौ विपरिक्रामतः।
सुवीराः प्रजाः प्रजनयन्परीहि शुक्रः शुक्रशोचिषेति दक्षिणेनाध्वर्युर्हरति सुप्रजाः प्रजाः प्रजनयन्परीहि मन्थी मन्थिशोचिषेत्युत्तरेण प्रतिप्रस्थाता ।
जिन्वेथाꣳ सुपथ्या मध्वा वीतमिति यजमानोऽनुमन्त्रयतेऽग्रेणाऽऽहवनीयम् ।
अभितो यूपं पुरस्तात्प्रत्यञ्चाववतिष्ठेते ।
पश्चात्प्राञ्चश्चमसाध्वर्यवः ।
संजग्मानौ दिव आ पृथिव्याः शुक्रः शुक्रशोचिषेत्यध्वर्यु: संजग्मानौ दिव आ पृथिव्या मन्थी मन्थिशोचिषेति प्रतिप्रस्थाताऽरत्नी पात्रे वा संधत्तः ॥ १७ ॥
आयुः स्थ आयुर्मे धत्तमायुर्यज्ञाय धत्तमायुर्यज्ञपतये धत्तं प्राणः स्थः प्राणं मे धत्तं प्राणं यज्ञाय धत्तं प्राणं यज्ञपतये धत्तं चक्षुः स्थश्चक्षुर्मे धत्तं चक्षुर्यज्ञाय धत्तं चक्षुर्यज्ञपतये धत्तꣳ श्रोत्रꣳ स्थः श्रोत्रं मे धत्तꣳ श्रोत्रं यज्ञाय धत्तꣳ श्रोत्रं यज्ञपतये धत्तं तौ देवौ शुक्रामन्थिनौ कल्पयतं देवीर्विशः कल्पयतं मानुषीरिषमूर्जमस्मासु धत्तं प्राणान्पशुषु प्रजां मयि च यजमाने चेत्यभिमन्त्रयेते ।
प्रोक्षितौ शकलावभ्याधत्तः शुक्रस्याधिष्ठानमसि शुक्रैषा ते समित्तया समिध्यस्वेत्यध्वर्युर्मन्धिनोऽधिष्ठानमसि मन्थिन्नेषा ते समित्तया समिध्यस्वेति प्रतिप्रस्थाता।
निरस्तः शण्डो निरस्तो मर्कोऽपनुत्तौ शण्डामर्कौ सह तेन यं द्विष्म इत्यप्रोक्षितौ बहिर्वेदि निरस्यतोऽप उपस्पृश्य ।
प्रातः प्रातःसावस्य शुक्रवतो मन्थिवतो मधुश्चुत इन्द्राय सोमान्प्रस्थितान्प्रेष्य मध्यत:कारिणां चमसाध्वर्यवो वषट्कृतानुवषट्कृताञ्जुहुत होत्रकाणां चमसाध्वर्यवः सकृत्सकृद्धुत्वा शुक्रस्याभ्युनीयोपावर्तध्वमिति संप्रेष्यति।
वषट्कृते सर्वे युगपज्जुह्वति ।
स प्रथमः संकृतिर्विश्वकर्मा स प्रथमो मित्रो वरुणो अग्निः। स प्रथमो बृहस्पतिश्चिकित्वाꣳस्तस्मा इन्द्राय सुतमाजुहोमि स्वाहेत्यध्वर्युस्तस्मै
मित्राय सुतमाजुहोमि स्वाहेति प्रतिप्रस्थाता ।
सानुवषट्कारावेके समामनन्त्यननुवषट्कारावेकेऽन्यतरꣳ सानुवषट्कारमेके ।
उत्तरतःपुरस्ताद्बहिष्परिध्याहवनीयादङ्गारं निर्वर्त्यैष ते रुद्र भाग इति तस्मिन्नेतं मन्थिनः संस्रावं प्रतिप्रस्थाता सर्वहुतं जुहोति ।
मध्यतःकारिणां चमसाध्वर्यवोऽनुवषट्कृते जुह्वति।
प्रैतु होतुश्चमसः प्र ब्रह्मणः प्रोद्गातुः प्र यजमानस्य प्र सदस्यस्येति संप्रेष्यति ।
सदो भक्षान्हरन्ति।
सूदवच्छुक्रपात्रꣳ सादयति ।
होत्रकाणां चमसाध्वर्यवः सकृत्सकृद्धुत्वा शुक्रस्याभ्युनीयोपावर्तन्ते ।
तैरध्वर्युः प्रचरति ।
मैत्रावरुणचमसमादाय प्रशास्तर्यजेति संप्रेष्यति वषट्कृतानुवषट्कृते हुत्वा चमसाध्वर्यवे प्रयच्छति सदो भक्षꣳ हरति ।
एवमुत्तरैः प्रचरति ॥ १८ ॥
ब्रह्मन्यजेति ब्राह्मणाच्छंꣳसिनं पोतर्यजेति पोतारं नेष्टर्यजेति नेष्टारमनीद्यजेत्याग्नीध्र्रम् ।
तस्य चमसमादाय सदो गच्छति स होतुराचष्टेऽयाडग्नीदिति।
स भद्रमकर्यो नः सोमं पाययिष्यतीति होता प्रत्याह ।
होमाभिषवाभ्यामध्वर्योर्भक्षो वषट्काराच्च वषट्कर्तॄणाꣳ समाख्यानाच्चमसिनाम् ।
वषट्कर्ता पूर्वो भक्षयति ततोऽध्वर्युर्जघन्यश्चमसी।
होमयोर्वषटकारव्यवाये भक्षव्यवाये वषट्कारयोश्च होमव्यवाये मतिशेषं प्रतिग्रहणं च भक्षः। नानागृहीतयोश्च समवाये।
य वैश्यराजन्ययोः सोमभक्षणं विद्यते।
यद्यब्राह्मणः सोमं पिपासेन्न्ग्रोधस्तिभिनीराहृत्य ताः संपिष्य दधन्युन्मृज्य यदन्याꣳश्चमसानुन्नयत्यथैतं यजमानचमसमत उन्नयति यदन्याꣳश्चमसाञ्जुह्वत्यथैतस्य दर्भतरुणेनोपहत्यान्तःपरिध्याहवनीयादङ्गारं निर्वर्त्याहं त्वदस्मीति जुहोति यदन्याꣳश्चमसान्भक्षयत्यथैतस्य चमसस्य यजमानो भक्षयति ।
द्विदेवत्यान्भक्षयन्ति ।।
होताऽध्वर्युः प्रतिप्रस्थाता च ।
एवमनुपूर्वाः।.
अन्योन्यस्मिन्नुपहवमिच्छन्ते ।
उपह्वयस्वेत्यामन्त्रणः। .
उपहूत इति प्रतिवचनः ।
यत्र क्व चैककाले भक्षयेयुरन्योन्यस्मिन्नुपहवमिच्छेरन् ।
द्विरैन्द्रवायवं भक्षयति सकृत्सकृदितरौ ।
पुरस्तादैन्द्रवायवं प्राणेषूपनिग्राहं पुरस्तान्मैत्रावरुणं चक्षुषोपनिग्राहꣳ सर्वतः. परिहारमाश्विनꣳ श्रोत्रयोरुपनिग्राहम् ।
सर्वान्भक्षयित्वा नानुसृजन्त्याऽवनयनात् ।
सर्वेषाꣳ संपातान्होतृचमसेऽवनीय पुरोडाशशकलमैन्द्रवायवस्य पात्रेऽवदधाति पयस्यां मैत्रावरुणस्य धाना आश्विनस्य तानि दक्षिणस्य हविर्धानस्योत्तरस्यां वर्तन्याꣳ सादयत्यातृतीयसवनात्परिशेरते ।
निरवदाय होत्र इडामादधाति ।
उपहूयमानामुपोद्यच्छन्ते चमसाꣳश्चमसाध्वर्यवः।
होतृचमसमास्पृष्टं धारयति ।
उपहूतां प्राश्नन्ति ये प्रकृतौ ।
इडाशकलमच्छावाकाय निदधाति प्राशितायां मार्जयित्वा ।
वाजिनेन चरति यथा वैश्वदेवे ॥ १९ ॥
सवनीयानां मार्जनप्रभृतीनि कर्माणि प्रतिपद्यते यथा निरूढपशुबन्धे पशुपुरोडाशस्य ।
यथाचमसं चमसिनो भक्षयन्ति तेषां व्याख्यातो भक्षमन्त्रः।
सर्वेषां प्रथमो होता सकृत्सकृद्भक्षयति द्विः स्वे चमसे पुनः।
.अभ्युन्नीतानामध्वर्युर्द्विर्भक्षितानाꣳ सकृत्सकृद्भक्षयति ।
तृतीयꣳ होत्रका अन्ततः।
असर्वान्भक्षयित्वाऽऽप्यायस्व समेतु त इत्याप्याययन्ति ते नाराशꣳसा भवन्ति ।
तान्दक्षिणस्य हविर्धानस्य पश्चादक्षमुदगायतान्सादयत्यन्तरा नेष्टुराग्नीध्रस्य च चमसौ सादयति । उपविशत्यच्छावाकोऽग्रेण स्वं धिष्णियं बहिःसदसम् ।
तस्मै पुरोडाशशकलमादददाहाच्छावाक वदस्व यत्ते वाद्यमिति ।
उपो अस्मान्ब्राह्मणान्ब्राह्मणा ह्वयध्वमित्यच्छावाकेनोच्यमानेऽच्छावाको वा अयमुपहवमिच्छते तꣳ होतरुपह्वयस्वेति संप्रेष्यति ।
यत्रैनꣳ होत्रोपहूयमानं जानाति तस्मिन्कालेऽच्छावाकचमसमादायोन्नीयमानायानुब्रूहीति संप्रेष्यति ।
तस्मिन्परिहितेऽच्छावाक यजेति संप्रेष्यति वषट्कृते जुहोत्यनुवषट्कृते हुत्वा हरति भक्षम् ।
तेन न समं भक्षयति ।
नास्मिन्नुपहवमिच्छते ।
यद्यस्मिन्नुपहवमिच्छेत भक्षयेत्येव ब्रूयात ।
भक्षिताप्यायितमन्तरा नेष्टुराग्नीध्रस्य च चमसौ सादयति ।
एतदेवात ऊर्ध्वमच्छावाकचमसस्य स्थानम् ॥२०॥
इति हिरण्यकेशिसूत्रेऽष्टमप्रश्ने सप्तमः पटलः ।

8.8 अथाष्टमप्रश्नेऽष्टमः पटलः।
ऋतुग्रहैः प्रचरतो द्वादशभिस्त्रयोदशभिश्चतुर्दशभिर्वा द्वादशसु सर्वान्नाना जुहुतस्त्रयोदशस्वन्यतरौ सह चतुर्दशसु सह प्रथमौ सहोत्तमौ ।
असन्ना हूयन्ते ।
पूर्वस्य पूर्वस्य शेष उत्तरमुत्तरमभिगृहीतः ।
उपयामगृहीतोऽसि मधवे त्वेति स्वेन पात्रेणाध्वर्युः पूर्वं गृह्णात्युपयामगृहीतोऽसि माधवाय त्वेति स्वेन पात्रेण प्रतिप्रस्थातोत्तरम् ।
व्यतिषङ्गं गृह्णीतः।
पूर्वोऽध्वर्युरपरः प्रतिप्रस्थाता ।
पूर्वेण पूर्वेण मन्त्रेणाध्वर्युरुत्तरेणोत्तरेण प्रतिप्रस्थाता।
दक्षिणेनाध्वर्युः संचरत्युत्तरेण प्रतिप्रस्थाता।
नान्योन्यमनुपपद्येत ।
प्रविशन्तमध्वर्युं ग्रहेण परिगृह्णाति निष्क्रामन्तं पात्रेण।
ऋतुना प्रेष्यति त्रिरध्वर्युराह त्रिः प्रतिप्रस्थाता।
पात्रयोर्मुखे विपर्यस्यर्तुभिः प्रेष्येति द्विरध्वर्युराह द्विः प्रतिप्रस्थाता ।
पुनर्मुखे विपर्यस्यर्तुना प्रेष्येति सकृदध्वर्युराह सकृत्प्रतिप्रस्थाता।
अध्वर्यू यजतमित्युच्यमाने होनरेतद्यजेति संप्रेष्यति ।
स्वयं वा निषद्य यजतः ।।
अध्वर्योः पात्रे प्रतिप्रस्थाता संपातमवनयति तस्यैकदेशमध्वर्युः प्रतिप्रस्थातुः पात्रे ।
प्रतिप्रस्थानेन भक्षयन्ति ।.
द्विर्होता सकृत्सकृदितरे ।
यस्य यस्य वषट्कारे जुहुतस्तं तं प्रति भक्षयतः ।।
मार्जालीये पात्रं प्रक्षाल्याऽऽयतने सादयति ॥ २१ ॥
इन्द्राग्नी आगतꣳ सुतमिति स्वेन पात्रेणाभक्षितेनैन्द्राग्नं कलशाच्छस्त्रवन्तं गृह्णाति ।
तꣳ सादायित्वाऽग्रेण होतारं प्राङ्मुख उपविश्येडा देवहूरिति शस्त्रमुपाकरोति । ।
यत्रैनꣳ होताऽभ्याह्वयते तस्मिन्काले शोꣳसामोद इवेति प्रत्याह्वयते शोꣳसामोद इवोथामोद इवेति वा ।
उत्तिष्ठन्प्रदक्षिणं पर्यावर्तमानः प्रथमं प्रतिगरं प्रतिगृह्णात्यभिमुखोऽत ऊर्ध्वस्तिष्ठन्प्रह्वो वा ।
सर्वेषु विरामेषु प्रणवे च ।
नार्धर्चाल्लुप्यते ।
नाभि प्रतिगृणाति।
उभयं व्याहावे करोति शोꣳसामोद इवोथामोद इवेति ।
यत्र क्व च होता विरमेदोथामोद इवेति प्रब्रूयात् ।
सर्वशस्त्राणामेष कल्पः।
शस्त्रं प्रतिगीर्य ग्रहमादत्ते चममाꣳश्चमसाध्वर्यव उक्थशा यज सोमस्येति संप्रेष्यति । वषट्कारानुवषट्कारौ नाराशꣳसाननुप्रकम्पयन्ति ।
व्याख्यातो ग्रहनाराशꣳसानां भक्षः।
आप्यायनसादने च नाराशꣳसानाम् ।। २२ ॥
ओमासश्चर्षणीधृत इति शुक्रपात्रेण वैश्वदेवं कलशात्स्तुतशस्त्रवन्तं गृह्णाति ।
तꣳ सादयित्वा स्तोत्रमुपाकरोति तद्व्याख्यातम् ।
अपवृत्ते स्तोत्रे शस्त्रमुपाकरोति तद्व्याख्यातम् ।
शस्त्रं प्रतिगीर्य ग्रहमादत्ते चमसाꣳश्चपसाध्वर्यव उक्थशा यज सोमस्येति संप्रेष्यति व्याख्यातमनुप्रकम्पनं ग्रहनाराशꣳसानां भक्षः सर्वभक्षाः।
नाऽऽप्यायनसादने भवतः ।
त्रिभिरुक्थ्यविग्रहैः प्रचरतः ।
उपयामगृहीतोऽसि मित्रावरुणाभ्यां त्वेत्युक्थ्यस्थाल्या उक्थ्यपात्रेण तृतीयं मैत्रावरुणं गृह्णाति।
एष ते योनिर्मित्रावरुणाभ्यां त्वेत्यायतने सादयति।
पुनर्हविरसीति स्थालीं प्रत्यभिमृशति।
मैत्रावरुणचमसमुख्यावेकादश चमसानुन्नयति ।
पुरस्तादाग्नीध्रचमसादच्छावाकचमसमुन्नयति स्तुतशस्त्रे भवतः ।
शस्त्रं प्रतिगीर्य ग्रहमादत्ते चमसाꣳश्चमसाध्वर्यव उक्थशा यज सोमानामिति संप्रेष्यति ॥ २३।।
हुत्वा देवेभ्यस्त्वा देवायुवं पृणज्मि यज्ञस्याऽsयुषे जुष्टमिति मैत्रावरुणचमसे ग्रहसंपातमवनयति ।
बाह्यतः सद आलभ्य ।
यदि कामयेताध्वर्युरात्मानं यज्ञयशसेनार्पयेयमिति ब्राह्मणव्याख्यातान्यत्रनयनानि तेषां याथाकामी।
सर्वेषां प्रथमो मैत्रावरुणः सकृत्सकृद्भक्षयति द्विः स्वे चमसे
तस्याध्वर्युर्द्विर्भक्षितस्य सकृद्भक्षयति तृतीयं मैत्रावरुणः ।
ततः प्रतिप्रस्थातोत्तराभ्यामुक्थ्यविग्रहाभ्याꣳ स्तुतशस्त्रवद्भ्यां प्रचरत्येतेनैव कल्पेन ।
इन्द्राय त्वेति द्वितीये; ग्रहणसादनौ संनमति पुनर्हविरसीति स्थालीं प्रत्यभिमृशति ।
ब्राह्मणाच्छꣳसिचमसमुख्याꣳश्चमसानुन्नयनेकस्मै चमसगणाय राजानमतिरेचयति । ब्राह्मणाच्छꣳसिचमसे ग्रहसंपातमवनयति न प्रतिप्रस्थाता भक्षयति ।
इन्द्राग्निभ्यां त्वेति तृतीये ग्रहणसादनौ संनमति ।
न स्थालीं प्रत्यभिमृशति ।
अच्छावाकचमसमुख्याꣳश्चमसानुन्नय सर्वꣳ राजानमुन्नय
माऽतिरीरिचो दशाभिः कलशौ मृष्ट्वा न्युब्जेति संप्रेष्यति ।
अच्छावाकचमसमुख्याꣳश्चमसानुन्नयति सर्वꣳ राजानमुन्नयति नातिरेचयति ।
दशाभिः कलशौ मृष्ट्वा न्युब्जति ।
अच्छावाकचमसे ग्रहसंपातमवनयति न प्रतिप्रस्थाता भक्षयति ।
अग्निः प्रातःसवने पात्वस्मानिति सꣳस्थिते जुहोति ।
प्रशास्तः प्रसुवेति संप्रेष्यति ।
सर्पतेत्याह प्रशास्ता।
संतिष्ठते प्रातःसवनं प्रातःसवनम् ॥ २४ ॥
इति हिरण्यकेशिसूत्रेऽष्टमप्रश्नेऽष्टमः पटलः ।
संपूर्णोऽयमष्टमः प्रश्नः।

[१०पटक: ] गोपीनाथभट्टकृतज्योत्स्नाव्याख्यासमेतम् । ७६३

अथाष्टमः प्रश्नः।

तत्र प्रथमः पटलः।

महारात्रे बुध्यन्ते ।

रात्रेमहान्भागो महारानं तस्मिन्महाराने रात्रेर्यो महान्भागस्तस्मिन्नित्यर्थः । मयू- रव्यंसकादिलक्षणः समासः । समासान्तो मागपदलोपश्च तदादित्वात् । एतादृशे व्याख्याने यदि सोमौ सरसुतौ स्यातां महति रात्रियै प्रातरनुवाकमुपाकुर्यादिति श्रुतौ श्रुतं रात्रिशब्दमहच्छब्दयोलिङ्गमेदकृतवैयधिकरण्यं साधकम् । महती चासौ रात्रि- श्वेति विग्रहस्तु नैवात्र भवति । महत्वस्य रात्रिविशेषणत्वे महत्वं रात्रौ, मानकृतं तच्च वसन्ते सर्वथा नैव संभवति । उत्तरोत्तरं रात्रीणामत्पमानत्वात् । रात्रिषु महत्त्वं तु दक्षिणायन एवोत्तरोत्तरम् । तथा सति महतीषु रात्रिषु सतीष्वेव बोधनं स्यात्, बोधनस्य च सुत्यार्थत्वादत्रैव कर्तव्यता स्यात् । वसन्ताधरात्रावेव कर्तव्यता स्याद्वा । तस्या एव महत्त्वात् । सा च प्रकृते विरुध्येतेत्यतो नैतादृशो विग्रहोऽत्र युक्तः । एतेनानन्तरोदाढतश्रुतौ रात्रिया इति चतुर्थी यथा षष्ठ्यर्थे तथा महतीति महच्छन्दग- तसप्तमीविभक्तिरपि षष्ठयर्थिकैव । एतदनुरोधेन पुंलिङ्गमपि विपर्यस्तं कर्तव्यमिति कुसृ- ष्टिकल्पना निरस्ता द्रष्टव्या । तत्र महच्छब्देन रात्रितृतीयभागो गृह्यते । किमेतादृश- मेव महत्वमित्यत्र नियामकमिति चेत् । वक्ष्यमाणस्य स्वरमाणस्त्वनुदित उपाशुमुदितेऽ- न्तयाममुभावनुदित इत्येकेषामिति सूत्रस्यैव नियामकत्वात् । एतेनैव जानीमो यावता कालेनोपांशुपर्यन्तमुभयपर्यन्तं वा कर्मानुदिते भवति तदनुरोधेन बोद्धव्यमिति । एतेने- दमपि ज्ञातं भवति चतुर्धाविभक्तरात्रितृतीयभागाद्यमागात्मके काल एव बोद्धव्यमिति । ननु किमर्थमिदं सूत्रमर्थादेव तसिद्धेरिति चेन्न । आशुकर्मकारिमिरप्यूविग्भिरतस्मि नेव काले बोद्धव्यं नत्वेतस्य पुरस्तादुपरिष्टाद्वेतीच्छासिद्धनियमनार्थत्वात् । नन्वेवमपि महाराने कर्माण्युपक्रमन्त इत्येतावतैव सिध्यति नार्थो बोधवचनेनेति चेन्न । तस्य संबन्धविशेषज्ञापनार्थत्वात् । यत्र महाराने बोधनमस्ति तत्रैव पुरा वाचः प्रवदितोः प्रातरनुवाकोपाकरणं नान्यत्रेति । तेन द्वादशाहे प्रायणीयातिरात्राख्ये प्रथमसौत्यदि वसे समाप्त एवाहन्युदितेऽप्यादित्ये द्वितीयसौत्यदिवसीयप्रातरनुवाकोपाकरणं कर्तव्य बोधनामावादिति सिद्धं भवति । एतेन यत्र होताऽऽश्विनं शंसति तत्र मैत्रावरुणः प्रातरनुवाकमनुब्रूयादितिशास्त्रान्तरबलात्प्रतिप्रस्थात्रैव द्वितीयसौत्यदिवसकर्म कर्तव्यं यावत्पर्यन्तमध्वर्युः पूर्वकर्मणः सकाशानिर्मुक्तो भवति तावत्पर्यन्तमध्वयोनिर्मुक्तताया- मध्वर्युरेव तत आरम्य करोतीति केषांचिन्मतं नास्माकमनुकूलमिति प्रदर्शितम् ।

तथा कर्माण्युपक्रमन्ते यथा पुरा वाचः प्रवदितोः प्रातरनुवाको भवति ।

यथा वाचो मनुष्याणां पक्षिणां वा प्रवदितोः प्रवदनात्पुरा प्राक् प्रातरनुवाक . ७६४ सत्याषाढविरचितं श्रौतसूर्य- [८ अष्टमप्रभे- भारब्धो मवति तथा तदनुरोधेन कर्माणि यज्ञतनूहोमादीनि उपक्रमन्त भारमन्त इत्यर्थः । कर्मोपक्रमस्तु कृतशौचैरेव कार्यः । अन्यथा कर्मण्यनधिकारः स्यात् । नाता एव कर्म कुर्युरिति केचित् । कृतहस्तपादप्रक्षालना आचान्ता एवेत्यन्ये । न च फर्मान्ते हस्तपादान्प्रक्षाल्यान्तरेण चास्वालोकरी देवयजनमामिप्रपद्यन्त इति हस्तपादा- प्रक्षाल्याऽऽनोभ्रे यजमानमुपसंगच्छन्त इति कल्पसूत्रे च हस्तपादप्रक्षालनमात्रेणैव कर्माधिकारस्योक्तत्वेन स्नान विनवाधिकारो नित्यं स्नानं तु स्वकाले भवत्येवेति वाच्यम् । अस्वयं लोकविद्विष्टं धर्मपप्पाचरेनस्वित्यनेन याज्ञवल्क्यवचनेन सूत्रोक्तस्यापि पक्षस्य बाधात् । तथा च स्नात्वा कर्माणि कुर्वीतेति स्मृतौ स्नातस्यैव कर्मकरणेऽधिकारस्योक्तः सामान्यशास्त्रमनुसृत्यैव स्त्रोतरेव कर्म कर्तव्यमित्येव युक्तं परं तु अमन्त्रकमिदं स्नान- मिति द्रष्टव्यम् । संध्योपास्तिस्तु मध्य एव स्वकाले ।

प्रजापतिर्मनसाऽन्धोऽच्छेत् इति त्रयस्त्रिꣳशतं यज्ञतनूराग्नीध्रे जुहोति ।

स्मार्तावृताऽऽज्य संस्कृत्य तेन होमो दविहोमधर्मेण । प्रजापतिर्मनसेत्यादयस्त्रय- त्रिंशन्मन्त्रा यज्ञतनूसंज्ञकास्तैः साध्यास्त्रयस्त्रिंशत्संख्याका आहुती होतीत्यर्थः । तत्र प्रथमा चतुष्पदा । त्रयोदशी त्रिंशी च त्रिपदा । इतरा द्विपदाः । विंशत्याद्याः सदैकत्व इति कोशादेकवचनम् । विशेषमत्राऽऽह-

पूर्वां पूर्वामनुद्रुत्योत्तरयोत्तरयैकया नु प्रथमया ।

प्रनापतिर्मनसाऽन्धोऽच्छेत इति पूर्वी यज्ञतनूः । धाता दीक्षायामित्युत्तरा यज्ञतनूः । तत्र प्रजापतिर्मनसाऽन्धोऽच्छेत इति पूर्वी यज्ञतनूमनुद्रुत्य संयोज्य धाता दीक्षायामि- त्युत्तरया यज्ञतन्वा जुहोतीत्यर्थः । एवं धाता दीक्षायामिति द्वितीयां यज्ञतनूं संयोज्य सविता भृत्यामिति तृतीयया यज्ञतन्वा । सविता भृत्यामिति तृतीयां यज्ञतनूं संयोज्य पूषा सोमकयण्यामिति चतुर्थ्या यजतन्वेत्यादित्रयस्त्रिंशद्यज्ञ तनूपर्यन्तम् । एतदर्थमे - वोभयत्र वाप्सा । संहितारूपमेवैतद्योजनम् । आहुतिषु त्रयस्त्रिंशत्त्वसिद्ध्यर्थमुपायमाह- एकया नु प्रथमयेति । नुरवधारणे । त्रयस्त्रिंश्याहुतिस्तु एकयैव प्रथमयेति । एकयेति वचनमन्तिमा यज्ञतनूमनुद्रुत्य प्रथमया यज्ञतन्वा जुहोतीत्येवं स्यात्, अन्तिमापेक्षया प्रथमाषा अनन्तरत्वेनोत्तरत्वात्तत्पूर्वत्वेनान्तिमायाः पूर्वत्वात्, पूर्वी पूर्वीमनुद्रुत्योत्तर- योत्तरयेति मूत्रात्, अथवाऽन्तालोपो विवृद्धिति न्यायेनानुद्रवणविशिष्टयाऽन्तिमया यज्ञतन्वेति स्यात्तन्मा भूदित्षेतदर्थम् । एकशब्दः केवलवाची । प्रथमयेति वचनं तेनैव न्यायेन केवलाया अन्तिमायाः प्राप्ताया निवारणार्थम् । जुहोतिचोदितत्वात्स्वाहाकारः। यत्र मन्त्रगणेनेति पारेमाषया प्रतिमन्त्रम् । इ. ज. स. न. ढ. 'रयै। [१प्र०पटलः ] गोपीनाथभट्टकृतज्योत्स्नाव्याख्यासमेतम् । ७६५

यज्ञार्तिं प्रति जुहोतीत्येकेषाम् ।

यज्ञस्याऽऽतियज्ञातिस्तां यज्ञातिम् । आतिविनाशो ऽव इति यावत् । अनेन नैमि. तिकत्वमप्येतस्य होमस्य केषांचिदाचार्याणां मते भवति । यज्ञातिमित्यत्र कर्मप्रवचनीय- संज्ञा । तेन प्रतियज्ञाति अर्थ होम इति सिद्धं भवति ननु रात्रि संबन्धितृतीयभागाधि करणकबोधनाभावरूपयज्ञातिनिमित्तक एवायं होम इति । एतद्पयतातिनिमित्तके होम प्राप्ते. प्रायश्चित्तस्य संधानार्थत्वेन प्रबलत्वादादौ प्रायश्चित्तार्थ कृत्वाऽनन्तरं नित्यः कर्तव्य इति सोमतन्त्र एव यत्किचिद्याविनेषेऽनादिष्ट इदं प्रायश्चित्तं होतव्यं नतु पाशकैष्टिकतन्त्रयोः । उत्तरसूत्रे सवनीयस्य तन्त्रं प्रक्रमयतीत्येतावनैव पाशुकतन्त्र- मेतदितिज्ञानसिद्धौ पशुशब्दोपादानं यज्ञतनूहोमः सोमतन्त्रसंवन्ध्येव तत्रानादेशेऽ. यमेव होम इति । दोषनिहरणे सामर्शतिशयात्सर्वप्रायश्चित्तमपि होतव्यम् । एकपा- मितिवचनात्प्रायश्चित्तात्मकत्वं पाक्षिकमिति गम्यते ।

सवनीयस्य पशोस्तन्त्रं प्रक्रमयति ।

सबने सौत्येऽहनि भवः पशुः सवनीयस्तस्य पशोस्तनं कर्मकलापं प्रक्रमयति आर. मत इत्यर्थः ।

तस्य निरूढपशुबन्धेन कल्पो व्याख्यातः ।

तस्य सवनीयस्य । अन्यदग्नीपोमोये कृतव्याख्यानम् । षड्ढोतृपश्चिष्टो न स्तः । अङ्गभूतत्वात्पशोः । अग्निप्रणयनान्तं कर्म कृतत्वाल्लुप्यते । सवनीये पशी नाग्न्यन्वाधान विद्यत इति निषेधादन्वाधानामावः । प्रायणीयाप्रभृतिष्वित्यनेन वनोपायनाद्यभावः ।

न बर्हिर्विद्यते प्रस्तरमेवाऽऽहरति बर्हिषः कल्पेन ।

बर्हिः पाशुकं बाहः । उत्करबर्हिस्तु विद्यत एव । ननु प्रस्तरमेवाऽऽहरति बर्हिषः कल्पेनेत्येवकारेणैव बहियवच्छेदो भवति किमर्थमयं निषेधो न बर्हिविद्यत इति चेन्न । बर्हिषः कल्पेन प्रस्तरमेवाऽऽहरतीत्येतावत्येवोच्यमाने बहिर्यवच्छेदो न भविष्यति किंतु बर्हिषः कल्पस्थैव बहिराहरणे व्यवच्छेदो भविष्यति । तथा च तूष्णीमाहरणं स्यात्तदा तव्यावर्तयितुं निषेधस्याऽऽवश्यकत्वात् । न बहिर्विद्यत इत्येतावत्येवोच्यमाने प्रस्तरस्यापि बहिष्ट्वानिवृत्तिः स्यात्तच्यावृत्त्यर्थ प्रस्तरमेाऽऽहरतीतिवचनम् । प्रस्तरमाह. रत्येवेत्येवकारस्याऽऽहरतीत्येतदनन्तरमन्वयः । तथा चैवमर्थो भवति बर्हिषः कल्पेनाऽऽ- हरत्येव न तु संनहनमपीति । एवरीत्येवयकारः सार्थको भवति तेन संनहनं यदाऽऽ- पस्तम्वेनेमाबहिः संनयति न वा बहिः प्रस्तरमेवेति सूत्रेण सनातीति व्याख्यातृप्रद. शिंतशेषेण प्रापितं व्यावय॑ते । उत्करबहिरर्थमेव शुल्वकरणं न प्रस्तरार्थम् । उत्कर. बहिरथै शुल्वकरणादि स ते मा स्थादित्यन्तं करोति । सुसंभृता स्वा संभरामोति 35 ७६६ सत्याषाढविरचितं श्रौतसूत्र- [८ अष्टमप्र- नास्ति शुरुवस्यैवाभावात् । अभितो योनिरित्येतदपि नास्ति अनन्तरोक्तहेतोः। उत्क- बहिःसंभरणेऽलुभितो योनिरित्येतदेव । आपस्त्वामितीन्द्रस्य स्वेत्येतद्वयं प्रस्तर- स्याऽऽदौ कृत्वोत्करवर्हिषः करोति । बृहस्पतेर्मूर्धा हरामीत्यादिनिधानान्तमुभयोः सहैव । उर्वन्तरिक्षं प्रेहीत्यस्मिन्मन्त्रे तु नोहः । गमनक्रियाया आत्मन्येव संबन्धेन बहिःसंबन्धासंभवात् । हे आत्मन्नरु विस्तीर्णमन्तरिक्षमिव बर्हि प्रतिच्छेदनार्थं गत- स्ततः परावृत्य प्रेहि विहारदेशं प्रति प्रकर्षण गच्छेत्येतादृशो यात्मसंबन्धः । नन बर्हिष एवात्र संबन्धोऽस्तु किं बाधकमिति वाच्यम् । पूर्वस्मिन्नेतादृश एव मन्ने व्यभिचाराद्गमनकरणमन्त्रलदर्शनाद्गमनकर्तुरेकत्वाच । अदित्याः सद आसीदेत्यत्राऽऽ. सीदतमिति द्विवचनान्त कहो भवत्येव । बहिरभिधायकत्वात् । एवं देवंगममाप्ति अदि. त्यास्त्वा पृष्ठे सादयामीत्यनयोरपि देवंगमे स्थः । अदित्या वां पृष्ठे सादयामीति यथायथमूहः । परिभोजनीयाख्यमुष्टिमुलपराज्यर्थमुष्टि तैः सहवाऽऽहरति प्रकृति वत्तूष्णीमेव । अग्नीषोमीयविकारपक्ष आश्चत्रालः प्रस्तर ऐक्षवी तिरश्ची कामयमयाः परिधयोऽधिकाः पौतु दारवेम्य इति पशुसूत्रोक्तमाश्ववालप्रस्तरादिकं सर्वमस्त्येव । चर्हिस्तु नैव । न बहिर्विद्यत इति निषेधस्यात्रापि प्रवृत्तौ बाधकाभावात् ।

पात्रसꣳसादनकाले प्रचरणीं प्रथमाꣳ स्रुचं प्रयुनक्ति ।

पात्रसंसादनकाल इत्यनेन परिस्तरणपाणिप्रक्षालनोलपरानीस्तरणब्रह्मयजमानतदन- करणानि सूच्यन्ते । अथवा पात्रसंसादनकाल इत्यस्य पात्रसंसादनदेश इत्यर्थः । तथा च पात्रसंसादनदेशे प्रचरण्याः प्रयोग इति अर्थो भवति । दृष्टं च कालशब्दस्य देशपरत्वं बौधायनसूत्रे स उपरवाणां काल इत्यादौ । स च प्रचरण्याः सौमिकत्वा- च्छालामुखीयोत्तरतालिमदेश एव । ननु सवैष्टिकपाशुकपात्रसंसादनदेशो यः स एव प्रचरण्याः सौमिक्या अपि तथा च कथं देशभेद इति चेत्सत्यम् । शालामुखीय गाह. पत्यकर्मभ्योऽन्ववस्यन्ति तस्मिन्गार्हपत्यकर्माणि क्रियन्त इति वचनात्प्रचरण्याः सोम. कर्भसंवन्धिपात्रत्वेन शालामुखीयो तरतःसंलग्नदेश एव स्वतन्त्रतथैव प्रचरण्या: प्रयोगो न तु क्रमप्राप्ते स्थाने द्वंद्वत्वधर्मेणेवरीत्या देशभेदसंभवात् । वेदस्तु महावे. धर्थ कृतो यः स एव शालामुखीयस्योत्तरतो दर्भान्संस्तीर्थ यथायें पाशुकानि पात्राणि प्रयुनक्ति । तत्र प्रचरणी तुवमधिकां प्रयुनक्ति । सा च जुहादिभ्यः त्रुभ्यः प्रथमा भवति । आगन्तूनामन्ते निवेश इति न्यायेन प्राकृतस्नुकायोगानन्तरं सतपात्रप्रयोगान- १ रन, ग, स्ति बहिषोऽभा । २ ख. ग. तप्यते प्रस्तरसभरण उत्त निधनादिकरणक- निधानाभावात् । उत्करबहिःसंभरणे तु अलभितो योनिरिखेतदेव लुभ्यते प्रत्तराभावात् । आ । ३.ख. ग. प्रेतमियत्रोई केचित्कुर्वन्ति । तन्न । ग" | ४ ख, ग . तु कर्भना । १प्रः पटलः ] गोपीनाथभट्टकृतज्योत्स्नाब्याख्यासमेतम् । ७६७ तरं वैतस्याः प्रयोगः स्यात्तं वारयितुं प्रथमामितिवचनम् । प्रथममिति परित्यज्य प्रथं. मामित्येवं वचनं सुग्भ्य एवं प्राथम्यं स्यान्नतु सर्वपात्रेभ्यः प्राथम्यमित्येतादृशार्थ बोध- यितुम् । सुग्ग्रह्ण वसाहोमहवनीवजुहूरेवेयं नतु केवळं जुहूकार्यकारित्वमात्रमितिज्ञा- पनार्थम् । तेन सुत्यानि जुबां व्यापृतायां पशुबन्धे वसाहोमहवनीवत्प्रचरण्येव भवति । तथा च भरद्वाजः-प्रचरण्या सोम इति । व्याप्तायां जुबामियं होमकार्येषु भवतीति । अत एव पालाशीयम् । अनयो दे किं फलमिति चेत् । जुहूकार्यकारिपात्राणां विशेष. पचनाभावे वैककृतत्वं जुहूरूपपात्राणां पालाशत्वमिति । यदि जुहूकार्यकारिणामपि पात्राणां जुहूरूपता स्यात्तदा वैकङ्कतत्वविधायकपरिभाषा निरवकाशत्वेनापार्थिका स्यादिति ज्ञेयम् । वैसर्जनहोमसंवन्धिप्रचरण्यां जुग्ग्रहणाभावान्न पालाशत्वं किंतु परिमा- षाप्राप्तवैकङ्कतत्वमेव । दण्डयूपी न प्रयुनक्ति प्रयुक्तत्वात् । यूपशकलमपि न प्रयु. नक्ति प्रयोजनाभावात्।

आज्यग्रहणकाले प्रचरण्यां चतुर्गृहीतं गृहीत्वोत्तरासु गृह्णाति ।

आज्यग्रहणकाल इत्यनेन पवित्रकरणादिकमाज्योत्पवनान्तं पाशुकं कर्म सूच्यते । न ब्रह्मवरणं वाचस्पत इत्यायेव ब्रह्मणः समानकाले प्रचरणीमादौ तूष्णीमेव जुहूवत्सं- मृज्य जुड़ादिनुचः समाष्टिं । प्रचरण्या जुहूत्वेऽपि अवषट्कारसंबन्धित्वात्तूष्णी संमार्गों वसाहोमहवन्या इव । उपभृद्धवयोस्तु पृथङ्मन्त्रसत्वात्समन्त्रकः संमार्गः । प्रयोग आज्यग्रहणे च प्राथम्यात्प्रत्याहारन्याये[न]तन्मध्यपतितसमार्गेऽपि प्राथम्यम् । प्रच- रण्या चतुर्ग्रहीतमपूर्वहोमार्थत्वात्तुष्णीमेवाऽऽनौ गृहोप्तोत्तरासु जुहादिषु पश्वगृह्वा- तीत्यर्थः । प्रचरण्याः प्रथमत्वात्तामपेक्ष्योत्तरत्वं जुलादीनाम् । स्पयस्य वर्मन्येवाऽऽ- ज्यग्रहणं विशेषवचनामावात् । आनीधे वा । अकेषां प्राग्वंशेऽग्नीषोमीयस्याऽऽज्यानि गृह्णात्याग्नीधे सवनीयस्योत्तरवेद्यामनुवन्ध्याया इति आपस्तम्बसूत्रात् । उत्तरवेदिप्स- मीपे वा । अपरेणोत्तरवोद सवनीयस्यानूबन्ध्यायाश्चाऽऽज्यानि गृह्णातीत्येक इति तेनैव विकल्पेनाभिधानात् । एतत्पशान्तरसत्वं सूचयितुमेव वाऽऽन्यग्रहणकाल इति वचनम् । अस्मिन्कल्पे कालशब्दो देशपरो ज्ञेयः ।

प्रोक्षणीरभिमन्त्र्य ब्रह्माणमामन्त्र्येध्मं वेदिं प्रस्तरं च प्रोक्ष्य प्रोक्षण्यवशेषं निनीय पवित्रे अपिसृज्य प्रस्तरꣳ सादयित्वा स्रुचः सादयति ।

उक्त तरपरिसंख्यार्थमनुक्रमणम् । आमन्त्रणेन प्रसवोऽप्युपलक्ष्यते। अन्यथाऽऽमन्त्र- णस्यैव निरर्थकत्वापत्तेः । इध्मं वेदि प्रस्तरं च प्रोक्ष्य प्रोक्षण्यवशेष निनायेत्यनेन १ ख, लभ्यते। ७६८ संत्याषाढविरचितं श्रौतसूत्र- [अष्टमप्रश्ने- फ्रमेणान्तदि पुरोग्रन्थीत्यादेः प्रत्युक्षणान्तस्य निवृत्तिः क्रियते । प्रोक्षण्यवशेष निनीय पवित्रे अपिमृज्येत्यनेन क्रमेण विष्णोः स्तूपोऽसीति पुरस्तात्प्रस्तरग्रह्ण व्यावयते । प्रन्थिविनंसनं तु भवत्येव । तद्विना पवित्रापिसर्जनासंभवात् । अत एव तदनुगुण- त्वान्न व्यवधायकं भवति । पवित्रे अपिसृज्य प्रस्तर५ साइयित्वेत्यनेन क्रमेण ब्रह्मणे प्रस्तरप्रदान तृणैरन्तर्धानं शुल्बस्तरणमनूबाजार्थोल्मुकोदूहनमाहवनीयकरुपमाघारस- मिधोरभ्याधानं विधृत्योरासादनं च व्यावय॑ते । स्तीर्णन चर्हिषाऽन्तरितत्वादेव तृणैर- न्तर्धानाभावः । शुल्वस्तरणमपि न । तस्य बहिरास्तरणाङ्गत्वेन तदभाकादेव तदभाव- सिद्धेः । शुल्बस्य प्रतिपत्तिस्तु प्रस्तरेण सह सादनमात्रमेवेति । अनुयानार्थोत्कोद्- हनाह्वनीयकल्पनयोः सवयैव व्यावृत्तिन किंतु अस्मिन्काले व्यावृत्तिः । तेनाऽऽज्या- भिमन्त्रणोत्तरमेले कर्तव्ये एव । अत्र कर्तव्यतायां क्रमो बाधितः स्यात् । नच लोप एवानयोरस्त्विति वाच्यम् । अलोपेन निर्वाहे सर्वथा तस्यानुचितत्वात् । आधारसमिधोर- म्याधानमप्याज्याभिमन्त्रणोत्तरमेव । प्रस्तरस्य प्रदानाभावादेव प्रत्यादानाभावः । अथवाऽग्नीषोमीयपश्चर्थान्यानार्थोल्मुकयोरेकशेवी प्रज्ञातौ स्थापयितव्यौ तयोः सवनी- यपश्वर्थान्याजाः कर्तव्या इति । आयनीयकल्पनस्यापि तत्सहचारित्वादेव निवृत्तिः । एवमग्नीषोमीयपश्वर्थाचारसमिधावेव प्रज्ञाते तथैव स्थापनाये । अस्मिन्कल्प इध्मे ततस्त्वामष्टादशधा संभरामि सुसंमृता, एका समिधं यज्ञायुरनुसंचराम्, धृष्टि संभरामि सुसंभृतेत्यूहः । विधुत्योरासादनं तु खुप्यत एव । पवित्रे अपिसृत्य प्रस्तर- सादनादि प्रतिपद्यत इत्येतावनैव सिद्धे प्रस्तर५ सादयित्वा सुचः सादयतीतिगुरुसूत्र- करणादेवमत्र ज्ञायते प्रस्तर एव सर्वासा खुचामत्र सादनमिति । अत्राऽऽस्तरणरूपमे वाऽऽसादननित्यर्थतः सिद्धं भवति । खुचः सादयतीति अनुवाद एव । तेन सुवस्वधिन त्याज्यस्थालीपृषदाज्यस्थालीसुगनिमन्त्रणाज्याभिमन्नणानि भवन्त्येव । अग्नीषोमीयवि. कारपक्षे बहिर्व सर्व यथाप्रकृत्येव । परिधयोऽप्यस्मिन्पो भवन्ति विधृती च ।

अयं नो अग्निर्वरिवः कृणोत्वित्याग्नीध्रमभिमृशति ।

यजमानेनायं यज्ञ इत्यनेन मन्त्रेण पञ्चहोत्रा घाऽऽज्याभिमर्श कृत आग्नीधमानी. धनण्डपमभिमशति । मण्डप शब्दो जनाश्रये वर्तते । मण्डपोऽस्त्री जनाश्रय इति कोशात् । तत्र जनाश्रयत्वं स्तम्भचतुष्टयोपरिदत्तवंशोपरिष्टाइत्ताच्छादनसंबद्धभूमावेव वर्तते नतु केवल आच्छादवे केवलभूमौ च । आग्नीध उपविश्य हविर्धान उपविश्य सदस्युपविश्येत्यादौ विशिष्ट एव शक्तिमहात् । भूतभाव्युपयोगं हि द्रव्यं संस्कारमई- तातिन्यायसिद्धोऽभिमत्मिकः संस्कारो यद्यप्याच्छादनतविशिष्ठभूम्योरविशिष्टो भूत- भाव्युपयोगस्य तुल्यत्वात्तथाऽपि भूमेः साक्षादुपयोगात्तस्या एवाभिमर्शः । उभयोरे- कदा स्पर्शासंभवेन विशेषणांशे बाधात् । नागृहीतविशेषण न्यायेन विशेष्यांश एवं १५० पटलः] गोपीनाथभट्टकृतज्योत्साव्याख्यासमेतम् । ७६९ पर्यवसानम् । केवलाच्छादनेऽपि यद्यप्युपवेशनं संभवति तथाऽपि तस्य कर्मण्ययो- ग्यत्वान्मण्डपशब्देन न ग्रहणम् । यद्यपि आग्नीधं प्रविश्य हविर्धान प्रविश्य सदः प्रविश्येत्यत्र प्रवेशकरणत्वमवकाशस्यापि तथाऽपि अवकाश उपवेशनासंभवान्न मण्डपशब्देन ग्रहणम् । न च योगधारणवलेन तदपि संभवतीति वाच्यम् । तथा सत्यपि तस्य कर्मानुपयुक्तत्वेन प्रकृते ग्रहणायोगात् । एकदेशाभिमर्शन सर्वोऽपि मण्डपोऽभिमृष्टो भवति । अभिमर्शमन्त्रपाठयोः समान कालिकता सर्वत्र । वानसाता- वित्यन्तो मन्नः।

इदं विष्णुर्विचक्रम इति हविर्धाने ।

अभिमृशतीत्यनुवर्तते । द्रव्यपृथक्त्वान्मन्त्रावृत्तिः । पारमुर इत्यन्तो मन्त्रः । हविर्धानमिति पाठे मण्डपस्यैकत्वात्सकृदेव मन्त्रः ।

अग्न आयूꣳषि पवस इति स्रुचः ।

सप्तिा नवां मध्ये यावतीनां स्तुचा सकृत्प्रयत्नेनाभिमर्शः संभवति तावतीषु सकृन्मन्त्रः । अन्यथा मन्त्रावृत्तिः । नुच इति द्रव्यैकत्वात्सकृन्मन्त्रो वा क्रमेणाभि- मर्शः । प्रचरण्या अप्यभिमर्शः । गृहीताज्यत्वात् । वसाहोमहवन्या नाभिमर्शः । भगृहीताज्यत्वात् । दुच्छुनामित्यन्तो मन्त्रः ।

आवापो भूयेति वायव्यानि ।

सर्वेषां वायव्यानां मध्ये यावतां वायव्यानां सकृत्प्रयत्नेनाभिमर्शः संभवति तावत्सु सकृदेव मन्त्रः । अन्यथा मन्त्रावृत्तिः । वायव्यानीति द्रव्यैकत्वात्सकृन्मन्त्रो वा क्रमे- गामिमर्शः । वायव्यानि ऊर्ध्वपात्राणि । वायव्यानीति वचनान्न चमसानभिमृशति । यद्वायव्यं वा चमसं वेतिपृथरवचनाल्लिङ्गात् । स्थालीस्त्वमिमृशत्येव । काश्चतस्रः स्थालोळयन्याः सोमग्रहणीरिति लिङ्गात् । पूर्वपेयमिति मन्त्रान्तः ।

उत्तिष्ठन्नोजसा सहेति सदः ।

अत्रापि पूर्ववभूमिपर एव सदाशब्दः । हविर्धानमिति पाठे हविधानशब्दोऽपि भूमिपर एव । सुतमिति मन्त्रान्तः ।

खरे पात्राणि प्रयुनक्ति।

पूर्वकृते खरे । पात्राणि वक्ष्यमाणानि । प्रक्षाल्येति सूत्रान्तरे । भपूर्ववाद्वचनामा- बाच न न्यग्बिलत्वम् । सामान्यप्रतिज्ञेयम् ।

अग्निर्देवता गायत्री छन्द इत्येतैर्यथारूपं कस्त्वा युनक्ति स त्वा युनक्त्वित्यवशिष्टानि ।

यथारूपं यथालिङ्गम् । उपांश्वन्तर्यामयोरेन्द्रवायवमैत्रावरुणाश्विनानां शुक्रामन्थि. ७७० - सत्याषाढविरचितं श्रौतसूत्रं- [ ८अष्टमनने- तोरामयणस्योक्थ्यस्य ध्रुवस्य च क्रमेणैतैर्दशभिर्मन्त्रैर्यथालिङ्गं प्रयोग इत्यर्थः । अस्य- न्ता मन्त्राः सर्वे । अवशिष्टानि ऋतुपात्रादीने तेषां कस्त्वेत्ययं मन्त्रः । तत्र सर्वपात्र प्रयोगक्रममाह-

दक्षिणेऽꣳस उपाꣳश्वन्तर्यामयोः पात्रे दक्षिणमुपाꣳशोरुत्तरमन्तर्यामस्य ।

उपाश्शश्चान्तर्यामश्वोपावन्तर्यामौ । तयोरुपाश्वन्तर्यामयोः, उपांश्चन्तर्या- मसंज्ञयोग्रयोः । दक्षिण उपाशोरुत्तरेऽन्तर्यामस्येत्येवं वचनं परित्यज्य दक्षिणमुत्तर- मित्येवं वचनं पूर्वमेव चिह्नकरणार्थम् । दक्षिणमुपांशोरुत्तरमन्त-मस्येत्यनेन प्रास- स्थता व्यावयते।

अपि वा पूर्वमुपाꣳशोरपरमन्तर्यामस्य ।

पूर्व पूर्वदिग्गतम् । अपरमपरदिग्गतम् । तेन प्रत्यक्संस्थता भवति । अभिर्देवता गायत्री छन्दः सोमो देवता त्रिष्टप्छन्द इति क्रमेण द्वयोर्मन्त्रौ ।

ते अन्तरेण व्यानाय त्वेत्युपाꣳशुसवनं ग्रावाणꣳ सꣳसृष्टमुपाꣳशुपात्रेण प्रयुनक्ति ।

ते इत्यत्र द्वितीयाऽन्तरान्तरेणयुक्त इति सूत्रेण । ते उपांश्चन्तामयोः पात्रे अन्तरेण तयोः पात्रयोर्मध्य इत्यर्थः । उपांशुरुषांशुग्रहार्थः सोमः सूयते कण्डयते येन स उपांशुसवनस्तं ग्रावाणमुपांशुपात्रेण संस्पृष्टं प्रयुनक्ति व्यानाय स्वेत्यनेन मन्त्रेण । उपांशुप्तवन इति पृथगन्वर्थसंज्ञाकरणामिन्न एवार्य मावा । अत एकोपरे ग्राणः संमुखान्कृत्वा प्रोक्षतीत्यत्र नैतस्य प्रोक्षणम् । उपांशुप्तवनत्वादेवोपांशुपा- त्रमात्रसंस्पृष्टता नान्तर्यामपात्रसंस्पृष्टता । पात्रयोः प्रत्यक्संस्थत्वेऽपि उत्तराम एवो. पांशसवनः । तथा चाऽऽपस्तम्बः- -बृहन्नसीति ते अन्तरेण ग्रावाणमुपांशुसवनं दक्षि- णामुख सस्पृष्टं पात्राभ्यामिति । उपांशुपात्रेण संस्पृष्टमित्येकेनैव पात्रेण सह संस्प- शस्य विधानास्पात्रद्वयसंस्पर्श आपस्तम्बोक्तो निवारितो भवति । अग्रकल्पना तु पूर्व- तु वदेव द्रष्टव्या।

प्रत्यञ्चि द्विदेवत्यपात्राणि परिस्रगैन्द्रवायवस्याऽऽजगावन्मैत्रावरुणस्य द्विस्रक्त्याश्विनस्य ।

प्रत्याचे प्रत्यक्संस्थानि । पात्रयोरुतसंस्थत्व उपांशुप्तवनमपरेण पात्रयोः प्राक्त- स्थत्वेऽन्तर्यानपात्रमपरेण पात्र योरुदक्संस्थत्वेऽन्तर्यामपात्रोत्तरत आरभ्य पात्रयोः प्राक्संस्थत्व उपांशुसवनोत्तरत आरभ्य प्रत्यञ्चि द्विदेवत्य पात्राणि प्रयुनक्तीत्यर्थः । अनि- यम स्थानस्य दर्शयितुमेव वक्ष्यमाणतुपात्रप्रयोगवदपरशब्दो नोपात्तः। युक्तं चैतदपरश, . १प्र०पटलः ] गोपीनाथभट्टकृतज्योत्साव्याख्यासमेतम् । ७७१ ब्दामुपादानम् । अन्यथा पात्रयोः प्रत्यक्संस्थत्वपक्ष उपांशप्तवनसंलग्नापरमागे द्विदेवत्य- पात्रप्रयोगस्यान्तयांमपात्रकृतव्यवधानेनासंभवात्सर्वं बाधितं स्यादिति द्रष्टव्यम् । परितः स्रक्, यस्य तत्परिख । स्त्रक्शब्देन रास्नोच्यते । ऊर्ध्वपात्रविलाधःप्रदेशे परितो रास्ना- पदित्यर्थः । आजगावत्, आजग(गा)शब्दोऽनागलस्तने याज्ञिकैः संकेतितः। तो चाना- गले द्वो वर्तते । तद्वदत्रापि द्वावेव तापस्य स्त इत्याजगावत् । तौ च पात्रविलाधःप्रदेश कर्तव्यौ । मती बचचोऽनजिरादीनामित्यनेन दीर्घः । द्वे सक्ती कोणी यस्य तद्धि- सक्ति । ऐन्द्रवायवस्यैन्द्रवायवग्रहस्य पात्रं परित्रग्भवति । मैत्रावरुणस्य मैत्रावरुणन. हस्य पात्रमाजगावद्भवति । आश्विनस्याऽऽश्विनग्रहस्य पात्रं द्विस्रक्ति भवतीत्यर्थः । द्विःस्रतीति सविसर्गपाठोऽपपाठ एव । इन्द्रो देवता जगती छन्दः, बृहस्पतिर्देवताs- नुष्टुप्छन्दः, अश्विनौ देवता पङ्क्तिश्छन्द इति क्रमेण त्रयाणां मन्त्राः ।

अपरे शुक्रामन्थिनोः पात्रे दक्षिणं बैल्वꣳ शुक्रस्योत्तरं वैकङ्कतं मन्थिनः ।

आश्विनपानादपरेऽपरस्मिन्प्रदेशे शुक्रग्रहमन्थिग्रहयोः पात्रे प्रयुनक्तीत्यर्थः । अनन्तरस्य विधिर्वा भवति प्रतिषेधो वेति न्यायादव्यवहितस्याऽऽश्विनस्यापरः प्रदेशो ग्राह्यः । दक्षिणं बैल्वमित्यादिना प्रासंस्थताव्यावृत्तिः । दक्षिण उत्तर इत्येवं वक्तव्ये दक्षिणमुत्तरमित्येवं वचनं पूर्वमेव चिह्नकरणार्थम् । बैश्वं बिल्वविकारभूतं वैक. मृतं विकङ्कतविकारभूतम् । प्रवाहगित्यापस्तम्बः । सम इति तदर्थः । ननु मन्धिपात्रस्य वैककतत्वे परिभाषयैव सेत्स्यति सत्यत्र पैककृतवचनं व्यर्थ दक्षिणं वैल्वर शुक्रस्यो- तर मन्थिन इत्येतावत्युच्यमाने बैलवानुवृत्तिः स्यात्तां वारयितुं वैककृतवचनमावश्यक- मिति चेत्तदाऽपरे शुक्रामन्धिनोः पात्रे दक्षिणं शुक्रस्योत्तरं मन्थिनो बैश्वमाद्यमित्येवं सूत्रं कर्तव्यमेव च बिल्वप्राप्ति वारयितुं विककृतग्रहणं न कर्तव्यं भवति वर्णद्वयन्यूनता- प्रयुक्तं लाघवं च सिद्ध्यतीति किमर्थ वैल्वमाद्यमिति परित्यक्तं वैकङ्कतपदग्रहणं चौपा. त्तमिति चेन्न । एतादृशगुरुसूत्रकरणस्य यान्यनादिष्टवृक्षाणि विकङ्कतस्य तानीतिपरि. भाषासिद्धाया विकतप्राप्तमन्थ्यतिरिक्तपानेष्वनित्य ताज्ञापनार्थ तदुपादानात् । तदुक्तमापस्तम्नेन-तेषां यान्यनादिष्टवृक्षाणि वैकङ्कतानि स्युर्यो वा यज्ञियो वृक्षः फलपहिरिति । सूर्यो देवता बृहती छन्दः, चन्द्रमा देवता सतोबृहती छन्द इति क्रमेण द्वयोमन्त्रौ।

अपरे आश्वत्थे अश्वशफबुघ्ने उभयतोमुखे ऋतुपात्रे दक्षिणमध्वर्योरुत्तरं प्रतिप्रस्थातुः ।

अपरे मन्थिनोऽपरप्रदेशे आश्वत्थे अश्वत्यविकारभूते अश्वशफाविव बुध्ने मूले ययोः, अश्वशफबुन्ने इव बुध्ने ययोरिति वा ! मुखमासेचनरूपा प्रणाली । विलाहिर्येन होमप्रायः स्थास्यो .७७२ सत्यापाढविरचितं श्रौतसूत्र- [८अष्टमप्रश्न- भक्षणार्यमवनीयते सोमस्तदनयोरुभयतो भवति आर्जवेनेत्यर्थः । अत एव वचनात्पात्रा- न्तराण्यप्येकनोमुखानि भवन्तीति गम्यते । दक्षिणमध्वोरुत्तरं प्रतिप्रस्थातुरित्यनेन प्रासंस्थता व्यावर्त्यते । गुरुसूत्रकरणप्रयोननं पूर्ववत् । अत्रापि प्रवागित्यापस्तम्वः । कस्त्वेति मन्त्रोऽत्र । द्रव्यपृथक्त्वादावर्तते मन्त्रः ।

दक्षिणस्याꣳ श्रोण्यामाग्रयणस्थालीम् ।

खरस्य दक्षिणस्यां श्रोण्यामाग्रयणस्थाली, विश्व देवा देवतोष्णिहा छन्द इति । मृन्मभ्यः प्रयोज्याः।

उत्तरस्यामुक्थ्यस्थालीमुक्थ्यपात्रं चाश्वशफबुध्नम् ।

खरस्योत्तरस्यां श्रोण्यामुक्थ्यस्थालोमिन्द्रो देवता ककुच्छन्द इति प्रयुज्यतेनैव तदुत्तरत उक्थ्यपात्रं प्रयुनक्ति ।

ते अन्तरेणोदञ्चि त्रीण्यतिग्राह्यपात्राणि ।

ते स्थाल्यावाप्रयणोक्थ्यसंबन्धिन्यौ । नच तच्छब्देन परामर्शः पात्रत्वतानात्यमा- दायोक्थ्यस्थास्युक्थ्यपारयोरेव तथा च तयोरेव मध्येऽतिग्राह्यपात्राणां प्रयोग इति वाच्यम् । विजातीयपानद्वयपरामर्शापेक्षया सजातीयपात्रद्वयपरामर्शस्य युक्तत्वात् । सर्वनाम्नो बुद्धिस्थपरामर्शित्वात् । स्यालीस्वसानात्यमुक्थ्यपात्रे नास्ति । आकारतः करणतश्च स्थालीतो विजातीयत्वात् । तथा च स्थाल्योरेव मध्येऽतिमाह्यपात्राणि प्रयो- कव्यानि नतूक्थ्यस्थाल्युक्थ्यपात्रयोर्भध्य इति सिद्धं भवति । स्पष्ट माहाऽऽपस्तम्बः-- स्थाल्यावन्तरेण त्रोण्युदयतिमाह्यपात्राणीति । उदश्वीति प्रासंस्थताब्यावृत्त्यर्थम् । उत्तरत्र विनियोगादेव त्रित्वे सेत्स्यति सत्यत्र त्रोणीति वचनं पात्राणां परस्परसंलग्न. त्वेन प्रयोग इति ज्ञापयितुं, वय एव यदाऽतिग्राह्यास्तदेवोदक्संस्थतया सादनमिति तेन वाजपेये सप्तदशातिग्राह्येषु नास्त्युदक्संस्थतानियम इतिज्ञापनार्थं वा । एतेषां पात्राणामतिग्राह्यतंबन्धिनां स्वरूपकर्म करणत्वेन विपर्यासासंभवाचितप्रयोजनं नातीव । करत्वेति मन्त्रावृत्त्या प्रयोगः ।

दक्षिणस्य हविर्धानस्याग्रेणोपस्तम्भनमादित्यस्थालीमादित्यपात्रं चाश्वशफबुध्नम् ।

अग्रेणोपस्तम्भनमित्यनेनोपस्तम्भनानुरोधेनातिग्राह्यपात्राणां पश्चात्खर एवं प्रयोग इति बोध्यते । उपोतेऽन्ये ग्रहाः साद्यन्त इति श्रुतेः । एतेनेदमपि ज्ञायते-उपस्त- म्भनेन संलग्न एक खरः कर्तव्य इति । आदित्यस्थाल्युत्तरत आदित्यपात्रस्य प्रयोगः । करत्वेति मन्त्र आवर्तनीयः, द्रव्यपृथक्त्वात् ।

उत्तरस्य हविर्धानस्याग्रेणोपस्तम्भनमनुपोप्ते ध्रुवस्थालीम् ।

अग्रेगोपस्तम्भनमित्यनेनोपस्तम्भन संलग्नतयैव ध्रुवस्थाली प्रयोज्येति मोध्यते । पृथिवी देवता विराट्छन्न इति मन्त्रः । औपरवपुरीषकृतखररूपं स्थलमुपोप्तं तद्भिन्न ४७३ १५०पटः] गोपीनाथभट्टकृतज्योत्स्नाव्याख्यासमेतम् । मनुपोप्तम् । अत्रानुपोप्तवचनमुपोतेऽन्ये हाः सायन्त इतिश्रुत्युक्तोपोप्तशमार्थः खर एव सत्रैव धुवव्यतिरिक्तानां प्रयोग इतिप्रदर्शनार्थम् ।

उत्तरेऽꣳस औदुम्बरं चतुःसक्ति दधिग्रहपात्रम् ।

औदुम्बरमिति विकत बाधनार्थम् । परिमण्डलत्ववाधनार्थ चतुःस्रकीति वचनम् । मुखं स्वत्राप्यस्स्येव । कस्त्वेति मन्त्रः । षोडश्यादिषु क्रतुविशेषेषु तत्तसंबन्धीनि षोडश्यादीनि पात्राणि बायकाशं प्रयुनक्ति । आगन्तूनामन्ते निवेश इति न्यायाधिग्रहपात्रान्ते प्रयोगः कस्त्येति मन्त्रेण । खर एक तस्य प्रयोगः । उपोप्तेऽन्ये ग्रहा इति श्रुतेः । धृवस्थास्या एवानुपोप्तस्थले प्रयोगवचनेनान्येषामुक्तानामनुक्तानां चोपोत एवं प्रयोगस्थार्थत एव सिद्धत्वात् । उपोप्त शब्दार्थस्तु प्रागुक्त एन ।

मध्ये परिप्लवाम् ।

मध्ये खरस्य मध्ये । परि सोमरसस्य मध्ये प्लवले सरति नौकति परिप्ला । सोम. रसस्य मध्ये प्लव इवेति परिप्ला । पशब्दो नौकायाची पुंलिङ्ग एव । पात्रयाचिन- धावन्तता सूत्रकृवचनसिद्धा । पुलिसस्य प्रशब्दस्य नौ कावामित्वं श्रुती-यो वा एषोऽझे यस्संथानीयस्सं यानीरुपदधाति प्लवमेवेतमग्नय उपदधातीति । परिप्त नाशब्देन सोमरसस्य मध्ये नौ केव तरणार्थ प्रक्षेपः मनितो भाति । स प पषमानप्रहग्रहणात्मा- कर्तव्यः । उक्तं च बौधायनेन परिष्ठपात्रं प्रास्य दस्ताननुमन्त्रयन इति । परिष्टु. शब्दः परिप्लापरपर्याय एष । खरस्य मध्ये परिप्लयारूपपात्रं कस्वति मन्त्रेण प्रयु. नक्तीत्यर्थः । माघाररूपहोमार्थ वा करत तत् ।

यथावकाशमेकादश चमसान्नैयग्रोधान्रौहितकान्वा ।। १ ।। त्सरुमतोऽत्सरुकान्वा ।

अधिक संख्याया व्यावृत्त्यर्थमे कादशेति सावधारणं द्रष्टव्यम् । तेन धिनिणय पाघा. रणार्थकस्य चमतस्य न प्रयोग इति सिद्धं भवति । अन्यथा द्वादशेति नूपादेव । एकादशेति वचनं सदस्यपक्षे । सदस्याभावे दशैव भवन्ति । यथावकाशमित्यनेन स्थानानियमः प्रदर्थते । नेपोधो. वरः । रोहीतकः सूक्ष्मपर्णो वटः । यद्यपमरेण-

रोही रोहितकः प्लीहशत्रुर्दाडिमपुष्पकः ।

गायत्रीबालतनयः खदिरो दन्तधावनः ।।

इत्यनेन करनवाचकत्वमुक्तं तथाऽपि प्रकृने करञ्जस्यायज्ञियवृक्षत्वेनानुपयोगात् ।

रोही रौहितकश्चैत्यवटपादपयोः पुमान् ।

इति विश्वकोशोक्तं वट नाचित्वमेव प्रकृतोपयोगाग्राह्यम् । न चैवं नैयग्रोधरोहीतकश. ब्दयोटत्व गात्य वच्छिन्नपदार्थवाचकत्येने कार्थकत्वादाशब्दबोधितविकल्पोऽनुपपन्न इति . सत्यापाठविरचितं श्रीतसूत्र- [(अपने- पाच्यम् । तस्य नैयग्रोधानोदुम्बरान्वेतिसूत्रान्तरोक्तौदुम्बरत्यव्यवच्छेदकैवकारार्थक स्वस्यैवाङ्गीकारेण विकल्पस्यैवाप्रसरेण तदनुपपत्तेरभावात् । नेयमोधग्रहणं कराव्या- वृत्त्यर्थ, रोहीतकमहणं केवलनेयग्रोधव्यावृत्त्यर्थम् । एवं च रोहीतकाख्यवटमात्रस्य ग्रहणमिति सिद्धं भवति । एतस्यालाभे प्रसिद्धवटोदुम्मरातिरिक्तं यज्ञियवृक्षमात्रं माझं तस्याप्यलाभे तदपौत्यपि सिध्यति । सरुदण्डस्तद्वतस्तद्रहितान्वा । अस्सहकानित्यत्र स्वार्थे कप्रत्ययः । चम्यतेऽद्यते सोमरसो येषु होत्रादिभिरिति चमप्ताः । ते चतुरश्रा अर्थसिद्धपरिमाणा इति केचित्सूत्रकाराः । प्रादेशमात्राश्चतुरङ्गुलविला इति. बौधाय. नादयः । तत्रासरुमत्तायां पुरुषज्ञातानि लक्षणानि सांकेतिकानि कार्याणि | सरुम- सायां तु पुरुषजातानि दण्डेषु विशेषलक्षणानि कार्याणीत्यत्र मूलं मानवसूत्र-दक्षि- णस्यावालम्बदेशे चमतान्ने यग्रोधात्रोहीतकान्वा नानालक्षणान्सरुमत इति । अथैत- ब्राप्यं दक्षिणस्य हविर्धानस्य, अवालम्बो नाम नीडाधोभागस्तत्र दश चमसान्यग्रो. धस्थेमें नैयोधास्तारोहीतकस्यमे रोहीतकास्तानानाचमसलक्षणोक्तानि दण्डेषु लक्ष. णानि येषां तान्सरुमतः सदण्डान्धागवानुक संस्थान्प्रयुनक्तीत्यर्थः । तथा च कठसू. त्रम्-प्रांगमान्दश चमसान्सवृन्तानध इति । वृत(त)मूल(ल)दण्ड इति यावत् । चम सलक्षणानि मानवसूत्रे कठसूत्रे च-अथातश्चमसलक्षणानि व्याख्यास्यामोऽर्थात्परिमा- णानि पात्राणि भवन्ति व्यङ्गुल जाताश्चमसाव्यगुण्डाश्चतुरङ्गुलेोच्छ्रायाः पडणु कविस्ताराः प्रादेशमात्राश्च दीर्घवेन तेषां दण्डेषु लक्षणानि भवन्ति । अरेखश्चमसो होतुरुन्मृष्टो ब्रह्मणः स्मृतः । उद्गातुरवमृष्टश्च खामिनः पार्श्वमृष्टकः ॥ एकरेखस्तु कर्तव्यः स्तोतुश्चमझो चुभैः । द्विरेखो ब्राह्मणाच्छसिनः प्रोक्तस्त्रिरेखः पोतुरुच्यते (१) । अभ्रिं तु कारयेन्नेष्टुराग्नीधस्य मयूखवान् । अथाजस्य पदं कुर्यादच्छावाकस्य लक्षणम् ॥ इति । अरेखो रेखाशन्यो होतुश्रमो भवतीत्यर्थः । उर्ज मृष्टस्तष्टो दण्डोपरिभागोड. धिक तनूकृतश्रमतो ब्रह्मणो भवेदित्यर्थः । अब दण्डाधोभागो मृष्टस्तष्टोऽधिक तनूकृत उद्गातुश्चमस इत्यर्थः । पार्श्वे दण्डपार्श्वे मुष्ट स्तष्टोऽधिकं तनूकृतः स्वामिनो यजमानस्य चमस इत्यर्थः । एका रेखा तिर्थदण्डे यस्य स एकरेखः । स प्रस्तोतृचमसः । विस्रो रेखास्तिर्यम्भूता दण्डोपरि यस्य स त्रिरेखः पोतुरित्यर्थः । नेष्टुश्चमतदण्डेऽभिः काष्ठकुद्दा. लकस्तदाकारं कारयेदित्यर्थः । अधिः स्त्री काष्ठकुहाल इत्यभिधानात् । आनोधचमत- १. ग. प्रशास्तुथ । २ ग, प्रशास्तुश्चम । .७७५ १५०पटलः] गोपीनाथभट्टकृतज्योत्स्नाव्याख्यासमेतम् । दण्डे मयूखो बुधैः कर्तव्य इत्यर्थः । । रेखे तिर्यम्भूते दण्डोपरि यस्य स द्विरेखो ब्राह्मणाच्छंसिन इत्यर्थः । खकं तीक्ष्णमय कुर्यात्तद्दण्डस्येत्यर्थः । अच्छावाकदण्डेs- जस्य च्छागस्य पदं कुर्यादित्यर्थः । एवं व्याख्यातं तद्भाष्ये । अथवा होतृचमसमार- म्याच्छावाकचमपर्यन्तमेकैकरेखावृद्धचा यावदशरेखं दण्डेष्वयेदिन्यपि तद्भाष्य- कृतोक्तम् । इदानीतनरभियुक्तैरेवमुक्तानि- ब्रह्मणश्चतुरश्रः स्याद्धोतुस्तु, परिमण्डलः । पृथ्वनो यजमानस्य व्यनिरुद्गातुरेव च ॥ प्रशास्तुरवतष्टः स्यादत्तष्टो ब्रह्मशंसिनः । पोतुरमे विशाखी स्यालेष्टुः स्यादक्षिणावृतः ।। अच्छावाकस्य सनावानाग्नीरस्य मयूखकः । सव्यावृतः सदस्यस्येत्येतच्चमसलक्षणम् ॥ इति । चस्त्रत्वादीनि ब्रह्मादिचमतदण्डानां क्रमेण विशेषणानि । चतुरश्रश्चतुष्कोणः । परिमण्डलो वर्तुलः । पृथु स्थूलमनं यस्य स पृथ्वनः । त्र्यनिस्त्रिकोणः । अवतष्टोऽध- स्तष्टः । उत्तष्ट ऊर्च तष्ठः । विशाखी, अग्रभागे शाखाद्वयवान् । दक्षिणावृतो दक्षि. ामागे तष्टः । अग्रभागे राना रेखा तद्वान् । मयूखस्तीक्ष्णानः । मयूखशब्दात्स्वार्षे कप्रत्ययः सव्यावृतो वायभागे तष्ठः । अत्र मूलं मृग्यम् ।

प्रादेशमात्राण्यूर्ध्वसानूनि मध्ये संनतानि वायव्यानि ।

अनेन वायव्यसंज्ञकपात्रामा स्वरूप प्रदयते । प्रादेशमात्राणि प्रादेशप्रमाणानि । अत्र प्रादेशपरिमितविशिष्ट काछप्रदेशस्य मागत्रयं कृत्वाऽप्रिमो भाग ऊर्ध्वशब्दे- नोच्यते । मध्य इत्यनेन मध्यमो भागः । भवशिष्टोऽधोभागोऽर्थतः । तत्र प्रादेशस्य द्वादशाङ्गुलवात्तस्य भागत्रयं चतुश्चतुरडलात्मकं भवति । तत्राग्रिम उर्वशब्देनोपात्ते भागे सान् भवति । सानुशब्देना क्लियुच्यते । मध्यमे भागे सनमनम् । अर्थात्तृतीयेऽ. धस्तने भागे बुझाकारः । एवं चौखलाकारता प्रदश्चिता भवति । पात्रस्व स्थौल्यं तु देर्यानुरोधेन । एतारवालक्षणानि वायव्यानि वायव्यसंज्ञकानि पात्राणि भवन्ति यैः- बतोद्देशेन सोमरसो गृह्यते । मानवसूत्रे-पादेशमात्राणि संलग्नमध्यानि तृतीयोदुप्ता- नौति । प्रादेशो द्वादशाकुलः प्रमाणं येषां तानि प्रादेशमात्राणि प्रादेशोचानि वर्तुगनि सैलग्न कृशं मध्यं येषां तानि । तृतीयेन भागेनोदुप्तानि उत्खातानि चतुरॉलबिला- नीति माध्यकृता व्याख्यातम् । कठसूत्रेऽपि वायव्यानि हस्तमात्राणि प्रादेशमात्राणि वा तृतीयखातानीति। स्थालीषु तु स्थालीति पृथग्व्यवहाराद्वायव्यत्वेऽपि नेदं लक्षणम् । . .१ य. स्वकं । ३ क. तु दार्धानु। . ७७६ सत्याषाढविरचितं श्रौतसूत्र- [८अष्टमाने- स्थालीषु वायव्यत्वं तु काश्चतस्त्रः स्थालोयिन्याः सोमग्रहणीरितिश्रुतिलिङ्गात् । दधि- ग्रहपात्रे चतुःसक्तीति विशेषणादन्येषां वायव्यांना परिमण्डल आकारः ।

यथा स्रुगदण्डैवं परिप्लवा ।

अदण्डा दण्डरहिता । दण्डरहितायाः वो यथा स्वरूप.. निष्पद्यते तथा परिप्त- वायाः स्वरूपमित्यर्थः।

तेषां यान्यनादिष्टवृक्षाणि विकङ्कतस्य तान्यहोमार्थानि तु वारणस्य ।

तेषां पात्राणा मध्ये यानि अनादिष्टवृक्षाणि, नाऽऽदिष्टोऽनादिष्टः । अनादिष्टो वृक्षो येषां तानि अनादिष्टवृक्षाणि । पात्राणीति शेषः । अनादिष्टवृक्षाणि पात्राणि विककृतस्य भवन्तीत्यन्वयः । उत्तरत्राहोमार्थानीतिवचनाद्धोमार्थान्यनादिष्टवृक्षाणि विककृतस्य भवन्तीति गम्यते । तुशब्दो वैलक्षण्यार्थः । विकतो भाषया मुत- यीति प्रसिद्ध इति केचित् । हेंकल इत्यन्ये । वारणों वायवारण इति । तत्राहोमार्यान्यनाविष्टवृक्षाणि उपाश्वादीनि तेषु वैकतत्वं भवति । अहोमार्थानादिष्ट. वृक्षाणि तानूनप्त्रसंबन्धिचमस(सः)परिकर्मिकर्तृकसोमतसंबन्धिवेदिकरणसाधनीभूतः स्फ्यो विधनं येतानि त्रीण्येव प्रकृतौ । यदि जुहोमीति लिनादेतस्यापि होमा- थत्वमित्युच्यते तवा वैककृत एव । अस्मिन्पक्षे बहुत्वं विकृतिभूतसोमतन्त्र संबन्धिपात्राभ्यादास सार्थक भवति । तानूनप्रसंबन्धिचमसंस्य वारणवृक्ष- जत्वेऽपि विकृतिभूतसोमतप्रसंबन्धिपात्राणि वारणवृक्षजान्येव । तानि तत्र तत्र व्यक्ती भविष्यन्ति । वाकयानां बढ़त्वात्प्रधानत्वाचान परिभाषाकरणं नतु तानूनप्त्रसंबन्धिच. मसावसरे । न च दर्शपूर्णमासमंबन्धिपावपयोगावसर झ्यं परिभाषोक्तव तत्रैक सर्वत्रेति परिभाषोत्तर वक्तव्यम् । एवं चात्रापि निर्वाहे पुनःपरिभाषाकरणक्लेशो व्यर्थ इति वाच्यम् । उभवत्र परिभाषाकरणस्यैष्टिकसौमिकतन्त्रव्यतिरिक्तपाशुकगादितन्त्रप- रिसंख्यार्थवेन सार्थक्यात् । तेन. पाशुक्या समवत्तधान्यां माई पात्रेषु दादिषु घरकसौत्रामणिसंवन्धिसुराग्रहणार्थकवायव्यपात्रेषु कौकिलीसौत्रामणीसंबन्धिपयोनहार्य- कवायव्यपानेषु चेयं परिभाषा न प्रवर्तते । एवं च होमार्थेषु विकत एव । महो- मार्थेषु वारण एवेत्ययं नियमो नेति सिद्धं भवति । तेषामित्यस्य सर्वनाम्नो बुद्धिस्थप- रामर्शित्वमादाय सर्वपात्रपरामर्शित्वमेव स्वीकर्तव्यं . नतु संनिहितपरामर्शित्वमादाय वायव्यवमसपरिप्लवामात्रपरामर्शित्वम् । एतेषु अहोमार्थत्वस्य कुत्राप्यसंभवेनासंगतत्वा- पत्तेः । होमोऽर्थः प्रयोननं येषां तानि न होमार्थानि अहोमार्थानि । होमोऽत्राङ्गम- धानसाधारण एव गृह्यते । एवं च द्रोणकलशम्य वैकङ्कतत्वमेव । व्याघारणार्थचमस- स्थापि बैंक तत्वमेव । द्रोणकलशस्य तु होमार्यत्वेऽपि न वैकङ्कतत्वनियमः । ७७७ १५० पटलः] गोपीनाथभट्टकृतज्योत्स्नाव्याख्यासमेतम् । वृक्षपरिभाषोत्तरमुपदेशात् । तेन यस्य कस्यचिद्यज्ञियस्य वृक्षस्य मति । तया चाऽऽपस्तम्बः- द्रोणकलशं प्रकृत्य तस्य वायव्यैर्वृक्षनियम इति । परंतु इयान्वाय. च्यतो द्रोणकलशे मेरः । वायव्येषु वैककतालामे यज्ञियवृक्षोपादानम् । द्रोणकलशे तु अयं नियमो नेतिं द्रष्टव्य मार्तिकत्वमेतेन द्रोणकलशस्य न भवतीति प्रदर्शितं भवति ।

युनज्मि ते पृथिवीं ज्योतिषा सहेति दक्षिणस्य हविर्धानस्य पश्चादक्षं द्रोणकलशꣳ सदशापवित्रं प्रयुनक्ति ।

द्रोणकलशपरिमाणं तु समाख्यानलाहोणपरिमितधान्येन पूर्णो मवति एतावत्परिमा- तु पकः । द्रोणस्य द्रोणपरिमितधान्यस्य कला मात्राः कणा अस्मिशेरते मान्तीति द्रोणकलशः । तथा च यास्क:-कलशः कला भस्मिन्शेरते मात्रा इति । नतु कम्बु- प्रीवादिमान् । याक्षिकसमाचारात् । परिप्लाया द्रोणकलशाहं गृहातीति वक्ष्यमाण. स्वात् । परि सर्वतः प्लवते तरतीति हि परिवाशमार्थः । कम्युग्रीवादिमति द्रोणकळसे प्रवेशा मावेन तदभावात् । तस्मात्समचतुरश्रो द्रोणकलशो वर्तुलो वेति याक्षिकसमाचारः । उत्तरोत्तरग्रहणादेव पूर्वत्र दक्षिणस्याल्लिामे दक्षिणग्रहणं पूर्वत्र दक्षिणस्योत्तरस्य वेत्यनियमशका व्यावर्तयितुम् । अक्षस्य पश्चादिति पश्चादक्ष, प्रोक्ताम्यां द्वाम्या दशापवित्राभ्यां सहित दशापवित्रद्वयं द्रोणकलशमध्ये निधाय तसहितं प्रयुनक्तीत्यर्थः । न्यक्त्वावचनादुत्तानस्यैव प्रयोगः । एवमाधवनीयप्तमनेकधनानामपि । उत्तरस्याऽs. दिना पूर्वस्यान्तं विधाविति परिभाषयैव मन्त्रान्तका कृत्स्नपाठो मन्त्रान्तेन कर्म मनिपातयेदितिपरिभाषाप्रवृत्त्यमा ज्ञापयति । तेन युनग्मीतिक्रियापदोचारणकाळ एवं प्रयोग इति सिद्धं भवति । एवमनिमेष्वपि त्रिषु मन्त्रेषु ज्ञेयम् ।

युनज्मि वायुमन्तरिक्षेण ते सहेत्युत्तरस्य नीड आधवनीयम् ।

उत्तरग्रहणं रक्षिणनिवृत्त्यर्थम् । नी हे शकटोपस्थः । आधूतो निष्पीन्य गालित एक सोमोऽननीयते यस्मिनिस्पाधवनीयस्सम् | पृषोदरादित्वात्साधुत्वम् ।

युनज्मि वाचꣳ सह सूर्येण त इति तस्यैव प्रधुरे पूतभृतम् ।

तस्पतिवचनं नौपामार्थम् । अन्यथोत्तरहविर्धानस्यानुवृत्त्यैव प्राप्तिसंभवेन तत्प. रामर्शस्य निरर्थकत्वापतेः । पवमानमहा-कलशानिति सूत्र माधवनीयप्तभृतोरपि कळ- वायोरेन वक्ष्यमाणत्नेन कलशाववैतयोः । तेन मृन्मयत्वं कलशाकारता च भवति । स्पष्टं कठसूत्रे-आधवनीयप्तभृतौ च कुम्भौ मापिधानाविति । कुम्मी कलशौं कलश- स्थाल्योराकारकृतः कश्चन भेदः । विस्तृतत्रुधनमुखा ह्रस्वाकारा स्थाली । अविस्तृतबुघ्नो विस्तृतमुखो दीर्घाकारः कलश इति द्रष्टव्यम् । प्रकृष्टा विस्तीर्णा यत्र पतभृत्स्था- पितो न पतति एतादृशी धूस्मिन् प्रधुरो देशस्तस्मिन्पूतमृतं प्रयुनक्तीत्यर्थः । भक्पूरब्धःपथामानक्ष इति अकारः समासान्तः । अ अनक्ष इति पदच्छेदादयं लभ्यते। ७७८ - सत्याषाढविरचितं श्रौतसूत्रं-- [(अधमप्र- प्रशब्दो नीडसंबद्धसमीपदेशग्रहणार्यः । नीडसमीपवर्तिविस्तीर्णतिर्यकाष्ठापरपर्यायर्वि- शिष्टे देशे पूतभृतं प्रयुनक्तीति निष्कृष्ठोऽर्थः । एषकारेण नीडासंबद्ध केवलोत्तरहवि. नितिर्यकाष्ठवतो देशस्य सूत्रान्तरोक्तहविर्धानचुबुकस्य च व्यावृत्तिः क्रियते । एतेन ज्ञायते यत्रैवकारो न श्रूयते तत्रासमरे सूत्रान्तरोक्तमपि संमायं यत्र श्रूयते तत्र तदेक नियतमासंभवेऽपीति । पूतभूदित्यन्वर्था संज्ञा । पूतं गालितमेव विभर्ति सोममिति पूत- भूदिति । वक्ष्यति पतिर पवित्र प्तभृत्येकदेशमवनय त्यत ऊर्ध्व पूतभृति तिर पवित्रमे बावनीयत इति । आधवनीयपूतभृतौ मृन्मयावेव । यथोकं बावृत्ये-नभृतमाधवनीय प स्पालीमिति । स्थालीशब्दान्मृन्मयत्वम् ।

पश्चादक्षं तिस्र एकधना स्थाली युनज्मि तिस्रो विपृचः सूर्यस्य त इति स्रुचोऽभिमृशति ।

उत्तरस्य हविर्धानस्येत्येवानुवर्तते । अक्षपदसाहचर्यात् । अक्षस्य पश्चादिति पश्चा. दक्षम् । अयमव्ययीभावः । तिस्त्र इति वचनं पश्चादक्षं तिसणामेव प्रयोग इति निय- मार्यम् । तेनान्यासामेकधनानां यथासंभवं प्रयोग इति सिद्धं भवति । न च तिल एसैकधना इति भ्रमितव्यम् । व्यवरार्धा अयन एकधना स्थालीरादायाऽऽद्रवन्तीति . वरुपमाणसूत्रविरोधापतेः । न मन्त्रलिकाविरोधः । पश्चादक्षं प्रयोक्तव्यासु तिसृण्वेक- धनासु किसानुरोधेन मत्र इतरासु कस्वेत्येव मन्त्रावृत्त्येत्येवंरीत्या लिङ्गविरोधपरिहा- रात् । सोमपर्थनार्थ आप एकवनास्तासां स्थालीमन्मय्य इत्यर्थः । एकधनान्घटानि- स्यापस्तम्मः । विसर्गरहित एवं पाठः । सुचोऽभिमूशनीति सूत्रे मन्त्रानुपदेशात्मधमा- मिमर्श दर्शनाचा आयूषारयनयवाभिमर्शनम् । उदीयानां सुचोऽभिमृशति यभा पुरस्ताविति पाठः सौत्रानुकूल एव । अथवा युनन्मि तिन इत्येष मन्त्रः गभिमर्श- नाक.ए। बापस्तम्भन युनज्मि तिलो विचः सूर्यस्य त इति उचः सन्ना अमिः मत्रपत इति पुषेण शिनियुक्तदात् । तेन पश्चादक्ष प्रयोक्तव्यानां तिसृणामप्ये कध. नानां करत्वेत्येव । म पदाज्यपान्या अपि अभिमर्शसंस्कारस्याऽऽवश्यकत्वेन तया सह खां चतुझेन लिमविरोधात्कषमेतस्य परस्य लुगमिमर्शनकरणत्वमिति वाच्यम् । उपभृत्तमामात्येन्ोपत्रपदाव्यधान्योरेकत्वविवक्षया त्रित्वोपपत्तेलिङ्गविरोधाभावात् । प्रचरण्या यागसंपन्धित्वामान नाभिमर्शः । स्रवत्वस्यास्यामपि सत्त्वात्तस्या अप्यभिमर्श इति आग्रह उपद्वज्जुहूस्वसामात्येन तयोरप्येकत्वविवक्षया त्रिवोपपत्तिर्भवत्येव । वसाहोमहवन्यास्तु रिक्तवान्नाभिमर्शः । तूष्णीमेय सुचामभिमर्श इति केचित् ।

अत्राधिषवणचर्मणो ग्राव्णामिति प्रयोजनमेके समामनन्ति ।

अधिषवणफलकामिमश्रणोत्तरमधिषवणर्मणः प्रोक्षणमास्तरणं ग्राणामासादनमुपरे संमुखकरम तेषां प्रोक्षणं च पटुक्तं तत्तत्र न कर्तव्य किं स्वनास्मिन्काल एक १५.० पटलः]. गोपीनाथमट्टकृतज्योत्लान्याख्यासमेतम् । ७७१ कर्तव्यमित्येक आचार्याः समामनन्ति वदन्तीत्यर्थः । अधिषषणचर्मास्तरणमेवाधिषवण- चर्मणः प्रयोजनं प्रोक्षणस्य तदत्वात्तस्यापि ग्रहणम् । ग्राणां त्वाप्सादन- मेव प्रयोजन संमुखीकरणविशिष्टप्रोक्षणस्यापि तत्संस्कारस्वात्तत्संवद्धत्वाच्च तस्याप्यत्र ग्रहणं न तु प्रयोजनं नाम पदार्थान्तरं तस्यान्यत्रानुक्तत्वेनात्रेति कालविशेषस्याधिकर- णत्वप्रदर्शनमलुपपन्नं स्यात् । अत आस्तरणासादने एव प्रयोजनशब्देन ग्राह्ये इति द्रष्टव्यम्। उक्तं चैतदापस्तम्बे नाव रक्षोहणो वलगहनः प्रोक्षामि वैष्णवमित्यधिषवण: चर्म प्रोक्ष्य रसोनो वो वलगन्नः प्रोक्षामि वैष्णवानिति प्राणो सोहा त्या वळगहा वैष्णवमास्तृणामीत्यधिषवणफलकयोरुत्तरलोमाऽऽस्तीर्य रक्षोधो वो वलगन्नः सरसादः यामि वैष्णवानिति तस्मिश्चतुरो प्रावणः प्रादेशमात्रादूर्ध्वपानूनाहननप्रकारानश्मनः समादयन्त्युपर प्रथिष्ठ मध्ये पञ्चममिति । एतेन करस्वतिमन्त्रकरणकायोजनशङ्क। परास्ता । इतिशब्दोऽत्र समुच्चयार्थे । वायव्यपात्रादिप्रयोननेन सह समुच्चयः ।

अपां क्षया ऋतस्य गर्भा भुवनस्य गोपाः श्येना अतिथयः पर्वतानां ककुभः प्रयुतो न पातारो वग्नेनेन्द्रꣳ ह्वयत घोषेणामीवाꣳश्चातयत युक्ताः स्थ वहत स्वर्गं लोकमभिव- हत यजमानमित्युपरे ग्राव्णः संमुखान्कृत्वाऽभिमन्त्रयते ।

संमुखीकरणस्य यथायथं प्रोक्षणामिमन्त्रणार्थत्वात्प्रतिप्रधानं गुणावृत्तिरिति न्याया- मध्ये प्रोक्षणेन व्यवधानाच द्वितीयं संमुखीकरणमपि भवत्येव ।

आसन्यान्मा मन्त्रात्पाहीत्याग्नीध्रे जुहोति ।

आहवनीयबाधनार्थमाग्नीघ्रग्रहगम् । जुह्वाः प्रचरण्याश्च न्यापृतत्वादाज्यस्थास्या. ज्येन सुवणैवार्य होमः | अपूर्वाज्यादिति केचित् । अत्र मूलं चिन्त्यम् । न च प्रचरणीस्थाज्यैकदेशेन तयैव होमोऽस्त्विति वाच्यम् । एतस्याऽऽज्यत्याने विनिवागस्य विधास्यमानत्वेनात्र तेन होमासंभवात् । अभिशस्त्या इति मन्त्रान्तः ।

हृदे त्वा मनसे त्वेति द्वाभ्यामन्तरेषाꣳ राजानं ग्रावसूपावहरति ।

हदे त्वा मनसे त्वा सोम राजन्नेह्यवरोहेति द्वाभ्यां मन्त्राभ्यामीषामन्तरेणेषयोर्मध्येन नीत्वा संमुखीकृतेषु प्रावमूपावहरति उससादयति । मुरिगनुष्ट छन्दोलक्षणाक्रान्तत्वा- द्यच्छेत्यन्तः पूर्वो मन्त्रः । अर्थादुत्तरः सोम राजन्नेहीति । स्पष्टमाहाऽऽपस्तम्बः- अत्र रानानमन्तरेषे ग्रावसूपावहरति हृदे त्वा मनसे त्वा सोम राजनित्येताम्यामिति । बौधायनोऽपि-दक्षिणस्य हविर्धानस्यान्तरेणेषे राजानमुपावहरति हदे त्वा मनसे स्वा सोम राजन्नेह्यवरोहेति द्वाम्यामिति । - १ ख. ग. 'लदनः । २ स.ग, क्षोह स्वा। । ख. ग. "लदन्नः ! ४ क. प्राधिष्ठं । ५ ख. ग. मन्तरेणथे। ७८० सत्यापादविरचितं श्रौतसूत्रं- [(अष्टमप्र-

आग्नीध्रे पञ्चहोतारं जुहुयात्स्वर्गकामस्येत्येकेषाम् ।

भग्निहोतेति पश्चहोतृसंज्ञको मात्रस्तं जुहुयादविहोमधर्मेण पूर्ववत् वेणैवायं होमः । होमार्थत्वात्सग्रहः पञ्चहाता । आग्नीधग्रहणमाहवनीयनिवृत्त्यर्थम् । जुहुयादित्यन्त- मेकं सूत्रम् । स्वर्गकामस्येत्यपरम् । तेन नित्यत्वं काम्यत्वं च सिध्यति । स्पष्टमत- मर्थमाहाऽऽपस्तम्बः-पञ्चहोतारं चाऽऽग्नीधे स्वर्गकामस्य नित्यवदके समामन- न्तीति । अस्मिन्नवसरे होमविषये परिभाषाविशेषमाहाSSपस्तम्बः-मध्ये राज्या. हुतीः पश्चाहुतीः पुरोडाशाहतीरिति जुहोत्यमितः सोमाइतीसित । याः सोमा गभूता आज्यपशपरोडाशानां प्रधानाहुतयस्ता मध्ये डोर्जुहोति तदङ्गमतास्त्वाज्यमागस्विष्टक- दाज्याहुतीर्यपाप्रकृत्येव यास्तु सोमाहुतयस्ता अमितो जुहोति यत्र यत्र दिशि या या आहुतिरुक्ता तक पार्थतोऽझे हासि न मश्य इत्यस्यार्थः। : .

पुरा वाचः प्रवदितोः प्रातरनुवाकमुपाकरोति ।

पुरा मनुष्याणां पक्षिनां वा वाचः प्रवरिताः प्रवदनात्प्रातर नुवाकमुपाकरोति । तथा चाऽऽपस्तम्बः-पुत वाचः पुरा वा वयोम्यः प्रवदितोः प्रातरनुवाकमुपाकरोतीति । आश्वलायनेन पक्षिप्रवदनमेव प्रातरनुवाका मन्त्रणे निमित्तमुक्तम्-अतस्या रात्रे विवासकाले प्रामपसा प्रवादास्प्रातरनाकायाऽऽमश्रित इति । प्रवदितोरिति मावळ. क्षणेस्थेण, इति पाणिनिसूत्रात्तोसम्वत्ययः । प्रातरन्जयत इति प्रातरतुवाकस्तस्यो. पाकरणं तदारमार्थ होतुः प्रवर्तनम् । उपाकरणशब्दाच्छन्नमादृश्यं सूचितं भाति । तपा च प्रतिगरोऽत्र सिद्धो भाति । स्पष्टः प्रतिगरप्रकार उक्त आपस्तम्बन-मनमा ते वानं प्रतिगृणामीत्यध्वर्युतारमाहेति । इत्युक्त्वा मनप्ता प्रतिगराननुसंधतेऽध्वर्युरित्य. स्यार्थः । नन स्तोत्रमहाभावात्कथमेतदिति चेत्। उच्यते-छन्दोगविश्वरूपाणां गानस्यवः स्तोत्रत्वं वसतीवरीणां ग्रहवं चोक्तं तेनैव सर्वसंपत्तिर्भवतीति । बौधायनेनापि कर्मान्त उक्तम्-क उ खलु वासतीवरस्य स्तोत्रभक्तिर्भवति शस्त्रभक्तिश्चति विश्वरूपासु हास्य स्तोत्रभक्तिर्भवति प्रातरनुवाके ह शत्रभक्तिरिति । ननु न वान्यत्र विश्वरूपा ज्योतिष्टो. मासिति ल.व्यायनद्राखायणाभ्यां ज्योतिष्टोमव्यरिकस्थले विश्वरूपागानामावत्योक्त. वन स्तोत्राभावात्प्रातरनुवाकाभावः प्रसज्यतेति चेन । छन्दोगवचनबहादग्निष्टोमो. क्यादिषु प्रकृतिभूतेषु कृतं सद्विकृतिप्वप्युपकरोतीत्येवमेव कल्पनात् । न चाति. प्रारङ्गः । अन्यत्रैवरूपाचनामावेनातिप्राङ्गाभावात् । युन्ने वाच५ शतपन गाये सहस्रवतीन गायत्रं त्रैष्टुभं जगद्विश्वा रूपाणि संभृता देवा आकाशति चकिर इति विश्वरूपागानमन्त्रादपि प्रकृतिभूतज्योतिष्टोमशमवाच्याग्निष्टोमोक्थ्यषोडश्पतिरात्रात्म- कप्रकृति तक्रतु चतुष्टये तस्य विश्वरूपागानस्य विकृतिमपि उपकारो ज्ञायते । कथमि- , १ ग. "विश्यमा । । १५० पटलः ] गोपीनाथभट्टकृतज्योत्स्नाव्याख्यासमेतम् । ७८१ स्याशङ्कायां तदर्थमर्थ उच्यते-शतशब्दोऽनन्तवाची । शतमनन्तं भवतीति निरुक्तात् । शतं पदानि अनन्तार्थवाचकानि पदानि यस्याः सा शतपदी तो शतपदीम् । एतादृशी वाचं मुत्यार्थ युञ्जे योजयामि । सहस्रशब्दोऽप्यनन्तवाची । सहस्राणामनन्तानां विकृतीनां वर्तनिरूपो मार्गो येभ्यो यतोऽतस्तेष्वग्निष्टोमादिषु प्रकृतिभूतेषु सहस्रवर्तनी. खेवाहं गाये तेनैव विकृतिष्वपि तदुपकारसिद्धिरिति तात्पर्यार्थः । सहस्रवर्तनीति मुपा मुलुगिति सूत्रेण सप्तम्या लुकि सति भवति । येषु गायत्रं त्रैष्टुभं जगत् । उपलक्षणमे. सदन्येषामपि च्छन्दसाम् । तेनान्यान्यपि च्छन्दांसि अत्र गृह्यन्त । विश्वा विश्वानि विकृत्यात्मकानि रूपाणि संभृता संभृतानि देवा इन्द्रादयो येषु खस्खभागग्रहणायमोकासि गृहाणि चक्रिरे कृतवन्त इति मन्त्रार्थः । अथवापाकरणशब्द आरम्भार्थक एव । प्रतिगरणं वाचनिकम् । प्रातरनुवाकं जाग्रदुपासीताध्वर्युः स्वप्पावति कात्यायनेन पक्षे खापोऽप्युक्तः । अयं च भापत्ताया असंभवे द्रष्टव्यः ।

द्वेष्यस्य प्रोषितायाम् ।

द्वेष्यस्य शत्रोः सप्तम्पर्थे षष्ठी । सा च निमित्तार्थिका । द्वेष्ये सति तन्निमित्तं तस्पराभवनिमित्तमिति यावत् । प्रोषितायां प्रकर्षेणोषितायां समाप्तायां रात्री प्रातरनु- वाकमुपाकरोतीत्यर्थः । उप पुष प्लुन दाह इति धातुसूत्रे दाहशब्देन नाशो लक्ष्यते । तेन नष्टायां समाप्तायामित्ययमों लम्पते ।

देवेभ्यः प्रातर्यावभ्योऽनुब्रूहि ब्रह्मन्वाचं यच्छ सुब्रह्मण्य सुब्रह्मण्यामाह्वय प्रतिप्रस्थातः सवनीयान्निर्वपेति संप्रेष्यति ।

प्रातन्तिीति प्रातयाँवाणो देवविशेषा अग्न्युषोश्विरूपाः । तदागमनार्थ प्रातरनुवा कमनुव्हीत्यर्थः । हाताऽत्र प्रेण्यः । बौधायनेन प्रातविम्यो देवेम्यो हातरनुहोति प्रेष्यनिर्देशः स्पष्टमेव कृतः । सबनीयान्सबने सौत्य ऽहनि भवाः सवनीयास्तान्पुरोडा- शान्निति धानादिष्वपि पुरोडाशशब्देन व्यवहाराऽत्रेत्यत्र प्रमाणं सवनीयपुरोडाश. यागे वक्ष्यते । यथासंर्ष व सं कर्म प्रेष्याः कुर्वन्ति । अस्यां सुब्रह्मण्यायां पितापुत्रीया सुब्रह्मण्या भवतीतिवचनामावान पितापुत्रीयत्वनियमः।

प्रतिप्रस्थाता सवनीयानां पात्रसꣳसादनप्रभृतीनि कर्माणि प्रतिपद्यते यथार्थमोषधिपात्राणि प्रयुनक्ति ।

अपेणव सिद्धे पुनः प्रतिप्रस्थातृग्रहणमध्वर्यब्यावृत्त्यर्थम् । अन्यथा निर्वापमात्र प्रतिप्रस्थातृकर्तृकमितरस्करम्मोत्पादनपर्यन्तं सवनीयतानमध्वर्युकर्तृकमिति स्पात् । भत अध्वर्युव्यावर्तनायाऽऽवश्यकमेव प्रतिप्रस्थातृग्रहणम् । सबनीयानामिति वचनं ७८२ सत्याषाढविरचितं श्रौतसूत्रं- [ (अधमप्रश्ने- नियमार्थ सवनीयासंबन्धिकमैव प्रतिप्रस्थातृकर्तृक नतु सौमिकमिति । तथा च शृणोत्त- मिरित्यादावनु कोऽप्यध्वथुरेव कर्तेति सिध्यति । अथवा सवनीयानामिति वचनं सवनीयानामेव प्रति नस्थाता नियत इतरेषु सत्येषु सौम्यादिनिपेिषु नायं नियत इति । तेनाध्वर्युवत्प्रतिप्रस्थाताऽपि सौम्यादिचरुघु पक्षे कर्ता भवतीति सिद्धं भवति । प्रतिप्रस्थातृकर्तृकता सौम्यचरौ बौधायनेन स्पष्टभेवोक्ता श्रेषेणैव-प्रतिप्रस्थातर्वारुणमे- ककपालं निर्वप सौम्यस्य विद्धीति । अत्र नियमार्थ प्रतिप्रस्थातव कति । तेन माध्य. दिनसवनतृतीयसवनयोः पक्षेऽन्यकर्तृकताऽप्यस्तीति सिद्धं भवति । स च बौधायनसूत्रे दृष्टवादाग्नीधः । पात्रससाद नप्रभृतीनीतिवचनात्पाणिप्रक्षालनोलपरानीस्तरणयोनि- वृत्तिः । अथवोलपरानीस्तरणमात्रस्यैव निवृत्तिः । तस्य जातत्वात् । पाणिप्रक्षालनं तु कर्मणे वां देवेम्यः शकेयमित्याह शक्त्या इति शक्तिरूपपुरुषनिष्ठसंस्कारस्यावश्यमपे- क्षितत्वाकर्तव्यमेवेति । तथा चाऽऽपस्तम्बः-सवनीगनां पाणिप्रक्षालनादिकर्म प्रति- पद्यत इति । प्रतिपद्यत आरभत इत्यर्थः । यथार्थ यथाप्रयोजनम् । ओषधिग्रहणस्य पाशुकव्यावृत्तिपरत्वादैष्टि कहविरुपलक्षणीयमनेन । तेनाऽऽमिक्षावानिनसंयुक्तानामपि प्रयोगः । यानि पश्चर्थ न प्रयुक्तानि अर्थवन्ति च तानि प्रयुनक्तांत्यर्थः । तानि च सूर्पकृष्णानिनशम्योलूखलनुप्सलदृषडुपलावानिनपात्रकुटरुपात्रीद्वयमेक्षणप्राशिवहरण- प्रणीताप्रणयनप्राकृतेडापात्रातदोहपात्रामिक्षोद्धरणात्रवाजिनोद्धरणपात्रधानार्थपात्र- करमार्थपात्रलानार्थपात्रभर्ननार्थमेशगमदन्तीपात्रचतुर्धाकरणपात्रपिष्टलेपफलीकरणपा- त्राणीत्येतानि । फ्याग्निहोत्रणीनुवजुहूपद्धृवाज्यस्थाल्युपवेषाः पाशुका एव । वेदस्य प्रयुक्तस्यापि पशुपुरोडाशे पुनःप्रयोगविधानदर्शनानापि प्रयोगः । पशुपु. रोडाशविषयत्वाद्विधानस्य तत्रैव प्रवृत्तिात्रेत्याग्रहे न वेदप्रयोगः । पवित्रे कृत्वा यन- मान वाचं यच्छेति संप्रेष्यति वाग्यतः पात्राणि संशतीति पशुसूत्रात् । पशौ प्रणी- तानामभावेनात्र प्रसङ्गत उपकाराभावात्प्रणीताप्रणयनं भवत्येव । सवनीयानां मान- नप्रभृतीनि कर्माणि प्रतिपद्यते यथा निरूढ पशुबन्ध इति वक्ष्यमाणपशुबन्धातिदेशेन मार्ननपिष्टलेपफलोकरणहोमकपालविमोचनवदेतेषामपि प्रापितत्वाच्च सबनीयार्थ प्रणीता- भेदस्याऽऽवश्यकत्वात् । न चैतद्भिन्नविषयकमेतदिति वाच्यम् । संकोचे प्रमाणाभावात् । अथवा यदि प्रणीता न विद्येरन्याः काश्चन यजुषोत्पूय ताभिः संयोतीत्यापदर्थवाद इति सूत्रादन प्रणीताभाव एव । कोऽस्य विषय इति चेटुच्यते-प्रणीतानिषेधेन क्त्वाप्रत्यय- बोधिताव्यवहितत्वेन च प्रणीतारहितानि यानि प्रसङ्गेन प्रणीतासापेक्षाणि कर्माणि यथा सौमिकेषु पशुषु सवनीया देविका देवसूहवींषीत्यादीनि तान्येतस्य विषयः । आपच्छब्देन संकटविषय एतत्प्रवर्तते न प्रणीतासमकक्षत्वेन सर्वत्र । नन्वनेनैव मूत्रेणावभृधवैश्वा- नरीयादावपि निषेधेनैव सेत्स्यति सति तत्र तत्र यनुरुत्पुतामिः संयोतीति वचनं व्यमिति चेत्सत्यम् । अपूर्वत्वेन तत्र तत्रापातेवारणार्थ तस्य वचनस्यावश्यमोति. 1 १५०पटलः] गोपीनाथभट्टकृतज्योत्स्नाव्याख्यासमेतम् । ७८३ तत्वात् । न च संयवनं विना पुरोडाशान्यथानुपपत्त्यैव तसिद्धेस्तद्दोषतादवस्थ्यमिति वाच्यम् । यजुरुत्पूतत्वविधानार्थत्वेन तद्वचनोपपत्तेस्तदोषतादवस्थ्याभावात् । निरूढ- पशुसंवन्धिपशुपुरोडाशेऽपि यजुरुत्पूताभिः संयवनं वारयितुं तत्र प्रणीतावचनम् । उपवेषस्य पश्वर्थस्यापि उदसनं पशुतन्त्रसमाप्तावेव । नन्वेवं प्रणीताप्रणयनाभाव उपवेषोदसनाभावे च कर्माणि प्रतिपद्यत इतिबहुवचनानुपपत्तिरिति चेन्न । पिष्टलेपफ- लीकरणात्मकहोमद्वयात्मकं कर्मद्वयमादाय बहुवचनोपपत्तेः । तथा च यजुरुत्पता- भिरेव संयवनं पक्षे सिद्धं भवति । तथा च भरद्वाजः-यजुरुत्प्ताभिः पुरोडाशं अपयतीति । बौधायनश्च पशुपुरोडाशे स्थित्वाऽऽह प्रोक्षणीशेषेण पिष्टानि संयोति यावदेवं सवनीयानामिति । पशावुपवेषस्य शामित्राङ्गारनिरूहणार्थमावश्यकत्वेन नियतत्वात्तदुपवेषेणैव कार्यसिद्धिः । वेदाप्राणि चतुर्थी विभज्यैकं भागं पाशुकपात्रेषु प्रयुनक्ति तेनैव स्नुचः समाष्टिं तमेव प्रहरति च । अपरो भागोऽत्र प्रयोज्यः । तेनैव वाजिनपात्रप्राशिवहरणयोः समाः । तमेव प्रहरति च । अवशिष्टाद्वौ मागी माध्य- दिने सवने तृतीयसवने च प्राशिवहरणसंमार्थं यथायथं प्रयोज्यौ तौ तत्र तत्र प्रहरति च । इध्मप्रवश्वनानामम्याधान पाशुकपात्रेषु प्रयुक्तानामपि प्रातःसवनसंब- श्विनि तृतीयसवनसंवन्धिनि वा सवनीयपुरोडाशतत्रान्तर्गतपिष्टलेपफलीकरणहोमे विभज्य त्रिषु सवनेषु वा। विशेषपात्राण्याह-

द्वे भर्जनार्थे कपाले अष्टौ पुरोडाशार्थान्यामिक्षार्थाꣳ स्थालीम् ।

भनमेवार्थः प्रयोजनं ययोस्ते द्वे कपाले बृहती भवतः । एक धानार्थमेकं लाजा- धम् । बृहत्त्वं योग्यतया । कपालशब्दः सर्परावयचे रूढः । तेन शराब कपालत्वेन ये प्रयुञ्जते त उपेक्ष्याः । मनाथै कपाळे इति द्विवचनेनैव द्वित्वसिद्धौ द्विग्रहण सजातीयत्वं द्वयोपियति । तेन तुल्यपरिमाणत्वं सिद्धं भवति । आमिक्षार्थी स्थाली- मिति आकृतिविशिष्टपदार्थः स्थाली शब्दवाच्यः स एवात्र भवति नतु कुम्मीशरावादी- येताहशार्थवोधनार्थम् ।

निर्वपणकाल इन्द्राय हरिवते धाना निर्वपतीन्द्राय पूषण्वते करम्भꣳ सरस्वत्यै भारत्यै परिवापलाजानिन्द्राय पुरोडाशमष्टाकपालम् ।

निर्वपणकाल इत्येतदातिथ्यावयाख्येयम् । इन्द्राय हरिवते. धाना निर्वपतीत्यादि- नाऽष्टाकपालमित्यन्ते न कस्यै देवतायै कि द्रव्यमित्याकाङ्क्षा निवार्यते । ननु इन्द्राय पुरोडाशमित्येतावदेव वक्तव्यम् , अष्टाकपालत्वं तु अौ पुरोडाशार्थानीत्यनेनैव १ ख. ग. वा प्रो। ७८४ सत्यापाढविरचितं श्रौतसूत्रं- [ ८ अष्टमप्रभे- सिद्धम्, एवं चाष्टाकपालमिति वचनं व्यर्षमिति चेन्न । सर्वेन्द्रत्वाभावपक्ष ऐन्द्रः पुरोडाशोऽष्टाकपाल एव भवति न कादशकपालो मवतीतिज्ञापनार्थत्वेन वैया. भावात् । तत्प्राप्तिस्तु ऐन्दपुरोडाशस्य सर्वत्रकादशकपालत्वप्रसिद्ध्या । धानादिशब्दानां भाविनी संज्ञामादाय प्रवृत्तिः । नानानीनविषये नानाबीजेषु समवेतेष्वेकमुलुखलं मुसकर शपं कृष्णाजिनं चेतिपरिमापातः । उल्खलादीनां चतुर्णी चकारसंगृहीतदृषदु. पलयोश्च न प्रतिवीन भेदः । प्रदेशपेदेन निर्वापोद्वापौ । विवेकपरापवने तु सामर्थ्या- त्पात्रान्तरेय कैकस्य बीजाय भवतः । षधधिवापः पर्यायेण कृष्णानिने प्रस्कन्दनं संवापश्व प्रदेशभेदेनेत्यादि द्रष्टव्यम् । ब्रह्मयजमानौ यथास्थितावेव । निर्वापविषय एवं मन्त्रप्रयोगो दक्षाय वानस्पत्याऽसीत्यादि । अपरेण शालामुखीयं पात्रीद्वयं निधाय दक्षिणतः संयमुपकृष्येत्यादि । सर्वे शकटमन्त्रा आवर्तनीयाः । शकटभेदपक्ष एतन्ना. न्यदा । शकटमेदपक्ष एवं पात्री मेदः । शकटापेदपक्षे पाच्या अप्यमेदः । अस्मिन्पक्षे नाऽऽवृत्तिः । एकस्यामेर-पाच्या दक्षिणतो यवानामुत्तरतो वोहीणामित्येवं निधानम् । प्रस्कन्दनेऽप्येवम् । उर्ज धत्स्वेत्यस्याऽऽवृत्तिस्तन्त्रेण स्पर्शस्यासंभवात् । विभवन्ति सन्त्रमान्यविभवन्त्यावन्ति इति परिभाषासूत्रात् । पयो मयि घेहीति सकृदेव । भपहतर रक्ष इत्यपि सकृदेव । दशहोतारं व्याख्याय शूकदेशे पवित्रे निधाय यच्छन्तामिति मुष्टिं प्रयित्वा तूष्णीमेव स्रुच्याप्य देवस्य त्वा० भ्यामिन्द्राय हरिवते जुष्टं निपामीति यवान्निर्वपति । यच्छन्तां • देवस्थत्वा भ्यामिन्द्राय पूषवते जु० इति यवान्पुनर्निपति । यच्छन्तां देवस्य त्वा • म्याद सरस्वत्यै मारत्यै जु० इति वोही- शूर्पोत्तरमागे निर्वपति । यच्छन्तां देवस्य त्वा० न्यामिन्द्राय जुष्टं नि• इति ब्राहीन् । सर्वाण्यैन्द्रााणे भवन्तीत्येकेषामिति पूर्वसूत्रोक्तमन्द्रत्वपक्ष इन्द्रायेत्येव सर्वत्र ।

प्रोक्षितेषु विभागमन्त्रेण व्रीहीन्विभज्यार्धानवहन्त्यर्धाँल्लाजार्थान्निदधाति ।

इदं देवानामिति आवर्तते । तन्त्रेण स्पर्शस्यासंभवात् । इदमु नः सह स्फास्यै येति चाप्यावर्तते । असंभवादेव । इदमहमित्यादि स्कन्नानुमणान्तानि कर्माणि सकृत्सकदेव । उर्वन्तरिक्षमन्विहीत्यपि सकृदेव । अत्रोहं केचित्कुर्वन्ति तदुर्वन्तरिक्ष प्रेहात्यस्मिन्मन्त्रे सवनीयपशावूहखण्डनेन खण्डितं द्रष्टव्यम् । अदित्या वामुपस्थे साद- यामीत्यहितेन मन्त्रेण युगपदेवाऽऽसादनम् । इन्द्र हरिवन्हव्यर रक्षस्व, इन्द्र पृषण्व- न्हव्यर रक्षस्व, सरस्वति भारति हत्यः रक्षस्व, इन्द्र हव्य रक्षस्वेति यथादेवतं परि। . . . १.ग, स्फ्यमव। ७८५ S- १प्र० पटलः ] गोपीनाथमट्टकृतज्योत्नान्याख्यासमेतम् । ददाति । सर्वेन्द्रत्वपक्ष इन्द्र हव्या रक्षस्वेत्येव । सशूकायामित्यादि। प्रोक्षणे देवस्य त्वा. म्या५ सरस्वत्यै मारत्यै वो जुष्टं प्रोक्षामीन्दाय हरियत इन्द्राय पूषण्वत इन्द्राय । सन्द्रित्वपक्षे देवस्य स्वा० म्यो वो जुष्टं प्रोक्षामीन्द्रायेति । इति हविः प्रोक्ष्य पात्रेषु प्रोक्षितेषु विभागमन्त्रो यथामागं व्यावथामिति । भनेन मन्त्रेण बीहीन्विभज्येदर सरस्वत्यै भारत्यै चेदमिन्द्राय चेति द्वयोर्यथाक्रमं तां तां देवतामुपलक्ष्योपलक्षित द्वितीयं पुरोडाशार्थ मागं यवावघातोत्तरमवहन्ति । अर्धाल्लानार्यान्वीहीन्सुरक्षितानिद. धाति । कृष्णानिनादानाघुलूखलाधिवर्तनान्तं तन्त्रम् । मुसलादानं तत्रेण । प्रधमे बौने हविष्कृतमाह्वयत्युत्तमे वाचं विसजत इति सूत्रात्प्रथमे बीज एव हविष्कृदाहानमन्तिमे बीने त्रिष्फलीकरणसंप्रेषे सति वाचं विसजते । प्रथम बोजादानेनैव इविष्कृदाहाने सिद्ध न पुनराहानं प्रयोजनाभावात् । प्रथमबीने त्रिष्फलीकरणसंप्रैष एव विसर्गेऽ. न्येषामवहननं नियमरहितेन क; कृतमवैध स्यादिति सूत्राशयः । अवहननं च दृष्ट- तण्डलीमावसंपादनार्थ यात्रिष्फलीकरणं तावत्तण्डलीभाषोऽतः संयुक्तानि खेकापवर्गा. णीति काण्डानुप्समयोऽत्र द्रष्टव्यः । तुषाणां निवपनं तन्त्रेणैव । तथा च भरद्वानः- सर्वेषामन्ततस्तुपानुपवपतीति । प्रक्षालननिनयनमप्येतेनैव व्याख्यातम् । विवेचनं तत्त- स्पाम्यां त्रिष्फली कर्तवा इति श्रेषः प्रतिबीजम् । अत्र दर्शित एवं हेतुः प्रागेव । प्रक्षालने एकीकृत्य निनयति सहैव । प्रक्षालननिनयनान्तं यवानां कृत्वा ब्रीहीणां कार्यम् । प्रोसितेवितिवचनं चरुपुरोडाशार्थविभागहष्टं प्रागधिवपनाद्विमाग व्यावर्त- यितुम् । युक्तश्वावहननात्प्राविभागः। सतुषाणामेव ब्रीहीणां लाजनिष्पादने सामा- प्रागविवपनाद्विभाग एवं मत्रो नाति शङ्का स्यात्तां ब्यावर्तयितुं विभागपत्रेणेति । बोहोन्पुरोडाशार्थान(नवहन्ति । अर्धानवशिष्टाल्लानार्थानसुरक्षितानिदधाति स्थापयति । बीहिग्रहणार्धग्रहणाभ्यामिदं ज्ञायते धानाकरम्भौ यवमयाविति । भ्रष्टेषु यवतण्डलेषु घानाशब्दस्य लोकप्रसिद्धत्वात् । पुरोडाशस्य यवमयत्वं वैकल्पिकं चोदकप्राप्तमनेन व्यावयते । करम्भस्वरूपं तु सूत्रकार एव वक्ष्यति । परिवापशब्दो लाजापरपर्याय एव । कृष्णाजिनादानादि भन्यवकिरन्तीत्यन्तं कृत्वा पिष्टलेपं प्रज्ञातं निदधाति ।

प्रथमेन कपालमन्त्रेण धानार्थं लाजार्थं च कपाले उपदधाति ।

कपालमत्राणामनेकत्वादनेके विकल्पेन प्राप्तास्तत्र प्रथमेनेवोपधानम् । एतत्कपाल- द्वयं प्रथमं प्रथमकपालधर्मेणवोपधेयं कृतप्रयोजना इतरे निवर्तन्ते । ननु प्रथमस्य मन्त्रस्य प्रथमकपालोपधाने प्राप्तिरुपस्थितत्वादेव सिध्यति किमर्थ प्रथमग्रहणमिति चेत्सत्यम् । प्रथमेन कपालमन्त्रेण स्थालीमुपधायेति स्थाल्युपधानवल्कपालोपधाने परि- भाषाया अभावेन प्रथमेन कपालमन्त्रेणेतिवचनं यत्र यत्र तत्रैव प्रथमेन कपालमन्त्रेण प्रथमकपालोपधान नान्यत्रेतिज्ञापनार्थं तद्ग्रहणात् । तेनाश्वमेधे पशुपुरोडाशानिरू(रु): ७८६ सत्याषाढविरचितं श्रौतसूत्र- [८ अष्टमप्रश्ने- प्यामयेऽहोमुचेऽष्टाकपाल इति दशहविषं मृगारोष्टिं निर्वपत्यग्नेमन्वे प्रथमस्य प्रचे. तप्त इति याज्यानुवाक्या भवन्ति पशुपुरोडाशानां मृगारेटेश्च समान९ स्विष्टकृदिड- मिति विहितायां मृगरेष्टयां तन्त्रस्यानुक्तत्वेन प्रथमेन कपालमन्त्रेण धानार्थ कपालमुप- धातिवचनामावेन येन केनचित्कपालोपधानान्यतरमन्त्रेणैककपालोपधानमिति प्रयोजन सिद्धं भवति । कपालग्रहणमयं कपालोपधानमन्त्र इति कपालोपधानात्पूर्वमत्र स्मरण. मावश्यकमितिज्ञापनार्थम् । मदन्तीरधिश्रित्य धृष्टिरसीत्यादि अवशिष्टमकस्थाप्येत्यन्त कृत्वा करोति । अत्र कार्यक्षम एवाङ्गारः । तस्य चेन्धनैः प्रज्वालनं कृत्वा यथा कपाले धानानां भजनं भविष्यति तदनुकूबज्वालायुक्तं कृत्वा ध्रुवमतीति प्रथमेन कपा. लमन्त्रेणोपधाय निर्दग्धमिति तस्मिन्नङ्गारमधिनिवर्त्य पुनरङ्गारनिर्वर्तनादिना धानार्थकपा लवल्लामा कपालमुपधाय निर्दग्धमित्यङ्गारमधिनिर्वत्यै पुनरङ्गारनिर्वर्तनादिनन्दाग्नपुरो. डाशकपालोपधानवदष्टौ कपालानि ऐन्द्रस्य पुरोडाशस्योपधाय क्रमेणाङ्गारा यूहनं करोति । केनिद्भर्जनकपालयोनिर्दग्धमिति न भवतीति वदन्ति तन । तापरूपदृष्टप्रयो- जनस्यावश्यमाकाक्षितत्वात् । भृगूणामित्यङ्गाराध्यूहनं पुरोडाशार्थेष्वेवेत्यपि केचिद्व- दन्ति तदनेन निरस्तं द्रष्टव्यम् । धानालानार्थयोः कपालयोस्तप्यस्वेत्यूहः । यद्यपि श्यप्पत्यपेनाव्यवधानं बोध्यते तथाऽप्यङ्गाराध्यूहनस्य कपालोपधानाङ्गत्वाद्येन नाव्य- वधानमिति न्यायेन नाव्यवहितत्वबाधः । अथवाऽऽमिक्षाकरणोत्तरमशाराध्यहनं, धानार्थं लानार्थ च कपाळे उपधायेतिकपालनयनं पूर्वत्र द्वे भर्ननार्थे कपाले इत्यनेन मनपर्यन्तमेव कपालत्वं नोत्तरत्र तथा च भननपर्यन्तमेव कपालभप्राप्तिोत्तरति शङ्कामपाकर्तुम् ।

अष्टौ पुरोडाशस्योपधायाऽऽमिक्षायाः कल्पेन मैत्रावरुणीमामिक्ष्रां करोति ।

आमिक्षाया पैश्वदेव्याः कल्पेन प्रकारेण मैत्रावरुणी मित्रावरुणदेवत्यामामिक्षा करोतीत्यर्थः । आमिक्षां करोतीत्यत्राऽऽमिक्षावचनं मित्रावरुणौ पयस्ययेति श्रुती पयस्यां मैत्रावरुणस्येति वक्ष्यमाणसूत्रे च पयस्याशब्दार्थ आमिव न तु पयस्याख्यं द्रव्यान्तरं किंचिदस्तीति प्रदर्शयितुम् । अत्रैवाऽऽमिक्षाकरण नतु पुरोडाशाधिश्रयणो- त धानाला नानां भर्जनात्पूर्व विधानात् । अन्यथा वैपरीत्योक्तिरसंगता स्यात् । तेनाऽऽमिक्षाकरणं प्रातदोहानन्तरमेव, अनन्तरं संवपनादीति सिद्धं भवति । तत्रायं प्रयोगकमा-निरूदमित्यादिना संपृच्यध्वमित्यन्तेन विधिना प्रातदोहं दोहयित्वा शापात्रान्तरे मन्त्रेण यवतण्डुलान्समोप्य होवोवाराभ्यामुत्पुनामीत्युत्पूय तथैक लाजार्यान्वीहीन्समोप्योत्पूय मन्त्रेणेव पिष्टानि समोप्योत्पुनाति । ततः समाप इत्यादि. पिण्डकरणान्तं पुरोडाशस्य कृत्वा धानार्थलानार्थाम्यां कपालाम्पा क्रमेणाङ्गारापोहन कृत्वा कपालयोगादङ्गारानपाहतीति । ७८७ । १५०पटलः ] गोपीनाथभट्टकृतज्योत्स्नाव्याख्यासमेतम् ।

अधिश्रयणमन्त्रेण धाना लाजाꣳश्च भर्जयति ।

अधिश्रयणमन्त्रो धर्मोऽसि विश्वायुरिति, तेन मन्त्रेण धाना लानांश्च भर्नयति । पुरोडाशस्य कपालेषु स्थापनेऽयं मन्त्रो यथा तथा यवतण्डुलानां वोहीणां च कपालयोः प्रक्षेप एतस्य मन्त्रस्य प्राप्तिः स्यात्सा मा भूकि तु भर्नन एवैतस्य विनियोगो यथा स्यादित्येतदर्थमिदं सूत्रम् । तेन यावद्धर्जनं तावत्पर्यन्तं मन्त्रावृत्तिः । मत्रान्ने भन. नानुकूलव्यापार आरब्धव्य इति वेति सिध्यति धर्मोऽसीत्यस्यैकवचनान्तशब्दवतो मन्त्रस्य प्रकृतेऽसमर्थत्वादूहः कार्यः । तत्र धर्माः स्थ विश्वायुष इति यवतण्डुलेषु, लाजानीहिष्वपि धर्माः स्थ विश्वायुष इति । प्रकृतिवद्वा धर्मोऽसि विश्वायुरिति परि- वाप इति तेषामेकवदेव चोदनात् । धर्मशब्देन हविरेव संस्तूयते न तु तदवयवभूतत- ण्डुला इत्यस्मिन्पक्षे धानास्वपि नोह इति द्रष्टव्यम् । धानानां लानानां च प्रथमलेपा- नुमानने न स्तः । असंभवात् । पर्यग्निकरणं संस्कारत्वात्संभवाच्च सर्वेषाम् । आमि- क्षायास्तु न तस्या अपूर्वधर्मवत्त्वात् । अभिज्वलनं तु पुरोडाशस्यैव नेतरत्रांसंभवात् । अग्निस्त इत्यस्त्येव । परितस्तपनस्य पाकानुकूलत्वेनाऽऽवश्यकत्वात् । सं ब्रह्मणेति नास्ति असंभवात् । अविदहन्तः श्रपयतेति त्वस्त्येवे । अस्यार्थस्य प्रकृते उपेक्षितत्वात् । य(प)कारोऽपपाठ एव । णिजन्तता वा कल्पनीया । लाजशब्दस्य बहुवचनान्तत्वं पुंलिङ्गं च दाराक्षतलानानां बहुत्वं चेति लिङ्गानुशासनसूत्रेण ।

अनुपदह्यमानाः परिशेरते ।

उपशब्दोऽत्रात्यर्थकः । यावदुद्वासनं स्वे स्वे कपाल एव परिशेरतेऽवस्थिता भवेयुः । अनुपदह्यमाना इति वचनाद्यथाऽतिदाहो न भवति तथा कमेण भर्ननम् । किंचिदाहस्य दुष्परिहार्यत्वान्नावर्जनीयत्वम् । महापितृयज्ञे तु बहुरूपा धाना मव- न्तीति श्रुतेः कालांचिदतिदाहोऽपि न दोषाय । अन्यथा बहुरूपत्वमनुपपन्नं स्यात् आप्यनिनयनं गार्हपत्यस्य पश्चादेव महावेद्या आस्तृतत्वात्, जघनेन गार्हपत्यमाध्यम्यो निनीयेति बौधायनोक्तेश्च ।

यत्प्रागलंकरणात्तत्कृत्वा विभागमन्त्रेण धाना विभज्य पिष्टानामावृताऽर्धाः सक्तून्कृत्वा संयवनमन्त्रेण संयौति स करम्भो भवति ।

वाजिनपात्रं प्राशित्रहरणं चाऽऽसादितैर्वेदात्रैः संमृज्य तानि प्रहत्य धानादीनि उद्वासयति । धानाभ्यो लाजाम्यश्चाध्यूहनाभावादेवाशारापोहनाभावः । अधिश्रयण- मन्त्र जहः कृतश्चेदनिमन्त्रणादिमन्त्राणामप्यूहः । इदमह५ सेनाया इति पुरोडाशस्यैव । 1 ख. ग. "ति पैषोऽस्त्ये । २ ख, ग, व । प्रैषार्थ । ७८८ सत्यापाढविरचितं श्रौतसूत्रं- [८ अष्टमप्रश्ने- सूर्यज्योतिषो विमात महत इन्द्रियायेत्यूहेन प्रकृतिवद्वा धाना अभिमन्य तथैव लाजानूहेन प्रकृतिवद्वाऽमिमध्य प्रकृतिवदेव पुरोडाशमभिमन्व्य स्योनं व इति उहेन प्रकृतिवद्वा धानार्थपात्र उपस्तार्य तथैव लानार्थपाने उपस्तीर्य स्योनं त इति पायामुप- स्तीर्याऽऽमिक्षावाजिनोद्धरणपात्रयोस्तूष्णीमुपस्तृणाति । धानानामत्र नामिधारणम् । आप्यायतां धृतयोनिरग्निः खमणध्वं स्वचमड्पध्वं सुरूपान्यो वसुविधः पशूनां तेजप्ता सरस्वत्यै मारत्यै जुष्टानमिधारयामीति लाजानभिधारयति । अनहो वा । सर्वेन्द्रत्वपक्षे तूष्णीमभिधारणम् । तूष्णी पुरोडाशमभिघार्य यस्त आत्मेत्यामिक्षामभिधार्य वाजिनम- मिधारयति । आर्दा भुवनस्य गोपाः शृता उत्स्नान्ति जनित्र्यो मतीनामित्य्हेन कपा- लाद्धाना उद्वासयति । प्रपस्नुपदस्यालोपो वा । अस्मिन्पले प्रथस्नव इत्यूह उह. पक्षे । अनूहो वा । तस्मिन्सीदतामृते प्रतितिष्ठत यवानां मेधाः सुमनस्यमाना इति उप- स्तीर्णे स्वपात्रे निदधाति । अनूहो वा । तूष्ण वा निधानम् । ननितार इति लाजोद्वा • सनमन्त्र उहपक्षे धानोद्वासनमन्त्रतो विशेषः । तस्मिन्सीदतामृते प्रतितिष्ठत ब्रीहीणों मेधाः सुमनस्यमाना इत्युपस्तीणे स्वपात्रे निदधाति । अन्हो वा । प्रकृतिवत्पुरोडाशमुद्वा- सयति । ततो दृश्हेत्यामिक्षामुदास्य तथैव वानिनमुद्वासयति । तत इरा भूतिरिति अञ्जनं संख्यानमुद्वासनं च क्रमेण कपालयोर्द्वयोः कृत्वा पुरोडाशकपालानां करोति । एत- दन्ताः पदार्था भलंकरणप्राग्भूतास्तान्कृत्वा यथामार्ग ब्यावर्तेथामिति धानाः समशो द्वेधा विभज्येदमिन्द्राय हरिवते चेदमिन्द्राय पूषण्वते चेति देवतोपलक्षणं करोति । सर्वेन्द्रत्वपक्ष उभयत्रेन्द्राय घेत्येव । तूष्णीत्वव्यावृत्त्यर्थं विभागमन्त्रेणेति वचनम् । यथा धानाः सर्वा आज्येन निग्धा भवन्ति तथाऽत्राभिवारणं धानानां तृष्णोमन्द्राम- विकारत्वात् । ततोऽर्धानां करम्भं करोति । अथवा करम्मोत्पत्त्यनन्तरं वा धानानाम- भिघारणं तदनन्तरं करम्भस्येति । पिष्टानामावृता पिष्टानां याऽऽवृत्करणप्रकारः कृष्णा. निनादानादिरवेक्षणादि तेन प्रकारेणार्धाधानाः सक्तनसतुरूपाः करोति । द्वितीयपक्षे कृष्णानिनशम्यादृषदुपलास्तथैवावस्थिता भवेयुः । यवानां पिष्टानि सक्तव इत्युच्यन्ते । सक्तुशब्दो नित्यं बहुवचनान्तः पिष्टशब्दवत् । संयवनमन्त्री जनयत्यै त्वा संयोमीति । अनेन मन्त्रेणाऽऽज्येन ततः संयोति मिश्रयति यथाऽऽज्यप्लुतो भवति तथा । संयवने सति स पदार्थः करम्मसंज्ञको भवतीत्यर्थः । संयवनमन्त्रेणेतिवचनं प्रकृतौ पिण्डा - नयनस्य दृष्टार्थत्वादिह तदभावान्मत्रनिवृत्तिरित्याशङ्कां निराकर्तुम् । केचित्तु संयवन मन्त्रेणेत्युपलक्षणं तेनाऽऽदित आज्यस्यापि प्रणयन कार्यम् । समाज्यमाज्येनाग्मत्समो- षधयो रसेन सर रेवजगतामधुमन्मधुमता सृज्यस्वेति विकारः । तत एव तप्तमाज्यमा- स.न. 'जिनयोरुद्ध'। ७८९ १५० पटलः] गोपीनाथभट्टकृतज्योत्स्नाव्याख्यासमेतम् । ज्यात्परिप्रजातमसीत्यानीय समाज्येन पृच्यस्वेति परिप्लान्य जनयत्वै त्वेति संयोतीति । तत्तुच्छम् । उपलक्षणपरतायां प्रमाणाभावात् । एतदाज्यमौष्टिकमेव । अपूर्वीज्यमिति केचित् । यजुरुत्प्तमित्यन्ये । विभागोत्तरमभिधारणं स्पष्टमापस्तम्ब आह-उद्वासन- काले धाना उद्वास्य विभागमन्त्रेण विभज्या आज्येन संयौत्यर्धाः पिष्टानामावृता सक्त-करोतीति । अत्र संयवनमभिधारणमेव परं तु किंचित्तविशेष शब्दान्तरोपबन्धा. तद्रष्टव्यम् । स च सर्वव्यापिस्निग्धतारूपः । मन्थं संयुतं करम्भ इत्याचक्षत इत्यप्याप- स्तम्बः । परिशेषाल्लाजानां परिवापसंज्ञाऽर्थत एव सिद्धा भवतीति संज्ञाकरणाभावः । आपस्तम्बस्तु स्पष्टमेवाऽऽह-लानानपरिवाप इति । परितो भर्न नप्तमये वाप इव वापो भवति यासां ताः परिवाप इत्यन्वर्थसंज्ञयाऽपि लाजवाचकत्वम् । लाजेभ्यस्तु. षाणां निःसारणे नखानामेव योग्यता नोलूखलस्य । अन्यथा लाजानां खण्डितत्वापत्ते. रित्येतादृशार्थस्य लोकत एव सिद्धवादनुक्तिः । स्पष्ट मतदुक्तमापस्तम्बेन- नखैलीजे- भ्यस्तुषान्सहरति नखेलूखलधर्मान्मुसलधर्माश्च करोनीति । संहरणमपोद्धरणम् | तुषविमोकार्थ सबनीयकर्म कर्तुनखड्लखलधर्मान्मुपलधर्माश्च करोति । तेषां समर्शनप्रो. क्षणे अपि काले कृते भवतः । ततो लाद्वासितेषु कृष्णानिनादानादिभसदुपसमस- नान्तं कृत्वाऽधिषवणानि स्थ मानुषाणि प्रति वोऽदित्यास्त्ववेत्तु इति स्वत्रामह स्तन खानि निधाय तेषु प्रकृतिवदोप्पादयः स्थ मानुषास्त इदं देवेभ्यो हव्यः सुशमि- शमीड्वमिति आदानं भावयञ्जपित्वाऽव रक्षो दिवः सपानं वध्यासमिति तुषानिःसार. यित्वोत्करे निनीय वर्षवृद्धमतीति अपित्वा वर्षवृद्धाः स्थेत्यभिमन्याद्वपनपरापवन- मन्त्रौ जपित्वा पराध्माता अमित्रा इति तुषानभिमन्त्रयते । तथा च भरद्वाजः-तत्राऽऽव. पनमन्त्रोऽवहननमन्त्र उद्वपनमन्त्रो निष्पवनमत्र इति कियते पाण्योरुलूखलमुलधर्माः क्रियेरनिति । ततो हस्तेन तुषानुपवपति कपालानामुपहितत्वात् । केचित्तु सतपेष्वपि लाजशब्दो वर्तते तेन नास्ति तुषविरेचन मिति प्राहुस्तन्न । सतुषस्य यागयोग्यत्वा- भावात्, लोकप्रसिद्धिविरोधात् , आपस्तम्बभरद्वाना स्पष्टतया तुषविमोचनस्य.. क्तत्वाच । औपासनहोमे व्री होणां स्वरूपत एव हामपाधनवं तु वाचनिकम् ।

अनलंकृतेष्वभूदुषारुशत्पशुराग्निरधाय्यृत्विय इत्येतस्याꣳ शस्यमानायाꣳ शृणोत्वग्निः समिधा हवं म इत्येतच्चतुर्गृहीतं जुहोति ।

नालंकृता अनलंकृतास्तेषु अनलं तेषु । पुरोडाशविशेषणमेतत् । तथा चायमर्थो भवति अनळंकृतेषु पुरोडाशेषु सस्त्विति । अनलंकृतष्पित्यत्र प्रतिप्रस्थात्रेति शेषः । अत्रालं. करणशब्देन लक्षणयाऽभिधारणं गृह्यते न तु देवस्त्वा पवितेति अभ्यञ्जनमुपाञ्जनं च । अन्यथाऽग्रे विधास्यमानेनालंकरणेनैवात्र तदभावे सिद्धेऽनलं कृतेजितिवचनस्य पेयी. पत्तेः । तथा चे सिद्धं भवति गुणोत्वग्निरित्या तरन नरमभिवारणमिति । अदुपा , च ७९० , सत्यापाढविरचितं श्रौतसूत्रं- [(अष्टमप्रश्ने- इति शस्यमानायामित्येतावतैव सिद्ध दीर्घप्रतीकग्रहणं पूर्वार्धस्यैव शस्यमानत्वमपेक्षत इयमाहुतिनोत्तरार्धस्यापीति । एतस्यामिति वचनं त्रिवारं शम्यमानायामपि प्रथमावृता- वैवेयमाहुतिर्न द्वितीयतृतीयावृत्त्योरितिज्ञापनार्थम् । एतच्छब्दस्य सर्वनामत्वेन प्रधान- परामर्शित्वात्प्रथमावृसेरेवोपस्थितत्वेन स्वतःसिद्धत्वेन चतुर्ग्रहीत होमस्य द्रव्यत्यागरूप- वेन च प्रधानत्वात्प्रधानायां प्रथमावृत्ती होमरूपप्रधानसंबन्धो युक्त इति भावः । एतच्चतुर्ग्रहीतमिति विशिष्टवचनं पश्चगृहीतस्यापि पक्षे प्राप्तिं ज्ञापयितुम् । हवं म इति मन्त्रान्तः । जुहोतिचोदितत्वात्स्वाहाकारः ।

अपरं चतुर्गृहीतं गृहीत्वा ।। २ ।। दर्भमुष्टिं धारयमाणोऽप इष्य होतर्मैत्रावरुणस्य चमसाध्वर्यवाद्रवैकधनिन आद्रवत नेष्टः पत्नीमुदानयोन्नेतर्होतृचमसेन वसतीवरीभिश्च चात्वालं प्रत्युपास्स्वेति संप्रेष्यति ।

अपरवचनं पूर्वेण संबन्धार्थ तेनाभूषा इति पूर्वार्धस्य शस्यमानत्वमत्रापि अपेक्षत एवेति सिद्धं भाति । एतस्यामित्यस्य त्वत्र नापेक्षा । पूर्वार्धे द्वयोरसंभवात् , ग्रह्णस्य होमापेक्षया गौणत्वाच । चतुहीतवचनं पक्षे प्राप्तस्य पञ्चगृहीतस्य निवृत्यर्थम् । मुष्टिग्रहणं दर्माणां वन्धनं गमयति । इष्यतिर्गतिकमी । होतरप इण्यापः प्रति मनसा गच्छेत्यप इण्येत्यत्यार्थः । अथवा हे होतरानेतव्या अप उद्दिश्य प्र देवत्रेत्यादिका च इष्य पठेति । अपः प्रति अभीष्टं सम्यक्प्रार्थयेत्यर्थो वा । लोकेऽपोषितमभीष्टं कर्म सम्यविक्रयते । मैत्रावरुणस्य मैत्रावरुणविसंवन्धिन , चमतहोमार्थोऽध्वर्युश्चमसा- ध्वर्युतत्संबोधनं चमसाध्वयों, इति । हे मैत्रावरुणस्य चमसाध्वयों स्वेन चमसेन सहाऽऽगच्छ । तथै कधनाः स्थापः सन्ति येषां त एकनिनः । हे एकनिन एकवनास्थालीवाहिनः सस्वस्थालीसहिता आद्रवताऽऽगच्छनेत्यर्थः । नेष्टः पत्नी पन्नेजनी स्थाी धारयमाणामुदानयेत्यर्थः । स्पष्ट माहामुमर्थमापस्तम्बः-प्रेयुदेहीति नेष्टा पत्नीमुदानयत्ये युदेहीति वा पन्ने ननी ५ स्थाली धारयमाणामिति । उन्नयति चमसेषु सोमरसमृविनश्वोदकादिति उन्नेता । हे उन्नेत)तृचमझेन वसतीवरीभिश्च सह चात्वालं प्रति चात्वालाभिमुखपुप चात्वालसमीप एवाऽऽस्वोपविशेत्यर्थः ।

मैत्रावरुण चमसाध्वर्युश्चमसमादायाऽऽद्रवति ।

अप इष्य होतरिति होतृभैषार्थस्य व्यारूपानसापेक्षवाभावात्स्पष्टत्वाचानुक्तिः । मैत्रावरुणस्य चमसाध्वर्यतावेति प्रो चमसेन सहाऽऽद्रवणस्यानुकत्वात्केवजस्याऽऽ. द्रवणं स्यात्तन्मा भूल्कि तु चमसेन सहैवाऽऽद्रवणं यथा स्यादित्येतादृशार्थविशेष प्रदर्शयिनित सूत्रम् । क्षेत्रावरुणस्य चमसाध्वर्युमंत्रावरुण चमसाध्वर्युश्चमसं मैत्रावरु. णस्य । सस्य मैत्रावरूगमावस्वान्नेत्रावरुणच तस्यैवाऽऽदानस् । 1 ५ ७११ - १५०पटलः] गोपीनाथभट्टकृतज्योत्साव्याख्यासमेतम् ।

त्र्यवरार्धा अयुज एकधनास्थालीरादायाऽऽद्रवन्ति ।

तिस्रोऽवरो न्यूनोऽधों भागो यातां तास्यवराधीः । अर्धशब्दो भागवाची । अयु. मो विषमाः । एकधनास्थालोरिति एकमेव पदम् । एकधनासंज्ञकानामपां स्थालीर्यधा- यथं परिकर्मिग आदायाऽऽदवन्ति । बढुकर्तृकत्वाद्वहुवचनम् । एकैकां स्थाली प्रत्ये- कैकपरिकी न स्वेन द्वे स्थाल्यौ द्वाभ्यां हस्ताम्यामाहातव्यौ । वामहस्तेन जलाहर- गस्य सर्वदाऽपि स्मृतौ निषिद्धत्वस्योक्तत्वात्तदर्थ पुरुषभेद भावश्यक एव । अयुन इत्यनेन समसंख्याव्यावृत्तिः । अयुक्त्वावधिनियम आपस्तम्बेनोक्तः-एतस्यैव हविर्धा- नस्य पश्चादक्षं त्रीने कधनान्धानपञ्च सत नवैकादश वेति । बौधायनोऽपि प्रेषविशेष. मेवोक्तवान् - अयुज एकघनास्यवमानेकादशपरमानिति । त्रिप्रमृतीनां विषम- ख्यानां संस्थावशाद्विनिवेश उक्थ्ये पञ्च, षोडश्यां सप्त, अतिरात्रे नव, भप्तोर्याम एकादशेति ।

प्रेह्युदेहीति नेष्टा पत्नीमुदानयति ।

श्रेषेणैव नेतृकर्तृकत्ये सिद्धे पन्नेननीमहणार्थनयनमेव नेष्ट शब्दार्थ इति प्रदर्शयितुं नेष्टाहणम् । नेष्टा पस्नोमुत्पाप्याऽऽनयति । उच्छब्दादुत्थाप्याऽऽनयति । पूर्वमेष केनचिदपि निमित्तनोस्थितामपि उपमेश्य मन्त्रेणोत्थाप्यवाऽऽनयतीत्यर्थः । पन्नेजनी स्थानी धारयमाणामित्यापस्तम्बः । यत्तत्तरेणाऽऽमीधीयं परीत्य गमनं सर्वत्र यथोत्तरे- णान्तर्वेवि संघरो भवतीति, इति संचरणार्थस्थलावशेषवचनादिति केचित् , तत्तुच्छम् । वैसर्जनहोमादिषु तद्देशगमनविधानस्य वैयपित्तेः । अतो यत्र विधानं तत्रैव नान्प. ति द्रष्टव्यम् । एतेन वैसन नमार्गेण पत्न्यानयनमिति प्राचीनोक्तिः परास्ता । पल्य- नेकत्ये सर्वा अपि पर्यायेणोदानपति । मा मा हिसीरिति मत्रान्तः । उन्नेतुः कर्मणः प्रेषेणैव स्पष्टतयाऽर्यावगमादकपनम् । भत्र विशेषमाहाऽऽपस्तम्बः-तीर्थेनाभित्र- मन्तीति । चात्वालोस्करयोरन्तराळं तेन सर्वे गच्छन्तीत्यर्थः ।

यत्र होतुः प्रातरनुवाकमनुब्रुवत उपशृणुयात्तदपोऽध्वर्युर्गृह्णीयात् ।

यत्र पस्मिन्प्रदेशेऽपा ग्रहणार्थ स्थितः सन्प्रातरनुवाकमनुब्रुपतो होतुः प्रातरनुपा- कमुपशृणुयात्तत्तत्र तस्मिन्प्रदेशेऽपोऽध्वर्युझीयादित्यर्थः । वहन्तीनाभित्यापस्तम्यः । अध्वर्युग्रहणं नेष्ट्रनवृत्ति वारयितुम् । भपां ग्रहणकाले प्रातरनुवाकाश्रवणे दोषमाह स एव-यदि न शृणोति बधिरो ह भवति वाचो ह विच्छिद्यत इति । वाचो ह विच्छिद्यते मूको भवतीत्यर्षः । ननु यदि तावति देश आपो न स्युस्तदा किं कर्तव्यमित्याकाक्तायामुपायमाह-

यदि दूरे स्युरुदू(दु)ह्य गृह्णीयाद्यत्र होतुः शृणोति ।

यदि प्रातरनुवाकश्रवणं यत्र स्थितस्य न जायते तावति दूरे प्रदेश आपः ¿ ७९२ सत्याषाढविरचितं श्रौतसूत्र- [भष्टमप्रभे- स्थुस्तदोद(द)ह्य यत्र स्थितस्प प्रातरनुवाकनवणं मायेत तावत्परिमिते समापे प्रदेश साम्योऽन्योऽप मानीय तत्र स्थापयित्वा गृहीयात् । तथा च श्रवणमेवाऽऽवश्यकम् । मैत्रायणीयबामणे यत्रोपशृणुयाधिरः स्यादिति दोषनषणादिति भावः । सामा- न्यप्रतिज्ञेयम् । कथमित्याकाक्षायामाह-

अप्सु तृणं प्रास्य देवीराप इत्येतच्चतुर्गृहीतं जुहोति ।

या ग्रहीतव्या आपस्तासु, दीनियमार्थ तृणवचनं, प्रास्य प्रक्षिप्य । एकवचना- देकमेव तृणं, जात्यभिप्राय पैकवचनम् । एतच्छब्दः सुपां सुलुगित्यनेन लुससप्तमीको द्रष्टव्यः । तेनैतस्मिन्नित्यर्थो भवति । तथा च तृणमभिलक्षीकृत्यैत्र जुहोतीति सिद्ध भवति । अपरं चतुगृहीतं गृहीत्वेति पूर्व गृहीतं चतुर्ग्रहीतमेव तस्यैवार्थादेव लामे र्गृहीतवचनमन्यत्रापि राजपूयेऽभिवासितैर्षायव्यैरपां ग्रहान्गृह्णाति देवोरापो अर्मा नपाद्राष्ट्रदाः स्थ राष्ट्र दत्त स्वाहेति सारस्वतीयप्प हुत्वैतेनैव गृह्णात्यर्थेऽतः स्थेति देवमितरास्वित्यनेन विहितेऽप्यु होमें चतुर्ग्रहीतलाभार्थम् । भागः स्थ स्वाहेति मन्त्रान्तः ।

शेषं वा करोति ।

चतुर्ग्रहीतं सर्व जुहोति शे वा करोति चतुर्थ भागं हुत्या भागत्रयमवशेषयती. त्यर्थः । अन्ग्रहणानुकूलत्वाय स्वरूपस्थैव होतव्यत्वात् । सर्वस्य होमेऽपि अञ्जनमात्रार्य तु अवशेषणीयमेव । तत्सर्व जुहोतीति वक्ष्यमाणसूत्रे सर्ववचनेन स्वरूपाग्यावशेषः कर्तव्य एवेत्यर्यबोधनात् । भञ्जनपदार्थस्य विन्दुमात्राज्यप्ताध्यत्वं सर्वत्रेति जुवा ध्रुवां त्रिः समनक्तीत्यस्मिन्सूत्रे प्राचीन ख्यातृमिरुतं चास्ति । अतोऽत्र कार्यसत्त्वादञ्जन- पर्याप्तमवश्यमवशेषणीयमेवेति ।

यदि वा पुरा तृणं भवति तस्मिन्नेव जुहोति ।

तृणप्रासनात्पुरा पूर्वमेव स्वतस्तृणमुपस्थितं भवति तदा तत्संस्तम्मयित्वा तस्मिन्नेव तज्जुहोति न तु तृणप्रासनमाहुत्यर्थ कर्तव्यमित्यर्थः ।

कार्षिरसीति दर्भैराहुतिमपप्लावयति ।

दमैरिति वचनाद्विलंतनं मुष्टेः । आहुतियाइतिसंबन्धि आज्यमपप्लापयति अपोहति ग्रहणप्रदेशाद्दूरी करोतीति यावत् । मृधमिति मन्त्रान्तः ।

समुद्रस्य वोऽक्षित्या उन्नय इत्यघृतलिप्तानां मैत्रावरुणचमसेनोन्नयति ।

आहुतेरपप्लावनमदृष्टार्थ न भवति किंतु अधृतलिप्ताग्रहणानुकूलतारूपदृष्ट प्रयोजनमिति प्रदर्शयितुमवृतलिप्तानामिति । तेनाऽऽहुनेरपप्ठावनेनावृतलिप्तानां ग्रहणमसंभरि पेत्तदा । १प्र०पटलः] गोपीनाथभट्टकृतज्योत्पाव्याख्यासमेतम् । ७९३ पुनर्नन्त्रेणाऽऽहुतेरपप्लावनमिति सिद्धं भवति । मैत्रावरुणचमसेनोन्नयति उद्धरतीत्यर्थः । अत एवावयवषष्ठ्या उपादानम् । तेन मैत्रावरुणचमसेन यावतीनामपामुन्नयनं भवति तावतीभन्नेया इति सिध्यति । नच मैत्रावरुणचमसेनान्यस्मिन्पाने सर्वासामघृतलि. तानामपामुद्धरणं षष्ठी तु द्वितीया भविष्यतीति वाच्यम् । एकधनापन्नेजनीग्रहणाऽम उपयोगस्य सत्वात् । सर्नग्रहणासंभवेन षष्ठया द्वितीयार्थकत्वकल्पनाया अत्यन्तविरु- द्धत्वात्प्रकृतानुपयोगाश्च । एतावानेव मन्त्रः ।

एतेनैव मन्त्रेणैकधनासु ।

गृह्णातीत्येव शेषः । समुद्रस्थेत्येतेनैव मन्त्रेणैकधनासु एकधनार्थामु स्थालीषु गृह्णातीत्यर्थः । सप्तमोनिर्देशादन्येन पात्रेण ग्रहणं गम्यते । एवकारः सोमस्य स्खा मजवतो रसं गृह्णामीत्यापस्तम्वोक्तस्येन्दाय वो जुष्टान्गृह्णामीतिबौधायनोक्तस्य सूत्रा- न्तरोक्तानां मन्त्राणां च निरासाय । तेन तदुक्तो विधिस्तु अस्माकमप्यभिमत एवेति दर्शितं भवति । तेन स्थालीभिरपि ग्रहणं पक्षे सिद्धं भवति ।

वसुभ्यो रुद्रेभ्य आदित्येभ्य इति पत्नी पन्नेजनीर्गृह्णाति ।

अध्वर्युन्यावृत्त्यर्थ पत्नीमहणम् । पादौ निन्येते प्रक्षाल्येते यामिस्ताः पन्नेनन्यस्ता वसुभ्य इति मन्त्रेण पाशेजनीस्थाल्या गृह्णातीत्यर्थः । पन्नेननं च पत्नीसंस्कारः । तेन सर्वाभिरपि पत्नीभिः स्वस्वस्थाल्या ग्रहणं कर्तव्यम् । प्रत्यतिष्ठन्तीत्यापस्तम्मः । यज्ञाय यः पनेननीगृहामीत्येव मन्त्रान्तः । तथैव पेठतुर्भोधायनभारद्वाजी ।

ये स्थालीराहरन्ति त आनयन्ति ।

यो यो यां यां स्थाळीमाहरति स स तां तामानयति न वैपरीत्येन नचान्यो यः कश्चनेति । मैत्रावरुणचमसस्याऽऽनयनं तदीयचमसाध्वर्यत्वात्तत्कर्तृकमित्यर्थत एष सिद्धम् । ये स्थालोराहरन्ति त भानयन्तीति स्थालीविषय एव निपमान होतृचमसव- सतीवर्याहरणवदुन्नेतकर्तृकत्वस्याऽऽनयने नियमः । तेन वसतीवर्यानयनं परिकर्मिक- तकं होतृचमसानयनं तदीयचमसाध्वर्युकर्तृकमिति सिद्धं भवति ।

तेनैव मन्त्रेण नेष्टा पत्नीमुदानयति ।

तेनैवेत्येवकारेणेादेहीति पाक्षिकमापस्तम्बोक्तं पाठान्तरं न्यावयते । अथवा तेनेत्यनेन मार्गः परामृश्यते । तेन येन मार्गेणाऽऽनीता तेनैव मार्गेणेत्यर्थो भवति । अनेनाऽऽगमनमार्गाधीन एवं प्रत्यागमनमा! न तु ऐच्छिकत्वमिति प्रदय ते । मन्त्रे- त्यत्राऽऽगमने दृष्टस्यैव मन्त्रस्य ग्रहणम् । मन्त्रेणेति वचनं तमत्वव्यावृत्यर्थे पन्नेननीग्रार्थानयनविषयकप्रैषवत्प्रत्यागमनविषयकप्रैषाभावेन नेष्टुरप्राप्तौ सत्यामा सत्याषाढविरचितं श्रौतसूत्र- [अ०प्रश्न- ध्वयोरेव यजुर्वेदेनाध्वर्युः करोतीति परिभाषया प्राप्तिः स्यात्सा मा भूरिक तु नेष्टुरेव प्राप्तिर्यथा स्यादित्येतदर्थम् ।

पूर्वेण द्वारेण सदः प्रविश्याग्रेण प्रशास्त्रीयं धिष्णियं परीत्यापरेण नेष्टुर्धिष्णियं वसुभ्यो रुद्रेभ्य आदित्येभ्य इति पत्नी पन्नेजनीः सादयति ।

सदापर्यन्तं मार्गः स एवानन्तरं तेनैव मार्गेणेत्यनेन प्राग्वंशपर्यन्तो मार्गोऽपि प्राप्तः सोऽनेन निवार्यते । अग्रेणत्येनपाऽपरेणेत्येनपा चोभयक्रिययोस्त तत्पदार्थाम्यां सांनिध्य बोध्यते । ननु अत्र प्रशास्तृधिष्ण्यविषये तद्धितान्तं विशेषणं नेष्मृधिष्ण्यविषये नेष्ट्रसं- बन्धित्वं विशेषणम्, एवं च किमनयोर्वेसप्यमिति चेत् । उच्यते-प्रशास्तृविण्यवि. षये तत्सत्तयैव निर्वाहो नतु तस्य सांनिध्यमपि नेष्टुधिष्ण्यविषये तु नेहसानिध्यमपि आवश्यकमित्येवरूपं पैरूप्यमस्त्येवेति प्रदर्शयितुमेकत्र तद्धितान्तत्वेनापरत्र संबन्धि. त्वेन विशेषणोपादानात् । धिष्णियधिष्ण्यशन्धौ पर्यायौ । तेन घटकलशशब्दवल्लाब- वगौरवविचारोऽत्र नेति द्रष्टव्यम् । पर्यायशम्दानां गुरुलाघवचर्चा नाऽऽद्रियत इति व्याकरणपरिभाषाऽपि । वमुम्यो रुदेम्य भादित्येभ्य इति ग्रहणलिङ्गकत्वाद्गृह्णामी- त्यन्तो ग्रहणे सादनलिजकत्वाद्यज्ञाय यः पन्नेजनीः सादयामीरयेतावानेव सादन इत्येवं. स्यात्तन्मा भूहिक तु वसुम्यो रुद्रेम्य आदित्येभ्य इत्यादिरेवोभयत्र ग्रहणे सादयामी. स्यन्त्र गृह्णामीत्यूहेन सादने गृह्णामीत्या सादयामीत्य्हेनैकस्यैव मन्त्रस्य विनियोगो यथा स्यादित्येवमर्पम् । तथा चैवं द्वयोर्मयोः पाठः-वसुभ्यो रुद्रेम्प आदित्यम्यो विश्वेन्यो वो देवेभ्यः पन्नेजनार्गृह्णामि यज्ञाय वः पन्नेजनीलामीति ग्रहणमत्रपाठः । वसुभ्यो रुद्रेभ्य आदित्येभ्यो विश्वेभ्यो वो देवेभ्यः पन्नेजनीः सादयामि यज्ञाय वः पन्नेजनी सादयामीति साइनमत्रपाठः । पत्नी यतमेत्य प्राग्वंशे प्रविशतीति नेष्टा सदस्येवोपविशति ।

वसवो रुद्रा आदित्या एता वः पन्नेजनीस्ता रक्षध्वमिति वा ।

सष्टम् ।

चात्वालमितरे यन्ति ।। ३ ।।

पत्नीनेष्ट्रनेतृहोतृचमसाध्वर्युवसतीवरीप्रत्यानयनार्थपरिकामव्यतिरिका अध्वर्युबम- यजमाना मैत्रावरुण चमसाध्वर्युरेकधनिनश्च ।

सं वो दधातु वरुणः समिन्द्रः सं धाता सं बृहस्पतिः । त्वष्टा विष्णुः प्रजया सꣳ रराणो यजमानाय द्रविणं दधातु यथाधुरं धुरो धूर्भिः कल्प . १७० पटलः] गोपीनाथभट्टकृतज्योत्स्नाव्याख्यासमेतम् । ७९५

न्तामित्युपरि चात्वाले होतृचमसं मैत्रावरुणचमसं च सꣳस्पर्श्य वसतीवरीर्व्यानयति।

कल्पन्तामित्यन्तेन मन्त्रेण चात्वालस्योपरि होतृचमसं मैत्रावरुणचमसं च सम्य- क्स्पर्शयित्वा वसतीवरीसंज्ञका अपो व्यानयति होतृचमसमैत्रावरुणचमप्तयोः परस्पर ताम्यामेवाऽऽनयतीत्यर्थः । विशब्दात्परस्परमानयनम् | संपर्येत्ययं त्यसमानका- लिकत्वार्य मुखं व्यादाय स्वपितीतिवत् । तेन यावत्पर्यन्तं परस्परमानयनं तावत्पर्यन्तं संस्पर्श इति सिध्यति । अयमर्थः स्पष्टः सूत्रान्तरे-उपरिचात्वाले संस्पृष्टयो)तृचमस. मैत्रावरुणनमसयोर्वसतीवरीरध्वर्युनियतीति । संस्पृष्टयोरिति सति सप्तमी । तेन समानकालिकता नम्यते । णिच्प्रयोगादन्यकर्तृकता संस्पर्शने । असंभवपरिहाराय युक्तैवान्यककिता । संशब्दाइक्षिणहस्तगृहीतस्य होतृचमसस्य प्राग्दण्डस्योत्तराङ्गं वामहस्तगृहीतस्य मैनावरुणचमतस्य प्राग्दण्डस्य दक्षिणाझं यथा संश्लिष्टं भवति तथा स्पर्शः कर्तव्य इति बोध्यते । सामान्यप्रतिज्ञेयम् । कथमित्याकाङ्क्षायां विशेषमाह--

होतृचमसे वसतीवरीणां निषिच्य मैत्रावरुण चमस आनयति मैत्रावरुणचमसाद्धोतृचमसे ।

वसतीवरीणामित्यवयवषष्ठी । वसतीवरीणामवयवं होतृचमसपर्याप्तं होतृचमसे निषिच्य नावयित्वा तस्मान्मत्रावरुणचनस आनयति अर्ध तस्मान्मत्रावरुणचमसादर्ष होतृचमसे । आनयतीत्ययं ब्यानयनपदार्थः । पञ्चमीश्रवणात्पात्रान्तरेण व्यानयनं न , तु ताभ्यामेव व्यानयनम् । 4. संदधात्वितिलि काट्यानयने मन्त्रः । होतृचमतान्त्राव. रुणचमस भानयने मैत्रावरुणचमसाद्धोतृचमस आनयने च मन्त्रः । निषेचने न मन्त्रः । तस्य व्यानयनरूपत्वाभावात् । अत एव धात्वन्तरं प्रयुक्तम् । निशब्दात्पूरणं सूचित भवति । स्त्रावणशब्दात्स्वल्पं स्वरूप विच्छिद्य विच्छिद्याऽऽनयनमस्कन्दनाय । अत्रा55. पस्तम्बो विशेषमाह-समन्या यन्तीत्यभिज्ञाय होतृचमसान्मत्रावरुणचमस आनयति मैत्रावरुणचमताद्धोतृचमस एतद्वा विपरीतमिति ।

होतृचमसं मैत्रावरुणचमसं च प्रचरण्या समनक्ति सं वोऽनक्तु वरुण इति मन्त्रादिं संनमति ।

सं वो दधात्वित्येतस्य स्थाने से वोऽनक्वितिमन्त्रादि प्रयोजयति । दधास्वितिप- दस्य स्थानेऽनक्तु इति पदं प्रयुनत्तीति तात्पर्थिः । होतृचमप्समैत्रावरुण वमसश- , ब्दाम्यां तद्गता आपो लक्ष्यन्ते । सं वोऽनक्वितिमन्त्रलिङ्गात् । तथा चापामेवाञ्जनं न. श. म. द. नि:पिच्य। ७९६ सत्याषाढविरचितं श्रौतसूत्र- [(अष्टमप्र- पात्रयोः । द्रव्यभेदान्मन्त्रावृत्तिः । यस्यां प्रथमतश्तुगृहीतं गृहीतं सैवात्र प्रचरणी नान्येति । तेन या वैतर्जनहोमार्था साऽत्र न भवतीति सिद्धं भवति । मन्त्रादीनिति- बहुवचनान्तः पाठोऽपपाठ एव ।

होतुरन्तिकमायन्ति ।

अन्तिक समीपम् । उन्नत्राद्यर्थमन्तिकागमनवचनम् । अध्वर्योस्तु प्रश्नविधेरेष समोपे गमनं सिध्यति । अत्र क्रमविशेषो मानवस्त्रे-हविर्धानमभ्युदानयन्त्यप्रतो मैत्रावरुणचमसीया होतृचम सोया वसतीवरीरनुपूर्व सवनीयकलशानिति ।

अध्वर्योऽवेरपा३ इति होताऽध्वर्युं त्रिः पृच्छति ।

भध्वयों किमसि लब्धवानप इति प्रश्नार्थः । प्रश्ने टुतिः ।

उतेमनन्नमुरुतेति त्रिः प्रत्याह ।

उतेमनन्नमुरुतेत्यन्तं प्रतीकग्रहणम् । उतेमननमुरित्यन्तमेव प्रत्युत्तरवाक्यम् । उतेमाः पश्येति तस्यैव व्याख्यानम् । अत एव वावैतवाहेति विवरणप्रवादः संगच्छते । बावृच्येऽप्येवमेव व्यक्तमुक्तम्-यथोतेमनन्नमुरित्यध्वर्युः प्रत्याहोतेमाः पश्येस्येवमेव सवाहेति । तपा प श्रुतिद्वयानुरोधेनोतमाः पश्येत्यस्योतमनन्नमरित्येतव्याख्यानमेव न तु तावदन्तमेकमेव वाक्यमिति निरसितुम् । यत्रेति शब्दद्वयं तत्राऽऽयस्य वाक्यस्य द्वितीय वाक्यं व्याख्यान न तु वाचत दाहेत्यस्य व्याख्यानपरता । प्रकृत इतिकारद्वया- भावात्प्रतिवचनार्थमेकमेव वाक्यम् । वातदाहेत्यस्यार्थस्तु बावृष्ये । आद्यवाक्य- स्योत्तरं वाक्यं व्याख्यानरूपमेव । तेनोमनन्नमुरित्येतावत एव वाक्यस्य प्रयोग इति न किंतु सर्वमेवैतद्वाक्यमाहेति भावः । वावशब्दोऽधारणे । केवलं लब्धवानस्मात्येता. वदेव न भवति उतापि तु ता अनन्नमुरुषसंप्राप्ता एव । दूरवर्तित्वेऽपि सत्त्वमात्रेण लामो भवति तदुपसंप्राप्ति भादतिरिच्यते । हे होतन केवलं मद्वचनमात्रेण विश्वसिहि कि वमाः पुरोवर्तिनः पश्येत्युतेमनन्नमुरुतेमाः पश्येत्यस्याध्वर्युप्रवक्तव्यस्यार्थः । क्रमे प्रश्नप्रतिवचने । एकैकप्रश्नोत्तरमेकैकं प्रतिवचनं न तु प्रभत्रयानन्तरं प्रतिवचनत्रयमिति ।

यमग्ने पृत्सु मर्त्यमिति प्रचरण्या क्रतुकरणं जुहोति यदि शेषो भवति ।

प्रचरणीग्रहणं परिभाषार्थ वैसर्ननहोमव्यतिरिक्तेषु सर्वेषु कर्मस्वतीयमेव प्रचरणी दाक्षिणहोमे तु वैसर्जनहोमीयेति । अस्ति च दाक्षिणहोमे यथा वैतर्जनानीत्यतिदेश- स्तेनैव वैसर्जनहोमीयप्रचरणीप्राप्तिः । ऋतुव्या(या)वृत्तिः क्रियतेऽनेनेति ऋतुकरणम् । समाख्या संव्यवहारार्था पञ्चदशदि सदः ऋतुकरण हुवेत्यादौ । शेषं वा करोतीति पूर्वत्र पक्षान्तरमुक्तं तत्कल्पे शेषः संभवति तदा शिष्टं सर्वमेव जुहोति । शश्वतीरिष इति मन्त्रान्तः । जुहोतिचोदितत्वात्स्वाहाकारः । १५० पटलः ] गोपीनाथभट्टकृतज्योत्साव्याख्यासमेतम् । ७९७ यदि शेषो न भवति तदोपाय माह-

अविद्यमानेऽन्यच्चतुर्गृहीतं गृहीत्वा तत्सर्वं जुहोति ।

आज्यशेषाकरणेन कृतस्य शेषस्य नाशेन वाऽविद्यमान सुनि आग्यं चेत्तदाऽन्यः चतुर्ग्रहीतमाज्यं गृहीत्वा तदाज्यं सर्वमेत जुहोति । चतुर्गृहीतवचनं तदीयैकदेशस्य विनियोगऽपि चतुर्ग्रहीतमेव ग्राह्यं न तु विनियुक्तावशेषानुसारेणेत्येतदर्थम् । अग्रे प्रयो- मनाभावाद्विनियोगाभावाच सर्वहोंमें सिद्धेऽष वचनं बिन्दुमात्रमपि यथा नावशिष्ट भवति तथा सर्वस्य होम इत्यर्थविशेषज्ञापनार्थम् । तच्छब्दोपादानं यदन्यदृहीतं तन्नि. रवशेपमेवान होतव्यमित्येतदर्थम् । तेनान्यत्रानियमः सिद्धो भवति ।

दक्षिणस्य हविर्धानस्य प्रधुरे प्रचरणीꣳ सादयति ।

सोमसंबन्धिदशापवित्रद्वयव्याधारणचमसादिकमपि प्रचरणीवदत्रेव संसादनीयमिति- ज्ञापनार्थ हविर्धानग्रहणम् ।

यं कामयेत क्लीबः स्यादित्यधस्तात्तस्य ।

यो यनमानो यं शत्रु क्लोवो नपुंमकः स्यादिति कामयेत तस्य यजमानस्य कती दक्षिणविर्धानस्याधस्तात्मचरणी सादयरित्यर्थः । अथवा तस्य प्रधरस्याधस्तादित्यर्थः ।

पूर्वेण द्वारेण हविर्धानमपः प्रपादयति ।

प्रपादयतीत्यन्त वितो णिच् । तेन परिकर्मिर्तृकमिदम् । सर्वासामा सहप्रवे- शानुगण्यसिद्धमेतत् ।

तासु दक्षिणस्य हविर्धानस्योत्तरस्यां वर्तन्यां पुरोक्षꣳ होतृचमसमास्पृष्टꣳ सादयति ।

तास प्रपादितास्वप्सु मध्ये । हविर्धानग्रहणं यथा सोमाख्यं हविर्निवीयते तथैवेद- मपि हविरेव समीपे निधीयते, अस्ति च सोममिश्रणद्वारा सोमाख्यप्रधानहविःसंबन्धा- विष्वं, फलं तु होतृवमसस्थानामां नाशे वसतीवरोश्चात्वाले नीत्वा सं वो दधात्विति तु होतृचमसे वसतीवरीणां निषिच्य मैत्रावरुण चमसे किंचिदानीय मैत्रावरुणमसाद्धा- तृवमसे होतृचमसं प्रचरण्या समज्य पुरोक्षर सादयतीत्येषरीत्योत्पत्तिः, मैत्रावरुण. घमासस्थानामपां न समञ्जनं जातत्वादित्येतादृशार्थविशेष ज्ञापयितुं *इविधीनग्रहणम् । उत्तरस्यां वर्तन्यामुत्तरवर्तनोसमीपे । उत्तरवर्तनीसमोपप्रदेशोऽक्षस्य पश्चादपि तद्यावर्त- यितुं पुरोक्षमिति । उत्तरवर्तनीसमीपरहितमक्षपुरोवर्तिनं प्रदेश यावर्तयिनुमत्तरस्य वर्तन्यामिति । होत चमर्स होतृचमसस्था अपः । चमसद्वारैत्र स्पृष्टत्वं न तु साक्षात्स्पृष्ट. त्वमसंभवारस्कन्दनप्राप्त झाच्च । आस्पृष्ट मत्यन्तं स्पृष्टमीपस्पृष्ट वा। स

  • हषिर्धानप्रमिलधिकम् ।

१०१ A - सत्याषाढविरचितं श्रौतसूत्रं- [८ अष्टमप्रश्ने-

उत्तरस्मिन्हविर्धाने यथावकाशमितराः ।

उत्तरहविर्धानसमीपे यथावकाशमितरा होतृचमसस्थव्यतिरिक्ताः सर्वाः । एकध. माना पश्चादशमेवाऽऽसादनं वसतीवरीणां तु पुरोक्षम् । तथा चाऽऽपस्तम्ब:- उत्त- रस्य हविर्धावस्याधस्तात्पुरोक्षं वसतीवरीः पश्चादक्षमेकधना इति । तत्र पश्चादक्षं तिस्त्र एकनास्थालीरितरास्तु यथावकाशमित्यापस्तम्बतो विशेषः ।

निग्राभ्याः स्थ देवश्रुतः शुक्राः शुक्रभृतः पूताः पूतभृत आयुर्मे तर्पयतेति होतृचमसे यज मानं वाचयति ता निग्राभ्या भवन्ति ।। ४ ।।

इति हिरण्यकेशिसूत्रेऽष्टमप्रश्ने प्रथमः पटलः ।

तत्रस्थ एव होतृचमसे होतृचमसमीपे, सामीप्येन प्रेक्षणं लक्ष्यते । तथा च मौधायन:-ताः प्रेक्षमाणं यजमानं वाचयतीति । यजमानग्रहणं पत्नीव्यावृत्त्यर्थम् । अन्यमपि विशेषमाह स एत-उरोवारमिवोपनिगृह्म तामु निग्राम्याम् यजमानं वाचयतीति । उपनिग्रहणं कृताकृतं यासां निमित्त होतृचमसे. वाचनं कृतं ता भापो निग्राम्या निनाम्यामिधा भवन्तीत्यर्थः । अभिधायाः प्रयोजनं श्वात्राः स्थ वृत्रतुर इति निग्राम्याभिरुपसूनतीत्यादावेतासां संपत्ययः । शुक्राः शुक्रभृतः पूनाः पूतभूत इति शाखान्तरोपात्तांशरहितेन स्वशाखास्थेन विकल्पते । इत्योकोपाहश्रीमदग्निष्टोमयाजिसाहस्राग्नियुक्तवाजपेययाजिसर्वतोमुखया- जिद्विषाहस्राग्नियुक्तपौण्डरीकयाजिगणेशदीक्षिततनूजगोपीनाथ- दीक्षितविरचितायां श्रीमद्भगवत्सत्यापाढहिरण्यकेशिसू- वाम्बुधिगतनिगूढार्थरत्नालाभकृतविद्वज्जनसंताप- शामिकायां ज्योत्स्नाख्यायां वृत्तावष्टमम- श्नस्य प्रथमः पटलः ॥१॥


8.2 अथाष्टमप्रश्ने द्वितीयः पटलः ।

दधिग्रहेण प्रचरति ।

गृह्यत इति ग्रहः । दधिरूपो ग्रहो यस्मिन्कर्मणि तदेतादृशं दधिग्रहनामक कर्म तेन प्रचरति तदनुतिष्ठतीत्यर्थः । अत्र प्रचारशब्देनानुष्ठानरूप एवार्थो गृह्यते न त यागः । वषट्कारमाध्यत्वाभावात् । ग्रहशब्देनात्र द्रव्यमुच्यते । सामान्यप्र- तिज्ञेयम्। 1

-

२द्वि०पटकः ] गोपीनाथमट्टकृतज्योत्स्नाव्याख्यासमेतम् । ७९९

उपयामगृहीतोऽसि प्रजापतये त्वा ज्योतिष्मते ज्योति- ष्मन्तं गृह्णामीति दधिग्रहपात्रे दधिग्रहं गृह्णात्यपेन्द्र द्विषतो मन इति हरति प्राणाय त्वाऽपानाय त्वेति जुहोति ।

यत्पूर्वस्मिन्दिने कृतं तद्दध्यत्र । दधिग्रहं गृह्णातीत्यत्र दधिग्रहशब्दो द्रव्यपरः । अग्निहोत्रमधिनयतीतिवत् । दधि गृह्णातीत्येतावनैव सिद्धौ ग्रहवचनं शापवित्रकर- णकपरिमार्जनस्य प्राप्तये । हरति आहवनीयं प्रति होमार्यम् । दिवे त्वाऽन्तरिक्षाय त्वा पृथिव्यै त्वेति तं नहीति जुहोमीति त्रयाणां मन्त्राणां क्रमेणान्ताः । जुहोतिचो. दितत्वादन्तिमस्य होमार्थस्य मन्त्रस्यान्ते स्वाहाकारः। आहवनीयस्य पश्चादुपविश्यक होमो येन केनचिधिग्रहपात्रकोणेन । अपूर्वत्वान्न दर्विहोमधर्मः । इन आरभ्याss. ग्रयणात्प्राक्तनान्ग्रहानुपांशुस्वरेण गृह्णीयात् । आप्रयणा/नुपब्दिमत्स्वरेण | तथा च श्रुतिः-यान्याचीनमायणाग्रहानगृह्णीयात्तानुपाशु गृह्णीयाद्यानुर्वा ५स्तानुपब्दिमत इति । करणवदशब्दममनःप्रयोग उपांशु सशब्दमुपब्दिमदितिप्रातिशाख्यसूत्रोक्ताम्यामे. ताम्या स्वराभ्यां यथायधम् । आग्रयणस्य तत्तम एव स्वरः । अयं दधिग्रहो न नैमित्तिकः । न च देवतान्तराये विधानान्नैमित्तिकत्वमिति वाच्यम् । यदिशब्दावभावेन निमित्तस्पान- तोतेः। तथा च नित्यः । तथा च चतुर्थाध्याये चतुर्थपादे जैमिनिः-दधिग्रहो नैमित्तिकः श्रुतिसंयोगात् , नित्यश्च ज्येष्ठशब्दत्वात् , सार्वरूप्याच्च नित्यो वा स्यादर्थवादस्तयोः कर्मण्यसंबन्धादकत्वाचान्तरायस्येति । दधिग्रहो नैमित्तिको भवति श्रुतिसंयोगादेव. मान्तरायनिमित्तश्रुतिसंयोगादिति प्रथमसूत्रार्थः । ज्येष्ठशब्दत्वादित्यत्र शब्दः स्तुति- परः । ज्येष्ठ इति शब्दः स्तुतिर्यस्य तस्मात् । अथवा ज्येष्ठशब्दत्वाज्येष्ठशब्दवत्त्वा- दित्यर्थः । अथवा ज्येष्ठशब्दः प्राथम्यवचनः प्रथम गृह्यमाणत्वात् । तथा च नैमि- त्तिकत्ववन्नित्यत्वं चेति द्वितीयसूत्रार्थः । सार्वरूप्याच्च प्रजापतिः सर्वा देवता इति सर्वदेवतासारूप्यादपि नित्यत्वमिति तृतीयसूत्राः ।

आज्यग्रहं गृह्णीयात्तेजस्कामस्य सोमग्रहं गृह्णीयाद्ब्रह्मवर्चसकामस्येति ।

काम्याविति शेषः।

तयोर्दधिग्रहेण कल्पो व्याख्यातः ।

तयोराज्यसोमग्रहयोः । दधिग्रहस्य या कल्पः प्रकारः। औदुम्बरं चतुःस्रक्ति दधि- प्रहपात्रमित्यस्यात्र प्राप्तिः । उपयामगृहीतोऽसि प्रजापतये त्वा ज्योतिष्मते ज्योति- मन्तं गृह्णामोत्यादिः प्राणाय त्वाऽपानाय त्वेति जुहोतीत्यन्तश्चैवानयोर्भवतीत्यर्थः ।

दधिग्रहं गृह्णीयात्पशुकामस्येति नित्ये काम्ये ।

दधिग्रहं गृह्णीयादिति वाक्येन नित्ये विधौ तस्यैव दधिग्रहं गृह्णीयात्पशुकामस्येति वाक्यान्तरेण फलश्रवणेन काम्ये विधौ च दधिग्रह एव भवति नेतरावित्यर्थः । अथ का , ADH ८०० सत्याषाढविरचितं श्रौतसूत्र- [८ भष्टमप्रभे- नित्य इत्यत्र भावप्रधानो निर्देशः । नित्य इत्यनन्तरमपिशब्दोऽध्याहार्यः । तथा चायमों भवति-दधिग्रहस्य नित्यत्वेऽपि दधिग्रहं गृहीयात्पशुकामस्येति फलश्रव. गारकाम्यत्वेऽपि प्रवर्तत इति । तेन दधिग्रहस्योभयरूपत्वे सिद्ध आज्यग्रहसोमग्रहयोः काम्यत्वमेवेति अदिवगपो | पकारोऽपभ्रष्टो द्रष्टव्यः । आज्यग्रहसोमग्रहयोः काम्यत्वात्प्रकृतादेव निवेशो न विकृतौ काम्यस्य दधिग्रहस्यापि पति कामे प्रकृतावेव निवेशः । नित्यस्य दधिग्रहस्य तु उभयत्रापि निवेश इति द्रष्टव्यम् । भाज्यग्रह भाज्यमपूर्वमौष्टिकमेव वा । अपूर्वपक्षे पात्रेणेव ग्रहणम् । ऐष्टिकपक्षे सुवेण यावधिग्रह. पात्रपूर्णमाज्यग्रहणात्पूर्व ग्रहपात्रसादनान्ते चोदकस्पर्शः । अन्न कमिधातुश्रवणात्सत्या कामनायां तेनाकाम भाग्यग्रहं ग्रहीष्ये ब्रह्मवर्चसकामः सोमनहं ग्रहीष्ये पशुकामो दधिग्रहं ग्रहोप्य इति यथाकामं यजमानेन संकल्पः कर्तयः । समस्ते क्रताव श्रूय. माणं यजमानः कामयते तथा नित्येषु यज्ञाझेषु यानि तु कामयतिः श्रावयतीति सूत्रात् ।

सोमग्रहे ग्रहीष्यन्राजानमपादत्ते यावन्तमेकग्रहायाऽऽप्तं मन्यते ।

अपेत्युपसर्गाद्राशीभूनाद्राज्ञोऽपादानीभूतादादानं कार्य न तु कृत्स्नस्य राज्ञ आदा. नमिति । अथ वाऽपेत्युपसर्गो दायमाचष्टे यथा हदेन मुष्टिनाऽऽदानं भवति तथा प्रहीतव्यः सोम इति । तत्र ग्रहीतव्यस्य राज्ञः प्रमाणपाह-यावन्तमेकमहायाऽऽर्स मन्यत इत्यनेन । एकग्रहायाऽऽतं राजानमपादत्त इत्येतावत्येव लाघवाद्वक्तव्ये गुरु- सूत्रकरणमपातेन पर्याप्तिन भवति चेत्तदाऽन्योऽपि पर्याप्तो प्राझो न तु प्रथमापादान एवं पर्याप्तो माझ इति नियम इति ज्ञापनार्थम् । गृह्यत इति अहो रसः । एकशमा केवलार्थकः केवलं ग्रहाय रसायाऽऽप्तं पर्याप्तं मन्यत एतावता सोमेन ,रसो कब्धो भवतीति निश्चीयते । पात्रस्यातीय पूरणं भवतु वा मा वेति तावत्परिरमितः सोमोऽपादा. तव्य इत्यर्थः । अर्थादेपैकग्रहायाऽऽतस्य सोमस्यापादाने सिद्ध एकग्रहायाऽऽप्त मन्यत इति वचनं वक्ष्यमाणं सर्वान्पूर्णान्वृष्टि कामस्य महान्गृह्णीयादिति काम्यं ग्रहाणां पूर्णत्व नात्र भवति कि तु कामाभावे यथोपर्यग्रहणं धाराग्रहाणां तद्वदनापीति ।

प्रत्युपनह्येतरं निदधाति ।

इतरमेकग्रहार्थ गृहोतादवशिष्टं प्रत्युषना पुनर्बदा स्वस्थाने निदधातीत्यर्थः । प्रत्युपनोति वचनाद्वन्ध विस्त्रस्यैवाप दानमिति । हस्त गृहोतसोमः सन्नेव प्रत्युपनहनं कृला निदधाति । यद्येतादृशः सन्न शक्नु यात्तदाऽन्यस्मै प्रदाय प्रत्युपना निदधाति ।

तमुपरे नुप्य वसतीवरीभिरुपसृज्यावीवृधं व इत्यभिमन्त्र्य ।

तमपात्तमुपर उपर प्रथिष्ठं मध्ये पञ्चममितिलक्षणलशिते न्युप्प निक्षिप्य वसतीव. रोभिरूपमृन्य मिश्रयित्वा मिश्रितमपीवृध व इति मन्त्रेगाभिमन्येत्यर्थः । सवनाय सोम. मिति मन्त्रानतः । . रवि पटलः] गोपीनाथमट्टकृतज्योत्याव्याख्यासमेतम् । ८०१

तिस्रो यह्वस्य समिधः परिज्मन्देवा अकृण्वन्नुशिजो अमर्त्यवे । तासामेकामदधुर्मर्त्ये भुजं लोकमु द्वे उपजामीनं ईयतुरिति ग्राव्णा यथार्थमभिषुणोति।

ग्राव्णोपांशुसवनव्यतिरिक्तानामुपात्तानां चतुर्णी मध्ये येन केनचिद्यधार्थ यथाप्रयो- मनं यावतो रसस्य प्रयोजन तावद्सनिष्पत्तिपर्यन्तमिति यावत् , अभिषणोति रानाने रसोपादानुगुणं शिथिलं कण्डनेन करोतीत्यर्थः ।

आ मा स्कानिति योऽभिषूयमाणस्य प्रथमोꣳशुः स्कन्दति तमभिमन्त्रयते प्रत्याहरति वा ।

संस्कन्नम् । प्रथमग्रहणाद्वितीयादिस्कन्दने नैतत्प्रायश्चित्तं तत्र तूष्णीमेव स्कनस्प प्रत्याहरणमात्रं कर्तव्यम् । निर्वधोरिति मन्त्रान्तः ।

द्रप्सश्चस्कन्देति विप्रुषोऽनुमन्त्रयते ।

विभुषो निन्दवः । सप्तहोत्रा इति मन्त्रान्तः । विमट्सत्व इदमनुमन्त्रणं नासत्त्वे ।

सर्वाभिषवाणामेष कल्पः ।

सर्वेषामंशुप्रभृतिग्रहसंबन्धिनामभिषवाणां महाभिषवस्य चैष उपमननादिविडनुम. श्रणान्तः कपो विधिर्भवतीत्यर्थः ।

एतस्मिन्नेवैषोऽभिषवमन्त्रः ।

सर्वामिषवाणामेष कल्स इत्यनेन तिम्रो यहस्येत्यस्य मन्त्रस्यापि प्राप्तावेतद्यतिरिक्ते. ध्वंशुप्रभृतिग्रहसंवन्ध्यभिषवेषु महामिषवे चैतस्य मन्त्रस्य निवृत्तिः क्रियते । एष तिबो यहस्येत्यभिषवमन्त्र एतस्मिन्नेवाभिषवे मति नान्येष्वभिषवे वित्यर्थः । अप परिभाषामाह-

तꣳ सहिरण्येन पाणिना गृहीत्वा सहिरण्येन प्राङ्मुखस्तिष्ठन्दक्षिणार्धपूर्वार्धे जुहोत्युत्तरार्धपूर्वार्धे वा ।

सममिषुतं सोमं गृहीत्वा पात्रे गृहीत्वा, सहिरण्येन पाणिनेति सोमक्रये व्याख्या- तम् । सहिरण्येन पाणिना गृहीत्वेत्येतस्मात्सूत्रादुत्तरत्रानुवृत्त्यैव लाभे पुनः पहिर- ण्येनेति वचनं हिरण्यश्रयणार्थम् । तेन सहिरण्येनेति ग्रहविशेषगमेव मवति । हिर- ग्यसाहित्याद्धिरण्यश्रयणमेव विहितं भवति । सहिरण्येनेति तृतीया साहित्यार्थे । तेन सहिरण्येन ग्रहेण सह तिष्ठन्नित्यर्थो भवति । दक्षिणा पूर्वार्ध आग्नेय्याम् । उत्तरार्धप्- वधि ऐशान्याम् । - १ज. य. यज्ञस्थ । २ . भुजम् लो'1३ क... स. अ. द. 'काम।। प. ग. 'कभिदे 17. उपजामियीय १५ ख, जाम ई । ग. जानीम ई। ८०२ सत्याषाढविरचितं श्रौतसूत्र- [८ अष्टमप्रभे-

यत्रैवं तत्र सर्वसोमाहुतीः ।

यत्र यासु सोमाइतिषु एवं प्राङ्मुखस्तिष्ठन्नित्यादिः प्रकारस्तत्र सर्वस्य तत्तद्हपा- प्रस्थस्य सोमस्याऽऽहुनयः सर्व सोमाहुतयः सर्वतोमस्य होमः कर्तव्यो न तु शेषः स्थापनीय इति । यत्रैवं तत्रेति वचनादेताहशे प्रकार एवायं सर्वस्य सोमस्य होमवि- घिरन्यत्र यथावचन मिति । यत्र यस्मिन्देशे दक्षिणार्धपूर्वार्धरूप उत्तरार्धपूर्वार्धरूसे वैवं होमस्तत्र तस्मिन्नेव देशे सर्वाः सोमाहुतयो होतव्या इति वाऽर्थः । सर्वसोमाहु- सीरित्येतदनन्तरं पूर्वसूत्राज्जुहोतीत्यनुवर्तनीयम् । नचाग्रिमेण हुत्वेतिशब्देनवान्वयोऽ. स्त्विति वाच्यम् । हुत्वेत्यस्यानन्वयापत्तेः। नचान्वयार्थमुत्तरसूत्रणव संबन्धेऽपि तद्दोष- ताइवस्थ्यमिति वाच्यम् । विशेषविधानानुवादकत्वेनोपपत्तिसंभवेन तद्दोषताइवस्थ्या. भावात् । अनुवादप्रयोजनं तु होम एव मुख्यः शेषकरणं गौणं तस्य भक्षणार्थत्वात् ।। तथा च शेषकरणं स्वल्पस्य सोमस्य भूयसो होम इति ।

हुत्वा शेषं वा करोति ।

सष्टम् ।

पूर्वेण द्वारेण सदः प्रविश्याग्रेण होतारं पुरस्तात्प्रत्यङ्ङासीनो नृचक्षसं त्वेत्यवेक्ष्य मन्द्राभिभूतिरिति भक्षयति ।

अनुक्ते कीर यजुदेनाध्वर्युरिति परिभाषयाऽध्वर्युरेव कर्तेति । सदास भक्षय- न्तीति श्रुतेर्भक्षणार्थ सदसि प्रवेशः । अग्रेण होतारमिति विधानाद्धोत्रा स्वधिष्ण्यस्य पश्चादवोः सोमभक्षणपर्यन्तमुपवेशनं कर्तव्यम् । अथवा पूर्वेण द्वारेण सदः प्रविश्याग्रेग होतारमित्यत्र हौत्रशास्त्राविरोधायाण होतारं पूर्वेण द्वारेण सदः प्रवि- श्येत्येवमेवान्वयोऽङ्गीकर्तव्यः । तथा चायमों भवति अग्रेण होतारं सदो गत्वा पूर्वेण द्वारेण सदः प्रविश्येति । एवं चाण होतारमित्यस्याऽऽसौन इत्यत्रान्वय- स्यैवाभावान होतृशास्त्रेण विरोधः । नचैव पुरस्तात्पदस्य वैयध्य शङ्कयम् । पुरस्तादित्यस्य सदसः पुरस्ताद्भागपरत्वेन चैयाभावात् । इदमेव पुरस्तात्पदं ज्ञापयति सदसो विष्णियेभ्यो होतुर्वा पश्चान्न गच्छेदिति । अर्थाद्धातृधिष्णि. यस्यैवावधित्वं सर्वभक्षेषु न तु तत्तद्धिणियस्य । आग्नीधे सदसि भक्षयन्तीति विरो- धापत्त्या तदसंमवात् । अतो होतुर्मुख्यत्वात्प्रथमोपस्थितत्वाच्च तद्धिणियस्यैवावधित्वं युक्तमिति भावः । ननु अग्रेण होतारमितिवचनं व्यर्थ हविर्धाने पूर्वेण प्रविष्टस्य हविर्धानस्यापरेण द्वारेण प्रवेशं व्यावर्तयितुमिति चेत्तस्य नासस्थिते सोमेऽध्वर्युः पूर्व ण द्वारेण हविधीने प्रविश्यापरेण निष्क्रामेदित्यनेन निषधेनैव सिद्धरिति चेन्न । होतु १ क. स. 'त्यादि। २द्वि०६ १० पटलः ] गोपीनाथमट्टकृतज्योत्स्नाव्याख्यासमेतम् । ८०३ सामीप्येनैव गमनार्थ तस्याऽऽवश्यकत्वात् । प्रथमः रूपेषनित्यन्तः । आयुषे वर्षस इत्यन्तो द्वितीयः । वक्ष्यमाणस्य मन्त्रस्य प्रदर्शनमात्रमत्र क्रियते तेन वमुमद्गणस्यत्ययं मन्त्रोऽत्रापि भवति । अवेक्षणप्रभृतिना भक्षमन्त्रेण प्रतिपयत इति वक्ष्यमाणाचनालि. कात्सामाच । वसुमद्गणस्य सोमदेवत इति प्रातःसवने सर्वसोमान्भक्षयन्तीति सर्वशब्दविरोधोऽप्येवं रीत्या परिहतो भवति । अन्यथौदुम्बरी स्पृष्टोदायेदित्यनेन विरोध परिहते सर्वा वेष्टयितव्येवि सर्वशब्दसंकोचवत्संकोच आपद्येत । अध परिभाषामाह -

स्वयमाहरन्भक्षमवेक्षणप्रभृतिना भक्षमन्त्रेण प्रतिपद्यते ।

यो यो यत्र कुत्रचित्स्वयमेवाऽऽहरन्मक्षमवेक्षणमवेक्ष्येति विहितं कर्भ तत्मभूति भादिर्यस्य सोऽवेक्षणप्रभृतिः । एतादृशेन मन्द्राभिभूतिरिति भक्षलिङ्गकेन मन्त्रेण स स प्रतिपद्यते भक्षयतीत्यर्थः । आहरन्प्रतिपद्यत इत्येतादृशसूत्रादाहरणभक्षणयोरेककर्तृ- कत्वावगमादुत्तरत्रान्येनाऽऽह्रियमाणगिति विशेषविधानाच्चैवात्र स्वयमाहरणसिद्धी स्पयमितिवचनं यो यो भक्षणकर्ता स स स्वकीयभक्ष स्वयमेवाऽऽहरनवेक्षणप्रभृतिना मक्षमन्त्रेण प्रतिपद्यत इत्येतादृशार्थलाभार्थम् । तेन प्रतिप्रस्थात्रादीनामपि स्वस्वम- क्षाहरणेऽयमेव विधिरिति सिद्धं भवति । अथ वा स्वयमाहरनिति मक्षविशेषणम् । स्वयमाहर इति विजुपे छन्दसीति वित्रं प्रकृत्यान्येभ्योऽपि हृश्यन्त इत्यनेन हृञ्धातो. विन् । स च कर्तरि कृदित्यनेन कर्तरि । स्वयमाहर्यत्र स स्वयमा*हरः स्वयमा हरणकर्ता यत्रेति तदर्थः । ते स्वयमाहरं मक्षमवेक्षणप्रभृतिना भक्षमन्त्रेण प्रतिपद्यत इति । नकारश्चान्दतः । अथ वा सुप्तिकुपग्रलिङ्गनराणां कालहलचस्वरकर्तृयका घेति शास्त्रेण छान्दसः क्त्वार्थपूर्वकाले शतृप्रत्यय इति ज्ञेयम् । एतेनाऽऽहरणमक्ष- णयोरेककालता वारिता भवति । स्वकर्तृकाहरणेऽवेक्षणप्रभृतिर्मसाध्यविधिरेवान्यक- तृकाहरणे प्रतीक्षणादिस्तादृश एव । सदः प्रविश्य पुरस्तात्प्रत्यङासीन इत्येतत्कर्म- द्वयस्य मन्त्रसाध्यत्वाभावादुमयसाधारणत्वमेव । अग्रेण होतारमित्यस्य तु अस्मिन्नेव मक्षे संभवादत्रैव नान्येषु भक्षेषु । भक्षमणेत्यत्र भक्षग्रहणं भक्षयामीत्यन्तस्य विनि. योग प्रदर्शयितुम् । अवेक्षणप्रभृतीति वचनं प्रतीक्षणप्रतिग्रहणाभावेऽपि मोहीत्यादि प्रकृत्य यत्र क्व च भक्षयेदेवमेवैतान्मन्त्राअपेदिति भारद्वाजोक्तं तन्मननपं व्यावत- यितुम् । अत्रोपलानं भवत्येव । नानुपहूतेन सोमः पतिव्य इति श्रुतावापस्तम्बसूत्रे च निवेधात् । तच्चोपतानमध्वर्योरेव । तस्य होमाभिषवकर्तृत्वेन मुख्यत्वात् । प्रतिमा क्षितृसत्त्व उपहानं तु अन्योन्यमेतदंश एवं विधानं प्रतिप्रस्थातुरध्वयोरुक्तहेतोरुपह्वानं प्राप्तं तहाधनाय यत्र क्व चैककाले भक्षयेयुरन्योन्यस्मिन्नुपहवमिच्छरनिति सूत्रम् ।

  • मजितियोगविभागात्समासान्तोऽप्रत्ययो शेयः पद्मनाभवत् । ८०४

सत्यापाढविरचितं श्रौतसूत्रं- [ ८ अष्टमप्रभे- अन्येनाऽऽहरणे भक्षणे विशेषमाह-

भक्षेहीत्यन्येनाऽऽह्रियमाणं प्रतीक्षतेऽश्विनोस्त्वा बाहुभ्याम् सघ्यासमिति प्रतिगृह्य नृचक्षसं त्वेत्यवेक्ष्य मन्द्राभिभूतिरित्यनुद्रुत्य वसुमद्गणस्य सोमदेवत इति ।। ५ ।। प्रातःसवने सर्वसोमान्भक्षयन्ति नराशꣳसपीतस्येति नाराशꣳसान् ।

आहियमाणमिति शान वा समकालिकत्वं प्रतीक्षणस्य नोध्यते । अत्र प्रतिशब्दन संमुखीकरणं तदर्थमीक्षत इत्यर्थः । एहीति लिङ्गात् । प्रतीक्षत इत्येकवचनात्स्वमक्ष- प्रतीक्षणकर्ताऽध्वयुरेव न ब्रह्मादयः स्वस्वमक्ष प्रतीक्षणकर्तार इति । अथ वा प्रतीक्षनत इति बहुवचनान्त एव पाठो युक्तः । एकवचनान्तः पाठ उत्तरत्र बहुवचन विरोधा- दयुक्त एव । न च परीत्यमेव किं न स्यादिति शक्यम् । भक्ष गविधेः सर्वेषामपेक्षि- तत्वेन वैपरीत्यस्य वक्तुमशक्यत्वात् । प्रतोसणक्रियाया अन्य कर्तृकाहरणाधीनतादच्या वधानासंभवेन श्यप्प्रत्ययान्तताया अभावः । अथवाऽऽपत्वमेवैकवचनस्य कमनीयम् । अत्र ययुक्तं तमाशम् । अननतः सन्नौतित्वेत्यवेत्येवस्थार्थः । अनुद्रवर्ण पूर्वमेव व्याख्यातम् । सर्वे च ते सोमाश्च सर्वतोमा स्तान् । भक्षयन्तीतिमहुवचनोपात्ता भध्वर्यु. प्रतिप्रस्थातृब्रह्मय नमानाः । सदस्यश्चेत्यस्याप्यत्र ग्रहणम् । होत्रादीनामपि अयमेव मन्त्रश्चमसभक्षणे । तेषां व्याख्यातो मक्षमन्त्र इति वक्ष्यमाणवचनात् । मन्त्रग्रहणाद- नुदवणान्तो विधिः परं नास्तीत्ययं विशेषोऽो वक्ष्यते । अत्र सर्वग्रहणं यत्रककालि. मेककर्मसंनद्धं बहुकर्तृकाने कसोमभक्षणं तत्रायं विधिरिति कायाचित्कशङ्कानिरासार्थम् । ढयोऽसीत्यन्तः प्रथमों मत्रः । द्वितीयस्तु तावाने । तृतीयस्य ख्येषमित्यन्तः । चतु. यस्य वर्चस इत्यन्तः । पञ्चमः पाठस्तु वतुमद्गणस्य सोमदेवने मतिविदः प्रातःसव- नत्य गायत्रछन्दस इन्दगी तस्य मधुमत इति उपतस्योपहतो भक्षयामीति । नराश५- सपीतस्य सोमदेवते मतिविदः प्रातःसानह्य गायत्रचन्दसः पितुपीतस्य मधुनत उप. हतस्योपहूनो भक्षयामीति नाराशंसभक्षणमन्त्रपाठः । मक्षस्य स्वयमाहरणेऽन्येनाऽऽह- रणे च भक्षणमन्त्र इयान्भेदः-अनुद्रनगराहित्येन स्वयमाहरणे भक्षणमन्त्रपाठः, भन्येनाऽऽहरणेऽनुदवातहितः पाठ इति । महीत्यनुवाकस्य भासमाख्या साक्षा- स्पर परासाधारणपनवोपपादनीयेत्येवं तृतीयाध्याये द्वितीयादे जैमिनिरप्याह- लिङ्गसमाख्यानाम्यां भक्षार्थताऽनुवाकस्य, तस्य रूपोपदेशाभ्यामपकर्षोऽर्थस्य चोदि. तत्वादिति सूत्राभ्याम् । लिङ्गं मोहोति भतशब्दः समाख्या[२] मक्षानुवाक इति प्राचीनतमाख्या । एमां भलेहोत्पनुकस्य कृत्स्नत्यापि भक्षार्थना स्यादिति प्रथम. सूत्रार्थः । तस्य मतानुवाकस्य रूांत तन्नन्त्रगततत्तकिपाबोधकमसाधारणं लिम्, उपदेशस्त तन्मत्रस्य विनियोनक वाक, लिङ्गाभावऽपि एताभ्यामपकों विपज्य ८०५ द्वि०पटळ:] गोपीनाथभट्टकृतज्योत्स्नान्याख्यासमेतम् । विनियोगः, अर्थस्य ग्रहणादेरविवानेऽपि चोदितत्वादनुष्ठेयत्वादिति [द्वितीय]सूत्रार्थः तपा च महोत्यादीनां हिन्ब म इत्यन्तानां संमुखीकरणार्थेक्षणा दावेव विनियोगः । मन्द्रामिभूतिरित्येतस्यैव भक्षे विनियोग इति । मन्द्राभिभूतिरित्ययं मन्त्रस्तृप्यवित्यन्त एवेति केचित् । तन्न । गुणाभिधानान्मन्दादिरेकमन्त्रः स्यात्तयोरकासंयोगादिति तृतीयाध्यायद्वितीयपादगत नैमिनिन्यायविरोभापतेः । तृप्यास्व बनेन भक्षगुणाभिधाना- न्मन्द्रादिरेक एव मन्त्रः स्यात् । तयोस्तृप्तिभक्षयोरेकोऽर्थः कार्यकारणभावरूपः संबन्धस्तस्य संयोगः सत्त्व तस्मादित्यर्थः । भवति च तृप्तेः कार्यत्वं मक्षस्य तृप्तिनिष्पा- दकत्वात्कारणत्वम् । तृप्तेरननुष्ठेयपदार्थत्वात्तृप्तिविशिष्ट भक्षप्रकाशन एव विनियोग इति ।

रुद्रवद्गणस्य सोमदेवत इति माध्यंदिने सवने सर्वसोमान्भक्षयन्ति नराशꣳसपीतस्येति नाराशꣳसानादित्यवद्गणस्य सोमदेवत इति तृतीयसवने सर्वसोमान्भ्रक्ष्यन्ति नराशꣳसपीतस्येति नाराशꣳसान् ।

रुद्रवदणस्य सोमदेवते मतिविदो माध्यदिनस्य सवनस्य त्रिष्टुप्छन्दप्स इन्द्रपीतस्य मधुमत उपहूतस्योपहतो पक्ष यामीति माध्यदिने सवने सर्वसोमभक्षणमन्त्रपाठः । नराशासपीतस्य सोमदेवते मतिविदो माध्यदिनस्य सवनस्य त्रिष्टुप्छन्दसः पितृपीतस्य मधुमत उपस्तस्योपहतो भक्षयामीति नाराशंसभक्षणमत्रपाठः । आदित्यवद्गणस्य सोमदेवते मतिविदस्तृतीयस्य सवनस्य जगतीछन्दस इन्द्रपीतस्य मधुमन उपहूतस्यो. पहूतो भक्षयामीति तृतीयसवने सर्वसोमभक्षणमन्त्रपाठः । नराशसपीतस्य सोमदेवते मतिविदस्तृतीयस्य सवनस्य जगतीछन्दतः पितृपीतस्य मधुमत. उपहूतस्योपहूतो भक्षयामीति नाराशंसभक्षणमन्त्रपाठः । सर्वग्रहणपयोजनं पूर्वगष्टव्यम् । एवमेव पेठतुमत्रान्बौधायनभारद्वानी।

यत्प्राग्वसुमद्गणात्तत्सर्वत्रानुषजति ।

वसुमद्गणस्येति मन्त्रात्प्राग्यद्यो मन्द्राभिभूतिरित्यादिरायुषे वर्चम इत्यन्तो मन्त्रस्तत्स मन्त्रः सर्वत्र रुद्रवद्गणादित्यवद्णयोनराशंतमन्नत्रयेपि चानुपनति योजयति । न तु वसुमद्गणस्यैव शेषभूतोऽयं मन्त्र इत्यर्थः । यदित्यत्र रूपा सलुगत्यनेन सोलह । एवं तदित्यत्रापि । अथवाऽयमर्थ:--- वासुमद्गण प्रत्यकर्म भलेहीत्य नद्रवणा-तं तत्कर्म पसुमद्गणबद्रयगणादित्य वद्गणनराशसभ्योऽपि प्रागनुपनति अनुवर्त यतीत्यर्थः । एकव. चनं छान्नसम् । अथवा भोहीत्यारम्य वसुमद्गणा गारधारपत्कर्म तत्सर्वत्र सर्वसवनवि. पयेऽपि भवति न तु प्रातःसवनमात्रविषय इत्यर्थः । अत्रानुरप्यर्थकः । धनधा मवती- त्यर्थे । धातनामनेकार्थत्वमङ्गीकृतं चास्ति वैयाकरणैर्भूधातौ । तन्न्यायेनानापत्त्याऽत्रापि स्वीकर्तव्यमेवेति ज्ञेयं सुधोभिः । अनेन्द्रेष्वन्दिपीतस्येत्येव । उहाव नत्सा सोमानि- १०२ ८०६ सत्याषाढविरचितं श्रौतसूत्रं- [(अष्टमप्रभ- त्यनेनानूहितस्यैव भक्षकरणत्वप्रतिपादनाच्च । नचानेन्द्रेषु सोमेष्विन्द्रेण पीतत्वामावा. द्विरुद्धमेतदिति वाच्यम् । इन्द्रेण पीतः सोमो यस्मिन्सवन इति बहुव्रीहिसमासाश्र. यणेन सवनविशेषणत्वस्यैवाङ्गीकारेण विरोधाभावात् । तथा च तृतीयाध्याये द्वितीय- पादे नैमिनिः सर्वेषां त्वैकमन्यं त्वैतिशायनस्य भक्तिपावनत्वात्सवनाधिकारो हीति । सर्वेषां भक्षाणामैकमन्व्यमेको मन्त्रो येषां त इत्ये कमन्त्रास्तेषां भाव ऐकमन्व्यमनेकदेव. तानां भक्षाणामपि ऐकमत्रयमेकदेवतामन्त्रवत्त्वमेव सर्वेषां मन्त्राणां भक्तिपूर्वकपानत्वं सोमस्येन्द्रकर्तृकमेव तत्त्वात्सवनाधिकारो हि यस्मात्सवनत्रयमप्यधिकृत्येन्द्रपीतस्येत्येव पाठो यस्मादतो भक्तिपूर्वकपातव्यत्वादैकमन्त्रयमेव सर्वेषां मन्त्राणामैतिशायनमुनिमत इति सूत्रार्थः । सूत्र ऐतिशायनग्रहणं पूनार्थम् । एतेन जैमिन्युक्तं लिङ्गविशेषनिर्देशा- रखसमानविधानेष्वनैन्द्राणाममनत्वमिति सूत्रेण पाक्षिकममन्त्रकभक्षणं पुनरभ्युन्नीतेषु सर्वेषामुपलक्षणं द्विशेषत्वादिति सूत्रेणोहनं च निरस्यते । ऊहनिरासेन पात्नीवते तु पूर्ववत् , त्वष्टारं तूपलक्षयेत्पानात्, त्रिंशश्च परार्थत्वात्, वषट्कारश्च कर्तृ(पूर्व)वत् , छन्दःप्रतिषेधात्तु(धस्तु) सर्वगामित्वात् , ऐन्द्राग्ने तु लिङ्गमावात्स्यादितिचतुर्थाध्याय- द्वितीयपादगतसूत्रषट्कविषयास्तु अर्थादेव निरस्ता भवन्ति । अतोऽनन्द्रानपी- न्द्रपीतस्येत्येव भक्षयतीति सिद्धं भवति । नरस्य होतुराशंतो यासां वेति नरेण कृतो नरकृतो नरकृत आशंसो यांसां ता इति वा नराशंसा देवता एता- भिर्देवताभिः पीतः सोमो नराशंसपीतः । तत्रेन्द्राशी विश्वे देवा इति प्रात:- सवनसंबन्धिनाराशंसदेवते, इन्द्रो मरुत्वान्महेन्द्र इति माध्यंदिनसवनसंबन्धिनाराशं- सदेवते, विश्वे देवास्तृतीयप्तवनसंबन्धिनाराशंसदेवता, एला नाराशंससंज्ञका देवताः । एतामिः पीतः सोमो नराशंसपीत एव भवति । एतादृशरीत्यैव नराशसपीतस्य सोमदेवत इति भक्षमन्त्रोपपत्तिर्नान्यथेति । प्रकम्पनेनापि यागसिद्धेस्तत्पीतोऽपि भवति । पितृपीतस्येत्यत्र पितृभिः पीतः पितृपीतस्तस्येत्येव व्युत्पत्तिर्न तु पितृभिः पीतः सोमो यस्मिन्नित्येवमिन्द्रपतिशब्दवद्वश्रुत्पत्तिः । बचश्रुतौ छन्दोगश्रुतौ च तेषु पितृभिर्भ क्षितस्येति पठित्वा पितृलिङ्गत्वोपपादनात् । ते बढचश्रुतावुक्ताः-ऊमा वै पितरः प्रातःसवन ऊर्जा माध्यंदिने काव्यास्तृतीयप्तवने तदेतत्पितॄनेवामृतान्सवनभानः करो. तीति । सवनमानः सवने सोमभागिनः करोतीत्यर्थः । छन्दोगश्रुतावपि त्रयो ह नु वै पितरोऽवमा और्वाः काव्या इत्यादिनोक्ताः । बाढच्यरीत्योमा ऊर्जा इत्याद्ययोः सव. नयोः पितरः, छन्दोगरीत्याऽवमा और्वा इति । अत्र विकल्पः । तृतीयसवन उभयम- तेऽपि काव्या एव पितरः । तेनेदमुक्तं भवति पितरश्च नाराशंसदेवता इति । नाराशंस. संख्या बाढच्ये द्विनाराशंप्तं प्रातःसवनं द्विनाराशंसं माध्यंदिनं सवनं सकृन्नाराशंसं

  • जैमिनिसूत्रे पानादिति नोपलभ्यते । अत्र प्रमादपतितमिति भाति । ८०७

. द्वि०पटलः] गोपीनाथमट्टकृतज्योत्पाव्याख्यासमेतम् । तृतीयप्तवनमिति । आपस्तम्बोऽपि द्विनाराशंसे पूर्व सवने मत एकनाराशंसं तृतीय. सक्नमिति । लास्यायनद्राह्मायणावपि सविशेषमाहतुः-द्वितीयाः सवनेषु नाराशंसाः पूर्वयोश्च तृतीयाविति । पूर्वयोः सवनयोद्वितीयतृतीयौ नाराशंसौ तृतीयसवने द्वितीय एवेत्यर्थः (१) । आचार्यस्तु तत्तत्प्रयोगनिरूपण एव वक्ष्यति । प्रातःसवने नाराशंसद्वर्य माध्यदिने सवने नाराशंसदयं तृतीयसवने सकृनाराशसं न सोमं पक्षयित्वाऽऽचा- मेयुः । अनुच्छिष्टत्वात् । यथाऽनाचमनमुक्त्वाऽऽहाऽऽश्वलायनो न सोमेनोच्छिष्टाः भवन्तीत्युदाहरन्तीति । पात्रेण चाऽऽस्यस्पृष्टेनैव पक्षणम् । तस्योच्छिष्टत्वमङ्गीकृत्य भक्षितानां मान लीये प्रक्षालनमिति प्रक्षालनेन शुद्विवचनात् । मानवेऽपि यतिपात्र. मधिकृत्योक्तं तेषामद्भिः स्मृतं शौच घमसानामिवावर इति । तथोद्गातृसदस्थयोरेके. चमसमुक्त्वाऽऽहतुलाध्यायनद्राह्मायणौ [यदि]वीभत्से यातां नानाचमलौ स्यातामिति । सथा होतृचमसेन सोमं भक्षयत इत्येव कात्यायनः । तस्मान्नोच्छिष्टत्वेऽपि दोष इति । अन्यत्तु मतं नैकानि पात्रोच्छिष्टत्वे लिङ्गानि भवितुमर्हन्ति । कुतः, क्षालनवचनं ताव- वान्यलेपान्प्रक्षाल्येत्यादिवलेपापनयनार्थतयाऽप्युपपन्नम् । चमसदृष्टान्तोऽपि तदभिप्राय युक्तो भिक्षापात्राधिकारात् । बीमत्सावचनमपि समानदव्यस्वादुपपनम् । बीभत्सत एव हि पीतशिष्टात्कमण्डलूदकादाचार्यस्य चमसेनेति चासिद्धरेव तेनैव कमण्डलुपद. नास्यस्पृष्टेनापि भक्षणोपपत्तेः । तथा कमण्डलुताम्यमेव चमसस्य ख्यापित बौधायनेन- यथा हि सोमसंयोगाचमतो मेध्य इण्यते । अपां तपैव संयोगानिस मेध्यः कमण्डलुः ॥ तता शौचं ततः पानं तत आचमनं स्मृतम् । इति । तस्माद्वानिनादिवत्पात्राद्गृहीत्वा पात्रेण वाउनास्यस्पृष्टेन युक्तं पक्षणम् । हन्तक सोमश्च पीतो भवति पात्रं चानुच्छिष्टमित्युभयमपि संपयत इति । मुख्यपले तु यद्यपि नेदं संमत तथाऽपि प्रमादाद्धृत्य पाने किंचिकहानमा न तु प्रधानाधः । प्रति- पदोक्तप्रायश्चित्तस्येहामावात् । सामान्यप्रायश्चित्तमेवेति संक्षेपः । स्यादेतत् । अस्पैक पक्षस्य मुख्यत्वम् । कुत इति चेत् । उच्यते-चमसं भक्षयेदिति वाक्या तावदास्यसंपर्टी लम्यते । चमसमित्यस्य तत्स्थे लक्षणा न तु तत उद्धृते । लक्षणायामपि सनिकृष्टार्थपरि. त्यागेन विप्रकृष्टार्थग्रहणायोगात् । उक्त हि शंकरभगवत्पादैः-लक्षणायामपि संनि- कर्षविप्रकर्षों स्त एवेति । किं च चमसप्रातिपदिकमात्रादप्युक्तोऽर्थों लभ्यते । अत्यवि. चमितमिनमिरभिलमिनभितपिपतिपनिपणिमहिम्योऽसजिति सूत्रे चम्यते भक्ष्यतेऽस्मि- सोम इति चमतशब्दस्य बहीषणादिवृत्तिषु व्युत्पादितत्वात् । धातृवृत्तिकारैरपि. १ ख. म. यजति । २ क. पिनस । cóc सत्याषाढविरचितं श्रौतसूत्र- [(म०प्रभे- चमु अदन इति धातांवेवमेवोक्तत्याच्च । चमसेषु समाख्यानासंयोगस्य तन्निमित्तत्वा- दित्यत्र समाख्यया भक्षं व्युत्पादयद्भिर्मीमांसकैरप्येवमेवोक्तत्वात् । रुद्रदत्तेनापि एत- देवास्य ब्रह्म चमसत्वं यञ्चम्यते तस्मिन्सोमा ब्रह्मणेत्युक्तत्वात् । रामस्वामिग्रन्थेऽप्येव- ममिधानाच । अपि च भक्षितानां मार्जालीये प्रक्षालनमिति सूत्रमपीह मानम् । क्तोऽधिकरणे च ध्रौव्यगतिप्रत्यवसानार्थेभ्य इत्यधिकरणे कविधानात् । किं च भक्षि- तानामुच्छिष्टानां माजीलीये प्रक्षालनमिति भारद्वाजसूत्र उच्छिष्टानामित्युक्तिरपीह मानम् । अपि च द्रारायणलाट्यायनपूत्रयोयदि वीभत्सेयातां नानाचमसौ स्यातामिति बीभत्सोक्तिरपीह लिङ्गम् । उद्धृत्यपक्षे वीभत्सायां निर्मूलत्वापत्तेः । किं च दशपेयो भवतीत्यस्य वेदभाष्ये दशभिर्ना गैरेकस्मि-पात्रे पातव्यः सोमोऽस्मिन्नित्यादिग्रन्थोऽ- प्यत्रानुकूळः । उच्छिष्टं चम्बोरित्यादिमन्त्राणामूरभाष्येऽप्येवम् । अपि चाशुद्धमिति चेन्न शब्दादित्युत्तरमीमांसासूत्रस्य कल्पतरुप्रन्ये ऽपि स्पष्टमेवेति दिक् ।

वाग्देवी सोमस्य पिबत्विति सार्वत्रिकमेके समामनन्ति ।

सर्वत्र सर्वभक्षणमन्त्रस्थाने भवः सार्वत्रिकः। एतादृशममुं मन्त्र समामनन्त्याचार्याः । सर्वेषा वसुमद्णादीनां स्थाने वाग्देवी सोमस्य पिबत्विति मन्त्रो भवतीति निष्कृष्टोऽर्थः । मक्षहीत्यादीनां सर्वेषामपि भक्षप्तमाख्यया भक्षत्वेन सजातीयत्वात्सजातीयस्य सजातीय निवर्तकं भवत्येव, तथा च भलेहीत्यादीनां सर्वेषामपि निवृत्तिरिति प्राहुः । तन्न । तेषां मन्त्राणां प्रयोजनस्य मिन्नत्वेन तन्निवर्तकत्वासंभवात् ।

हिन्व मे गात्राहरिव इति सोमं भक्षयित्वाऽऽत्मानं प्रत्यभिमृशन्ते ।

सोमं भक्षयित्वेति वचनमेतस्य मन्त्रस्य मा मे वाङ्नाभिमतिगा इति जरणलिङ्गत्वा- स्वयमातभक्षणे वाग्देवीतिमन्त्रेण भक्षणे चाप्यात्मप्रत्यभिमर्शनं भवतीति प्रदर्शयितुम् । अन्यथाऽऽन्याहृतभक्षभक्षणे दीर्घमन्त्रकरणकभक्षपक्षे चैव सर्वभक्षमन्त्रविनियोगतत्त्वा- त्तत्रैवायं प्रत्यभिमर्शः स्यादिति द्रष्टव्यम् । आत्मशब्देन हृदयम् ।

दह्रं विपापं परमेऽश्मभूतं यत्पुंडरीकं पुरमध्यसꣳस्थम् । तत्रापि दह्रं गगनं विशोकस्तस्मिन्यदन्तस्तदुपासितब्यम् ।।

इत्युपनिषदि परमात्मनः सर्वव्यापित्वेऽपि उपासनोपयोगित्वेन हृदयस्यैवाधिष्ठान- स्वोपवर्णनात् । नाभिर्वाऽत्र मन्त्रलिङ्गात् । आत्मनः साक्षादमिमीसंभवात्प्रतिशब्द आत्मानुसंधानप्तमका हत्पुण्डरीकावरणत्वगभिमर्शनं विदधाति । अतिगा इति . ? मन्नान्तः।

मार्जालीये पात्रं प्रक्षाल्याऽऽयतने सादयति ।

मान लीयशब्दः प्रागेव व्याख्यातः । पात्रं मक्षपात्रं, प्रक्षालन मैंने तु केवलं हस्तेनैव । न मांसधौतस्य देवा अनन्तीत्यग्निहोत्रप्रकरण आपस्तम्बेन निषेधात् । 1 द्वि०पटलः] गोपीनाथमट्टकृतज्योत्याब्याख्यासमेतम् । ८०९. प्रशब्दासमीचीनं क्षालनं, प्रक्षाल्येत्यत्रान्तर्भावितो णिच् । तेन प्रक्षालन परिकर्मिक- र्तृकमिति सिद्धं भवति । बौधायनेन तु ऋतुपात्रयोः शुक्रपात्रस्य च प्रक्षालने प्रतिप्र- स्थातृकर्तृकतोक्ता सा वैतेष्वङ्गोकर्तव्या । आयतने सादनमध्वर्युकर्तृकमेव । यजुदे- नाध्वर्युरिति परिभाषासूत्रात् । आयतने स्वस्वस्थाने ।

सर्वसोमानामेष कल्पः ।

मान लीये पात्रं प्रक्षाल्याऽऽयतने सादयतीत्येष . सर्वसोमानां कल्पः । भवतीति शेषः । पूर्वत्रावरिवोपक्रान्तत्वाद[संबन्धिसोमानामेत्र कल्प इति स्यात्तन्मा मूर्तिक तु सोममक्षणकर्तृसर्वस्विक्संबन्धिसोमानामप्येष कल्पो यथा स्यादित्येतदर्थं सर्वग्रहणम् । सर्वेषां सोमाः सर्वसामास्तेषां सर्वसोमानामिति समासः । सोमानामिति बहुवचनं तत्त- इवतोद्देशेन गृहीतत्वेन भेदात् । सर्वत्रेत्येतावतैव सिद्धे गुरुभूतमूत्रकरणं सुराग्रहव्या- वृत्त्यर्थम् । तेन सुराग्रहे पात्रप्रक्षालनमायतने सादनं च न भवति । अथवा सर्वसोमा- नामेष कल्प इत्यस्यायमर्थः पूर्वेण द्वारेण सदः प्रविश्याण होतारं पुरस्तात्मत्या- सीनो नृचक्षसं स्वेत्यवेक्ष्य मन्द्राभिभूतिरिति पक्षयतीत्यादिरायतनसादनान्त एष कल्पः प्रकारः सर्वसामानां भवतीति । सोमभक्षणकर्तृसविसंबन्धित्वे कल्पस्य सिद्धेऽर्थात्त- तस्विकर्तृकताऽपि सिद्धा भवति ।

ग्रहेषु तु सहिरण्यता।

अत्र तुशब्दोऽवधारणार्थे । भवतीति शेषः । तेनेत्थं वाक्यं भवति ग्रहेष्वेव सहि- रण्यता भवतीति । या पूर्वत्र सहिरण्यता सामान्यत उक्का सा ग्रहेषु सोमग्रहपसे सोममेहेऽश्वदाम्यादिषु चैव नान्यत्र चमसेवित्यर्थः । तेन सहिरण्येन प्राङ्मुखस्तिष्ठन्नि- स्येतत्सूत्रोक्तं सहिरण्येनेत्यनेनांशेन प्रापितं हिरण्यश्रयणमात्रं चमसेषु न भवति । अन्यत्प्राङ्मुखस्तिष्ठन्नित्यादि तु चमसेष्वस्त्येवेति सिद्धं भवति । पूर्वसूत्रात्सर्वसोमाना- मित्यनुवर्तनीयमेव । तेन सुराग्रहेषु न सहिरण्यता ।

होमाभिषवाभ्यां च भक्षो नान्यतरेण कर्मणा ।

सर्वसामानामित्यनुवर्तत एव । चस्त्वर्थे । भक्षस्तु होमामिषवाभ्यामित्यन्वयः । मत. तीति शेषः । तथा च चमससाधारणता सिद्धा भवति । होमश्चाभिषवश्च होमाभिषवौं ताम्यां होमामिषवाभ्याम् । प्रत्येक निमित्तत्वं खण्डयितुं नान्यतरेण कर्मणेति । एते. नाध्वर्युप्रतिप्रस्थातृनेष्ट्रनेतृणां होमाभिषवाम्यां समुचिताभ्यामेव भक्षणं गम्यते नान्य- तरंगेति । अभिषुत्याऽऽहवनीये हुत्वा प्रत्यञ्चः परेत्य सदसि भक्षयन्तीतिश्रुत्योमय- समानकर्तृकत्वेन भक्षणस्योक्तत्वादिति मावः । तेन प्रातःसवनमाध्यंदिनसवनसंबन्धिनोः १ ख. ग्रहांश्च । सत्यापाढविरचितं श्रौतसूत्र- [(अष्टमप्र- सवनमुखीयचमसयोझोद्गातृयजमानचमसेष्वतिमाहोषु चाध्वयोः सत्यप्यभिषवे होमा- भावाद्भशनिवृत्तिः । एवं प्रतिप्रस्थातृनेष्टुनेतृणामप्येतेषु होगाभावादानिवृत्तिः । भदाम्यमहादौ तु सत्यपि होमेऽभिषामावान भक्षः । तथा चमसेषु चमसावणा- मित्यादि यथायथं द्रष्टव्यम् । तृतीयसवनसंबन्धिसवनमुखीयचमसे तु होमस्यापि सत्त्वाद्भवत्येव भक्षः ।

दधिग्रहस्याꣳशोरदाभ्यस्य च समानं पात्रम् ।

समानशब्दस्तुल्यार्थे न तु एकमित्यर्थ इति, तेन पात्रत्रयमेवेति । अमुमथै सूच-

यितुमेवासमासेन त्रयाणां निर्देशः । उक्कं चांश्वदाम्यपात्रतः पार्थक्यमापस्तम्बेन- उत्तरेऽसे दधिग्रहपात्रमौदुम्बरं चतुःसक्त्येवश्रूपमेवावदाम्ययोरिति । तत्राss- पस्तम्बमत एवं प्रयोगभेदः-दधिग्रहस्यैकं पात्रमंश्वदाम्ययोरेकमिति पात्रद्वयम् । भाचार्यमते दधिग्रहस्यैकमंशोरेकमदाम्यस्यैकमिति पात्रत्रयमित्येवं प्रयोगभेदः । आपस्तम्बमदे एदि सोयग्रहं गृह्णीयादेतदेव निभवेदिति सूत्रात्सोमग्रहपक्षे त्रयाणाम- प्येकमेव पात्रम् । आचार्यमते तु अत्रापि पारत्रित्वमेव ज्ञेयमिति त्रयाणां निर्देशः। तुस्यत्वं सजातीयत्वेन तच्च सजातीयत्वमौदुम्बरत्व चतुःस्त्रक्तित्वाभ्याम् । अंशोः पात्र दधिग्रहपात्रासमीप एव गयुनक्ति । एकमदाग्यस्य । ते. च दधिग्रहपात्रस्योत्तरतः पुरतो योदसंस्थे प्रासंस्थेल प्रयोज्ये । दधिग्रहत्येति सोमनहाज्यग्रहोपलक्षणम् । भाज्यग्रहपक्षे तत्पात्रस्य प्रतिपत्तिरग्नावनुषहरणं तद्धोमान्त एव । सोमग्रहपक्षे तु अवमुथ एक तस्य प्रतिपत्तिः सोपलिप्तस्यात् । वक्ष्यति चावभृथे यत्किचित्सोमलिप्त- मिति । दधिग्रहपात्रस्यापि असोमलितत्वाबौधायनापस्तम्बोक्तरीत्या प्रहरणमेव ।

अꣳशुना प्रचरति ।

अंशुनांऽशुसाध्येन कर्मणा प्रचरति अंशसाध्य कानुतिष्ठतीति यावत् । सामान्य प्रतिज्ञेयम् । इयं प्रतिज्ञा सूत्रान्तरोकपालिकत्वव्यावृत्त्यर्था । अयं चांशुग्रहो न सवनाङ्गं किं तु सोमाङ्गमेव । तेन प्रतिसदनं नाऽऽवृत्तिः । प्रदर्शयिष्यति चाऽऽचा- योऽभिषवादिमाध्यदिन सवनं तायत इत्यभिषवादिपदेन । जैमिनिरपि ग्रहेष्टकमौपा. झाक्यं सवनचितिशेषत्वादिति । औपानुवाक्यमनारम्याधतिम् ।

राजानमपादत्ते यावन्तमेकग्रहायाऽऽप्तं मन्यते प्रत्युपनह्येतरं निदधाति तमुपरे न्युप्य वसतीवरीभिरुपसृज्य सकृदभिषुतस्य प्राण्यापान्य प्राणान्वामदेव्यं मनसा गायमानो गृह्णाति ।

रामानमपादत्ते तमुपरे न्युप्य वसतीवरीमिरुपसृज्येत्येतद्वचनमवीवृधं व इत्यमि-

१ख, ग, सद्भाषाङ्क। द्विः पटलः] गोपीनाथभट्टकृतज्योत्याव्याख्यासमेतम् । ११ मन्त्रणनिवृत्त्यर्थम् । यावन्तमेकमहायाऽऽप्तं मन्यते प्रत्युपनोतरं निदधातीत्यवश्य वक्तव्यमेव । अन्यथैकग्रहपर्याप्तग्रहणस्यापि निवृत्तिः स्यात् । तथा च काम्यं पूर्ण- महणमपि कदाचित्स्यात्तद्वारणायेदमवश्यं वक्तव्यमेव । प्रत्युपन तरं निदधातीत्यपि मध्यपतितत्वादवश्यं वक्तव्यमेव । अन्यथैतस्यापि निवृत्तिः स्यात् । राजानमपादत्त इत्यारभ्य वसतीवरीभिरुपसृज्यत्यन्तस्य पुनर्वचनं सप्रयोजनमेव । सकृदभिषुतस्य प्राण्यापान्य प्राणावामदेव्यं मनसा गायमानो गृह्णातीत्यत्र सकृदभिषुतस्येत्यस्य गृह्णातीत्यत्रैवान्वयः । सति निमित्त आ मा स्कान्द्रप्सश्वेत्येतावमिषवोत्तरं करोति । सकृदभिषुतस्येति द्वितीया षष्ठी । षष्ठयन्तपाठो ब्राह्मणाभिप्रायेण । षष्ठीस्वीकारे प्रकृतेऽवयवरूपार्थकत्वं विनाऽन्यस्यासमवेनाभिषुतसोमैकदेशस्यैवैतादृशार्थेन ग्रहण स्यात् , एकदेशस्योपयोगाभावेन त्याग एव स्यात्स च विरुध्येत् । अतो द्वितीया- थिकैव षष्ठी । सामिषुतस्येत्येवाऽऽपस्तम्बः । सकृदेकवारं प्राणान्प्राग्य यावच्चास पहिर्गमयित्वा प्राणानपान्य प्रत्याहृत्य कया न इति वामदेवेन दृष्टं साम वामदेव्यं, मनसेति वचनादोष्ठताल्वाविव्यापारो नियते । यद्यपि तुचे गीतं साम तथाऽपि सामप्रतिनिधित्वेन तद्योनिभूताया एकत्या एव ऋचो - ग्रहणस्यानिमसूत्रे वक्ष्यमाण- स्वादेकर्चमेवेदं सामेति गम्यते । यद्यपि अत्रानवानता स्पष्टतया नोक्ता तथाऽपि अन- वानं गृह्णातीति अंशुप्रकरणे श्रुताबुतत्वाद्ययनवानं न शक्नुयाहीतुमित्यग्रिमवचने- नोक्तप्रायत्वाचानवानमेवांशोहणम् । अनवानमनुच्छ्रसन् । यद्यपि सामवेदेनोद्गातेति उद्गातुः सामगानं तथाऽपि ग्रहग्रहणस्याध्वर्युकर्तृकत्वाद्गायमान इति शानचा गायन. अहग्रहणयोः समान कालिकत्वश्रवणाद्वस्तीवरीमिरुपसुन्येति समानकर्तकत्वनवणाचा- ध्वयोरव गानम् । नचांशग्रहाहणाङ्गत्वाद्राजोपादानादिवसतीवरीमिरुपसृज्येत्येतदन्त- मप्युद्गातुरेवास्विति वाच्यम् । यत्र मानः संबन्धस्तत्कर्मोद्गातृकर्तृकमित्यस्य नियमस्य परिमाणासामकरणकस्तुतिविधायके नवनिरध्वर्युरुद्वायतीति वाक्ये व्यभिचारदर्शनेन यदध्वर्युर श्शं गृह्णन्नार्धयेदुमाभ्यां नयेताध्वर्यवे च यनमानाय च यदर्धयेदुभाभ्यामृ- ध्येतानवानं गृह्णाति सेवास्पर्धिरिति श्रुतितः स्पष्टतयाऽध्वर्यारवांशुग्रहणकर्तृत्वावग- मेन च केवलसामसंबन्धेन सर्वस्मिन्नंशुग्रग्रहणकर्मणि अश्रुताप्रसिद्धोद्गातृकर्तृकत्वक रूपनाया अत्यन्ताप्रयोजकत्वात् ।

कया नश्चित्र आभुवदिति वा वामदेव्यस्यर्चा ।

कया नश्चित्र आभुवदिति वामदेव्यस्य वेत्यन्वयः । वामदेव्यस्य कया न इति. ऋगुत्पन्नस्यैवेतरवामदेव्यप्रकृतित्वाद्ग्रहणे सिद्धे कया नश्चित्र आभुवदिति प्रतीकग्रहणं 1 ८१२ सत्याषाढविरचितं श्रौतसूत्र- [(अष्टमप्र- वामदेव्यसाम्नेि तयोन्यां वा तिसृष्वृक्षु यस्याः कस्याश्चिदेकस्या अनियमेन ग्रहणं स्यात्तन्मा भूर्तिक त्वेतस्या एव ग्रहणं यथा स्यादित्येतदर्थम् । अत्र मनसा गायमान इति शानचो वर्तमानायकत्वात्तत्समकालमुषयामगृहीतोऽसीत्यस्योचारणस्योपांशुस्वरेण मनसा वाऽप्यसंभवनादेव निवृत्तिः ।

यद्यनवानं न शक्नुयाद्गृहीतुमा नः प्राण एतु परावत इति हिरण्यꣳ शतमानमभिन्यन्य वरे दत्ते गृह्णाति ।

यहीत्यनेन व्याननायपिधानान्तस्य नैमित्तिकत्वं प्रदश्यते । अनवानं न शक्नुया- द्ग्रहीतुमित्यनेन निमित्त प्रदश्यते । न शक्नुयान समर्थो भवेदित्यर्थः । शतं मानानि पत्र तच्छतमानम् । मानस्वरूपं तु स्मृती- द्विगुरूनं कथितं मानमेकगुजमथापि वा । इति । शक्ताशक्तत्वेनानयोर्व्यवस्था । मीयतेऽनेनेति मानमिति व्युत्पत्त्या यत्रसपिवटवी- मादिपरोऽपि मानशब्दः । अयं पक्षोऽत्यन्तानाढ्यस्य । एतादृशं हिरण्यं सुवर्ण सदभि तदुपरि व्यननं श्वासस्य निर्गमनप्रत्याहरणयोर्भध्यावस्थया धारणम् । अभिव्य. ननोत्तरं वरे दत्ते, यनमा त्येव शेषः । तस्यैव दानेऽधिकारात् । उक्तं चैतत्सूत्र. कृता दर्शपूर्णमासयाजमानसूत्रे-द्रव्यप्रकल्पतं यजमानस्य दक्षिणादान ब्रह्मचर्य जपाश्चेति । आश्वलायनेनाप्यु तं दरातीति य नमानमिति । कात्यायनेनाप्युक्तं दान वाचनान्नारम्भरतरगत्रतप्रमाणेषु यजमानं प्रीयादिति । तृतीयाध्यायेऽष्टमे पारे अमिनिनाऽप्यु स्वामिक परिक्रयः कर्मगतदर्थत्वात् , वचनादितरेषां स्पादितिम्- त्राभ्याम् । परिकयो दक्षिगदानादिका ऋत्विनां स स्वामिनो यनमानस्य कर्म साङ्गस्य कर्मणस्त दर्थत्वात्स्वाम्यर्थत्वात् । परिक्रयस्य स्वानिककत्वाभावेऽङ्गानां तस्कर्तृकत्वानुपपत्तेरिति प्रथमसूत्रार्थः । इतरेप, मृत्विनां तु वचनात्स्यात्, इतरकत के दानं तु वचनाद्भवेत् । अनड्वान्होत्रा देय इत्यादिकमुदाहरणं ज्ञेयं स्वकीय द्रव्य होत्रा दापनीयं वचनादिति हृदयमिति द्वितीयसूत्रार्थः । वरस्वरूपमापस्तम्बः-गा वरोऽतिवरोऽन्यो धेनुर्वरोऽतिवरोऽन्योऽनजान्वरोऽतिरोऽन्य इति । त्रीवरान्वयादि- त्यतपयुज्यते । सूत्रान्तरें गौवरो बाम गस्य ग्रामो राजन्यस्याना(ना) वैश्यस्येति । प्रकारान्तरमपि स्मृती- वरोक्तो गां विजानीयाचतुर्वर्षीमरोगिणीम् । दक्षिणानां वरिष्ठो यो वरं तमंपरेऽब्रुवन् ॥ इति । दक्षिणानां दक्षिणात्वेन दीयमाना हिरण्यादयस्तेषां मध्ये यो वरिष्ठो बहुमूश्यत्वेन श्रेष्ठस्तं पदार्थ वरशब्दवाच्यमपर आचार्या अब्रुवन्नित्यर्थः । गुञ्जामात्रं सुवर्ण वर इति पैजयः । एतेषां पक्षाणां शक्ताशक्तत्वेन व्यवस्था । गृह्णाति अंशुपिति शेषः । , रवि०पटलः ] गोपीनाथभट्टकृतज्योत्स्नाव्याख्यासमेतम् । ८१३ तस्यैवोपक्रान्तत्वात् । हिरण्येऽभिव्यानने कृते ग्रहग्रहणकाल उच्छासकृतो दोष आयुहीनतारूपः स विनश्यतीत्यर्थः । तथा च श्रुतिः-अनवानं गृह्णाति सेवास्य- धिहिरण्यमभिव्यनित्यमृतं वै हिरण्यमायुः प्राण आयुषैवामृतमभिधिनोति शतमानं मवति शतायुः पुरुषः शतेन्द्रिय आयुष्येवेन्द्रिय प्रतितिष्ठतीति ।

तꣳ सहिरण्येन शतमानेन सꣳस्पर्श्य हिरण्येनापिदधाति ।

तमंसुं हिरण्येन सहित सहिरण्यमेतादृशं शतमानमन्यद्धिरण्यं तेन संस्पश्य सम्यग्धिरण्येन स्पर्शयित्वा हिरण्येनापिदधाति । अत्र सहशब्दोपादानाच्छतमानहि- रण्यसाहित्यार्थमन्यद्धिरण्यं ग्राह्यमिति गम्यते । तच्चात्र रजतरूपमेव न तु सुवर्णरूपम् । बौधायनीयेऽत्र स्पष्टमेव रजतसंवन्धो दृश्यते । शतमानेनेत्यत्रापि तद्विशेष्यत्वेन हिरण्यशब्दोऽन्वेति । इदं च शतमानं हिरण्यं पूर्वशतमानतो भिन्नमेव । पुनः शतमानशब्दोपादानात् । अन्यथा सहिरण्पेन तेनेति तच्छब्देन ग्रहणं कृतं स्यात् । न च शतमानशब्दोपादानं रजते शतमानत्वलाभार्थमिति वाच्यम् । शतमानशब्दस्य रजतेऽन्वयासंभवेन तल्लाभासंभवात् । रजते शतमानशब्दस्यान्वयस्तु सशतमानहिरण्ये. नेत्येवंप्रकारकसमासेनैव भवति नान्यथा । न हि प्रकृते तथा समासोऽस्ति । न च विनिगमनाविरहादभिव्याननसंस्पर्शापिधानेषु रजतरूपं गौणं हिरण्यं साहित्यार्थ मुख्यमिति वैपरीत्यमेवास्त्विति वाच्यम् । सुवर्णात्मकहिरण्यस्यैव मुख्यत्वेन तस्यैव मुख्यकार्य उपयोगः । रजतरूपहिरण्यस्य तु गौगत्वेन साहित्य रूपगौणकार्य एवं तस्योपयोग इत्येवं रीत्या विनिगमकलाभेन वैपरीत्यस्य वक्तुमशक्यत्वात् । न च रजते हिरण्यत्वे किं प्रमाणमिति वाच्यम् । रजत हिरण्यमभवत् , तदुर्वणः हिरण्य- मभवत्, तत्सुवर्ण हिरण्यमभवत् , सर्व हिरण्य५ रजतमित्यादिश्रुतीनां रजत५ हिरण्यं मध्यमायामिति सूत्रस्य च मानत्वात् | सपश्येति णिजन्तप्रयोगाद्धिरण्येन संस्पर्शनमन्येन कारणीयं न तु अध्वर्युणा संस्पर्शः कर्तव्य इति बोध्यते । स्वार्थे णिज्वा । अस्मिन्पक्षेऽध्ववि । संशब्दात्सर्वावयवावच्छेदेन स्पर्शः । पुनहिरण्यग्रहण रजतव्यावृत्त्यर्थम् । अपिदधातीति वचनात्परिमण्डलाकृतित्वं तस्य गम्यते । अंशुहो. मोत्तरं गृहे तन्नियोजयितव्यमेव दानावचनात् । अभिव्यानने मन्त्रः । प्राणाय त्वेति मन्त्रान्तः।

इन्द्राग्नी मे वर्चः कृणुतामिति हरति ।

इत आरम्य नित्यो विधिः । हरति आहवनीय प्रति । अश्विनेति मत्रान्तः ।

दधन्वेवा यदीमन्वित्यनवानं जुहोति ।

अनवानमित्युपलक्षणं प्राणनापाननयोः । प्रजापतिरत्र देवता । एतत्त स्पष्टमा- हाऽऽपस्तम्बः-दधन्वेता यदीमन्वित्यनिरुक्तया प्राजापत्यया प्राण्यापान्य व्यानजुहो १०३ सत्यापाढविरचितं श्रौतसूत्रं- [८ अष्टमप्रमें- तीति । भनिरुक्तया लिङ्गरहितयेत्यर्थः । दृष्टश्चाथमर्थः श्रुती सौत्रामण्यां कृविवङ्गे- त्यनिरुक्तया प्राजापत्यया गृहातीति । व्याननं परमापस्तम्बीयानामेव नास्माकं ग्रहण एव सूत्रकृता तदभिधानात् । अनवानं होमाशक्तौ पूर्वोक्तमेवामिव्याननायेव प्रायश्चि. तम् । तथा चाऽऽपस्तम्बः-यदि न शकुयाद्गृहीतुं होतुं वा वरे दुत्ते गृह्णीयाज्जुहु- चावति । अत्रैतव्याख्यातृभिरभिव्याननादिभिः पूर्वोक्तः समुच्चय एवोक्तः । चक्रमिवा- मवदिति मन्त्रान्तः ।

अद्भिः प्रतिप्रस्थाताऽध्वर्युं प्रत्युक्षति ।

अद्भिरिति वचनं संस्कारनिवृत्त्यर्थम् । अध्वर्युग्रहणं यजमानब्रह्मपत्नीच्यावृत्त्यर्थम् । माभिमुख्येनोक्षणं प्रत्युक्षणम् । इदं नित्यमेव । नैमित्तिकत्वबोधकपदाभावात् । शेषक- रणपक्षे पूर्ववद्भक्षः।

अदाभ्येन प्रचरति ।

अदाभ्यसंज्ञकेन कर्मणा प्रचरति अदाभ्यसंज्ञक कर्मानुतिष्ठतीति यावत् । भवाम्यनिर्वचनं श्रुतौ-यद्वै देवा असुरानदाम्येनादनुवन्तददाम्यस्यादाभ्यत्वमिति । सामान्यप्रतिज्ञेयम् । इयं प्रतिज्ञा सूत्रान्तरोक्तपाक्षिकत्वव्यावृत्त्या । अथ विशेषविधिमाह-

वसवस्त्वा प्रवृहन्त्वित्येतैरुपनद्धस्य राज्ञस्त्रीनꣳशूनसꣳस्पृष्टान्प्रवृह्यान्यस्मिन्पात्रे दध्नो निग्राभ्याणां वा निःषिच्य मान्दासु ते शुक्र शुक्रमाधूनोमीति तस्मिन्नेतैरेतानꣳशूꣳस्त्रिः प्रदक्षिणमनुपरिप्लावयति ।

एतैरितिवचनमेकमन्नत्यनिरासार्थम् । उशिक्वं देव सोमेति येऽदाम्या अशवस्तेषा- मेकैकमनुसवनमपिमृतीतिवक्ष्यमाणसूत्रादेव त्रित्वे सिद्ध त्रीनितिवचनमेकैकमंशुमपि- सुनतीत्यस्य पृथक्पृथगपिसर्जन मन्त्रावृत्त्या प्रतिसवनमित्येताहशस्यार्थस्यापि संभवेन यादिसंख्याया अपि संभवात्तद्वारणार्थम् । त्रीणि, ईनि येषां ते त्रियस्तांस्त्रीन् । त्रिश- ब्देनात्र पर्वत्रयं विवक्षितम् । इट किट कटी गतावित्यत्र दी.कारधातोः प्रश्लेष इति पक्षमाश्रित्य तादृशधातोः संपदादित्वाविप् । त्रिशब्देकारदीकारात्मकधातोरकः सवणे दीर्घ इति सवर्णदोषः । हस्वस्य पिति कृति तुगिति तुगागमस्तु न भवति ह्रस्वे. कारामावात् । त्रीश्च त्रीश्च त्रीश्च त्रियस्तांत्रीन् । ये गत्यर्थास्ते प्राप्त्यर्थी इति शास्त्रेण श्रीणि पर्वाणि येषां प्राप्तानीत्यर्थो भवति । तथा च त्रिपाशूनां ग्रहणार्थ वचनमितीदं पा प्रयोजनं द्रष्टव्यम् । अस्ति च सूत्रान्तरमुपष्टम्भकमस्मिन्नर्थे-मान्दासु त इति तस्मिस्निपर्वणोऽशंत्रिः प्रदक्षिणमनुपरिप्लावयतीति । अंशवः काण्डानि । असंस्पर्शी- १क.ग. निषिच्य। वि०पटछः ] गोपीनाथभट्टकृतज्योत्साव्याख्यासमेतम् । पायमाह बौधायन:-अमुल्यवकाशेषु कृत्वेति । अञ्जुश्यन्तरे द्वौ द्वौ कुतिति कात्यायनः । सव्ये पाणावतिषजति द्वौ द्वावसंश्लिष्टाविति कठश्च । उपेहीति मन्त्रान्तः । प्रवृहणमपकर्षणम् । ननु ग्रहग्रहणस्याग्रे विधास्यमानत्वाद्दधिनियाभ्यान्यतरनिषेचनस्या- दाम्यपात्रे ग्रहणेऽग्रे ग्रहणासंभवादर्थादेवान्यस्मिन्पात्र इतीदं वचनं व्यर्थमिति चेत्स- त्यम् । अन्यस्मिन्यस्मिन्कमिश्चित्पात्रे ग्रहणं न तु वायव्यत्वचमसत्वाद्यन्यतमरूपत्व. नियम इत्यनियमज्ञापनार्थत्वेन वैयर्थ्याभावात् । सामान्यतः पात्रशब्दादाकारस्या- नियमः । दध्यत्र लौकिकमेतदर्थमेव कृतम् । निग्राम्या होतृचमसस्था यजमानावे. क्षिता नि:षिच्य स्त्रावयित्वा तस्मिन्पात्रे निषिते दधि नियाभ्यानिषेचनपक्षे तास्विति- वचनलिङ्गव्यत्ययो ज्ञेयः । एतैरिति वचनमेकेनैव मत्रेण परिप्लावनमवशिष्टानामेकाद- शानां विकरुपातेति स्यात्तव्यावर्तयितुम् । एतस्मादेव वचनादेकैकेन मन्त्रेणैकैका क्रियेत्यपि एकमन्त्राणि कर्माणांतिपरिभाषानुरोधेन सिध्यति । एतापूर्वगृहीतान् । परि- भाषयैव प्रादक्षिण्ये सिद्धे प्रदक्षिणवचनमनुकूलत्वार्थम् । यथा दधिहोमानुकूलं द्रवी. भूतं भवति तथा परिप्लायतीत्यर्थः । अनुशब्द आनुकूल्यमनुलक्ष्यैव परिप्लावनमित्यर्थ बोधयितुम् । परिशनः समन्तभावाय । तेन परिभापासिद्ध प्रादक्षिण्यं सिद्धं भवति ।

चतुः पञ्चकृत्वः सप्तकृत्वो वाऽवशिष्टा विकल्पार्थाः।

त्रिवार परिप्लावनेन द्रवीभूतताया असंपन्नत्व एते कल्पाश्चतुश्चतुर्वारं पञ्चकृत्वः पञ्चवार सप्तकृस्वः सप्तवारम् । आवृत्तिबोधको सुकृत्वमुच्यत्ययौ । त्रिरिति पक्षे त्रिभिर्म त्रैः क्रियात्रयम् । चतुरिति पक्षे चतुर्भिमन्त्रैश्चतस्रः क्रियाः । एवं पञ्चकृत्वः सप्तकृत्य इति पक्षयोरपि । तर त्रिरित्यादिपक्षेषु नवाष्टौ सप्त पञ्चेति कमेण मन्त्रावशेषः । येऽवशि- ष्टास्त एतेषु चतुष्पक्षेषु यथायथं विकल्पार्था भवन्ति । अवशिष्टा विकल्पार्था इति वचनं वप्तवस्त्वा प्रवृहन्तु गायत्रेण छन्दसेत्येतैः प्रतिमन्त्रमित्यनेन सर्वपक्षेवपि सर्वमन्त्रविनियोगस्याऽऽपम्वेनोक्तस्य निवृत्त्यर्थम् । एतद्वा अपां नामधेय गुर्दा यदा- धावा मान्दासु ते शुक्र शुकमाघूनोमीत्याहापाभेव नामधेयेन गुह्येन दिवो वृष्टिमवरुन्ध इति श्रुतावाधावशब्दस्यापा नामधेयत्वमुक्तम् । बौधायनेनाऽऽधवनलिङ्गकत्वान्मन्त्रा- णामपि आधावसंज्ञा कृता द्वादशभिराधावैराधुनोतीति सूत्रेण । आपस्तम्बेनांशूनाम- प्याधवनसंज्ञा कृता-आधवनानश्शन्प्रज्ञातान्निधायोशिकत्वं देव सोम गायत्रेण छन्द. सेत्येतेः प्रतिमन्त्रमनुसवनमेकैक महाभिषवेष्वपिसृजतीति । ग्रहणमत्रानाह-

शुक्रं ते शुक्रेण गृह्णाम्यग्निः प्रातःसवने विश्वे

क. ग. कुरुत इति । २ क, ग. निषिच्य। ८१६ सत्यापाढविरचितं श्रौतसूत्रं- [ अष्टमप्रश्ने-

देवा इदं तृतीयꣳ सवनं कवीनामित्येताभि र्गृह्णाति सर्वासामन्तत उपयामा भवन्ति ।

एताभिर्मभिरुपयामगृहीतोऽसीत्यन्ताभिः खल्प स्वल्पं गृह्णातीत्यर्थः । शुक्र त इत्येतस्यापि त्रिष्टुप्छन्दोरूपत्वादन्नत एवोपयामः । सर्वासामित्यनेन शुक्र ते शुक्रेण गृह्णाम्यगो रूपेण सूर्यस्य रश्मिभिरित्येतस्य अक्वं विना ग्रहणासंभवादवश्यमृक्त्वस्य स्वीकारः । तत्र कचः पादबद्धत्वात्कथमन पादकल्पना किंवा तस्यां सत्यां छन्दो मवतीति शङ्कायामुच्यते-शुक्र ते शुक्रेण गृह्णाम्यत इत्येकः पादः । रूपेण सूर्यस्य रश्मिभिरिति एकः । तत्राऽऽद्यः पादो यणादेशेनैक्यभावं गताभ्यामिकाराकाराम्या- मेकादशाक्षरः । द्वितीयः पादः सूर्यशब्दान्तर्गतर्यवर्णे रिय इत्यक्षरद्वित्वभावनया दशाक्षरः । तथा च त्रिष्टुभो रुदा इति पिङ्गलसूत्रादेकादशाक्षरा त्रियुविति श्रुतेश्च त्रिभो लक्षणं सिध्यति । एकस्याक्षरस्य न्यूनत्वान्नित्रिष्टुब्भवति । उनाधिकनैकेन निरिजाविति पिङ्गलसूत्रात् । रिय इति द्वित्वभावनायां घृणिरिति द्वे अक्षरे सूर्य इति त्रीणि आदित्य इति त्रीणि एतदै सावित्रस्याष्टाक्षरं पदर श्रियाऽभिषिक्तमिति श्रुतिः पाद इयादिपूर्ण इति पिङ्गलसूत्रे(त्र) च प्रमाणम् । प्रसिद्धं चैतद्गायच्या ण्यामित्यस्य णियमिति द्वित्वभावनया द्वित्वम् । स्पष्टं च न्यासादौ । एवं च निवृत्रि- ष्टुब्लक्षणाकान्तत्वादेतस्थापि मनस्य ऋक्त्वमस्त्येवेति सिद्धम् । रश्मिभिः सह मक्षाः स्थाम सुमतौ स्याम वतीयो नयन्तु इति मन्त्रान्ताः ।

आऽस्मिन्नुग्रा अचुच्यवुरिति हरति ।

आहवनीय प्रति हरति । असश्तेति मन्त्रान्तः ।

ककुहꣳ रूपं वृषभस्य रोचते बृहदित्यभिमन्त्रयते ।

स्पष्टम् ।

सोमः सोमस्य पुरोगा इति जुहोति प्रज्ञातानꣳशून्निदधाति ।। ६ ।।

इति हिरण्यकेशिसूत्रेऽष्टमप्रश्ने द्वितीयः पटलः ।

थेन क्रमेण प्रवृद्धास्तेनैव क्रमेण प्रज्ञातानंशननुप्तवनमभिषवार्थ निदधाति । सोमाय स्वाहेति मन्त्रान्तः । अत्र निःशेषमेव होमः । अभिषवाभावेन भक्षणरूपप्रतिपत्तेरसंभ- यात् । अंश्वदाम्ययोपिशेषमाहाऽऽपस्तम्बः-भ्रातृव्यवताऽदाम्यो ग्रहोतव्यो बुभूषतां- शुस्तौ न सर्वत्र महीतव्यौ वानपेये राजसूये सत्रे सहले सर्ववेदसे वा योऽस्य सुप्रियः मुविचित इव स्यात्तस्य ग्रहीत याविति । काम्यत्वे प्रकृतावेव निवेशः । वाजपेयादि- १ ख. ग. 'न्दोनु । तृ० पटलः ] गोपीनाथभकृतज्योत्स्नाव्याख्यासमेतम् । १७ प्वेव विकृतिवेव ग्रहीतव्यौ न सर्वासु प्रकृतिविकृतिषु ग्रहीतव्याविति । योऽस्याध्वयों: सुप्रीतः सुपरीक्षितः स्याद्य जमानः कल्याणगुणो यदि तस्य सर्वास्वेव प्रकृतिविकृतिषु चिनाऽपि कामं ग्रहीतव्याविति । इत्योकोपाहश्रीमद मिष्टोमयाजिसाहस्राग्नियुक्तवाजपेययाजिसर्वतोमुखया- जिद्विषाहस्राप्रियुक्तपौण्डरीकयाजिगणेशदीक्षिततनूजगोपीनाथ- दीक्षितविरचितायो श्रीमद्भगवत्सत्यापाढहिरण्यकेशिसू- प्राम्बुधिगतनिगूढार्थरत्नालाभकृतविद्वज्जनसंताप- शामिकायां ज्योत्स्नाख्यायर्या वृत्तावष्टमम- श्वस्य द्वितीयः पटलः ॥२॥

8.3 अथाष्टमप्रश्ने तृतीयः पटलः ।

देवस्य त्वेत्युपाꣳसवनं ग्रावाणमादाय वाचं यच्छत्याऽऽग्रयणस्य ग्रहणात् ।

प्रावाणमितिवचनमुपरनिहितग्रावचतुष्टयतो भिन्नत्वेऽपि अत्राप्याकारस्तद्वदेव, एत- द्भेदनेऽपि प्रायश्चित्तमपि तदेवेति प्रदर्शयितुम् । आदायेत्यत्रत्यल्पप्समानकालिकरवा- को मुर्ख ब्यादाय स्वपितीतिवत् । तमाददानो वाचं यमित्वेत्यापस्तम्बेन स्पष्ट मेवाय- मर्थ उक्तः । अत आपस्तम्ब सूत्रसमानार्थकत्वोपवर्णनमेव युक्तं न तु तद्विसंवायुपव- नं युक्तम् । अत्र वाग्यमनविधानेनान्यत्र मध्ये यावदुपयुक्तव्याकृतवागुच्चारणे न दोषः । अत्र तु तदुच्चारणेऽपि दोष इति विशेषोऽवगम्यते । इदं व्याख्यानं सर्वत्र द्रष्टव्यम् । आदानप्रभृति वाचं यच्छति नियमीत आग्रयणग्रहणपर्यन्तम् । आ, आन- यणादिति पदच्छेदः । आदद इत्यन्तो मन्त्रस्य ।

ग्रावाऽसीत्यभिमन्त्रयते ।

वृष्टिवानिमित्यन्तो मन्त्रस्य ।

तमधिषवण ऊर्ध्वसानुं निधायेन्द्राय त्वा वृत्रघ्न इत्ये तैर्मन्त्रै राजानमभिमिमीते यथा क्रयेऽन्यदुपसमूहनात् ।

तमुपांशुसवनम् । अधिषवणे चर्मणि । अधिषवणग्रहणेन सूत्रान्तरोक्त उपरो यावय॑ते । ऊर्ध्वसानुमु/यं निधाय स्थापयित्वेन्द्राय त्वा वृत्रघ्न इत्यादिमिः पञ्च- भिम राजानममिमिमीते । एतच्छब्दोपादानप्रयोजनं पूर्ववत् । मन्त्रैरिति वचनं सर्व- मरेकैकं मानमित्यपि पक्षान्तरमस्तीतिज्ञापनार्थम् । श्रुतौ पञ्चकृत्वो यजुवेत्येकवचन- मेवास्मिन्पक्षे प्रमाणम् । अभिशब्द अवसानोरुपांशुप्तव नस्योपर्येव मानार्थों यथा क्रय - ८१० सत्याषाढविरचितं श्रौतसूत्रं- [भष्टपप्रमे- इति । कयातिदेशात्पञ्चकृत्यो यजुषा मिमीते पञ्चकृत्वात्प्णीमिति विधिना मान भवति । अतिदेशाभावे पश्चभिर्म त्रैरेकैकेन मन्त्रेणैकैकमित्येवं पञ्चवारः मीत्वा तैरेव तथैव पुनर्मानं पञ्चवारमित्येवं दशवार मानं स्यात्तन्मा भूदित्येतदर्थ यथा क्रय इति वचनम् । अन्यदुपसमूहनादिति वचनं ऋयेऽवशिष्टानां प्रथग्गृहीतानामत्रापि तेनैव पुनरत्र ग्रहणं स्यात्तन्मा भूरिक तु दशस्वेव मानेषु निःशेषमंशुक्षेपमं यथा स्यादित्ये- तदर्थम् । तेनायमों भवति मितमवशिष्टं च राजानमेकीकृत्य दश जूटिका नद्ध्या समन्त्रं पञ्च जूटिका अमन्त्रं च पश्न जटिका इत्येवं मिनोतीति । उपसमूहनादन्य.. दिति पर्युदासेन सहिरण्येन पाणिनके कयाऽगुल्या प्रसारितया सर्वास्वपृष्ठमुफ्- निगृह्णाति यया प्रथमं न तया पञ्चमं तयैव दशममित्येतत्सर्वमतिदिश्यते । वासस आस्तरणं परं न भवति तमधिषवण ऊसान निधायेतिविशेषविधिना तहाधात् ।

अधिषवणस्यैकदेशे राजानमपोदू(दु)ह्याऽऽदत्ते यावन्तमेकग्रहायाऽऽप्तं मन्यते प्रत्युपनह्येतरं निदधाति तमुपरे न्युप्य वसतीवरीभिरुपसृज्य श्वात्राः स्थ वृत्रतुर इति निग्राभ्याभिरुपसृजति ।

अधिषवणचर्मण एकदेशे रिक्त प्रदेशे राजानमपोदू(दु)ह्य मितप्रदेशादपसार्य तस्मादादत्ते । यावन्तमेकग्रहायेत्यादिवसतीवरीमिरुपसृज्येत्यन्तस्य पूर्ववव्याख्यानम् । निग्राभ्याः पूर्व व्याख्याताः । तामिरुपसूनति मिश्रयति । सोमः पिबत्विति मन्त्रान्तः । निग्राभ्यैकदेशेन यावन्महाभिषवमुपसर्जनम् । उत्तमेऽभिषवे समाप्तिः । आपस्तम्पेन स्पष्टमेवोक्तं-नासामेकदेशेनोपसृज्येति । होतृचमसे निग्राभार्थमवशेषयपात्रान्तरे निग्राम्या अवनीय होतृचमसे त्रिः प्रदक्षिणमनुपरिप्लावयति । यदा यदा निग्रामो- पायनं तदा तदा तदर्थ पात्रान्तरस्थानां निग्राम्याणां तावत्परिमितानां होतृचमत आनयनम् । होतृचमतस्थानां सर्वासामपि नियाभोपायने निग्राभ्याम् पुनः पुनर्निग्रा- भ्योपायनमसंगतं स्यात् । नियाभ्याणां निःशेषत्वे वसतीवरीभिरभिपूर्ण तासां तद्योनि- त्वात् । मन्त्रोऽत्र नैव भवति । व्यानयनरूपक्रियाया एवाभावेन तदर्थत्वस्यैवासंमवात् ।

यत्ते सोम दिवि ज्योतिरित्यभिमन्त्रयते ।

दात्रेऽवोच इति मन्त्रान्तः।

अभिमन्त्रणमेके पूर्वꣳ समामनन्ति ।

निमाम्योपसर्ननक्रियापेक्षया पूर्वस्वम् । अर्थानियाभ्योपसर्भनक्रियाया आनन्तर्यम् । विपरीतमेके समामनन्तीत्येतावतै। यद्यपि सिध्यति तथाऽपि मन्त्रपैपरीत्यमात्रमत्र शङ्कितं स्यात्तन्मा भूत, किंतु क्रियावैपरीत्यमपि यथा स्यादित्येतदर्थमावश्यकमे- बेदशं सूत्रम् । १ स. पा. ३ । १९ ३१०पटा] गोपीनाथभट्टकृतज्योत्स्नाव्याख्यासमेतम् ।

उपसृष्टस्य राज्ञः षडꣳशूनसꣳस्पृष्टान्प्रगृह्य प्रज्ञा- तान्निधायेतरानादायोपरिष्टाद्ग्रावाणं धारयन्न धस्तादꣳशून्प्रागपागुदगधरागिति होतृचमसे त्रिः प्रदक्षिणमनुपरिप्लावयति स निग्राभो भवति ।

निग्राम्याभिरुपसृष्टस्यासंस्पर्शः षण्णामपि प्रज्ञातनिधानं प्रवृद्धक्रमेण । इतरान्प्रवृ• व्यतिरिक्तानन्यान्बहुवचनानिप्रभृतीन् । उपरिष्टादित्यत्र होतृचमसस्येति शेषः । मावाणमुपांशुसवनम् । अधस्ताद्माणोऽधस्तात्पडंशुव्यतिरिक्तापूर्वगृहीतानंशूनुपांशुस- वनसंश्लिष्टान्धारयन्प्रागपागिति मन्त्रेण त्रिवारं प्रदक्षिणमनुपरिप्लावयति । प्रदक्षिणमनु. परिप्लावयतीति कृतव्याख्यानम् । अत्र प्रदक्षिणशब्दबोधितमानुल्यं यथा घर्षणेन तेषामंशूनां तासु निग्राम्यासु रससंबन्धो भवति तथेत्येवरूपं ज्ञेयम् । ननु अंशूनामेव संनिहितत्वात्तेषामेवोपरिष्टादित्यत्र संबन्धः, तथा च गृहीतानामंशूनामुपरिष्टाग्रावाणं धारयन्नित्यों भवति, एवं.च पूर्वत्रानुपात्तस्य होतृचमतस्य शेषोऽसंगत एवेति चेन्न । तथा पति अधस्तादनित्येतस्य वैयर्थ्यांपत्तेः । यो नियाभ्यास्वालोडनेनोत्पन्नो रसः स निग्रामसंज्ञको भवति । अम्ब निष्वरेति मन्त्रान्तः ।

तानुपरे न्युप्य वसतीवरीभिरुपसृज्य मा भेर्मा संविक्था इति ग्रावाणमुद्यम्य धिषणे वीडू सती इत्यधिषवणफलके अभिमन्त्रयते ।

तान्निग्रामसंज्ञकरससहितान् । मा भेर्मा संविस्था इत्येतावानेव मन्त्रः । मा मा हिसिषमित्यन्तो धिषणे इति मन्त्रः । वसतीवरीमिरुपसर्जनानन्तरं मा मेरिति ग्रावाण- मुद्यम्य विषणे इत्यधिषषणफलके अभिमन्त्रयते। द्विवचनलिङ्गात्संभवाच सकृदेव मन्त्रः।

अनागसस्त्वा वयमिन्द्रेण प्रेषिता उप वायुष्टे अस्त्वꣳअभूर्मित्रस्ते अस्त्वꣳशभूर्वरुणस्ते अस्त्वꣳशभूरहतः सोमो राजेति यत्र मूलं तृणं काष्ठं वा पश्यति तस्मिन्देशे समे प्रहरति ।

यत्र यस्मिन्राज्ञो मूलाद्यन्यतमं समुचितं वा पश्यति तस्मिन्नेव देशे प्रथम प्रहरति । सम इति वचनात्समानंशन्कृत्वा प्रहरति । यत्र मूलयुक्ता भूयिष्ठा अंशवो भवन्ति तादृशे देशे प्रहरतीति यावत् । काष्ठं लघुकाष्ठखण्डम् । लोष्टमित्यपपाठः । लोष्टस्य राज्ञि संसर्गस्यायुक्तत्वात्तस्य परित्याज्यत्वात् । यदि वा पुरा तृणं काष्ठं मूळं वा स्यात्तस्मिन्प्ररेदित्यापस्तम्बसूत्रसंवादात् । यदि मूलं न विन्देत्तृणं दारु वाऽन्तर्दध्या. दितिमानवसूत्रसंवादाच्च । यदि मूलं मूलमागं सोमस्य न विन्देन्न लभेन जानीयात् । ११.ज.श. म. द. लोष्टं । ८२० सत्याषाढविरचितं श्रौतसूत्रं- : [८ अष्टमप्रभे- संनिहितस्य सोमस्य मूलालाभो ह्यज्ञाननिबन्धनस्तथा च लभधात्वोऽत्र ज्ञानम् । तथा च न विन्देन्मूलं पश्यति तस्मिन्प्रदेशे प्रथमं प्रहरति(?) । तथा च मानवसूत्रम्- मूळेऽभिषुणोतीति । सोमस्य मूलभागे प्रथमोऽभिषवार्थः प्रहारो नाग्र इत्येतस्यार्थः । यदि सोमस्य मूलं न पश्यति तदा तृणं चेत्पश्यति तत्राभिषुणोति । तृणाभावे काष्ठ- खण्डं वा पश्यति तृणकाष्ठयोरप्यभावे तृणं दारुखण्डं वाऽन्तर्धायाभिषुणोतीत्यर्थः । सत्र प्रहारे मृत्तिका संतता स्यान जानीयादित्यर्थः । तर्हि तस्मिन्सोमे तृणं दर्भादि दारु काष्ठखण्डं वाऽन्तीयाभिषुणुयादिति मानवसूत्रार्थः ।

तृणमन्तर्धायाभिषुणोतीत्येकेषाम् ।

मूलाद्यन्यतमामाचे द्वितीयादिप्रहारे चापि तृणमन्तर्धायैवाभिषुणोतीत्येकेषामाचा- र्याणां मतमित्यर्थः । एकेषामितिश्रवणान्मूलाद्यन्यतमाभावे द्वितीयादिप्रहारे चापि तृणान्तर्धानस्यानियतत्वम् । तृणमित्युपक्षणं दारुखण्डस्य ।

अष्टौकृत्वोऽग्रेऽभिषुत्य निग्राभमुपैति यथा पुरस्तात् ।

अष्टौकृत्वोऽष्टवारम् । अष्टौकृत्व इति संख्यायाः कियाम्यावृत्तिगणने कृत्वमुनिति कृत्वसुच्प्रत्ययः । छान्दसो विभक्त्यलुक् । अग्र इति वचनं द्वितीयतृतीयपर्याययोर्व- क्ष्यमाणविकल्पापेक्षया । सति निमित्त आ मा स्कान्द्रप्सश्वस्कन्देत्येतयोः कृतयोनिमा- भमुपैति पूर्ववदित्यर्थः ।

अपात्तानामꣳशूनां द्वाभ्यामुपाꣳशुपात्रम पिधायोत्तरतः प्रतिप्रस्थातोपयच्छति ।

अपात्तानां पूर्वगृहीतानां प्रज्ञातक्रमेणासंश्लिष्तथा स्थापितानां षडशूनां मध्य आयो द्वावंशू ताभ्यामसंश्लिष्टाभ्यां द्वाभ्यां दक्षिणेन हस्तेनोपाशुपात्रमपियायोत्तरतः पात्रस्योत्तरत आसीनः प्रतिप्रस्थातोपयच्छति तत्पात्रं धारयतीत्यर्थः ।

वाचस्पतये पवस्व वाजिन्निति तस्मिन्नञ्जलिनाऽध्वर्युः सोममासिञ्चति ।

तस्मिन्नंशुद्वयान्तर्हित उपांशुपाने प्रतिप्रस्थात्रा धृते । अञ्जलिनेति वचनमेकहस्ते- नाऽऽसेचनं व्यावर्तयितुम् । अध्वर्युग्रहणं प्रतिप्रस्थातृव्यावृत्त्यर्थम् । न चापिधानो. पयमनासे चनक्रियाणामेकेन कर्तुमशक्यत्वादेवाऽऽसेचनस्याध्वर्युकर्तृकरवं सिध्यत्येवेति किमर्थमध्वर्युग्रह्णमिति वाच्यम् । उपयच्छतीत्यन्त वितणिकल्पनया क्रियात्रयस्यै. ककर्तृकत्यसंभवेन प्राप्तौ ता वारयितुमध्वर्युग्रहणस्याऽऽवश्यकत्वात् । अत्रोफ्यामो न भवति वचनाभावात् । पवित्रमपि अन्तर्यामान्तानां ग्रहाणां न भवतीत्यत्र ज्ञापकमने १ क. ग. योऽत्राज्ञा । 28 २१ पटक.] गोपीनाथ महकृतज्योत्राण्याख्यासमतम् । पक्ष्यते । एतस्थ सादने निवे तु स्वयमेव वक्ष्यति । एतत्पष्टमाहाऽऽपस्तमः- पवित्रमुपपामः सादनं न विद्यत इति । गमस्तिप्त इति मन्त्रान्तः ।

एवं विहितो द्वितीयस्तृतीयश्चाभिषवः ।

एवं निमाम्योपसर्जनादिमा निग्रामोपायनान्तेन प्रकारेण । अन्यत्स्पष्टार्थम् । सत्र वैकल्पिक विशेषमाह-

अपि वैकादशकृत्वो द्वितीयमभिषुणोति द्वादशकृत्वस्तृतीयम् ।

अष्टावष्टोकृत्वोऽभि'त्यमितिबामणानुसारेण सर्वेषु अभिषवेष्वष्टकृत्वोऽभिषक उक्त. स्तस्यायं विकल्पोऽपि यति ।

अपोद्धृत्य पूर्वावꣳशू अन्याभ्यां द्वितीये पात्रमपि- धायोपयच्छत्यन्याभ्यां तृतीये देवो देवानामिति द्वितीये सोममासिञ्चति मधुमतीर्न इषस्कृधीति तृतीये ।

अप द्वितीयतृतीययोरभिषयोनियतो विशेष उच्यतेऽनेन । सूत्रार्थस्तु स्पष्ट एव ।

न सादयति ।

गृहीतं ग्रह, सर्वग्रहाणी परिमाननं यथायोनिसादनं चत्त्येन्द्रवायवग्रहणमुक्त्वा परिभाषाकरणादेव पूर्वेषां ग्रहाणां सादनामावे ज्ञाते न साइयतीति निषेधोऽप्राप्तस्यापि अहधर्मत्वेन प्राप्तिशङ्कानिरासार्थम् । प्रतिषेधः(ध) नियोगशिष्टत्वात्परिमार्जनमपि न भवति । न च सोममहपक्षे सोममहेंऽश्वदाम्ययोश्चापि आसादनस्य निषेध एतहासा- दननिषेधवस्कुतो न कृत इति शनीयम् । एतेषां महाणामनारम्याधीतस्वेनापूर्ववा- तस्प्राप्तिशङ्काया एवाभावात् । अश्वोपांशुव्यतिरिक्तेष्वधारामहेष्वपि पक्षे तूप्णी सादनमपि भवतीतिज्ञापनार्थम् । तत्संनियोगशिष्टत्वास्परिमार्जनमपि । अन्तर्यामग्रहेऽ. प्येवं द्रष्टव्यम् ।

स्वांकृतोऽसीत्युत्तिष्ठति ।

सष्टम् ।

उर्वन्तरिक्षमिति गच्छति ।

अन्विहीति मन्त्रान्तः । नत्र पचित एवाविहीत्यन्तः ।

उत्तरेण होतारमतिक्रम्य ।। ७ ।। मनस्त्वाष्ट्वित्युत्तरं परिधिसंधिमन्ववतिष्ठते ।

गत्वेति परित्यज्यातिक्रम्येत्येवं वचनं होतुरुत्तरप्रदेशमदूरमतिकम्यैवाग्रिमदेश १ ख. ग. ति । प्रतिप्रस्थातुर्महमादाय स्वांकृतोऽसीत्युत्तिति । स। . २२. • सत्यापादविरचितं श्रीतसूर्वति [अपप्रमे- गच्छति न तु होतुरुत्तरप्रदेशे गमनवेलायां पादौ-- निधात पावित्यविशेषव्योतनार्थम् ।

उत्तरं परिधिसंधिमन्ववहृत्य स्वाहा त्वा सुभवः सूर्यायेति दक्षिणाप्राञ्चमृजुं दीर्घꣳ संततं जुहोति ।।

तमेव संधिमन्ववत्येत्येतावतैव सिद्धे पुनरुत्तर परिधिसधिमितिवचनमन्ववस्थानन्त्रि- बहरणयोः समकालस्वं ज्ञापयति । अवहत्यावतः सन्यहं प्रवेश्येत्यर्थः । दक्षिणाप्राश्च. माग्नेयोदिक्पर्यन्तमित्यर्थः । अर्थादन्नौं वायवी दिशमारम्य धाराकरणम् । मिति वक्रताव्यावृत्त्यर्थम् । अग्न्यन्तप्रदेशे वायी दिशमारम्यान्यन्तप्रदेश एवाऽऽपी) दिपर्यन्तं दीर्घता । अग्नेमध्य एव वायही दिशमारम्याग्नेर्मध्य एवाऽऽोथीदिक्पर्यन्तं होमे हस्वता । एतस्या निरासा दीवचनम् ।. संततवचन मध्ये विच्छेदव्यावृ. त्यर्थम् । स्वाहा. त्या- सुभवः, सूर्यायति मात्रादौ स्वाहाकारसत्वेऽपि अन्तेऽपि भवत्येव स्वाहाकारः । न चस्मिन्मत्रे पुरस्तात्स्वाहाकारस्य: पठितवलपुरवात्स्याहा. कृतिरेव सूर्यो नोपरिष्टात्स्वाहाकृतिः, न टेकस्यैव : पुरस्तात्स्वाहाकृतित्वमुपरिष्टात्स्वा- हाकृतित्वं भवति, अतः कथमत्रान्ते स्वाहाकार , इति वाच्यम् । अनेकपदैमध्ये व्यवधानात् । यत्र देवतापदस्वाहापदयोरव्यवधान तत्परमेवेदं श्रुत्युक्तं पुरस्तात्स्वाहा। कारत्वमुपरिष्टास्वाहाकारत्वं व्यवस्थया भविष्यति न सर्वत्रेति । यत्रानेकपदव्यबंधान तत्र पूर्वस्य स्वाहाकारस्य प्रदानार्थकत्वं नेत्येवमेव गम्यते । अन्यथा स्वाहाऽऽधि- माधीताय. स्वाहेत्यन्तिमस्वाहाकारस्य वैवापत्तेः । न - च स्वाहाऽऽधिमाधीवाय स्वाहेत्यादिमन्नत्रयस्य प्रत्येकं मन्त्रद्वित्वपरत्वं शङ्कयम् । एकविशतिं वैश्वदेवानि जुहोतीत्येकविंशतिसंख्याविरोधापुत्तेः । अतो : मन्त्रास्त्रय एव । इदमेव लिङ्गमादिमः स्वाहाकारो देवतापदाव्यवहितपूर्व एव ग्राह्यो न तु मन्त्रांदिळवहित इति । विश, इति । पुरस्तात्प्रतिदिश इति दक्षिणत आदिश इति पश्चाद्विदिश इत्युत्तरत उद्दिश इति मध्ये स्वाहेति सर्वत्रानुष नतीति वसाहोमप्रकरणस्थे सूत्रे सर्वत्रेतिपदेन घृतं घृतपावान इति मध्यस्वाहाकारवति मन्त्रेऽपि तदन्ते स्वाहाकारप्रापणार्थ कृतेनाप्येताहशार्थः स्पष्टीकृतो भवति । मध्यमे स्वाहाकारे बहिरनुप्रहरीति लिङ्गमध्यत्र भवति ।

देवेभ्यस्त्वा मरीचिपेम्य इति मध्यमे परिधावभ्यन्तरं लेपं निमार्ष्टि ।

सष्टम् ।

यदि कामयेत वर्षुकः पर्जन्यः स्यादिति ब्राह्मणव्याख्यातम् ।

यदि कामयेत वर्धकः पर्जन्यः स्यादिति नीचा हस्तेन निमृज्यावृष्टिमेव नियच्छत्ति यदि कामयेतावर्षक: स्यादित्युत्तानेन निमृज्यावृष्टिमेवीझच्छतीति ब्राह्मणे व्याख्याता 2 + ४०पटलः] गोपीनाथभट्टकृतज्योत्नाव्याख्यासमेतम् । ८२३ मुक्त निमांजने कामनाभेदेन हस्तस्य नाचत्वमुत्तानत्वं चेत्यर्थः । एतयोनित्यत्वमपि । पः पात्रयहि मे लमः।

आग्रयणस्थाल्याꣳ संपातमवनयति ।

अवयवाधिकायाः षष्ठया अनवणासर्वसपाताकनयनम् । आपस्तम्बैन सर्वमाग्रयण- स्पाल्पार संपातमवनीयेति स्पष्टमेवोक्तमेतत् ।

एष ते योनिः प्राणाय त्वेति पात्रꣳ सादयति ।

सर्वसंपातावनयनाद्रिक्तमेवः पात्र सादयति । अर्थादायतन एव । स्पष्टमेवोक्तमाफ- स्तम्बेन-एष ते योनिः प्राणाय खेति रिक्तं पात्रमायतने सादयति तस्मिन्नंशमवास्ये तं तृतीयसवनेऽपिसृज्यामिषुणुयादिति :-

तस्मिन्नꣳशुमवदधाति स परिशेत आतृतीयसवनात् ।

तृतीयसवनार्थ एवायमंशुः । तेन यावानुपात्तस्तृतीयप्तवनायं पर्याप्तों भवेत्तावानेवो. पादातव्य इति । एवं च. चतुरधिकपःवायमंशुः । अन्यत्र सामान्यतस्त्रिपर्वाणो द्विपर्वाण एव वाऽशवः । त्रिपर्वाणो द्विपर्वाणो वांऽशवो ग्रहीतव्या इति शास्त्रान्तरे श्रवणादिति सिद्धं भवति । एतद्विनाशेऽन्यो ग्रहीतव्यः । तृतीयसबन आदित्यग्रहोत्त- रमेतस्यांशोशिश्चेत्तदाऽन्यस्य सोमस्याभावात्समीपतिनं सोमं येन केनचित्पुरुषेण प्रोमविक्रयिणा.वाऽऽहार्य तस्मै किंचिद्दत्वाऽभिषोतव्यः । तदभावे फाल्गुनान्यभिषोत- व्यानीत्यादिकं प्रायश्चित्तं च सिद्धं भवति ।

अभिचरतस्तु ग्रहं .गृहीत्वाऽमुष्य त्वा प्राणे सादयामीति सादयेत्तꣳ सावित्रेणाऽऽदा यामुं जह्यथ त्वा होष्यामीत्यभिमन्त्र्य प्रहर्षिणो मदिरस्य मदे मृषाऽसावस्त्विति जुहोति ।

अभिचरतीत्यभिचरंस्तस्याभिचरतो द्वेष्यमुद्दिश्याभिचारं कुर्वतो. यजमानस्येत्यर्थः । तुशब्दोऽत भारम्य वस्ने बाहौ या तं जुहोतीत्यन्तं कर्म नैमित्तिकं भवतीति प्रदर्श- यितुम् । ग्रहमुपाशुं देवस्य त्वत्युपांशुमन आवाणमादायेत्यादिना मधुमतीने इषस्कृ- धीत्यन्तेन विधिना गृहीत्वा, अमुष्येत्यस्य स्थाने शर्मान्त षष्ठ्यन्त द्वेष्यस्य नाम गृहीत्वा प्राणे सादयामीति आयतन एव सादयेत् । सादननिषेधेऽपि अभिचाराय सादनं विधीयते । अमुष्य प्राणे त्वां सादयामीति मन्त्रार्थः । तं सांदितमुपांशु देवस्य । स्वा सक्तुिः प्रप्तव इति सावित्रस्तनाऽऽदद इत्यन्तेनाऽऽदायोत्यानायववस्थानान्तं कुर्यात् । अमुं नहीत्यत्रामुमित्यस्य स्थाने शर्मान्तं द्वितीयान्तं द्वेष्यस्य नाम माह्यम् । यथाऽमुकशमण नह्यथ स्वा होयामीति । अथशब्दो मंत्र आनन्तयर्थिः । सार्दना- १ज.. ब. शेरत।

सत्याषाढविरचितं श्रौतसूत्र- [स्मष्टमप्र-

ध्यवाहितोत्तरममुं नहि तस्य नानन्तरमेव त्या होण्यामीत्यमिमश्रणमन्त्रापः । प्रह- पिण इति मन्त्रेऽसावित्यस्य स्थाने शर्मान्तं प्रथमान्तं नाम माघम् । यथा प्रहर्षिणो मदिरस्प मदे मृषाऽमुकशर्माऽस्त्विति । स्वाहा त्वा सुमव इत्यस्य स्थानेऽ. पमभिचारायों होममन्त्रः । होमानन्तरं लेपनिमार्जनादि संपातायनयनान्तं कृत्वैष ते योनिः प्राणायं स्वेत्यासादनमत्रमपोशामुष्य स्वा प्राणे सादयामीति मन्त्रमुक्त्वा तत्पात्र सादयित्वा तस्मिनंशुमपिदयातीति । भाऽऽपस्तम्बेन विशेष उक्त:-ततो जुहुया- महर्षिणो मदिरस्य मदे मृषाऽसावस्त्विति निमस्तिष्ठन्दुत्वाऽमुष्य त्या प्राणे सादपा. मीति सादयेदिति ।

आ होतोरप्राणन्नासीत ।

आ होतोः सादनप्रभृति होमपर्यन्तमप्राणश्वास बहिरनिर्गमयन्नातीतोपविशषि- त्यर्थः । मावलक्षणे स्कृन्वदिचरिहुतमिजनिभ्यस्तोसुन्नितिसूत्रेण तोसुन्प्रत्ययः । इदं च होमपर्यन्तमुपवेशनं संनिहितद्वेष्यविषयम् । दूरस्थस्याने विशेषान्तरस्यामिधास्य- मानत्वात् ।

यदि दूरे स्यादा तमितोस्तिष्ठेत् ।

आ तमितोर्यावलम् । अप्राणनिति अनुवर्तते । दूरे द्वेष्यस्य सत्त्वे होमपर्यन्तमे. वाप्राणन्निति न किं तु ततोऽप्यधिकम् । तस्यावधिस्तु पावलमप्राणत्यमिक पापक होमदेश एवं तिष्ठत्ताऽपि।

द्वेष्यस्य नाम गृह्णाति ।

अस्मिन्नाभिचारिके कर्मणि अमुण्यामुम सावित्येतेषां स्थाने क्रमेण षष्ठीद्वितीयामप- भाभिर्विभक्तिभिप्यस्य नाम गृह्णातीत्यर्थः ।

देवाꣳशो यस्मै त्वेडे तत्सत्यमपरिप्लुता भङ्ग्येन हतोऽसा फडिति योऽस्याꣳशुराश्लिष्ट उरसि वस्त्रे बाहौ वा तं जुहोति ।

हे देव हेऽशो यस्मै यदर्थ स्वामहमीडे प्रार्थयामि तत्सत्यमपरिप्लुताऽपरिप्लुतमप्र: तिहतमस्तु मनायेन मनाय शत्रो शाय हितं कर्म भरवं तेन मायेनानेन वक्ष्यमा- गेन कर्मणा हतोऽमुकशर्माऽस्तु इति मन्त्रार्थः । फडिति फटकारः खाहाकारमत्या. मापः । योऽस्योपांशुग्रहणस्याभिषवदशायाममिहतोऽशुरुत्युत्यामिषुण्वता, उरसि वने बाहो वाऽऽश्लिष्टो मोतं हुते प्रहे सादिते च पात्रेडन मन्त्रेण फरित्यन्तेन जहो. नीत्यर्थः । यदि न श्लिष्टो भवेत्तदा नैप होम इत्यर्षसिदम् । तस्मिन्नंशुमवदधाति स परिशेत भातृतीयसवनादित्यन्त आभिचारप्रयुक्तविधिविशिष्टकमणि नित्त एवायम- 4 म. रत। - तृपट] गोपीनाथमकृतज्योखाव्याख्यासमेतम् । २५ शुहोम इति ज्ञापयितुमेवैतत्पूर्व द्वेष्यस्य नाम गृहातीतिसूत्रप्रणयनम् । एतदन्त नैमित्तिकम् । अथ प्रकृतमुच्यते-

महाभिषवाय पर्युपविशन्ते पुरस्तादध्वर्युर्दक्षिणतः प्रतिप्रस्थाता पश्चान्नेष्टोत्तरत उन्नेता ।

सपनार्थत्वात्सर्याध्वर्युकर्तृकत्त्वाच महत्त्वममिषवस्य । चतुर्थी तादध्ये महाभिषवार्ष- मित्यर्थः । परि परस्पराभिमुखमित्ययों न तु समन्तमिति । तस्य पुरस्तादित्यादिवश्य- माणेनैव सिद्धः । विदिग्न्यावृत्त्यर्थं पुरस्तादित्यादिकम् । महाभिषवाय पर्युपविशन्ने सर्वेऽध्वर्ययो दिक्षु क्रमेणेत्येतावतैव सेत्स्यति सति गुरुसूत्रकरणं क्रमेणोपवेशनार्थ पुरस्तात्प्रथममध्वर्युरुपविशति ततो दक्षिणतः प्रतिप्रस्थाता ततः पश्चान्नेष्टा तत उत्तरत उतेति । पुरस्तादित्यादयः प्रदेशा राजानमपेक्ष्य ज्ञेया अभिषवानुकूलत्वाय ।

राजानमपादत्ते यावन्तं प्रातःसवनायाऽऽप्तं मन्यते प्रत्युपनह्येतरं निदधाति तमुपरे न्युप्योशिक्त्वं देव सोमेति येऽऽदाभ्या अꣳशवस्तेषामेकैकमनुसवनमपिसृजति यत्ते सोमादाभ्यं नाम जागृवीति चोपाꣳशुपावनानां द्वौ द्वौ ।

समुपरे न्युप्येत्यन्तं कृतव्याख्यानम् । पूर्वत्रैकमहायाऽऽसमित्युक्तं स्थितं सत्राय विशेषोऽत्र प्रातःसपनायासं मन्यत इति । प्रतिग्रहमभिषवशङ्कां दूरीकर्तुं वा यावन्तं प्रातःसबनायाऽऽतं मन्यत इति वचनम् । थे, आदाम्या इति पदच्छेदः । तद्धितामाव: पूर्वसवर्णदीर्घो वाऽऽर्थः । भादाभ्या भवाम्यसंबन्धिनो येऽशवस्तेषां मध्य एकैकमे- कमेकर्मशं सवनं सवनमनु अनुसवनं प्रवृहणकमेणापिसनति प्रातःसवनार्थमपात्तेन राज्ञा संस्पर्शयति । अवापिसर्जनं राज्ञि मेलनं न मवति कि तु संस्पर्शानमेव । भन्यथा तानुपरे न्युप्येति उत्तरत्रोक्तस्योपरे निवानस्यासंगतत्वापत्तेः । अपेहीत्यन्ता- स्त्रयो मन्त्राः । तेषां मध्ये प्रथमेन मन्त्रेण प्रथममशुं प्रातःसवनेऽपिसृजति । द्वितीयेन द्वितीयं द्वितीये । तृतीयेन तृतीयं तृतीय इति केचित् । तन्न । वसवस्त्वा प्रवृहन्त्वि- त्यतैरुपनदस्य राज्ञ इतिवदतरितिवचनामावनकमत्रत्वमेव सूत्रकाराभिमतमित्यवग- मात् । यदि सूत्रकारस्य मन्त्रनानात्वमभिमतं भवेत्तदैतरिति पूर्ववढ्यादेव । वाध्ठेन- उशिक्वं देव सोम गायत्रेण चन्दसाऽनेः प्रियं पापो अपीहि वशी स्वं देव सोम श्रेष्टुमेन छन्दसेन्द्रस्य प्रियं पापो अपीयस्मत्सखा त्वं देव सोम जागतेन छन्दप्सा विश्वेषां देवानां प्रियं पापों अपीहोत्यतनकै कमशुमनुपवनमपिस्नतीत्येकमत्रत्वं सष्टमेवोक्तम् । पत्ते सोमादाम्यमित्ययमपि आदाभ्यांश्वपिसमन एव । करेण समुः ! २६ सत्यापाठविरचितं श्रौतसूर्व- [अष्टमपो- वयस्यैवावगमामलिलाच । मूल्पकन इत्यस्माद्धातोः करणाधिकरणयो श्रेति स्याः। ततो मावे घञ् । पूयते ग्रहणकाले यस्ते पवनाः । पवना एव पावनाः उपांशों पावना उपांशुपावना उपांशुसंज्ञकस्य ग्रहस्य पावना इत्यर्थः । तेषा.मध्ये द्वौ द्वी प्रवृहणकमेणापिसनति तूष्णीमेव मन्त्रानुपदेशात् । अत्रापि उक्तेन हेतुनाऽपिस नं संस्पर्शनमेव । भर्षे वा द्वौ द्वावित्यंत्र चकारोऽन्वेति । तयां चैमियों भवति-उशि- क्वमिति आवाम्यांश्वपिसनमन्त्रः। यत्ते सोमादाभ्यं नाम नागृवीत्युपांशुपावनाल्या- शुद्धयापिसनमन्त्र इति । प्रत्यंशु मन्त्रावृत्तिः ।

तानुपरे न्युप्य वसतीवरीभिरुपसृज्य दक्षिणैः पाणिभिर्ग्रावभिर्यथार्थमभिषुत्य निग्राभमुपयन्ति यथा पुरस्तात् ।।

तानादाम्योपांशुपावनानंशूनुपरे न्यूप्योपरस्थराज्ञः समीपे न्युप्य पसतीवरीमिरुप- खज्य, दक्षिणैः पाणिमिरित्यत्रं दक्षिणग्रहणं द्वाभ्यां पाणिभ्यामभिषुण्वन्तीतिसूत्रान्तर- मतव्युदासार्थम् । नन्विदं सोमंग्रहार्थाभिषव एव वक्तव्यं सर्वामिषाणामेष कल्प इत्यनेनात्रापि प्राप्नोत्येवेति चेत् । उच्यते-महाभिषवष्यतिरिक्तस्थळे दक्षिणपाणिनि- यमं वारयितुमेवात्र दक्षिणैः पाणिभिरितिसूत्रं कृतमिति ज्ञेयम् । तेनान दक्षिणस्य पाणेरसामध्येऽपि विरम्य विरम्य दसिंगेनैवा भिषोतव्यम् । अन्यत्र वामेनापि सोमग्रहांशूपशिसवनाथसोमाभिषवो भवति । इदमपि सिद्धं भवति महाभि- पवे सर्वथा दक्षिणस्यासामर्थे वा नात्रापि भवति पर तु नियमोल्लङ्घननिमितं त्रय स्त्रिंशतं यज्ञतनूहोमः प्रायश्चित्तार्थे कर्तव्यः सर्वप्रायश्चित्तं च महाभिषव व्यतिरिक्ते व्यभिषवेषु नियमाभावात्प्रायश्चित्तहोमो नेति । महाभिपर्व एवं दक्षिणनियम इत्यत्र लिङ्ग नरो यत्ते दुदहुईक्षिणेनेति मन्त्रगतं बहुवचनम् । नृशब्दस्य प्रथमाबहुवचनं मर इति । पाणिवचनं सहिरण्यत्वप्रदर्शनार्थम् । तथा चाऽऽपस्तम्बः-हिरण्यपाणिर- मिषुणोति गृह्णाति जुहोतीत्यत्यन्तप्रदेश इति । प्रदेशो विधानम् । अत्यन्तीय प्रदेशोऽ. त्यन्तप्रदेशः । सोमाभिषवादीनिहरण्यपाणिः करोतीति सार्वत्रिको विधिरित्यर्थः । याव- मिरुपांशुसननादन्यैश्चतुर्मिर्यथार्थ यथाप्रयोजनं सर्वेऽभिषस्य निग्राभमुपयन्ति । बहुवच. नात्सर्वे । यथा पुरस्तादित्यनेनांश्वादानादिः स निग्रामो भवतीत्यन्तो विधिः प्राप्यते । पंखं प्रबृहणं नातं भवति तस्योपांशुमात्रार्थत्वात् । आ मा स्कान्द्रप्सशेत्येते अध्वर्यो- रेवेति केचित् ।

एवं विहितो द्वितीयस्तृतीयश्चाभिषवः ।

एवं वसायुपसर्जननिग्राक्षेपयमाभ्यां विहितो. द्वितीयस्तृतीयश्चाभिषवो "भवती- अर्थः । सति निमित्त भामा स्कान्द्रप्सश्चेति । ०४:: : 25 1 2 :: ३. दक्षिणस्यासामर्थ 1 & % सापरल: गोपीनाथमष्टकृतज्योनाग्याख्यासमेतम् । ८२७

त्रिरभिषुतꣳ राजानमाधवनीये सꣳसिञ्चन्ति।

निष्पीड्य सिञ्चनमीत्यर्थः । अत्राऽपस्तस्बेन विशेष उक्तः- अभियुतमध्वयुरन लिना मसिञ्चति तमुन्नेताऽन्तरेणेषे अपोद्धृत्योत्तरत. आधवनीयेऽवनयत्येष एवापार सोमस्य च पस्था इति । अस्याः-एवं विभिघुतमजीलनोदचने. संसिञ्चति गृह्णाति तं गृहीतमुन्नेताऽन्तरेषे या पन्यास्तेनोद्धृत्योदचनमूत्तरत आधवनीयस्य गत्वा तस्मिन्न- वनयति । उपसर्जनार्थानां पसतीवरीणामभिषुतस्य सोमस्य चेष एव पन्या इति । इदमप्यविरोधात्स्वीकर्तव्यमेव । तत्रोदचने संसिञ्चनमात्रमध्वर्युकर्तृकम् । सूत्रविरुद्ध- स्वादाधवनीये वनयनमापस्तम्बानामिव केवलाध्वर्युककं न भवति किं तु सर्वाध्वर्यु- कर्तृक संसिञ्चन्तीति बहुवचनात् । अत एवं केवलो नेतकर्तृकताऽपि वारिता भवति ।

एवं विहितो द्वितीयस्तृतीयश्च पर्यायः ।

संसिञ्चनान्तेन विधिना विहितो द्वितीयस्तृतीयश्च पर्यायः । तथा च विपर्यायों महाभिषवो भवतीति । आपस्तम्बोऽपि अमर्थ स्पष्टमाह - विपर्याय इति ।

उत्तमेऽभिषवे सुसंभृतꣳ राजानं कृत्वा पवित्रेण पवित्रेण प्रपीड्योपरे ग्राव्णः संमुखान्कृत्वा तेभ्य ऋजीषं व्यपोहति।

सुपः संभूतं निःशेषं संभृतं. राजानमाधवनाये कृत्वा पवित्रेण दशापवित्रण अजोष... माधवनीय एव प्रपीमोपरे ग्राणः पूर्ववत्संमुखान्कृत्वा तेभ्यो नावभ्यो मावार्थ प्रपी. डितमनीषं व्यपोहति विभनतीत्यर्थः । उत्तमेऽभिषवे निग्रामोपायने. जाते होतृचमसी- यानां निग्रामोपायना रंशुभिः सह होतचमसस्थानां निग्राम्याणां समाप्तिः ।

ऋजीषमुखान्करोति ।

विभक्तमजीप मुखेषु येषां त ऋनीषमुखा एतादृशान्प्रावणः करोति । घासमेभ्यः प्रयच्छतीति विज्ञायत इत्यापस्तम्बः । वासो मक्षः ।

प्राञ्चमुद्गातारो द्रोणकलशं ग्रावस्वध्यूहन्ति।

प्राश्चमिति द्रोणकलशविशेषणं छन्दोगोक्तस्योदश्चं वेति.पक्षान्तरस्य व्यावृत्त्यर्थम् । उदातार उद्गातृप्रस्तोतृप्रतिहार एव न सुब्रह्मण्योऽपि । छन्दोगसूत्रे , बहुवचनेन. तेषामेव ग्रहणात् । पावसु संमुखीकृतेषु द्रोणकलशं प्राश्चमध्यूहन्ति । उपरि.प्रतिष्ठ-. पन्ति ऋतपात्रमरीत्यादिस्वसूत्रोक्तेन विधिना ।..

अधोक्षमुपकर्षन्ति ।। ८ ।।

अक्षस्याध इत्यघोसम् । अव्यवीभाव समासोऽयम् । अक्षस्याधोभागेन प्रावतु प्रति- ष्ठापयितुमुपकर्षन्ति । उद्गातार इति पूर्वस्वादनुवर्तते ।

पवित्रं ते विततं ब्रह्मणस्पते प्रभुर्गाप्राणि पर्येषि विश्वतः । अतप्तत्तनूर्न तदामो

सवाषाढविरचितं श्रीतसूत्र- [(म०प्र-

अश्नुते शृतास इद्वहन्तस्तत्समाशतेति तस्मिन्नुदी चीनदशं पवित्रमुद्गातारो वितत्य धारयन्ति ।

तस्मिन्कलश उदीचीनशमुदग्दशं पवित्र वितत्य विस्तार्य कोणान्धारयन्ति पयाड पस्ताग्रह। गृझेरन्नित्यर्थः । उदातृविधिप्रदर्शनमनेकसामशाखामेदेन पाठान्तरसत्वे पक्षे तृचविनियोगससे पवित्रस्य प्राग्दशने चापि अयमेव पाठोऽमिप्रेत एकैवर्गभिप्रे- तोदग्दशत्वमेवाभिमेत पवित्रस्येत्येतदर्थम् ।

एतयैवाध्वर्युरभिमन्त्रयते ।

एतयैव पवित्र त इत्येतवत्यर्थः । पयोगातृभिर्वितत्य धारणं कृतं तयैवेति निष्क- शोऽर्थः । अनेन सामशाखान्तर्गतैवात्र विनियुज्यते नाऽऽरण्यकान्तर्गतेति बोध्यते सपा च एवं कर्मस्विति प्रवायसूत्रबोधित शान्तिकरणं न भवति । वितत्यमानमिति शेषः । पवित्रमिति लिङ्गात् ।

तस्य यजमानो नाभिं करोति ।

तस्य देशापवित्रस्य । तां वितननकाले दशापवित्रस्य नामि करोतीस्येतस्याध्वर्युकर्तृ- कताऽत एवोक्ता न देतस्यानर्धक्यप्रसङ्गात् । तथा चापर्युर्य नमानो वा नानि करी- तीति विकल्पः सिद्धो भवति । अथ वाऽन्ततितो णिच्कार्यः । तथा चाध्वर्युप्रेरणं पनमानकर्तृक सिद्धं भवति । नाभिशब्दः पूर्वमेव व्याख्यातः ।

होतृचमसेन चाऽस्मिन्संततां धाराꣳ स्रावयति ।

लावयतीत्यनन्तरं चकारोऽन्वेति । तथा पायमों भवति-यजमानों नाम करोति स एव धारां स्रावयति चेति । चकारस्य मध्ये पाठेन श्रुतिरेवेयमनूदितत्यनुमीयते। आधारणार्थो वा पकारः । यजमान इत्यनुवर्तत एवास्मिन्पक्षेऽपि । स्पष्टः सूत्रार्थः ।

आधवनीयादुन्नेतोदञ्चनेन होतृचमस आनयति ।

उमेतृप्रहणं परिकर्मिचमताध्वव्यावृत्त्यर्थ नत्वध्वर्युव्यावृत्त्य तस्य कार्यान्त. 'रख्या तत्वेनासंभवादेव व्यावृत्तेः । उदञ्चनं नाम सोमग्रहणार्थश्चमस एव । तथा चोद. धनं घमसमिति बयाः । आपस्तम्मोऽत्र विशेषमाह-संतता धारा स्त्रावयितव्या कामो हास्य सम को भवतीति विज्ञायते यं द्विष्यात्तस्य विच्छिन्द्यादिति । अस्य यजमानस्य कामाः समृध्येरनिति फलार्थवादः ।

स्रवत्या धाराया ग्रहान्गृह्णाति ।

प्रवन्त्या इति युक्तम् । क. प्रता प्रापद। ११० पटकः ] गोपीनाथमट्टकृतज्योत्साव्याख्यासमेतम् । माभिदेशेन स्त्रवत्या धाराया इत्यर्थः । स्रवत्या धाराया इत्वपादाने पञ्चमी । स्रवत्या i धारायाः सकाशाद्धृवान्तान्ग्रहानगृह्णातीत्यर्थः । अण्व्या धारया ग्रहान्गृह्णातीत्यैन्द्रवाय- वादिषु धारायामणुत्वविशेषणादन्तर्यामे महत्येव धारा । मीमांसकमते तु अन्तर्यामस्व धाराग्रहत्वं नास्तीति द्रष्टव्यम् । एतदन्ता परिभाषा धाराग्रहाणाम् । ..:

उपयामगृहीतोऽस्यन्तर्यच्छेत्यन्तर्यामम् ।

मादयस्वेत्यन्तः । गृह्णातीति पूर्वमूत्रादनुवर्तते ।

तस्योपाꣳशुना कल्पो व्याख्यातः ।

उत्यानगमने एव पर्यवसानमेतस्य सूत्रस्य । परं त्वत्रोस्थानमन्त्रस्यानो विशेषः

स्वांकृतोऽसि मधुमतीने इषस्कृधि विश्वेभ्यस्त्वन्द्रियेम्यो दिव्यम्यः पार्थिवेश्य इति । अन्यथोपांशुदृष्टस्य स्वांकृतोऽसीत्येतावन एव ग्रहणे मधुमतीरित्यय प्रकरणपठितस्य वैयापतेः। उपांशुना कल्पो व्याख्यात इत्यनेन प्राप्तमुत्तरेण होतारमतिकभ्येत्यादिकं तदाधकः विशेषमाह-

दक्षिणेन होतारमतिक्रम्य वाक्त्वाऽष्ट्विति दक्षिणं परि- धिसंधिमन्ववतिष्ठते दक्षिणं परिधिसंधिमन्ववहृत्य स्वाहा त्वा सुभवः सूर्यायेति प्राञ्चमुदञ्चमृजुं दीर्घꣳ संततं जुहोति ।

वाक्त्वाऽष्ट्रित्ययं मनस्त्वाऽष्ट्वित्यनेन स्व शाखास्थेन मन्त्रेग विकल्पते । अथ पोत्या- नमशेष एव मनस्त्वाऽष्ट्रित्ययमंशः । स्वाहा वा सुभवः सूर्यायति पुनमन्त्रवच पूर्वमन्त्रतोऽन्तकृतवैनात्यं द्योतयति । तथा च देवेभ्यस्त्वा मरीचिपेय इति होममन्त्र स्यैव शेषो विनियोगान्तरासंभवादिति सिद्धं भवति । प्राञ्चपुरश्चपैशानीविपर्यन्तम् । उपांशुना कल्पों व्याख्यात इत्यनेनैव सिद्ध ने दीर्घ संततमितिवचने में कामयेत प्रमायुकः स्यादिति नियं तस्य जहयाधं द्विष्यात्तस्य हवं विच्छिन्नं जुहुयादिति- सूत्रान्तरोतकाम्यतानिरासार्थम् ।

न परिधौ लेपं निमार्ष्टि नाऽऽग्रयणस्थाल्याꣳ संपातमवनयति

चेन सर्वस्य होमः । सशेषहोमपक्षे संपाताबनयनरूपप्रतिपत्तेरमावासमं भवत्येव ।

एष ते योनिरपानाय त्वेति पात्रꣳ सादयति ।

पात्रान्तर्यामपात्रं, सादनमायतने ।

नाꣳशुमवदधाति ।

सष्टम् । १ स. स्थानाग । २ ख. त्यानं मन्नः ! स्वा । र सत्यापाढविरचितं श्रौतसूत्र- [८ अष्टमप्रमे

ते अन्तरेण व्यानाय त्वेत्युपाꣳशुसवनं ग्रावाणꣳ सꣳस्पृष्टमुपाꣳशुपात्रेण सादयति ।

से उपश्चन्तयमियोः पान्ने ।

यं कामयेत प्रमायुकः स्यादित्यसꣳस्पृष्टौ तस्य सादयेद्यं कामयेत सर्वमायुरियादिति सꣳस्पृष्टौ तस्य सादयेत् ।

यं यजमानं प्रमायुकोऽरुपायुः स्यादिति कामयेत तस्य यजमानस्य कतावसंस्पृष्टा. पांशुसवनेनासंस्पृष्टावुपांश्वन्तर्यामावध्वर्युः सादयेत् ।यं यजमान सर्व पूर्णमायुरिया- दिति कामयेत तस्य कतौ संस्पृष्टावध्वर्युः - सादयेत् । तत्र न हि निन्दा निन्दितुं प्रवर्ततेऽपि तु स्तुत्यं स्तोतुमिति न्यायेन पूर्वपक्षनिन्दाया उ उत्तरपक्षस्य प्राशस्त्येक तात्पर्यम् । परिक्रपलब्धोऽध्वर्युः कथमनिष्टं यजमानस्य कामयीत तस्मादर्थवादादु- भयोरसंस्पृष्टतया सादनमाशस्तत्वान्नै कार्यमिति । उत्तरः काम्पः कल्पो नित्योऽपि । अयं पक्षः केवलेनोपांशुपात्रमात्रसंस्पर्शात्मकेन नित्येन · कोन विकल्पते । अत्र कमिधातुश्रवणेऽपि न संकल्पः कामनाया यजमानगतत्वाभावात् । यं द्वेष्यं यनमानं. यनमानः कामयेतेति यजमानगर्न चेदेवरीत्या कामना तदा कामनाप्रयुक्तः संकल्पो भवत्येव IT.

उभावुदिते जुहोत्यत्वरमाणः ।

तमोपघात प्रातरनुवाकसमातावपि यस्य कर्मकरणविषये स्वरा नास्ति सोऽत्वरमाण एतादृशोऽध्वर्युस भावुपांश्वन्तर्यामानुदिते सूर्ये मति जुहोतीत्यर्थः ।

त्वरमाणस्त्वनुदित उपांशुमुदितेऽन्तर्यामम् ।

तुशब्दः पूर्वापेक्षया लक्षण्यार्थः । त्वरायां सत्यामपि उदित एवान्तर्याम गृह्णाति, उभयोरुदिते ग्रहणेऽपि स्वकाले सवनप्तमापनकरणसामर्थ्यवताऽी अनुदित एवोपांशुमा॑ह्म इति द्विविधोऽत्र नियमः । अनयैव रीत्योभयोरुगादानं सार्थक नान्यथेति द्रष्टव्यम् ।

उभावनुदित इत्येकेषाम् ।। ९ ।।

इति हिरण्यकेशिसूत्रेऽष्टमप्रश्ने तृतीयः पटलः ।

अस्मिन्पोऽपि ऐन्द्रवायवादीना ग्रहणमुदित एवं यथा माति तदनुरोधेनानुदितेऽ. न्तर्यामग्रहणम् । रेखामात्रस्तु दृश्येत रश्मिमिस्तु दिवाकरः । उदित त विजानीयात्तत्र होम प्रकल्पयेत् ।। चपटल ] गोपीनाथमट्टकृतज्योत्सॉव्याख्यासमेतम् । इत्यग्निहोत्रदृष्टं एवोदितकालोऽत्र । स्पष्टोऽर्थः । इत्पोकोपाहश्रीमदमिष्टोमयाजिसाहस्राग्नियुक्तबाजपेययाजिसर्वतोमुखया- जिद्विषाहस्राग्नियुक्तपौण्डरीकया जिगणेशदीक्षिततनूजगोपीनाथ- दीक्षितविरचितोयां श्रीमद्भगवत्सत्यापाढहिरण्यकेशिम्- प्राम्बुषिगतनिगूढार्यरत्नालाभकृतविद्वज्जनसंताप- शामिकायां ज्योत्स्नाख्यायां वृत्तावष्टमम- श्रस्य तृतीया पटला ॥३॥


8.4 अथाष्टमे प्रश्ने चतुर्थः पटलः ।

रथंतरसाम्न्यैन्द्रवायवाग्रान्गृह्णीयात् ।

रतरं साम यस्मिन्स मोमो रथंतरसामा तस्मिन्स्यंतरसानीन्द्रवायू देवता यस्य प्रहस्य स ऐन्द्रवायवः। सोऽये प्रथमो ग्रहणे येषां त ऐन्द्रवायवाया एतादृशान्ग्रहान्य हयादित्यर्थः । प्रथमे प्रयोगे रथंतरसामवेत्ये केवामानार्याणां मतम्। तथा चार पस्तम्नः-न रथंतरसामानमकृत्वा बृहत्सामानमाहरेदित्येक इति । एक इतिवचनानाय नियम इति व.च्यते ।

बृहत्साम्नि शुक्राग्रान् ।

शुक्रः शुक्रग्रहोऽने येषां ते शुकाया एतादृशान्ग्रहाबृहत्साग्नि सोमे गृहार त्यर्थः । अस्मिन्पोऽन्तर्यामोत्तरमादौ शुक्रमेव गृहीत्वा हिरण्येन श्रीत्वाऽन्यस्य हस्ते तं दत्त्वैन्द्रवायवं गृहीत्वा तं परिमृष्ट मायतने सादयित्वा शुक्र गृहीत्वा तं परिमृष्टमायतने सातयित्वा मैत्रावरुणं गृहीत्वा शृतशीतन पयमा श्रीत्वा सादयित्वा मन्थिग्रहणादी- ग्येवं प्रयोगक्रमः । नचात्र ज्योतिष्टोमास्कमन्तिरविधिः । ज्योतिष्टोमस्य रथेतरसामेति विशेषणासंभवात्तत्र सामान्तरसत्तेन व्यावर्तकस्वाभावात्सकलज्योतिष्ट्रोमध्यापनासंभ- वाच । अतः समभावान ज्योतिष्टोमस्य रथोर सानिमित्त ऐन्द्रवायवामना- विधिः । नापि बृहत्सामनिमित्ते शुक्रामाविधिरिति वाच्यम्। यदि स्वंतरसामा सोमः स्यादन्द्रायवामान्ग्रहानगृह्णीयाचदि वृहत्सामा शुक्रामानिति वनौ यदिशब्दाजयोति- टोमप्रकरण एतस्याः श्रुतेः पाठाच सोमशब्देन ज्योतिष्टोमस्यैवानुवादात् । विशेषणत्वं तु. भयोगव्यवच्छेदेन परस्परविरोधिस्यंतरबृहत्सामव्यवच्छेदेनः कोपपन्नं द्रष्टव्यम् । तथा च द्वितीयाध्याये तृतीयपारे नैमिनिः-गुणस्तु क्रमयोगा कर्मान्तरं प्रयोनयेस: योगस्वाशेषभूतत्वात् । एकस्य तु लिभेडात्प्रयोजनार्थमुच्यतैकत्वं गुणवाक्यत्वादिति- सूत्राम्याम् । एकस्यैव कतार मष्टोमस्य लिङ्गभेदाधसरसामा बृहत्सामोभयसामेत्येवरूसव्यापाठविरचितं श्रौतसूत्र-[८ अएमप्र- पस्य लिङ्गस्य स्वरूपस्य मेदादप्रताप्रयोजनार्थमुच्यतैकत्वमेककनुपरस्वमेत्र । एतेषामुदाह- साना मुणवाक्यंत्वागुणा ऐन्द्रवायकाप्रवाश्यस्तदर्थानि वाक्यानि मुगवाक्यानि तस्मा- खेतोरेककतुपरत्वमेवेति द्वितीयसूत्रार्थः । [ प्रथम ] सूत्रार्थस्तु स्थतरसामस्वादिः क्रतु- संयोगात् । पूर्व कनुसंबन्धाकर्मान्तरमेव प्रयोजगद्वोधयेत् । कुतः संयोगस्य रथ. तरसामेति सामसंयोगस्याशे कृने को भूननवादवगतत्वाचस्य. ज्योतिष्टोमे संभवाभावादिति ।।

उभयसाम्नि याथाकामी ।

उभयं साम रथतस्वृहदारमा यस्मिन्सोम स उभगतामा तस्मिन्यायाकामी यथा- काम यथेच्छमैन्द्रवायवाग्रता शुक्राग्रता वा मातीत्यर्थः । एतस्य प्रकृतावसंभवेन सर्व. पृष्ठाप्तोर्यामादौ निवेशः।

ऐन्द्रवायवान्गृह्णीयाद्वैकारिके पृष्ठसंयोगे ।

कण्वस्थतगरूयविकारसिद्ध पृष्ठसंयोगे पृष्ठसंबन्धे यस्मिन्नामें पति यथा सप्तदेश- प्रश्नान्तर्गतदशमे खण्डेऽग्निष्टोमेन कवरयंतरसाना वैश्यः पुष्टिकामो यतेत्यांनी यथा वा राजनसानि महावत ऐन्द्रतायवानानेव गृह्णीयादित्यर्थः ।

ऐन्द्रवायवाग्राञ्ज्येष्ठबन्धुर्गृह्णीतेति नित्ये काम्ये ।

ज्येष्ठबन्धुरित्यनन्तरं कनीयताऽन्तिक्रान्त इति शेषः । वामा एषा यदैन्द्रवायवो यहै. न्द्रवाययाना ग्रहा गृह्यने वा नमेवानापन्तीत्युक्रिम्य तस्मादैन्दतायवाना ग्रहा गृह्यन्त रत्त्येन्द्रकायवाग्रतोपसंहारेगैन्द्रायवग्रहस्यैव प्रथमपाठेन च नित्ये ज्येष्ठबन्धुहीतेति शाखान्तरे फलश्रवणेन काम्ये विधौ चैन्द्रतायवानोव मातीत्यर्थः । ज्येष्ठबन्धुरित्यस्य ज्येष्ठनातेत्यर्थः । अस्मिन्नर्थे श्रुतिरस्ति न ज्यायाश कनीयानातिकामतीति । एतस्य काम्यत्वमैन्द्रवायत्रानान्गृह्णीयाद्यः कामयेतेत्युपक्रम्य न ज्यायासं कनीयानतिक्रामती स्युपसंहारात् । कनीयःकृतातिक्रमपरिहार एवात्र कामना ।

ऐन्द्रवायवाग्रान्गृह्णीयादामयाविन इति ब्राह्मणव्याख्यातानि काम्यानि ग्रहणानि तेषां याथाकामी ।।

आमयानी रोगी । अन्तमिस्त धाराग्रहत्त्वेऽी न तत्पूर्वमैन्द्रवायग्रहणं किंतु स्वस्थान एकैन्द्रवायत्रः । न चैन्द्रतायवानान्गृ हो पायः कामयेत यथापूर्व प्रनाः कल्पे सनिति तदनन्तरं काम्याग्रताविधानमिति सादितः प्रतिक इति वाच्यम् । प्रस्तुत धांसग्रहाणानेवाग्रताविशिष्टानां फलसंबन्धात् । तदाह दशमाध्याये पञ्चमे पार्दै नैमिनिः- कामसंयोगे तु वचनादादितः प्रतिकर्षः स्यादिति । शुक्रामत्वे तु + स्वस्थानस्थितिः । अप्राप्तशुक्राणताया एव फले निधानात् । तामाादित एवं प्रतिकर्षित । तया च दश- पिटल ] गोपीनाथभकृतज्योत्साध्यिाख्यासमेतम् । बाध्याये पश्चमे पादे मितिः-परेषु चानशब्दः पूर्ववत्स्यात्तदादिष्विति । ऐन्द्रवायन वाविधा(ग्रहाणा. प्रकृतत्वात्तदाश्रितव शुक्राग्रता फले. विधीयत इति न . सर्वादित प्रतिकर्षः । तथा च दशमाध्याचे पञ्चमे पाई जैमिनिः-पुरस्तादैन्द्रवायवायस्य कृत- देशत्वादिति । गृह्णोरनिति बहुवचनात्सत्रपरता मैत्रावरुणाग्रतायाः । आश्विनामदे. न्यानाय : स्वेत्युपाशुप्तवनप्तादनोत्तरमेवाऽऽदौ मैत्रावरुणमसायकवनैकदेशानामाध, बनी येऽवनयनं कृत्वा तिरपवित्र पूतभृति तदेकदेशमनीय द्रोणकलशादुपस्तीर्य पूलभूत उन्नीय दोणकलशादभिघार यतीति स्वोक्तप्रकारेण बहिष्पवमानात्पूर्वक मेव ग्रहणं वाचनिकम् । आवाऽन्तयाँस होमोत्तरमेव मैत्रावरुणत्रमतीयाश्चैक. धनकदेशाश्वाऽऽधवनीय ऽवनायेत्यादि आश्विनग्रहग्रहणान्तं कृत्वैन्द्रवायाग्रहणादि ध्रुवग्रहणान्तं कृत्वा धारां विरम्य प्रपीड्य पवित्रं तन्निधाय . सवनीयपशूपा- करणादि समानम् । शुक्र ग्रताया प्रकारः प्रागेवोक्तः । मन्ध्यग्रतायामानौ मन्थिन गृहीत्वेन्द्रवायवं गृहीत्वा तत्सादनानन्तरं मन्धिनं सादयित्वा क्षेत्रावरुणशुक्रसादना नन्तरमाग्रगणग्रहणसादनादि । आंग्ररणाप्रोक्थ्यानतयोः प्रथममेतयोहणमनारम- न्द्रवायवादीनाम् । एतेषां पक्षाणामिष्टविषयकत्वात्काम्पत्वम् । मैत्रावरुणाश्विनशुक्रमन्थ्याग्रयणोक्थ्यानतास्वरूपमाह -

पुरस्तादैन्द्रवायवाद्गृह्यन्ते सन्ने साद्यन्ते ।

सन्न ऐन्द्रवायवे सन्ने । सादनं चाविशेषत्वादिति नैमिनिरपि । अवदानवद्ग्रणस्य न प्रदानोपक्रमत्वं सर्वेषु गृहोतेषु पश्चात्तद्नुष्ठानात् । नातः प्रदानापकर्षः । तथा मिनिः-प्रदान चापि सादनवदिति । प्रकृतं प्रयोगमाह-

ऐन्द्रवायवं गृह्णाति ।

सामान्यप्रतिज्ञानं काम्यविषयकत्वशङ्का निवर्तयितुम् ।

आ वायो भूषेत्यनुद्रुत्य पात्रमुपयच्छत्युपयामगृहीतोऽसि बायवे त्वेति तस्मिन्गृह्णाति ।

उपयमन नाम धारायाः समीपे नियमनं धारणमिति यावत् । तस्मिन्धाराया अधः स्ताद्धृते पात्रे चतुर्थभागन्यून पात्रार्धमित सोमं गृह्णातीत्यर्थः ।

पात्रमपयम्येन्द्रवायू इत्यनुद्रुत्य पुनरेवोपयच्छत्युपयामगृहीतोऽसीन्द्रवायुभ्यां त्वेति तस्मिन्पुनर्गृह्णाति ।

अपयम्य धारातो दूरीकृत्योपर्यधैं गृह्णाति । पुनरेवोपयच्छनीतिवचनं पात्रमेदश- कानिराप्तार्थम् । पुनरेवोपयच्छतात्पनेनैव सिद्ध तस्मिन्पुनहानीतिवचनमैन्द्रवायवान . सत्याषाढविरचितं श्रौतसूर्व- [८ अष्टमप्र- हणकाले पुनरुयमनमात्रं वायव्यपात्रस्य, ऐन्द्रवायग्रहणं तु भिन्नपात्र इति पुनः शायास्ताइवस्थ्यं स्यात्तद्वारयितुम् । तस्मिन्पुनर्गृहांतीत्येतावनैव सिद्धे पुनरेवोपयच्छ. तीतिवचनं धारातो दीकृतस्यापि पात्रस्य ग्रहणसमय एव धाराया अवस्तादेव नगन केवलं. स्यातमा भत्कि तु मध्ये धारासमीपे मन्त्रपठनकाल एवं धारणं यथा स्यादि. स्पेतदर्थम् । वायोविवारग्रहणविषये ब्राह्मणम्-तामिन्दो मध्यतोऽवक्रम्प व्याकरोत्त- स्मादिय व्याकृता वागुयतें तस्मात्सदिन्द्राय मध्यतो गृह्यते द्विायवे द्वौ हिस वरायवृणीतति ।

यदव्यापृतं पवित्रं तेन परिमृ्ज्यैष ते योनिः सजोषाभ्यां त्वेत्यायतने सादयति ।

अव्याप्तमित्यनेन द्रोणकलशोपरि धृतस्य व्यावृत्तिः क्रियते । तेनेति वचनाद्दशा- निरेव परिमार्जनमापस्तम्बोक्तं मानवसूत्रोक्तं च निवार्यते । आयतने स्वस्थाने । ग्रहेषु तु सहिरण्यतेति पूर्वोक्तया परिभाषया सर्वेषु महेषु हिरण्यश्रयणम् । एतस्य कृता- कृतत्वमग्रं वक्ष्यते। - परिमाषामाह-

पुरस्तादुपयामा यजुषा गृह्यन्त उपरिष्टादुपयामा ऋचा ।

ऐन्द्रवायग्रहणोत्तरं परिभाषाकरणादिन्द्रवायन एवस्था न प्रवृत्तिः । तथा चोप- यामेनीन्द्रनायव महसुपरिटदुश्यामलेऽपि । अनु येत्यस्पात्र पठित्वेत्येवायों न तपः थामेन सह योजनार्थः । अन्यथा मनोपयामसंधानसपकालाया ग्रहण एव संभवेन पात्रोपयमनरूपक्रियाया मध्ये विहिताया निरर्थकत्वापत्तेः । अनुठ्ठयेत्यस्य पठित्वेत्य- स्वीकारे पाठसमकालपात्रोपथमने कालभेदसंभवन निरर्थकत्वाभावात् । त्यपः सम- कालस्वमेवार्थो न तु आनन्तर्यमर्थः । अन्यथा तोषावस्थ्यापतेः । पुरस्तादुरयामा थेषां ग्रहाणां ते पुरस्तादुपयामाः, येषां ग्रहाणां मजेषु पुरस्तारपूर्वमुपयायगृहीतोऽ. सीति पठितस्त इति यावत् । एतादृशा ये ग्रहास्ते यजुषा. गृह्यन्ते यजुःकरणकग्रहणा भवन्तीत्यर्थः । उपरिष्टांदुपयामा येषां ग्रहाणां त उपरिष्टादुपयामाः, येषां ग्रहाणां मंत्रपरिष्टादनन्तरमुपयामगृहीतोऽसीति पठेनस्त इति यावत् । एतादृशा ये ग्रहास्त मचा गृह्यन्त ऋकरण कंग्रहणा भवन्तीत्यर्थः । पुरस्तादुरयामा यजुरन्तें गृह्यन्त उपः रिष्टादृस्यामा गन्ने नतूपयामेने.यर्थः । एतेन कदाचन प्रयुच्छतीति शृतातयं दधि यज्ञो देवानां प्रत्येतीति य आदि यथारपार सोमस्त सर्व गृह्णातीत्यादित्यग्रहीयद- विमागासो मंग्रहणयोरुपयामपाठ पावादुमयाना अड्गः, सिध्यति । षोडशे प्रश्ने पोडो खण्डे, विषुवन्युद्गं जातवेदसमिति तेषां मधों सौ सप्तम मनमः गृह्णाति ४०पटछः ] गोपीनाथमकृतज्योत्साव्याख्यासमेतम् । ३५ वाचस्पति विश्वकर्माणमूतय इति विश्वजिति वैश्वकर्माणं महीम् षु मातरमित्यपरेधुरा- दित्यमित्येतत्सूत्रेण विहिते प्रथमे विषुवति गृह्यमाणे सौर्येऽतिप्रा विश्वनिति गृहमाणे वैश्वकर्मणेऽतिम्रा उतरे. विषुपति आदिन्ये ऽतिमाये चोपयामाठामावादुपयामेनन प्रणम् । उग्याम उमपामगृहीतोऽतीत्यंशः । उज्यामशोन पात्ररूपा पृथिव्युच्यते। तथा च श्रुतिः -उसयामगृहीतोऽसीत्याहेयं का उपयामस्तस्मादिमां प्रना अनुपना- पन्त इति । उपयामेन पृथिव्यैव गृहीतोऽसि हे सोमेति मन्त्रार्थः ।

सर्वग्रहाणां परिमार्जनं यथायोनिसादनं च ।

ग्रहाणामिति बहुवचनैनैव सिद्धे सर्वग्रहणं परिभाषार्थम् । तेन धारामहव्यतिरि- कोक्थ्यादिग्रहेष्वपि परिमार्जनं सिद्धं भाति । मित्र परिभाषाकरणात्पूर्वेषु ग्रहेषु न परिमार्जनम् । ग्रहं संमार्टीत्यबैकत्वश्रेषणाकस्यैव ग्रहस्य संमार्ग- इति तु न भवति । प्रहमात्रोद्देश्यत्वात्सर्वग्रहेषु संमार्गः । एकत्तस्यापि पिधाने तु ग्रहोद्देशेन समां कस्यो. मपनिधाने वाक्यमेदापत्तेः । तस्मादेकत्वानुवाद एत । तथा च तृतीयाध्याये प्रथमे पादे जैमिनिः-एकत्वयुक्तोकस्य श्रुतिसंयोगादिति । न्यायप्रदर्शनार्थं च सर्वग्रहणम् । सूत्रार्थस्तु प्रहं संपाष्टोत्यौ कत्वश्रय गादेकस्यैव महस्य संमार्गों न सर्वेषां श्रुतावेकरव- स्यैव संबन्धादिति । परिमाननं यदव्याहत सेन । पूर्वत्र तस्यैवोक्तत्वात् । ग्रहग्रहणं चमतव्यावृत्यर्थम् । एकत्वाविवक्षावस्तरूपावित्रता नैव भवति किंतु विवक्षेत्र पस्य । उद्देश विना विध्ययोगेन तत्स्वरूपस्याविवक्षायां कारणाभावात् । तथा चमसेषु न समार्ग इति । तथा च तृतीयाध्याये प्रथमे पादे नैमिनिः-संस्काराद्वा गुणानामव्यवस्था स्यात्, व्यवस्था वाऽर्थस्य श्रुतिसंयोगातस्य शब्दप्रमाणत्वादिति सूत्राम्याम् । संस्कारात्समार्गरूपसंस्कारागुणानां ग्रहत्वचमसत्त्वादिगुणानामव्यवस्व स्यान्न तु ग्रहत्त्वच पसत्तस्वरूपव्यवस्थाऽत्र । तेन चमसानामपि संमार्ग इति प्रथमस् . वार्थः । उत्तरसूत्रे खाशब्दः पूर्वपक्षव्यावर्तकः । व्यवस्थैवात्रार्थस्य. ग्रह चमतत्त्वधर्मद्व. पावच्छिन्नाद्वयस्य ग्रह चमसात्मकस्य श्रुतिसंयोगाग्रह समाष्टीत्येव श्रुतिसंबन्धो न तु चमसं संमाष्टर्टीति श्रुतिसंबन्धस्तस्मादग्रहश्रुतिसंबन्धात्तस्य ग्रहश्रुतिसंबन्धस्य शब्द प्रमाणत्वाच्छन्दैकगम्यत्वादिति द्वितीयसूत्रार्थः । योनिशब्देन कारणीभूतमत्रायतन- पोर्महणम् । योनिश्च योनिश्च योनी योनी अनतिक्रम्प यथायोनि । तथा च यथा- करणमन्त्रं यथायतनं चेत्यर्थः । योनिशब्दस्य कारणवाचित्वं प्रसिद्धम् । स्थानवा- चित्वं तु योनिष्ट इन्द्र निषदे अकारीति श्रुते] इन्द तो पवेशनाय स्थान मया कृत. मित्यर्थात् । ग्रहणकाले पूर्व बुध्नस्योदके प्रधान बौधायनेनोक्तं तदपि दृष्टप्रयोननसं- भावनायां कर्तव्यं सर्वत्र । अत्र परिभाषाकरणादन्तर्यामान्तेषु ग्रहेषु न परिमार्जनम् । चकार ऋगुपयामयोरनुदवणसमुच्चयार्थः ।। वह. ।

1 . सत्यापाढविरचितं श्रौतसूत्र- [ अष्टमप्रश्न

अयं वां मित्रावरुणेति मैत्रावरुणꣳ राया वयꣳ सस वाꣳसो मदेम हव्येन देवा यवसेन गावः । तां धेनुं मित्रावरुणा युवं नो विश्वाहा धत्तमनपस्फुरन्तीमिति तꣳ शृतशीतेन पयसा श्रीत्वा सादयति ।

इत्यनेंद्र य पात्रमुपयच्छतीति सर्वग्रहेण्वनुवती । मैत्रावरु गमित्यनन्तरं मृहीत्वेति शेषः । अयं वा मित्रावरुणेत्य दिषु तत्तपतीकेन ततलिकग्रहणपत्रपहिताः सरें मन्त्रा गृह्यन्ते । तं मैत्रावरुण शृतशीन शृतं फ्वं मच्छीन तेन पयसा पूर्वसंपादितदो- हेन श्रीवा मिश्रयित्वेत्यर्थः । शूनने येतावत्यच्यमाने पक्वतामय दोहः स्यात्तदर्थे सौतेनेति । शीतेनेत्येतावत्युच्यमाने तापो न स्यात्तदर्थ रोनेति । शतशब्द: पाक: परः शत पाक इति पाणिनिस्मरणात् । यथा देवतम श्रेण तत्तन्मन्त्राने, तत्तद्देववालि.) महणमन्त्रस्तत्तहणे ततद्देवतालिङ्ग कसादनमन्त्रस्त वसादन इति, सर्वग्रहोपयो मिविधिः । मत्रावरुणमहे ऽयं का मित्रावरुति उपयामगृहीतोऽति मित्रावरुणाम् खेति एष ते योनि सनायभवां वेति मैत्रावरुणमहे मन्त्राः । एष ते योनिनाम्या, खेति साइनमन्त्रः।

अयं वेन इति शुक्रꣳ हिरण्येन श्रीणाति ।

शुक्रमित्यनन्तरं गृहीत्लेति शेषः । अत्र हिरण्येन श्रोणातीति पुनधिानात्पूर्वत्रा झिण्यश्रयणस्यानित्यता । उपगामगृहीतोऽसि शण्डाय वा एष ते योनिरताः पाहीति ग्रहणसादनौ मन्त्री।

तं प्रत्नथेति मन्थिनम्

गृहीवेति शेषः ।

मनो न येषु हवनेषु जुह्वद्विपः शच्या वनुथो द्रवन्ता । आ यः शर्याभिस्तुविनृम्णो अस्याश्रीणीताऽऽदिशं गर्भस्ताविति सक्तुभिर्मन्थिनꣳ श्रीणात्यात्मानमभीध्वꣳसयन्नितराꣳश्च ग्रहान्।

उपयामगृहीतोऽसि मर्काय त्या, एष ते योनिः प्रन: पाहीति ग्रहणवादनौ । सलयो यपिष्टानि । तत्रैव क्य रूढः । तथा प्राविशदिति लिङ्गाच । अत्र सक्तवा श्रोताग्नौ भर्मनाविधानाबहिरेव विहारादुत्पादयितव्याः । बौधायनेन लौकिकासातुनि- प्वादनमेवोक्त तच्च पूर्वयुरेव । तदर्थ यश्च संक्तूश्च कुरुतेति प्रैष एवोक्तः । आत्मानमः नभिध्वंसय नविकिरन् । इतरान्ग्रहांश्चान भध्वंभयन्नविकिरनित्यर्थः ।, आत्मानमभिः १ ग. इ. ज. स. अ ससपाही i f . . पटला], मोपीनाथद्वकृतज्योत्सायाख्यासमेतम् । तयन्त्रितराश्व ग्रहानितिवचनादेवं ज्ञायते प्रवाते देशे प्रायेण सक्तुध्वंसनं स्यादेव तच सोमस्यान्येषां हविषां च परस्परं संसनेने दोषावहं स्यादिति । तेनान्यानि: हषि स्पृष्ट्वा प्रक्षालितपाणिभिरेव राजा स्प्रष्टव्यः । राजानं स्पृष्ट्वाऽन्यानि हुषि... स्था च वाधूलादिसूत्रे नास्पृष्टोदकाः सोमेनेतराणि हवींष्यालमेरान्निति । कात्यायनसूत्रे प-आज्यमालभ्योपस्पृशे दधः सोममालप्त्यमानस्तथेति । छन्दोगसूत्रे च - न राचा- ममालम्यानुपस्पृश्याप आज्यमालभैरस्तथाऽऽज्य५. रानान र सर्वत्रेति । आश्वलायने- नापि तत्र तत्र राजसंस्पर्शनोपस्थितेः प्राक्स्पृष्ठोदकमिति उदकपर्णी विहितः । एत- वन्तानामुपाशुस्वरः ।

ये देवा दिव्येकादश स्थेति स्थाल्याग्रयणमाग्रयणोऽसीति वा पुरस्तादुपयामेन यजुषा ।

स्थालीग्रहणं तां विश्वे देवा भाअयणस्थाल्यो महन्नित्यावर्थवादबोधितोग्दहिभाव: नाऽऽअयणायणकाले कर्तव्येति स्कोरणाय । स्थाल्या गृह्णाति । वायव्येन जुहोति । तस्मा- दन्येन पात्रेण पशून्दुहन्ति । अन्थेन प्रतिगृह्णन्ति । अयो व्यावृतमेव तयजमानो गच्छतीतिश्रुतिचोदितस्थालीकरणकमहानुकरमाय च। ये देवा दिव्यंकादश स्थ पृषि- व्यामध्येकादश स्थाप्मुषदो महिनैकादश स्थ ते देवा यज्ञपिमं जुषध्वमुपयामगृही, तोऽसीति प्रथमे पक्षे मन्त्रः । उपयामगृहीतोऽस्याग्रयणोऽसि स्वाययणो जिन्व यज्ञ निन्ध यज्ञपतिमभि सवना पाहि विष्णुस्त्वां पातु विशं त्वं पाहीन्द्रियणेति द्वितीये पक्षे मन्त्रः । एतेनोपरिष्टादुपयामस्यैवाऽऽप्रयणोऽसीत्ययं शेष इति शङ्का निरस्ता । आन- यणोऽसीति पुरस्तादुपयामेन यजुषा अत्यन्वयः । पुरस्तादुपयामेनेति विशेषणात्पूर्वमन्त्र स्यादुपरिष्टादुपयामत्वं सूचितम् । स्पष्टमाहाऽऽपस्तम्बः-ये देवा दिवीत्युपरिष्टादुपया. मया पुरस्तादृपयामेन वा यजुषेति । पुरस्तादुपयामा यजुषा गृह्यन्त उपरिष्टादुपयामा चेत्यनेनैव सिद्धेऽत्र पुरस्तादुपयामेनेति वचनमे कस्यैवोपयामस्य मध्यपातिन उभया- न्वयित्वादुमयमन्त्रस्यापि सोपयामत्वमिति, तेनोपयामद्वयपाठामावकिस्य सोपयामवं कस्योपयामरहितत्वं तथा च यस्योपयागरहितत्वं तस्योपयामेनैव ग्रहणं स्यान्नतु भाग्यजुरंन्यतरान्त इति तद्यावर्तयितुम् । तेनोभयपक्षेऽपि तत्तन्मत्रान्त एवं ग्रहणं न कत्रोपयामेनैकत्र मन्त्रान्त इति सिद्धं भवति ।

द्वाभ्यां धाराभ्यां गृह्णाति।

सामान्यप्रतिज्ञेयं द्वयोधारयोः साहित्यार्था ।

य आग्रयणस्थाल्याꣳ सोमस्तस्यैकदेशमन्यस्मिन्पात्रे निषिच्य द्वितीयां धारां करोति ।

सूत्रपुस्तकेषु नि:पिच्येति पाठः । ८३८. सत्यापाठविरचितं भीतसूत्र- [अष्टपप्रमे- अनेन ज्ञायत उपांसुपात्रस्य चिलं विस्तीर्ण निम्नतरं चेति । स्वमपि ज्ञायतेऽर्धस्व होमोऽर्धस्य स्थास्यामवनयनामिति । एकदेशचतुर्थीशरूपः । अन्यस्मिन्यस्मिन्कस्मिधि- पात्रे निषियमावयित्वा तेन द्वितीयां धारां करोतीत्यर्थः ।

विदद्यती सरमा रुग्णमद्रेर्महि पाथः पूर्व्यꣳ सध्रियक्कः । अग्रं नयत्सुपद्यक्षराणामच्छा रवं प्रथमा जानती गादिति पुरोरुचमभिचरतः कुर्यात् ।

उपयोगमन्त्रात्मागुच्यते यतस्याः पुरोगिति संज्ञा । यत्रामिधारनिमित्ते प्रह- महणे विशेषभूताया मचो ग्रहणं क्रियते तत्र पुरोरुगिति संज्ञयोपादानम् । दृष्टे त. अनुतावमिनमायस्पोक्थ्याग्रतायाम्-उक्थ्यानान्गृह्णीताभिचर्यमाणः सर्वेषां वा एतस्पा- प्राणामिन्द्रियं पदुक्थ्यपात्र र सर्वेणैवैनमिन्द्रियेणातिप्रयुके सरस्वत्यभिनोनेषिवस्य इति पुरोरुवं कुर्याद्वान् सरस्वती वाचैवेनमतिपयुक्त मा त्वक्षेत्राण्यरणानि गन्मेत्याह मृत्यो क्षेत्राण्यरणानि सेनैव मृत्योः क्षेत्राणि न गच्छत्तीति । मंभिचरतीत्यभिचरंस्त- स्थाभिचरतो द्वेष्यमुद्दिश्याभिचारं कुर्वतः । एतादृशस्य यनमानस्येमा पुरोरुचं कुर्यात् । रुग्णवत्पवघटितत्वादिति पावः । भत्र श्रुतावृपयामपाठामावादुपयामेनैव प्रहणं नर्गन्त इति द्रष्टव्यम् ।

त्रिꣳशत्त्रयश्चेति भ्रातृव्यवतः ।

भातृव्यः पात्रस्तद्वतः । पूर्वः कल्पस्तस्यैवापकाराय । अयं तु तस्कृतापकारपती. कारायेति भेदः । अत्राऽऽअयणोऽतीत्ययमुपरिष्टादुपयामस्यैव शेषः । पूर्ववद्विकल्पयो- धकपदाभावात् । आमयणोऽसौत्यस्मिन्मने भ्रातृव्यकर्तृकापकारप्रतीकारबोधकपदामा- वेन तदुपयोगासंभवाच । सादनमन्त्रः पूर्ववदेव ।

आग्रयणं गृहीत्वा हिमिति त्रिर्हिंकरोति शनैरग्रेऽथोच्चैरथ सूच्चैः सोमः पवत इति त्रिराह शनैरग्रेऽथोच्चैरथ सूच्चैः । १० ।।

भाग्रयणं गृहीत्वेतिवचन नैमित्तिक आग्रयणग्रहण एवं वक्ष्यमाणमनिमन्त्रणान. मिति शङ्का व्यावर्तयितुम् । तेन नित्येऽपि आप्रयणग्रहण इई पत्येवेति सिद्ध भवति । हिंकारस्य हि है हामितिनानारूपत्वादिष्ट परिग्रहार्थः पाठो हिमिति । भन उच्चैरितिश्रवणाच्छनःशब्द खरे वर्तते । शनैरुचैः सूचैरितिशर्मन्द्रमध्यमनुष्टस्वरा उच्यन्ते । शनैरुच्चैः सूचरित्येताततैव हिकारत्रयस्य स्वरत्रये लब्धेऽप्रशब्दोऽयशब्द- द्वयं चेदं ज्ञापयति प्रथमं त्रिः शनैरनन्तरमेवोच्चैस्तदनन्तरमेव सूचरिति न तु एकवारं शनैस्तत उस्ततः सूचरित्येतादृशक्रमेणेति । एतेना प्रतिस्वरं निरावृत्तिरपि सिद्धा भवति । सुषः सूरुरपेक्षपा सुप्लुता । सोमः परत इत्यत्राप्येवमेव द्रष्टव्यम् । १० पटकः] ' गोपीनाथमहकृतज्योत्साव्याख्यासमेतम् ।

अस्मै ब्रह्मणे पवतेऽस्मै क्षत्त्राय पवतेऽस्मै सुन्वते यजमानाय पवत इष ऊर्जे पवतेऽद्भ्य ओषधीभ्यः पवते वनस्पतिभ्यः पवते द्यावापृथिवीभ्यां पवते सुभूताय पवते ब्रह्मवर्चसाय पवते यजमानाय पवते मह्यं ज्यैष्ठ्याय पवत इति सोममभिमन्त्र्य वाचं विसृजते ।

सोम गृहीतम् । अभिमन्त्रणाव्यवहितोत्तरमेव वाचं विसृजते । ततः एष ते। योनि. विश्वेम्पत्वा देवेभ्य इति सादनम् । वाचे विसृजत इत्यनेन वाग्विसृष्टा मयेति भावना कर्तव्यति बोधयते न तु पानिमम सर्वथा भाषण मध्ये कर्तव्यमिति । भाग्यण- निर्वचनं श्रुती-वाग्वे देवेभ्योऽपाकामज्ञायातिष्ठमाना ते देवा वाच्यपक्रान्ताया तूष्णीं महानगृह्णन साऽमन्यत वागम्तयन्ति में मेति साऽऽअयणं प्रत्यागच्छत्तदारयण: स्याऽऽनयणत्वमिति ।

अतिग्राह्यान्गृह्णाति ।

असिग्रामसंज्ञकाम हान्गृहातीत्यर्थः । सामान्यप्रतिज्ञेयम् । इयं च प्रतिज्ञा सूत्रा- न्तरोक्तपाक्षिकत्वव्यावृत्त्यर्था । न चोकथ्ये गृहीयाविश्वजिति सर्वपृष्ठे ग्रहीतच्या इति विशेषवचनं यद्विषये तत्रैव नान्यासु विकृतिष्वतिदेशः, अन्यथोकथ्ये गृह्णीयाद्विश्वनिति सर्वपृष्ठे महीतल्या इत्युभयत्रैवातिदेशः कृतो व्यर्थः स्यात् । मग्निष्टोमे तु ग्रहीतच्या इति वाक्यं तु नियतत्त्वार्थमपेक्षत एवेति वाच्यम् । गुणकामप्रवृत्यर्फ समानविधान- स्याऽऽवश्यकतया पुनःश्रवणस्य समानविधानात्वेनान्यत्रातिदेशनिवृत्त्यमावात् । सपा कादशाध्याये प्रथमे पादे मैमिनिः-मम्यतिमाहस्य विकृताकुपदेशादप- बृत्तिः स्यादिति।

अग्न आयूꣳषि पवस इत्याग्नेयमुत्तिष्ठन्नोजसा सहेत्यैन्द्रं तरणिर्विश्वदर्शत इति सौर्यम् ।

उपयामगृहीतोऽस्यमये त्वा तेजस्वते । एष ते योनिरमये वा तेजस्वत इत्याने पस्य ग्रहणसादने । उपयामगृहीतोऽसौन्द्राय यौनखते, एष ते योनिरिन्द्राय वौन- स्वत इत्यैन्द्रस्य । उपयामगृहीतोऽसि सूर्याय स्वा भ्रानस्वते, एष ते योनिः सूर्याप स्वा भ्रावस्वत इति सौर्यस्य । ऋगन्ते ग्रहणम् ।

ओजस्तदस्य तित्विष उभे यत्समवर्तयत् । इन्द्रश्चर्मेव रोदसी । अदृश्रमस्य केतवो वि रश्मयो जनाꣳ अनु । भ्राजन्तो अग्नयो यथेति वैताभ्याम् ।

१.ग.वाक्ये। ४२ . - सस्याषादविरचितं श्रौतसूत्रं- [(म०प्र- पदि यजमानः कामयीत सदाऽध्वर्युरिदमहममुमामुण्यायणममुध्याः पुत्रममुष्या विश उखिदामीति मन्त्रेण ध्रुवमुखिय तस्मात्स्थानादपनीयेदमहममुमामुष्यायणममुण्याः पुत्रमयुष्या विशि सादयामीति मन्त्रेण तं भुवं पुनस्तत्रैव सादयेत् । य एव शत्रुमे मामानिरू(रु)झ पर्यस्य यः सुहृवहिामात ग्रामे शत्रोः स्थानेऽनेन विधिना करोति । उत्खेदनमूर्ध्वग्रहणम् । उत्रवेदनार्थे मन्त्रेऽमुमित्यस्य स्थाने शो मग्रह- गम् । आमुच्यायण इति तस्य गोत्रप्रयुक्तं नाम | आमुष्यायण इति पितुर्नामधेयेने. म्युक्तमेव प्राक् । अमुष्य पुत्रमित्यत्रत्यामुण्यशमेन तस्य पितुर्नाम्रो प्रहणम् । अमु- च्या विश इत्यत्रामुष्यशब्देन ग्रामनाम्नो ग्रहणम् । विशब्दो मामवाची । सूत्र इवानीमिदमहममुण्याऽऽमुष्यायणममुष्याः पुत्रममुण्या विश. उरिखदामीति प.ठो दृश्यते सोऽपपाठ एवेति भाति । कथमिति चेत् । उच्यते- अमुष्येति षष्ठयन्तस्या- वयासमवाच्छनोम्नेिोऽसंग्रहापितुर्नामग्रहणं विना केवलमातृनामग्रहणस्यासमञ्जप्त- स्वाति दृष्टव्यम् । तत्र विश इत्यन्तस्याऽऽपस्तम्बपाठानुसारेणैव पाठी युक्त इदमह- मम्मामुण्यायणममुष्य पुत्रममुण्या विश इति । तथा चैतादृशो मन्त्रो भवति-इदमहं विष्णुगुप्तं वेन्यं चित्रमस्य पुत्रं काश्या विश उत्खिदामीति । आपस्तम्बपाठस्तूदू. हामीति । अत्र विरोधाभावान्नाऽऽदर्तव्य उदूहामीति पाठः । अथवेदमहममुण्येत्य- स्मिन्मन्त्रे षष्ठी द्वितीयार्थे द्रष्टव्या । इदमहमममामुष्यायणममुष्याः पुत्रमंमुष्यां विशि सादयामीत्ययमपि पाठः पूर्वमन्त्रयदपपाठ एव पूर्वोक्तहेतुभिः । अत्रापि पाठ आप- स्तम्बपाठानुसारेणैव कृत्स्नस्पैव मन्त्रस्य मेदाचावात् । तथा चैवं मन्त्रो भवति-द. मह मित्रगुप्तं सैन्यं शूरसेनस्य · पुत्रं काश्यां विशि सादयामीति । इदंशब्देन पात्रं निर्दिश्यते । भमुमामुष्पायणममुष्याः पुत्रममुष्पा विश उस्तिदन्तु र पात्रमहमतिल- i धामीति मन्त्राः संपन्नो भवति । उत्तरमन्त्रस्य तु अममामुष्यायणममुष्य पुत्रममुष्या विशि सादयितुमिदं पात्रमहं सादयामीति । अत्रापि षष्ठी द्वितीया का व्या। पुनशब्दः प्रथमसादनदेश एवेदं साइनमिति प्रदर्शयितुं न नित्यासादनस्यैतत्पूर्वत्र सद्भावं सूचयितुमुत्तेदनविधिवलादेव तस्य सिद्धेः । य एव ग्राम इत्यादिना फलं प्रक- श्यते । अत्राऽऽपस्तम्बेन विशेष उक्त:- -यद्येवं कुर्यादायुः प्रधान विचालयेत्तृणमो- तेन मन्त्रेणोपर्युपर्यतिहरेदिति । एतेनेदमहमित्येतेन । उपर्युपरि भूवस्थाल्या बुध्नमार म्याऽऽविलं तृणमवगमयेदित्यर्थः ।

ध्रुवꣳ सादयित्वा राजानमतिपावयति यावन्तं प्रातःसवनायाऽऽप्तं मन्यते ।

ननु धुवर सादयित्वेति वचनं व्यर्थम् । नैमित्तिककर्माधिकारनिवृत्त्यर्थमिति चेत्का- मनावानेव फलसिद्धौ तदन्तमेव नैमित्तिकभित्येतादृशार्थप्रदर्शनस्यैव पुनःफलप्रदर्शन- प्रयोजनत्वेनावश्यं वक्तव्यतया तेनैव तसिद्धरिति चेत्सत्यम् । न्यापत्तौ माध्यंदिने - ११.पटक] गोपीनाथमाकृतज्योत्साव्याख्यासमेतम् । सक्ये यदि भुषः स्कन्वेदायुर्दा असि ध्रुवायुर्मे धेहीत्यादि प्रायश्चित्तं कृत्वा त सादन मन्त्रेण सादयित्वेव राजातिपावनादि करोतीति । एवमेव तृतीयसबने । रामानमतिपा. वयति । द्रोणकलश इति शेषः । तस्यैवोपस्थितत्वात्प्रयोजनमद्रावाच । अप का कालाव्यवधानामिदं वचनम् । अतिपावयतीत्यत्रातिराधिक्याथः । यावन्तं प्रातःस. नायाऽऽप्त मन्यत इत्येतत्साहचर्यात् । पावयतीति शब्दादशापवित्रेण . बारामतस्यैव पावत्प्रयोजनमवनयनं न धारास्नुततो मित्रस्य । अत एवाग्रे वक्ष्यति विरमति धारा अपोङमा पवित्रं निरवातीति । द्रोणकलशेऽधिकसोमानयने प्रमाणविशेष उक्तः कात्यायनेन-भत्रार्धपूर्ण द्रोणकलशं कृत्वेति । बौधायनेन तु द्रोणकलशमुपर्य! कृत्वस्युक्तम् । समानमपादत्ते पावन्तमेकमहायाऽऽसं मन्यत इविवहुरुसूत्रकरणा- पोक्नं द्रष्टव्यम् ।

विरमति धारा प्रपीड्य पवित्रं निदधाति ।

विरमति धारेत्यनेन तदन्तं सातत्यं बोध्यते । तेन प्रहमहणव्यतिरिक्तकालेऽपि धाराकरणं सिद्धं भवति । पवित्रं दशापवित्रं प्रपीड्य द्रोणकलश एव प्रपीड्य पवित्र- निधान दक्षिणहविर्धान एवेत्यत्र ज्ञापकमुक्तमेव ।

मैत्रावरुणचमसीयाश्चैकधनैकदेशाꣳश्चाऽऽधवनीयोऽवनीय तिरःपवित्रं पूतभृत्येकदेशमवनयति ।

मैत्रावरुण चमसीया इत्यत्र चकारो मैत्रावरुणचमतीयानामेकनैकदेशानां च सहे. बावनयनाथः । मैत्रावरुणचमसीयानां सर्वासामेव वनयनम् । एकधनकदेशावनयनं यथा- 1 पम् । तथा चाऽऽपस्तम्बः-एकधनानां यथार्थ सर्वाश्च मैत्रावरुणचमसीया भाध. पनीयेऽवनीयेति । यावतीभिर्वधित रसं प्रातः सवनाय पर्याप्त मन्यते तावतीरवनयतीत्यर्थः । तिरोऽन्तहितं पवित्रं यस्यां क्रियायां यथा भवति तथा पूतभृति आधवनीयैकदेश- मवनयति अवनतो भूत्वा प्रापयति पवमानग्रहार्थम् । एकदेश भाश्विनग्रह ग्रहणपर्याप्तः । शुकामन्धिप्सहचारिचमसगणप्रभृतीनामुन्नयननिर्वाहार्थमेवाऽऽधवनीय पूतभृत्यवनीच दशाभिः कलशं मृष्टा न्युनतीति चमसगणो नयनात्पूर्व विहितमवनयने सूत्रकृता । माश्विनग्रहग्रहणस्य स्वल्पप्रयोजनत्वात्स्वल्पमेवावनयनम् । चमसोनयनात्पूर्वमेवाऽ5- धवनीयावनयस्य विधास्यमानत्वात्केवलमाश्विनग्रहमहणमात्रार्थता गम्यते ।

अत ऊर्ध्वं पूतभृति तिरःपवित्रमेवावनीयते ।

भाधवनीय पूतभृत्यवनीय दशाभिः कलशं मृष्ट्वा न्युनतीत्यत्र । नन्वेवं अघया. तत्रापि तिरःपवित्रमित्येव वक्तव्योतायतवार्थसिद्धौ किमर्थं स्वशप्रयोजनार्थ गुरुसूत्र. करणम् । माध्यंदिनसवनतृतीयसवनार्थमिति चेत्तस्य प्रातःसवनेन कक्षो व्याल्यात - सत्यापाठविरचितं श्रौतसूत्र- अष्टमप्रो- इस्यतिदेशादेव माध्यदिनप्तवनसिद्धेस्तृतो यसपने तस्य , माध्यदिनसकनेन कस्पो भ्याख्यात इति प्रातःसवनातिदेशवमाध्यंदिनसवनातिदेशासिद्धेरिति चेन्न । पूतभूति भाधवनायकदेशावन पने तिर पवित्रताया अनावश्यकताद्योतनार्थत्वेन सार्थक्यात् । ताहि पूतभृतः पूतभृत्त्वसंज्ञाया अनुपपत्तिरिति चेत् । उच्यते-न हि वयमपूतसोमाव- भयन बमो येनेयमनुपपत्तिर्भवेकि तु आधनीयस्थलोमैकदेशं तिरःपवित्रं पात्रान्तरेऽ. वनीय तं पूतं सोमं तेन पात्रेणानन्तहितपवित्र एव पूनभृत्यवनयतीत्येवं ब्रूम इति भवेहि । एवं च सूत्रं सप्रयोजन पूनमृत्तसंज्ञाया अपि नानुपपत्तिरिति सुस्थम् ।

पवमानग्रहान्गृह्णाति ।

पवमानस्य ग्रहाः पवमानग्रहाः। ते चोत्तरसूत्रे वक्ष्यन्ते तान्गृह्णातीत्यर्थः । इयं च संज्ञा पवमानग्रहान्कलशाग्छुकामन्धिनावाग्रयणमुक्थ्यं च ग्रहावकाशैरुपस्थायेत्यादी संप्रत्ययार्या । पवमानस्य ग्रहाः पवमानमहा इत्येतादृश एव समासः । पवमानग्रहान- गृहीत्वा पवमानोपाकरणे दोषश्च ब्राह्मणे प्रदर्शितः-पवमानस्य ग्रहा गृह्यन्तेऽथ वा भस्य ते गृहीता द्रोणकलश आधवनीयः. पूनमृत्तान्यदगृहीत्वोपाकुर्यात्पवमानं विच्छि. न्यात्तं विच्छिद्यमानमध्वयोः प्राणोऽनु विच्छिद्यतेति ।

उपयामगृहीतोऽसि प्रजापतये त्वेति द्रोणकलशमभिमृशेदिन्द्राय त्वेत्याधवनीयं विश्वेभ्यस्त्वा देवेभ्य इति पूतभृतम् ।

उत्तरयोरप्युपयामगृहोतोऽमीत्यनुवर्तते । तथा चाऽऽपस्तम्बः स्पष्ट माह-पुरस्ता. दुपयामाः सर्व इति । प्रथमवदुत्तरयोरप्युपयामानुषङ्ग इति भावः । एतैर्मन्त्रैरमिमर्शन- मेवात्र ग्रहणम् । अत एव सादनमपि न । एतैरभिमर्शने पूर्वोक्तदोषौ न भवतः पशु- प्रनालाभश्च परं भवतीति । तथा च ब्राह्मणम्-उपयामगृहीतोऽसि प्रजापतये स्वेति द्रोणकलशमभिमृशेदिन्द्राय त्वेत्याधव नीयं विश्वेभ्यस्त्वा देवेभ्य इति पूनभृत पवमानमेव तत्संतनोति सर्वमायुरेति न पुराऽऽयुषः प्रमीयते पशुमान्भवति विन्दते प्रजामिति । मंत्र न परिमार्जनमधाराग्रहत्त्वादिति केचित् । तन्न । सर्वग्रहाणां परिमार्जनमिति सर्व- ग्रहणविरोधापत्तेः ।

निःसर्पन्तः समन्वारभन्ते ।। ११ ।।

निरित्युपतर्गोऽत्र बहिरर्थे । तथा चं बहिः सर्पन्त इत्यर्थों भवति अर्थाद्धविर्धानात् । निःसर्पन्त इति शतृप्रत्ययाहिःसर्पणप्तमकालं समन्वारम्मः । कमेणायमन्वारम्भो न त्वेकदाऽसंभवात् । निःसन्त इति प्रस्तोत्रादीनां विशेषणम् । अध्वर्योऽस्तु न । समन्वारम्यस्यान्यस्यैवाभावात् । संशब्दोऽन्वारने दावमात्रष्टे यथा सर्पता समन्वाच० पटलः] गोपीनाथभट्टकृतज्योत्साव्याख्यासमेतम् । रब्धानां मध्येऽपच्छेदो न भवेत् । समन्वारब्धानां सर्पतामुद्गाताऽपच्छियेत पज्ञेन यजमानो व्युध्येतादक्षिणः स यज्ञक्रतुः संस्थाप्योऽधान्य आहृत्यस्तत्र तद्दद्याद्यत्पूर्व- स्मिन्दास्यन्स्यात्त एनमृत्त्विनो याजयेयुरित्यादिप्रायश्चित्तश्रवणात्। ब्रह्मयजमानापच्छेरे विशेषप्रायश्चित्तस्यानुक्तेरनुद्रवणविशिष्टयज्ञतनूहोमात्मकसामान्यप्रायश्चित्तमेव । तथा चैतयोरपि सम्यगन्वारम्भः ।

अध्वर्युं प्रस्तोताऽन्वारभते प्रस्तोतारं प्रतिहर्ता प्रतिहर्तारमुद्गातोद्गातारं ब्रह्मा ब्रह्माणं यजमानो यजमानं ब्रह्मेत्येकेषाम् ।

पूर्वसूत्रे सामान्यतः समन्वारभन्त इत्युक्तं तत्र के समन्वारभन्त इत्याकाङ्क्षाया- मिदं सूत्रम् । ननु अध्वर्यु प्रस्तोताऽन्वारभते तं प्रतिहर्ता तमुद्गाता तं ब्रह्मा तं यन. मानो यजमानं ब्रह्मेत्येकेषामिति तस्य तस्य तच्छब्देनैव ग्रहणसिद्धी पुनर्निर्देशो व्यर्थः । नायं व्यर्थः । एवमुच्यमाने तच्छब्दस्य सर्वनामत्वेन मुख्यपरामर्शित्वान्मुखतःप्रवृत्त- त्वरूपमुख्यत्वमादायाध्वर्योरेव परामर्श इत्यपि स्यात्तद्व्यवच्छेदाय पुननिर्देश आवश्यक इति चेदध्वर्यु प्रस्तोतृप्रतिहर्बुद्गातृब्रह्मयजमाना अन्वारभन्त इत्येतादृशेन लघुसूत्रेणे. वाध्वर्युपरामर्शसिद्धौ पुनर्निर्देशस्यानावश्यकत्वस्यैव सिद्धत्वेन वैयर्थस्य तदवस्थत्वा- दिति चेत्सत्यम् । तथा सत्येककालेऽपि अन्वारम्भः स्यात्तद्वारणार्थमवश्यमपेक्षितत्वेन वैयर्थ्याभावात् । एवं चाध्वर्युपरामर्शवारणार्थ पुनर्निर्देश आवश्यक एवेति सुस्थम् । अध्वर्यु निष्कामन्तं प्रस्तोता संतनुयात्तमुद्गातोद्गातारं प्रतिहर्ता तं ब्रह्मा ब्रह्माणं यजमान इति च्छन्दोगोक्तः क्रमः । अन्वक्छन्दोगान्मत्रावरुणो ब्रह्मा च नित्याविति आश्वलायनोक्तः प्रशास्ता चापि निवारितो भवति । पुनरन्वारभत इति वचनमनुवादः। अथ वा निःसर्पन्तः समन्वारमन्त इति स्वतन्त्रों विधिरितिज्ञापनायतद्वचनम् । के समन्वारभन्त इति आकाक्षापूरणाय पवमानसंबन्धिन इति शेषः । तथा च च्छन्दो- गोक्तः क्रम आश्वलायनोक्तः प्रशास्ताऽपि सर्पणे लब्धो भवति । स च च्छन्दोगेभ्यः पश्चात् । अन्वक्छन्दोगान्मत्रावरुणो ब्रह्मा च नित्यावित्याश्वलायनसूत्रात् । उत्तरसू. त्रोक्तः क्रमस्तु स्वतन्त्रतया पक्षान्तराभिप्रायक एव । अत एव केवलमन्वारभत इति शब्दान्तरं प्रयुक्तम् । अस्मिन्कल्पेऽपि अन्वारम्भे दृढत्वमस्त्येव । अपच्छेदे. प्रायश्चित्तश्रवणात् । उभयकल्पेऽप्यन्वारम्भो दक्षिणहस्तेनैव । अन्वारम्भस्यैव प्रथमो. पस्थितत्वेन मुख्यत्वात् । मुख्ये मुख्यदक्षिणहस्तसंबन्धस्यैव युक्तत्वात् । यस्मिन्नन्वा- रम्मे दाढय स द्विविधो विशिष्टः केवलो वा । दक्षिणहस्तकृत एव चेदवारम्भो विवक्षितस्तदा विशिष्टान्वारम्भः । एतदन्वारम्भम्वीकारे सव्यहस्तेनैव सर्पणार्थहोमः । १०७ सत्यापाठविरचितं श्रौतसूत्र- [अष्ठमप्र- केवलान्वारम्भस्वीकार आदौ प्रथम सर्पणार्यान्वारम्भस्यैवोपस्थितत्वेन मुख्यत्वाम्मुख्येन दक्षिणेन. हस्तेनैवान्वारम्ममात्रं कृत्वा होमकाले दक्षिणहस्तकृतान्वारम्भे सत्येक सव्यहस्तेन हडमन्वारम्भं कृत्वा दक्षिणहस्तकृतान्वारम्भं विसृज्य दक्षिणहस्तेनेव सर्पणार्थ होर्म कृत्वा सव्यहस्तकृतान्वारम्भे सत्येव दक्षिणहस्तेन दृढमन्वारम्भं कृत्वा सव्यहस्तान्वारम्भ विसृज्य गायत्रः पन्था इत्यादि । प्रथमपक्ष एवं सुगमः । उभयप- क्षेऽपि अपच्छे दो नैव यथा भवति तथा सावधानेन कर्तव्यम् । तत्र दक्षिणहस्तस्य मुख्यत्वमेकाङ्गवचने दक्षिणं प्रतीयादनादेश इत्याश्वलायनवचनात् ।

यत्रोपदिश्यते कर्म कर्तुरई न तूच्यते ।

दक्षिणस्तत्र विज्ञेयः कर्मणां पारगः करः ॥

इतिच्छन्दोगपरिशिष्टाश्च । ब्रह्माणं यनमानो. विपरीत वेत्येवमुच्यमाने सर्वेषा वैपरीत्यं स्यात्तन्मा भूदित्येतदर्थ यजमानं ब्रह्मेत्येकेषामित्येवं वचनम् ।

निःसृप्य यस्ते द्रप्सः स्कन्दतीति तिस्त्रो यस्ते द्रप्सः स्कन्दति यस्ते अꣳशुः स्वः परश्च यो दिवा पुरः। अयं देवो बृहस्पतिः सं तत्सिञ्चतु राधसेति वैप्रुषान्सप्त- होतारं च हुत्वोदञ्चः प्रह्वा बहिष्पवमानाय सर्पन्ति ।

निःसृप्येतिवचनं कालाव्यवधानार्थम् । तेनोद्गातृभिः स्वसूत्रोक्तो होमः पूर्वमेव कर्तव्यो नतु मध्य इति । समानकर्तृक]त्वार्थ च । तेन ये निःसर्पणकर्तारस्ते वैषसप्त- होतृहोमकतारस्त एव च बहिष्पवमानार्थकतर्पणकार इति । मन्त्रयग्रहणार्थ तिस इति । शक्त्वज्ञानाय स्त्रीलिङ्गनिर्देशः । जुहोम्यन्तास्त्रयो मन्त्राः । चतुर्थः सौत्रः । वैपुषानित्यनन्तरं होमानिति शेषः । स्कन्नानां विभुषां देवत्राकरणार्या वैद्घषा नामैते होमाश्चत्वारः । सप्तहोताऽत्र होमार्थत्वात्सग्रहः । मनमाऽनुद्रुत्येतिवचनाभावात्सवन- खर एवात्र । आपस्तम्बस्तु मनसाऽनुदुत्येत्यत्रापि पठितवान् । सप्तहोतारमित्यत्र घकारोऽपभ्रष्टो द्रष्टव्यः । हुत्वा सर्पन्तीत्यन्वयात्रप्स्यतां सर्वेषामेव होमः । एतेन वैनुषान्होमा हत्यध्वर्युति कात्यायनोक्तं पक्षान्तरं निरस्तं द्रष्टव्यम् । मैत्रावरुणस्य सर्पणपक्षे तस्याप्येवमेव । सामशाखिनि यजमान उद्गातृभिब्रह्मणा च स्वसूत्रोक्तरीत्यैव होमः कर्तव्यो न त्वध्वर्युसूत्रोक्तरीत्याऽपि । क्शाखिनि यजमाने ब्रह्मणोद्गातृभिश्च स्वसूत्रोक्तरीत्येव होमः कर्तव्यः । मैत्रावरुणतर्पणपक्षे तेनाप्येवमेव नत्वध्वर्युसूत्रो. क्तरीत्याऽपि । सामशाखिनकाखिना वाऽपि यजमानेन सत्यापासूत्रानुसारेणानुष्ठाने क्रियमाणे होमद्वयमुद्गातृब्रह्मयजमानैमैंत्रावरुणेन च कर्तव्यम् । अध्वर्युणा तु सर्वत्रा- तु क.म. ग, तारर हु। ८४७ ४च पटलः] गोपीनाथभट्टकृतज्योत्साव्याख्यासमेतम् । ध्वर्युसूत्रोक्तरीत्यैवेति ज्ञेयम् । उदश्च उदङ्मुखाः । प्रला इत्यनेन सर्पण अजुता ध्यावय॑ते । बहिष्पवमानायेति प्रयोजनप्रदर्शनाय । तेन बहिण्पवमानार्थोपवेशनपर्य- न्तमन्वारम्भ इति अवगतं भवति । बहिः स्तूयमानं यस्पवमानं तहहिष्पवमानं बहिर्बहिर्भावं गतानपि पुनातीति बहिप्पवमानमिति वा । सर्पणे विशेषमाहाऽऽपस्तम्बः- सरन्त इव रेहाणा इव न्यनि शीर्षाणि कृत्वा सर्पन्ति मृगमिव विक्षवो व्याधा मृग इव हि यज्ञ इति । तसरन्तश्छद्मना गच्छन्त इव गच्छन्ति । तथा रेहाणा हिसन्त हव तथाऽवनतशिरसश्च मृगं दिक्षको द्रष्टुमिच्छन्त इव यथा व्याधाः । व्याधा अत्रोप- मानमृत्विज उपमेयाः । तथा मृग उपमानं यज्ञ उपमेयः । मृगरूपत्वं यज्ञस्य ब्राह्मण आम्नातम्-यज्ञो देवेभ्यो निलायत कृष्णो रूपं कृत्वेति । कृष्णो मृगः ।

गायत्रः पन्था वसवो देवता वृकेणापरिचरेण पथा स्वस्ति वसूनशीय । वागग्रेगा अग्र एत्वृजुगा इत्ययध्वर्युः पूर्वो बर्हिर्मुष्टिमीषदिव विधून्वन्सर्पति ।

मन्त्रद्वयस्य करणत्वं वाचनिकम् । पूर्वः पूर्वस्मिन्निति पूर्वः सुप[मुलुगित्यनेने सप्तम्याः मुः । प्रदेश इति योग्यतया विशेष्यमत्र द्रष्टव्यम् । मुष्टिग्रहणादाणा' बन्धनम् । ईषदिवेत्यस्येषत्सदृशमित्यर्थः । तेन धूनने मध्यमावस्था बोधिता भवति । । विधुन्वनितिशतृप्रत्ययेन धूननसर्पणयोः समकालता । मनोऽप्यध्वयोरेव । तत्राध्वर्यु- ग्रहणम् “ अध्वर्युर्वी अस्विनी प्रथमो युज्यते तेन स्तोमो योक्तव्य इत्याहुगिनेगा अग्र एत्वृजुगा देवेभ्यो यशो मयि दधती प्राणान्पशुप प्रनां मयि च यजमाने पेत्याह वाचमेव तद्यज्ञमुखे युनक्ति वास्तु वा एतद्यज्ञस्य क्रियते यद्ग्रहानगृहीत्वा बहिष्पक- मानर सर्पन्ति " इत्यर्थवादस्फोरणाय । पूर्व इत्यनेनान्वारम्भाविच्छेदानुरोधेन त्रिचतु.. पदानि पुरतः पूर्वमादौ गच्छति । एतत्सर्पणमेकवचनादध्वर्योरेव । मन्त्रोऽपि सर्पणा- धृत्वात्तस्यैव । ततः सर्व उदञ्चः प्रहा गच्छन्ति । यजमाने चेति मन्त्रान्तः । दक्षिणेन चात्वालमुपविश्यान्तर्वेदि चावा- लमवेक्षमाणा बहिष्पवमानेन स्तुवते ।

दक्षिणेन चात्वालमुपविश्यान्तर्वेदि चात्वालमवेक्षमाणा वहिष्पवमानेन स्तुवते ।

तथा चायमर्थों भवति-आदौ पात्वालसामीप्यानुरोधेनैवोपविश्य पश्चादतवेदि सर्वे भवेयुरित्यर्थः । उत्तरवेद्यसस्योत्तरतः प्रक्रमत्रिपदात्मको यदि तदैतत्सप्रयोजनं द्रष्ट. न्यम् । न च दक्षिणेन चात्वालमन्तद्युपविश्य चास्वालेमवेक्षमाणा बहिष्णवमानेन स्तुवत इत्येवमेवान्वयः कुतो न वी क्रियत इति वाच्यम् | त्वाप्रत्यस्योत्तरेण वाक्ये. नानन्वयापत्तेः । तथा हि उपवेशनं सर्वविषयकं स्तवनं तूद्गातृमात्रविषयकं तथा चोप. . सत्यापाढविरचितं श्रौतसूत्र- [भिष्टमप्रग्ने- विष्टानां सर्वेषां स्तवनकर्तृत्वाभावेनानन्वय इति । न चोपवेशनस्योद्गातृमात्रविषयकल. मस्त्विति वाच्यम् । इतरेषामुपवेशनाभावापत्तेः । अत उतरीनिरेव सम्यक् । चात्या- छमवेक्षमाणा इति वर्तमानशानचा चात्वालावेक्षणबहिष्पवमानस्तवनयोः समकालता । अनेन द्यावापृधिन्योः संधिनीक्षमाणा इति च्छन्दोगोंक व्यावय॑ते । स्तुवत इत्यनन्तर. मुद्गातार इति शेषः । उपवेशनोत्तरमन्वारम्भो न । सत्रे सर्वेषां यजमानत्वात्सर्वेषा होत्रादीनामविसर्पणम् । अत्र यजमानं ब्रमेत्ययमेव पक्ष आश्रयणीयोऽन्वक्वन्दो- मान्मैत्रावरुणो ब्रह्मा च नित्यो तावन्तरेणेतरे दीक्षिता इत्याश्वलायनसूत्रैकवाक्यत्वाय । न च सर्वे याजमानमाविज्यनाविप्रतिषिद्धं कुर्यरिति द्वादशाहीयसूत्राद्धोतः सर्पण न भवति, तस्य हविर्धानोपवेशनात्मकेनाऽऽस्विज्यकर्मणा विरोधादिति वाच्यम् । यधु वे स्वयं होता यनमानः स्यात्सदेवोपगात्रं यस्येति बचब्राह्मणं भवतीति आपस्तम्बो. तेन विशेषणेतस्य सामान्यस्य बाधात् । विवाधमान आविज्यं बलीय इति आपस्त. म्नीयं द्वादशाहस्थमे तस्य विशेषविधायकस्य सागान्यसूत्रं दृष्टव्यम् । सतरेषां छन्दोगब्रह्मणोर्मध्य एव समावेशः । अन्वक्छन्दोगान्मत्रावरुणो ब्रह्मा च नित्यौ तात- न्तरेणेतरे दीक्षिता इत्याश्वलायनसूत्रात् । तत्रेतरेषु मुख्यगौणत्वानुरोधेन क्रमः । तत्रापि मैत्रावरुणस्य होतुरपेक्षया गौणत्वेऽपि च्छन्दोगपश्चाद्भावित्वं तस्यैव । अन्य- क्छन्दोगान्मत्रावरुणो ब्रह्मा च नित्यौ तावन्तरेणेतरे दीक्षिता इत्याश्वलायनसूत्रात् । मैत्रावरुणस्य पश्चाद्भाविन इतरे । तेषां क्रमः-मैत्रावरुणं होता होतारं प्रतिप्रस्थाता प्रतिप्रस्थातारं ब्राह्मणाच्छंसी ब्राह्मणाच्छसिनमच्छावाको छायाकं नेष्टा नेष्टारमानीन भानीभ्रं ग्रावस्तुदद्मावस्तुतमुन्नेतान्नेतारं पोता पोतारं सुब्रह्मण्यः सुब्रह्मण्यं गृहपतिर्थन- मानो गृहपति यजमानं बोति । मैत्रावरुणं गृहपतिर्यजमानो गृहपति यजमान होते. स्पे पा। सूत्रे सत्रे सदस्यस्य परिसंख्यातत्वान्नात्र स भवतीति द्रष्टव्यम् ।

वायुर्हिं कर्तेति प्रस्तोत्रे बर्हिर्मुष्टिं प्रयच्छन्स्तोत्रमुपाकरोत्यसर्ज्यसर्जि वागसर्ज्यैन्द्रꣳ सहोऽसर्ज्युपावर्तध्वमभिसर्प यजमानेति ।

हस्तस्थितमुष्टिं प्रस्तोत्रे प्रयच्छति । प्रयच्छन्नेव स्तोत्रमुपाकरोति । प्रयच्छमिति शतृप्रत्ययावहि मष्टिप्रदानस्तोत्रोपाकरणयोः समकालता । उपाकरोति उपक्रमयति । वायुाह कति बहिर्मुष्टिप्रदानमन्त्रः । बहिर्मुष्टिप्रदानसमकालमेवासयसनीतिस्तोत्रोपा- करणम् । अथ वा वायुर्हि कर्तेति स्तोत्रीपाकरणस्यैव मन्त्रः । बहिर्मुष्टिप्रदान तूंप्णीमेव । तहानसमकालमेव : वायहि तेति स्तोत्रोपाकरणम् । असj- संभाति उपाकरणस्यैव द्वितीयो मन्त्रः । तेन मन्त्रद्वयकरणकमुपाकरणमिति सिद्ध भवति । उपागर्तध्वमित्ययमपि मन्त्र उपाकरणार्थः सर्वेषु पवमानेषु अधिकः । । ४१० पटलः ] गोपीनाथमट्टकृतज्योत्साव्याख्यासमेतम् । उपावर्तध्वमित्यनन्तरमितिशब्दाध्याहारः । अभिसर्प यजमानेतीत्येतदनन्तरं संप्रे- व्यतीत्यध्याहारः । अप वा स्तोत्रोपाकरणार्थः प्रैष एवायमुपावर्तध्वमित्येत- दन्त उद्गातृणाम् । अमितर्प यजमानेति यनमानं प्रति प्रेषः । उपा- वर्तध्वं स्तवनायोप समीपमावर्तवं संमुखा भवतेत्यर्थः । उप समीप उपविष्टाः सन्तो महिप्पवमानमारमध्वमिति वाऽर्थः । हे यजमानाभि उद्भातॄणां संमुखं प्रणवोपगा- नार्थ सऽऽगच्छेत्यर्थः । एतेन ज्ञायतेऽन्वारम्भविसर्गोत्तरमपि यत्रान्वारम्भवितर्गः कृतस्तं यजमानः प्रैषपर्यन्तं तत्रैवोपविष्टो भवेदिति ।

सर्वान्पवमानानेवम् ।

सर्वान्पवमानानेवं वाहि कर्तेत्यादिनाऽभिसर्प यजमानेत्यन्तेन प्रकारेणेत्यर्थः । एतेनेदं ज्ञायत इतरेषु स्तोत्रेषु यनमानेन स्वायतन आसीनेनैवोपगानं कर्तव्यमिति ।

उपावर्तध्वमिति बर्हिर्भ्यामितराणि स्तोत्राणि ।

उपाध्यमित्यन्तप्रदर्शनम् । तेन वायहि कर्तेत्यादि सर्व भवति । एतेनामित पनमानेत्येतद्यावृत्तिः सिध्यति । अथ वोपावर्तध्वमित्येतावतोपाकरणम् । अस्मिन्पक्षे वायुर्हि कर्तेत्यम्यासज्य॑सार्न वागसपेंन्द्रः सहोऽसत्येतदन्तस्यांशस्य च निवृत्तिः । भभिसर्प यजमानेत्यस्य निवृत्तिस्त्वत्राप्यस्त्येव । बहियामिति बहिर्मुष्टिवाधनार्थम् । इतराणि भाज्यानि पृष्ठानि अग्निष्टोमलामषोडश्यादीनि च स्तोत्राणि उपाकरोतीति शेषः । बहिष्पवमानस्तवन उद्गातृभिः क्रियमाण उपगातृमिरुपगानं कार्यम् । तथा च श्रुतिः-नाध्वर्युरुपगायेद्वापार्यो वा अध्वर्युदध्वर्युरुपगायेदुद्गात्रे वाच५ संप्रय- च्छेनुपदासुकाऽस्य वाक्स्यादिति । भवोरुपगाननिषेधादुपगानमस्ति तच ऋति- कर्तृकमेवेति । स्पष्टमेतत्सर्वमुपगातृसंख्यां चाऽऽहाऽऽपस्तम्ब:--स्तूयमानं यजमान उपगायति चत्वारोऽवरार्या उपगातारो नाध्वर्युरिति । अस्याः-स्तूयमानं बहि- पवमानं यजमानस्तावदुपगायति ऋत्विजोऽपि चतुरवरा उपगायन्तीति । ऋत्विना मुंपगातृत्वेऽवर्योरप्यविशेषादुपगानकर्तृत्वप्राप्तौ नावरिति निषेधः । उपगानप्रका. स्मयाह भरद्वाजः-यजमानपञ्चमा उपगायन्ति हो इत्य॒त्विन उपगायन्स्योमिति यजमान इति । तृतीयाध्याये सप्तमे पादे जैमिनिरपि उपगाश्च लिङ्गदर्शनादिति नाध्वर्युरुपगायेदिति निषेधः प्राप्त्यभावेऽनुपपन्न इत्यध्वर्युभिन्नानामुपगातृत्वलिङ्गदर्श नादिति सूत्रार्थः । चशब्दोऽन्ये न भान्तीत्यस्यार्थस्यानुकर्षणार्थः । के चन च्छन्दोगा वैपरीत्येनाऽऽह) इति यजमान ओमित्य॒त्विज इति । सूत्रान्तरे नापर्यव उपगायेयुरिति निषेधादध्वर्युवर्गव्यतिरिक्ता उपगातारः । उत्तरमीमांसायां तु गुणोपसंहारपाद ऋत्विज उपगायन्तीति वचनमेवोदाहृतम् । उपगःनप्रकारश्छन्दोगसूत्रे-अपरेणोद्भातृश्यवरार्धा उपगातारश्चतुरवराने के षट्परायो(व)व एनाक्षरेणोपगायेयुहाँ इति मन्दस्वरेण

  • भधिमार्थानुरोधेनोपगातार इत्यत्रोपगा इत्यपेक्षितम् ।

- 1 12 ८५० सत्याषाढविरचितं श्रौतसूत्र- [(अष्टमप्र- संततः सहवाच्येवारमन्त इति । अस्यार्थः-उद्गातृनपरेणोद्गातूणा पश्चिमे प्रदेशे समीप एषा त्रयोऽवरोऽों भागो येषां ते व्यवरार्धाः । उपगा उपगातारः। एक आचार्या उप- गांश्चतुरवराधान्मन्यन्ते । षट्परार्धा इत्यनेन बहुत्वसंख्यावधिः प्रदश्यते' । ते यदि म्यवरार्धाश्चतुरवरार्धा वा षट्परार्धास्त इत्यर्थः । एतेन वक्ष्यमाणेनाक्षरेण । तदक्षर- माह हो इति । मन्द्रस्वरेण संततमविच्छिन्नं हो इत्यक्षरेणोपगायेयुः । सहवाच्यानि निधनानि तेष्वारमन्तः । अन्तर्निधनेष्वपि आरमणम् । एतेनाक्षरेण प्रस्तावादिभक्त्य- न्तरालानि च्छान्दयन्त उपगायेयुरिति निष्कृष्टोऽर्थः । ओमिति यजमानस्योपगान- मप्येवमेव । निधनात्पूर्व नोपगानं विच्छेदाभावात् । एवं सर्वस्तोत्रेषु ।

स्तूयमानं बहिष्पवमानं ब्राह्मणाः समभिसर्पन्ति द्वेष्यं परिबाधन्ते ।। १२ ।।

इति हिरण्यकेशिसूत्रेऽष्टमप्रश्ने चतुर्थः पटलः ।


स्तूपमा बहिष्पवमानं सन्तं ब्राह्मणाः सं संगम्याभिमुखाः सर्पन्ति बहिष्पवमान । गातृसमीप उपविशन्तीत्यर्थः । इदं सर्पणं पावित्र्याय । तथा च श्रुतिः-तस्मादेव विदुवा बहिष्पवमान उपसद्यः पवित्रं वै बहिणवमान आत्मानमेन पश्यत इति । स्तूयमानमिति वर्तमानशान वा समकालिकत्व बोध्यते । तेन स्तवनसमकालं गातृसमीप .. उपवेशनमिति सिद्धं भवति । तच्च प्रथमपि प्रथमप्रस्तावानन्तरं वा उपस्थितत्वात् । तावस्पर्यन्तं तु समीप उपवेशनाभावेऽपि श्रवणं यत्रोपविष्टानां मायेत तावत्येव दूर :- उपवेशनं न तु श्रवणं यत्रोपविष्टानां न जायेत तावति दूरे । अन्यथा कृत्स्नबहिष्प- पमानश्रवणजन्यं श्रुतिबोधित पाविश्यरूपं फर्क न स्यादिति द्रष्टव्यम् । उद्गातृमिनि- नौतनोदकेन सर्वपापक्षयार्थ मार्जनं कुर्युस्तदश्वमेधावभृयतुल्यमित्यभियुक्ताः केचन प्राहुः । केवलं पापक्षपार्थत्वमेति न कि तु द्वेष्यपरिवाधनमपि फलमित्याह द्वेष्यं । परिसाधन्ते द्वेष्यः शत्रुस्तस्य परिबाधनं पारिपीडनम् । इत्योकोपाहश्रीमदनिष्टोमयाजिसाहस्राग्नियुक्तवाजपेययाजिसर्वतोमुखया- जिविषाइनानियुक्तपौण्डरीकयाजिगणेशदीक्षिततनूनगोपीनाय- दीक्षितविरचितायां श्रीमद्भगवत्सत्यापाढहिरण्यकेशिसू- जाम्बुधिगतनिगूढार्थरत्नालाभकृतविद्वज्जनसंताप- शामिकायां ज्योत्स्नाख्यायां वृत्तावष्टपम- नस्य चतुर्थः पटलः ॥ ४॥ +स. ते । य" ३ क. ख. पदेया'। ५५०पटल] गोपीनाथमहकृतज्योत्साव्यापासमेतम् ।

8.5 अथाष्टमप्रश्ने पञ्चमः पटलः ।

अग्नीदग्नीन्विहर बर्हिः स्तृणाहि पुरोडाशाꣳ अलं कुरु प्रतिप्रस्थातः पशुनेहीति स्तुत उत्तिष्ठन्संप्रेष्यति ।

मलं कुर्वित्यन्त आग्नीध्र प्रति प्रेषः । प्रतिप्रस्थातः पशुना सह, आ, इहि भाग- छेति । पशुनेहीत्यत्रोमाकोश्चेति पररूपम् । स्तुत इत्यनेन प्रेषकालः प्रदश्यते । उत्ति- निति शत्रोत्थानप्रेषयोः समकालत्वं न त्वङ्गाङ्गिभाव उत्थानमन्त्रयोः । तेन मन्त्रान्ते कर्मसंनिपातो न भवतीति बोध्यते । तथा जैमिनिरपि तृतीयाध्याये द्वितीये पादे तथा त्यानविसर्मने इति नवमेन सूत्रेणाऽऽह । सूत्रार्थस्तु-उत्तिष्ठन्ननादग्नीन्विहरेति वत कृणुतेति वाचं विसृजतात्युमयत्र कालार्थ एवं संयोगो नाङ्गाशीभाव इति । तथाशब्द. स्तथाऽऽह्वानमपीति चेपूर्वाधिकरणताकालासयोगार्थकत्वानुवृत्त्यर्थः ।

हविर्धाने प्रविश्य विष्णो त्वं नो अन्तम इति ग्रहानुपतिष्ठते पात्राणि च संमृशति ।

पूर्वेणापरेण वेतिविशेषानुक्तेरन्यतरेण द्वारेण प्रवेश इति । येन प्रवेशस्तेनैव निर्ग- मनम् । द्वारसमीपेऽतिसंमः वातायनेनापि अत्र प्रवेशः । द्वारेणेत्यनुक्तेः । ग्रहा ऐन्द्र- वायवाद्यर्थ गृहीताः सोमरसःस्तान् । पत्रमानग्रहाणामप्यत्र ग्रहणम् । पात्राणि सोम. पन्ति तेषामेवारिक्तानि चेति कश्चित्तन्न । यदेवास्य शयानस्योपशुष्यतीति वाक्यशेष- विरोधात् । चकारी मन्त्रानुकर्षणार्थः । संशब्दाद्धस्ततलेन स्पर्शः पात्रविलेषु मन्त्रा वृत्या । अक्षितमिति मन्त्रान्तः । एतत्फलं ब्राह्मणे-पराञ्चो हि यन्ति परा- चीमिः स्तुवते वैष्णन्य पुनरेत्योपतिष्ठते यज्ञो वै विष्णुर्यज्ञमेवाकर्षिष्णो त्वं नो अन्तमः पार्म यच्छ सहन्त्य प्र ते धारा मधुश्चत उस दुहते अक्षितमित्याह यदेवास्य शया- मस्योपशुष्यति तदेवास्यैतेनाऽऽप्यायतीति । चिरकालं पात्रस्थितः सोमः शयान इत्युच्यते ।

आग्नीध्रीयादाग्नीध्रोऽङ्गारानाहृत्य तैरेव मन्त्रैर्यथान्युप्तं धिष्णियान्विहरति ।

अङ्गारा धूमरहिता मान्यवयवा अर्थात्सर्वधिष्णियविहरणपर्याप्तास्तापात्रे गृही. स्वाऽऽहत्य तैरेव मन्त्रैधिष्णियनिवपनाधिरेव मन्त्रैः । यथान्युप्तं नितरामुप्त न्युप्त म्युतमनतिकम्य यथान्युप्तं यथा निवपने नितरामिति तथैव विहरणेऽपीति बोधयितुम् ।

  • अब यथान्युप्तमितिवचन मिति अपेक्षितम् ।

१क, ग. श्रान्तक । २ क, ग, पंकृत्वा । 1. सत्यापाढविरचितं श्रौतसूत्र- [(अष्टमप्रभे- तेन प्रतिधिष्ण्यमारंत्रित्वं सिद्ध भवति । अनेनैच्छिकत्वं व्यावयते । धिष्णि- पानीविहरति तत्र तत्र स्थापयति । आहवनीयेऽग्निसंसर्गदोषापत्तेने विहर। णम् । भाप्नीनीयात्तूष्णीमेवाऽऽग्नीधोऽङ्गारानात्य विभूरसीति मन्त्रेणाऽऽनोघीय एकमहारं निक्षिप्य वहिरसौति मन्त्रेण · होत्रीये निक्षिप्य व्यवायदोषपरिहारा- मनाः सहैवोत्तरेणाऽऽग्नीधोंय परीत्यान्तरा यूपमहारान्हरनग्रेण यूपं गत्वा दक्षि. णेन मालिीयं धियं प्रशास्तृधिष्ण्यसमीपमागत्य श्वात्रोऽसीति निक्षिप्य यथेत प्रत्येत्य ब्राह्मणाच्छंसिधिष्ण्यादिष्वच्छावाकधिष्ण्यान्तेषु तत्तन्मन्त्रेण निसिप्प यथेतं पूर्ववन्मानीलीयं धिष्णिय गत्वा शुन्ध्यरसीति मा लीये सर्वान्निक्षिपेत् । प्रत्य- मुखोदङ्मुखत्वयोर्विकल्पो निवपनवत् । धिष्णियानामनीनां सर्वेषां प्रज्वलन व्याघा- रणार्थम् । धारयन्ति घिप्णियानिति तृतीयसवने धारणावचनादितरयोः सवनयोाषा- रणोत्तरं नाशेऽपि न दोष इति गम्यते । यथान्युप्तमित्यनेनेदमपि गम्यते पांमुधिष्णि. पेष्वेव विहरणं न स्वनुदेश्येषु वहिप्पवमानास्तावादिष्वपि । तथा चाऽऽपस्तम्बः- पांमुधिष्णियेषु निवपति तेनाऽऽनुपूर्येण यथान्युप्ता भवन्तीति । तैरेव मत्रैरिति वचनं तूप्णीत्वनिवृत्त्यर्षम् | आग्नीध्रग्रहणमध्वर्युव्यावृत्त्यर्थम् । अत्र रौदानीकवन्मत्रानुषङ्गः कृताकृतः। वचनामावात् ।

अध्वर्युश्चतुश्चमसे राजानं गृहीत्वा पञ्चगृहीतं चाऽऽज्यं पुरस्तात्प्रत्यङ्ङासीनस्तैरेव मन्त्रैर्यथान्युप्तं धिष्णियान्व्याघारयति ।

भध्वर्युग्रहणमानीव्यावृत्त्यर्थम् । चतुश्चतुरिम् । चमस एकादशचमतव्यति. रिक्त । भदनसाधनत्वाच्चमसत्वम् । पञ्चगृहीतं चाऽऽज्यमित्यत्र चकारः साहित्यार्थः। तेनाध्वर्युणैवोमयोराहरणं कर्तव्यमिति सिद्धं भवति । आज्यमित्यनन्तरं गृहीदत्यनुव- तते । चमसे राज्ञो ग्रहणं परिप्लवया । आज्यग्रहणं प्रचरण्यां यया क्रतुकरणं हुतं सस्यां न दक्षिणहोमार्थायाम् । अत्र ज्ञापकमुक्तमेव प्रचरणी प्रथमा खुर्च प्रयुनतो. त्यस्मिन्सूत्रे । पुरस्ताद्धिष्ण्यपुरोभागे प्रत्यप्रत्यङ्मुख आसीन उपविष्टस्तैरेव मनि वपनक्रमेणैव विष्णियाननीन्व्याधारयति । अत्राऽऽसीनवचनाद्विहरणे तिष्ठताऽपि पक्षे गम्यते । परस्तावितिवचनं धिष्ण्यदक्षिणपार्श्वे प्राङ्मुखोपवेशनं व्यावर्तयितुम् । प्रत्यहिति वचन विहरणे प्रत्यङ्मुखताया अनियम व्यावर्तयितुम् । तेनोदङ्मुख. ताऽपि पक्षे विहरणे भवति । तैरेव मत्रैरिति वचनमापस्तमोक्ततूष्णीवपक्षव्यावृत्त्य- र्थम् । अत्रापि रौद्रानीकवन्मन्त्रानुषङ्गः कृताकृतो वचनाभावात् । अन्त्यमन्त्रे तु भव. त्येव श्रुती पठितत्वात् । द्विविधोऽत्र नियमः-तैरेव मरिति तैर्म त्रैरेवेति । प्रथम- नियमे..विभवे प्रवाहणाय स्वाहेत्यादिबौधायनोक्तपाक्षिकमत्रान्तरनिवृत्तिः फलम् । ख वतीत्यर्थः । । . १५०पटल] 'गोपीनाथमहकृतज्योरखाव्याख्यासमेतम् । द्वितीय आपस्तम्बोक्ततूष्णीत्वनिवृत्तिः फलम् । व्याधारणशब्दचोदितत्वान्न पबिहो। मधर्मः । अत्र राना परिप्लवया द्रोणकलशाधवनीयपूतभृदन्यतरस्थो ग्राह्यो विशेषवत्र - नामावात् । यदि द्रोणकलशस्थस्यैव ग्रहणमिष्टमभविष्यत्तदाऽध्वरो यज्ञोऽयमस्तु देवा इति वक्ष्यमाणाधारार्थद्रोणकलशापादानकारिलवाकरणकसोममहणवद्रोणकलशाच परिप्तवया राजानमित्यत्राप्यवक्ष्यत् । अतोऽत्रानियम एरोति । आपस्तम्बस्तु अंत्र द्रोणकलशादेव व्याघारणार्थ सोमस्य ग्रहणमाह ।

सोमेनाऽऽहवनीयमाग्नीध्रीयꣳ होत्रीयं मार्जालीयं चाऽऽज्येनेतरान् ।

सोमेन व्यापार्याणामयं विवेको न तु व्यापारणकमनियमः । यथान्युतं धिष्णिया- व्यापारयतीत्यनेनैव कमस्य सिद्धत्वात् । तस्मानित्रपनक्रमेगाऽऽहवनीयांनीधीयहोत्री. यानन्तरं प्रशास्त्रीयादिमानोलीयान्ताव्याघारयति । उतरवेदिरावनीयायतनं तस्याः प्रथमं न्युप्तत्वात्प्रथममाहवनीयव्याधारणमेव । आज्येन प्रचरणीगताम्येन । प्रवरण्यैवेत- रान्प्रशास्त्रीयादीनच्छावाकीयानाधिष्णियानित्यर्थः ।

अतिहाय वषट्करोति ।

‘मान लीयधिष्ण्यमतिहाय ततः किंचिदुपमृत्य वषट्करोति वषडित्येके समामनन्ति वौषडित्येके वापडित्य के वाडित्येक इति याजुषहौत्रे वक्ष्यमाणानां चतुर्विधाना वषट्काराणां मध्येऽन्यतरेण वषट्कारेण वषट्करोतीत्यर्थः । अथवा तं पिण्यमति- हाय वषट्करोतीत्यर्थः ।

व्याख्यातः सोमस्य भक्षः ।

पूर्वेण द्वारेण सदः प्रविश्याग्रेण होतारं पुरस्तात्प्रत्यासीनो नृचक्षत . त्वेत्यवेक्ष्य मन्द्राभिभूरिति भक्षयत्यिनेनोक्तमित्यर्थः । अत्रापि भवत्येवोपलानं प्रतिभक्षितुरभा- वेऽपि । नानुपहूनेन सोमः पातव्य इति निषेधात् । हिन्न म इत्यात्माभिमर्शनं मार्गलीये पात्रं प्रक्षाल्याऽऽयतने सादयति । व्यापारणशब्देन विहिनत्वात्तस्य होमत्वाभावात्तन्निमित्तकस्य भक्षस्थााप्तिः स्यात्तां वारयितुमिदं सूत्रम् ।

संततमनुपृष्ठ्यं बर्हिः स्तीर्त्वाऽऽग्नीध्रः पुरोडाशानलं करोति ।

मध्यमणिन्यायेनाऽऽनीधशब्दस्योभयोरन्वयः । अथवाऽऽग्नीशमस्य संततमिन्ये । तस्मात्प्रागन्वयः । अत्राऽऽग्नीधग्रहणं पृष्टमास्तरणपुरोडाशालंकरणयोः प्रकृतावश्वर्यः कर्तृकताया एव दृष्यत्वेन तदनुरोधेनात्रापि स्यात्प्रेषस्याऽऽस्मार्थत्वमादायोपपत्तेरिति. शङ्कां निरसितुम् । संततवचनं विच्छेदनिवृत्त्यर्थम् । अनुपृष्ठचं पृष्ठयायामेवेत्यर्थः । १ ख. यः । अस्मिन्पक्ष होमानामने केषां मध्ये वषट्कारयवधानात्पत्येकं होमस्य निमि- सत्यम् । तेन प्रतिहोमशे में प्रतिमहणं च भक्ष इति सूत्रादिति द्रष्टव्यम् । या । 1 ८५४ सत्याषाढविरचितं श्रौतसूत्र- [ (अष्टमप्रभ- तेन तूष्णी दक्षिणां तूष्णीमुत्तरामिति निवर्तते । बहिर्वचनं शुष्कदर्भवाच्योगपस्तरण. निवृत्त्यर्थम् । यज्ञस्येति मन्त्रेण गार्हपत्यादुपक्रम्याऽऽहवनीयायतनपर्यन्तम् । तथा चाऽऽपस्तम्बः-यज्ञस्य संततिरसि यज्ञस्य त्या संतत्यै स्तृणामि सतत्यै त्वा यज्ञस्यति गार्हपत्यात्मकम्य संततमनुपृष्ठभं बहिः स्तृणास्याहवनीयादिति । अत्र धानादियापि पुरोडाशशब्दप्रवृत्तिर्महुवचनात् । बहिरास्तरणात्पूर्व केचित्कर्मणे यामिति पाणिप्रक्षाल- मगिच्छन्ति । देवो वः सविता मध्वाऽनक्तु इति धानालंकरण उहः । प्रकृतिवदितरे- पाम् । भामिक्षावानिनयो लंकरमम् । अलंकरणं कृत्वाऽऽमोधो विरमति । अत्र विशेषमाह बौधायन:-अधेष आग्नीध्रो जयनेन गार्हपत्यमुपविश्य पात्र्यां पञ्चधोप- स्तृणीते मध्यतः पुरोडाशमुपस्तीर्णाभिधारितमुवासयति पुरस्तादाना दक्षिणतः करम्म पश्चात्परिवापमामिलामुत्तरत इति । ,

ऐति पशुना।

सवनीयपशुना सहति आगच्छति प्रतिप्रस्थातति शेषः । । प्रत्येव प्रेषात् ।

या वां कशा मधुमतीत्याश्विनं ग्रहमध्वर्युर्गृह्णाति ।

उपयामगृहीतोऽस्यश्विभ्यां स्वेति ग्रहणमत्रः । ऐन्दवायवादिवद्धाराग्रहत्वामा. पेऽपि महत्वमस्त्येवेति दर्शयितु प्रवचनम् । तेन महं संमार्टीति संमार्गोऽत्रापि सिद्धो भवति । भध्वर्युग्रहणं प्रतिप्रस्थातृव्यावृत्त्यर्थम् । ग्रहणप्रकारमाह-

परिप्लवया द्रोणकलशादुपस्तीर्य पूतभृत उन्नीय द्रोणकलशादभिघारयति ।

परिप्लवयेत्युत्तरत्राप्यनुवर्तते । तेन परिप्लायतोन्नयनमभिधारणं च भवति । उच- नव्यावृत्तये परिप्तवयेति वचनम् । द्रोणकलमवचनमाधवनीयव्यावृत्तये । द्रोणकलशा- दित्यनन्तरं सोमं गृहीत्वेति शेषः । उच्छन्द आधिक्यार्थकः । यद्यपि मनपाठक्रम आश्विनस्तृतीयस्तथाऽपि तस्माइहिप्पवमाने स्तुत आश्विनो गृह्यत इति श्रौतक्रमस्य. मश्रपाठक्रमापेक्षया प्रबलत्वादशैतानध्वर्युः प्रातःसवने ग्रहान्गृह्णाति यदाश्विनो दशमो गृह्यते तं तृतीयं जुहोतीति श्रुतेश्चात्राऽऽश्विनग्रहणमिति । जैमिनिरपि-क्रमको. पोऽर्थशब्दाभ्यां श्रुतिविशेषादर्थपरत्वाच्चेति । उतासादितग्रहाणां मध्ये दशमस्थान भाश्विनमहणं तृतीयस्थाने होम इति यदाश्विनो दशमो गृह्यते तं तृतीयं जुहोतीति- श्रुतिगतदशमतृतीयशब्दयोस्र्थो ज्ञेयः । उपस्तरणाभिचारणशहाभ्यामिदं ज्ञायत उन्नयनं मुख्यमेते अऊ । मुख्यमुन्नयनमुपर्यईपर्यन्तम् । वृष्टि कामामयाविनोः पूरण- पर्यन्तम् । उपस्तरणामिघारणे स्वल्पतोमेनेति । च. ग. ज.म. एति । ३ न. दवन'। ८५५ ५५.पटलः] गोपीनाथमकृतज्योत्याग्याख्यासमेतम् । इमं विधिमन्यत्राप्यतिदिशति-

सर्वग्रहाणामेष कल्पः ।

ऋतुमहन्यापन्नापुनर्ग्रहसोमातिरेकग्रहषोडशिप्राजापत्यादीनामित्यर्थः । एष उक्त एव कल्पः प्रकारो भवतीत्यर्थः । प्रहाणामिति बहुवचनादेव सर्वग्रहलामे सर्वग्रहणमा- श्विनग्रहस्साध्वर्युग्राह्यत्वात्तत्र परिभाषाकरणावध्वर्युमात्रामग्रहविषयकं महत सब्यावर्तयितुं सर्वग्रहणम् ।

तꣳ सादयित्वा त्रिवृता यूपं परिवीयाऽऽग्नेयं पशुꣳ सवनीयमुपाकरोति ।

यथायोनिसादनं चेति परिभाषयैव सिद्धे सादने तर सादयित्वेतिवचनं सादनपप. रिव्ययणयोः कालाव्यवधानार्थम् । एष ते योनिर्माध्वीम्यां वेति समदनमन्त्रः । प्रात- युनो विमुच्येषामित्ययं या वां कशेत्यनेन विकल्पते । प्रातर्युनो विमुच्येयामित्यनेन ग्रहण एष ते योनिरश्विभ्यां त्वत्येष एवं सादनमत्रः । पूर्वी रशनामु(द)ह्म त्रिवृता त्रिगुणया रशनया निरूदाशुबन्धोक्तकल्पेन देवस्य स्वेतिरशनादानादिना नाभिदने यूपं परिवीयाऽऽयं पशू सबनीयमुपाकरोतीत्यर्थः । न चैतस्या रशनायाः पश्चलते- वास्तु यूपाङ्गत्वे त्वदृष्टावापत्तेरिति वाच्यम् । यूपाङ्गत्वेऽपि. दायरूपदृष्टसंमवात् । द्वितीयाश्रुतेश्च यूपार्थत्वस्यैव स्शनापरिव्याणस्य युक्तत्वात् । तथा च चतुर्याध्याये पतुर्धपादे जैमिनिः-श्वकं स्शना स्यान्न तबकमविधानादिति । केचित्पूर्वामेक रशनामादाय परिव्ययन्ति । तन्न । पुननिवृद्वचनवैयपित्तः । पूर्वामुदायित्येक कात्यायननौधायनाम्यां स्पष्टतयोक्तेश्च । सा सवनीयवृत्वेऽपि नाऽऽवर्तते यूपसं. स्कारस्वात् । स्वरुस्तु पूर्व एव मन्त्रेणाऽऽदायावयः । प्रतियूपं स्वरव इति वचनालि- सात्समानो यूपः स्वरुरिति अग्निष्टोम एव स्पष्टवचनाच । देवस्य त्वेत्यादि सर्वगृह- नान्तमुन्मार्जनाप्रप्रेक्षणवर्न वा । पशुरनोऽभिप्रेतः । जात्यन्तरावचनादामेयमनमग्निष्टोम भारम्भन्त इति श्रुत्यन्तराध ।

तस्प रूपनियमो न विद्यते ।

तस्प सवनीयपशो सपनियमो लोहत्यादिरूपनियमो न वियते नास्त्यत्रेत्यर्थः । इसमपि अग्नीषोमयप्रकृतित्व लिम् ।

हुतायां वपायां प्रसृप्स्यन्तो ग्रहावकाशैरुपस्थाय संप्रसर्पन्ति ।

उत्तरपरिवप्यहोमश्चात्वाले मार्ननं च भवत्येव । तयोर्वपाहोमास्यात् । वरना- मपि भवति । पश्व(श्वे)कादशिनीसूत्रे वरदानस्य तत्वविधानाछिकात् । REAL सर्वप्रहमित्याधिकम् । मन्त्रान्तः। १६ सत्याषाढविरचितं श्रौतसूत्र- [अष्टमप्रश्य- हानं नात्र । अवचनात् । प्रसप्स्यन्तः सदसि स्वस्थान प्रति उपवेशनार्थ गमनं प्रप्त. पण तत्करिष्यन्तः । अवकाशयन्तेऽर्थ प्रकाशयन्त इत्यवकाशा मन्त्राः । ग्रहाणामव- 1 काशा ग्रहावकाशा ग्रहाणामवकाशः प्रकाशो येष्विति वा । द्वौ समुद्रावित्यारम्य स्फ्यः सस्तिरित्यतःप्राग्ग्रहावकाश इति संज्ञा मन्त्राणां यॊणकलशप्रभृतीनुपस्थाय संप्रसन्ति समेताः सदः प्रविशन्तीत्यर्थः । सामान्यप्रतिज्ञेयम् । प्रसूप्स्यन्त इति वच- नात्सामातिरेकनिमित्तकोक्थ्यग्रहणे प्रतर्पणाभावाद्ग्रहावकाशोपस्थाननिवृत्तिः । बहु- वचनादतर्युप्रतिप्रस्थातृयजमाना आध्वर्यवेण विधानेनोपस्थानतर्पणे कुर्वन्ति । उन्नेतु- रघ्याध्वर्यवेण विधानेनोपस्थानसर्पणे । उपवेशनं सदस्यतस्यापि । सदस्यस्याप्येवमेव । नेष्ट्राग्नीधयोरुभयान्वितयोहरिणाऽऽध्वर्यवेण वा । प्रसृप्स्यन्त इत्यनेन ये ये प्रसर्पण- करिस्तेषामिदमुपस्थानं, तेन ब्रह्मणोऽपि प्रर्पणकर्तृत्वादुपस्थान, होत्रादीनामुद्रात्रा- दीनां च कर्म शाखानुसारेणेति यथायथं द्रष्टव्यम् ।

द्वौ समुद्राविति द्रोणकलशाधवनीयौ ।'

सकृदुक्तेन मन्त्रेण द्वौ युगपदुपतिष्ठन्त इत्यर्थः । सेतुनाऽतियन्त्यन्यमिति

द्वे द्रधसी इति पूतभृतम्

उपतिष्ठन्त इति शेषः । नार्या इति मन्त्रान्तः ।

परिभूरग्निमिति सर्वसोमम् ।

उपतिष्ठन्त इत्येव शेषः । तस्य त इदमुन्मून इति मन्त्रान्तः । सर्वश्चासौ सोमश्च सर्व- सोमस्तम् । अत्र सर्वशब्दः प्रकारकामाचष्टे सर्वान्नं भक्षयतीतिवत् । सर्वसोम इति द्रव्यैकत्वात्सकृन्मन्त्रमुक्त्वा सर्वस्य सोमायोपस्थानम् । सर्वग्रहणं ग्रहद्रोणकल- शाधवनीयपूतभृत्स्थसोमोपस्थानार्थम् ।

प्राणाय म इत्युपाꣳशुपात्रमपानाय म इत्यन्तर्यामं व्यानाय म इत्युपाꣳशुसवनं ग्रावाणं वाचे म इत्यैन्द्रवायवं दक्षक्रतुभ्यां म इति मैत्रावरुणं चक्षुर्भ्यां म इति शुक्रामन्थिनौ श्रोत्राय म इत्याश्विनमात्मने म इत्याग्रयणमङ्गेभ्यो म इत्युक्थ्यमायुषे म इति ध्रुवं वीर्याय म इत्यतिग्राह्याꣳस्तेजसे म ओजसे मे वर्चसे म इति वैतैर्यथारूपं वर्चोदा वर्चसे पवस्वेति सर्वत्रानुषजति ।। १३ ।।

समित्यस्यानन्तरमुपतिष्ठन्त इत्येव शेषः । अन्तर्यामशब्दे पात्रलक्षणा । हुतत्वाग्रहाय । आदिवृद्ध्यभावश्छान्दस इति वा । तेनान्तयाममिति रूपं भवति । प. 'द्महस्यति । आ । ८५७ ५५०पटल:]. गोपीनाथमट्टकृतज्योत्साव्याख्यासमेतम् । पात्रमित्यध्याहारो योग्यतया । चक्षा म इत्यत्रापि वर्चेदा वर्चसे पवस्वेत्येव । वर्षोदा वर्चसे पवस्वेति सर्वत्रानुषजनीति सूत्रे सर्वत्रेति पदेनात्राप्येकवचनपाठस्यैव प्रापणात् । द्रव्यपृथक्त्वान्मन्त्रावृत्तिः । चक्षुयामिति परस्परापेक्षं द्विवचनमस्मिन्कल्प दृष्टव्यम् । सूत्रस्वरससिद्धमिदं व्याख्यानम् । वक़दौ वर्चसे पवेथामिति श्रुत्युक्तो द्विवचनयुक्तः पाठोऽनेन विकल्पते । अस्मिन्कल्पे द्विवचनलिङ्गत्वात्सकृदेव मन्त्रः। वीर्याय मे वोंदा वर्चसे पवस्वेतिमन्त्रावृत्त्याऽतिग्राह्यान् । तेजसे में वर्षोंदा वर्चसे पवस्व । ओनसे में वक़दा वर्चसे पवस्व । वर्चसे में वक़दा वर्चसे पवस्वेति कमेणा- तियाझाणां त्रयाणामेते त्रयो मन्त्रा वीर्याय म इत्यनेन विकस्पिताः । एतैरितिवचन- मेकमन्त्रत्वनिरासार्थम् । अर्थादेव क्रमे सिद्धे यथारूपमितिवचनं वाजपेय ऐन्द्राति- ग्राह्यस्थानीयपश्चन्द्रातिंग्राह्येषु द्वितीयमन्त्रस्यैवाऽऽवृत्तिर्न त्वन्तिमस्यैवेतिप्रदर्शनार्थम् । अस्मच्छब्दादेशभूतान्म इति शब्दादनन्तरं वर्षोंदा वर्चसे पवस्वेत्ययमंशः सर्वत्र सर्वेषु मन्त्रेषु अनुपनति अनुषक्तो मवतीत्यर्थः ।

विष्णोर्जठरमसीति द्रोणकलशमिन्द्रस्य जठरमसीत्याधवनीयं विश्वेषां देवानां जठरमसीति पूतभृतं वर्चोदा मे वर्चसे पवस्वेति सर्वत्रानुषजति ।

सष्टम् ।

कोऽसि को नामेति सर्वꣳ राजानमविशेषेण ।

उपतिष्ठन्त इत्येव । तस्य त इदमुन्मृन इति मन्त्रान्तः । सर्वग्रहणप्रयोजन पूर्ववत् । न विद्यत ऐन्द्रवायवत्वादिधर्मभेदनिमित्तकावृत्तिरूपो ग्रहत्वकलशस्थत्वधर्मभेदनिमित्तः कावृत्तिरूपो वा विशेष उपस्थाने यस्मिन्मन्त्रे स मन्त्रोऽविशेषस्तेनेत्यर्थः । तेनेदं सिद्धं "भवति सकृदुक्तेनैव मन्त्रेण सर्वराज उपस्थानं न प्रत्येकधर्ममादाय मेदेनोपस्थानमिति । एतेन पूर्वस्मिन्सराजोपस्थान आवृत्तिरवगता भवति ।

बुभूषन्ब्रह्मवर्चसकाम आमयाव्यन्नाद्यकामोऽभिचरन्वाऽवेक्षेत ।

बुभूपनवेक्षेत ब्रह्मवर्चसकामोऽवेक्षत, आमयाव्यवेक्षत, अभिचरन्नवेक्षेनेति स्वशा- खागता एते कल्पाः । अन्नाद्यकामोऽवेक्षेनेति कल्पः शाखान्तरीयः । अत्र काम्यक- पप्रदर्शनात्पूर्वत्रोपस्थाने काम्यत्वं न । इदमित्येतस्य स्थाने तत्तत्कामोल्लेखः कार्य:- तस्य ते मूतिमुन्मने तस्य ते ब्रह्मवर्चसमुन्मने तस्य त आयुरुन्मने तस्य तेऽन्नाद्यमन्मृने तस्य तेऽमुष्य प्राणानुस्मृज इति । बौधायनोऽप्यन्नाद्यकामनां विना भूत्यादिकामनाप- युक्तमन्त्रविकारान्स्पष्टमेव प्रदर्शितवान् । कामाभावे स्वविकृतो मन्त्रः । अत्र काम- ...स.ग. छतई। सत्याषाढविरचितं श्रौतसूत्र- [टिमप्र- नायां सस्यामवेक्षणमपि कार्य कामनाया अभाव उपस्थानमात्रं नावेक्षणमित्ययं विशेषः। भयमर्थः शब्दान्तरप्रयोगादेकवचनाच प्रतीयते । इदमवेक्षणं यजमानस्यैव, सामान्यत: फलस्य यजमानगतत्वमेवेति सर्वमतसिद्धत्वात्समस्ते कताव श्रूयमाणं यजमानः काम- यते यानि तु कामयतिः श्रावयतीति सूत्राच । यदि मुस्विगतमपि स्यात्तदाऽवक्षेर- निति ब्रूयात् । एतेनाध्वर्युपरत्वमपि निरस्तम् । अत्र पाठोऽक्सरप्रदर्शनार्थः । सत्ता कामनोद्देशेन संकरसं कृत्वाऽवेक्षणं यजमानेन कार्यम् । पजमानः कामयते यानित कामयतिः श्रावयतीति सूत्रात् । एतदन्ता ग्रहावकाशसंज्ञका मन्त्रा इत ऊर्ध्व ये मन्त्रास्ते प्रसर्पणास्तिो विनि- योगमाह-

स्फ्यः स्वस्तिरित्युत्करे वेदिकरणानि संन्यस्तानि यथारूपम् ।

यैः स्यादिभिर्वदिः ६. कृता तानि वेविकरणानि सम्यन्यस्तानि संन्यस्तानि एनाह- शानि यथारूपं यथालिङ्गमुपतिष्ठन्त इत्यर्थः । स्फ्यः स्वस्तिरित्यनेन स्फ्यम् । विधनः स्वस्तिरित्यनेन विधनम् । पशुर्वेदिरित्यनेन पशुम् । परशुनः स्वस्तिरित्यनेन परशुमितिः यथारूपशब्दार्थः । संशब्दः पृथग्भावन न्यासार्थः । यस्तानीति शब्दो निधानन्यावृ. त्यर्थः । नीत्युपतर्गोऽसंसर्गार्थः । उत्करे स्फ्यादीनां न्यसनं परिकर्मिकर्तकम् । संन्य.. स्तानीतिशब्दस्वरसात् । अन्यथा संन्यस्येति वयात् । इत आरम्य प्रसर्पणमोपवेशनं, तेन माध्यंदिनसवनतृतीयसवनयोः प्रसर्पणाभावाद्वेदिकरणोपस्थानादि सदसो दक्षिणा- धस्य प्रेक्षणं यावत्तावन्न भवति प्रातःसवनप्रसर्पणेनैव कार्यसिद्धेरिति भावः । प्रहाव- काशोपस्थानं तूत्तरयोः सवनयोर्वचनाद्ग्रहसंस्कारत्वाच्च भवत्येव ।

यज्ञिया यज्ञकृतः स्थेति सर्वाणि ।

उपतिष्ठन्त इत्येव । इयध्वमित्यन्तः । पूर्व व्यष्टिरूपतयोपस्थानमिदं समष्टिरूपत- येति मेदोऽनयो । सर्वाणि स्फ्यादीनि चत्वारि ।

उप मा द्यावापृथिवी इति द्यावापृथिवी ।

उपतिष्ठन्त इति शेषः सर्वत्र । द्यावापृथिव्यावमिसंधायोपतिष्ठन्त इत्यर्थः ।

उपास्ताच इति यत्र बहिष्पवमानेन स्तुवते ।

यत्र बहिष्पवमानेन स्तुवत इत्यास्तावशब्दार्थप्रदर्शनार्थम् । तमुपतिष्ठन्त इति शेषः।

उपकलश इति द्रोणकलशमुपसोम इति सोपमुपाग्निरित्यग्निमुपदेवा इति देवानुपयज्ञ इति यज्ञमुपमा होत्रा उपहवे ह्वयन्तामिति होत्रकान् ।

उपतिष्ठन्त इत्येव । सोमोऽभिषुत एवं प्रकृतत्वात् । स चैकादशग्रहकलशत्रयस्थः अनिरौत्तरवेदिक एव । तस्यैव सौत्ययागाधिकरणत्वेन प्रधानत्वात् । देवा भव । . ५५०पटक] गोपीनाथमट्टकृतज्योत्याध्याख्यासमेतम् । ८५९ प्रयस्त्रिंशत् । ते चैकादश प्रयाजा एकादशानुयाना एकादशोपयानाः प्रभापतित्र वषट्कारश्चेति । प्रकृतमहादीनामप्यत्र देवता विवक्षिताः । यज्ञशब्देन यज्ञसाधनानि इविराज्यादीनि । होत्रका मैत्रावरुणादयः। द्राणकलशसांनिध्यात्सर्वाग्यपि कर्मोपयुक्त- पदार्थानामेवोपस्थानान्येतानि । माशब्दनिवृत्यर्थः तत्र तत्रोपेत्यस्य पाठः । अधिकृतेन मुद्धिस्थेनापि तेनाऽऽकाङ्क्षानिवृत्तेपदेवा उपयज्ञ इति लिलाच । न चार्य- समाधिन रुपसर्गस्य संमति । उपसृष्टस्यैवाव्याल्यातस्य धातोरविशेषसमर्पकत्वादिति मावः । एतेन यदायन्तयोः श्रुतत्वान्माशब्दमप्यनुषजन्ति केचित्तन्निरस्तम् ।

ह्वयताꣳ ह्वयेताꣳ ह्वयन्तामिति यथारूपꣳ सर्वत्रानुषजति ।

हुयतेः संनिहितस्यापि वचनस्य वैरूप्यात्वचिकचिदयोग्यान्वयः स्यादतः काम- नुषका सेत्स्यतीति शङ्का न कार्या सामर्याद्विपरिणतान्वयस्यैवाङ्गीकारादिति भावः। उक्तश्च विपरिणतान्वयः शानिरर्थाद्विभक्तिविपरिणाम इत्यनया परिभाषया । सर्वत्र सर्वेषु मन्त्रेषु यथारूपं देवतागतेकत्वाद्यनुरूपं क्रियापदमनुषजति अनुषक्तं भवतीत्यर्थः। भास्तावकलशसामाग्नियज्ञानामेकवचनप्रतिपाद्यवाहयतामिति । द्यावापृथिव्योविचः नप्रतिपाद्यत्वाद्येतामिति । देवानां बहुवचनप्रतिपाद्यत्वाद्यन्तामिति । यद्यपि उपस्थेयकमानुसारेण हयेतां इगतां यन्तामिति पठितुं शक्यं तथाऽपि वचनक्रमानु- सारेणापि पाठे बाधकामावात्तथोक्तिः । अन्तिममन्त्र उपहव इत्येतस्य शब्दस्याधि- कत्वातदनुरोधेन इयतेः पुनः पाठः ।

नमोऽग्नये मखघ्ने मखस्य मा यशोऽर्यादित्याहवनीयमुपतिष्ठते ।

बामणानुकरणार्थमुपतिष्ठतं इत्यस्यानोपस्थानमर्थो न भवति किं तु नमस्कार ख नमःपदघटितत्वान्मन्त्रस्य । तथा च नमःपदस्य मन्त्रादावेव सत्तात्तदारभ्यैव नमस्कारार्थ नतिमुद्राकरणं तच्च मन्त्रसमाप्त्यन्तम् । तथा च नमस्कारस्य बाह्यचेष्टा. स्वेन मन्त्रान्ते क्रियां वारयितुमेव वेतस्य वक्ष्यमाणमन्वयोश्च कृत्स्नः पाठः । अनेन तेम्य एवं नमस्कृत्य सः प्रसप्त्यात्मनोऽनाल् इति श्रुत्यर्थः सिद्धो भवति । चतुर्थो मन्त्रस्तु सौत्र एव । पुनरुपतिष्ठत इति वचनादेवं ज्ञायते स्फ्यप्रभृतिहोत्रकान्तानामुप- स्थानमेकं कर्मेतिद्योतनार्थम् । तेन हविर्धानपूर्वद्वारस्थितैरेवोपस्थानं कार्य न तु तत्तत्स- मीपं गत्वोपस्थानमिति सिध्यति ।

नमो रुद्राय मखघ्ने नमस्कृत्वा मा पाहीत्याग्नीध्रम् ।

आमोधममिमाननीयसानिध्यात् । उदकस्पर्शः । उपतिष्ठत इत्येव शेषः । पूर्ववद- त्रापि व्याख्यान दृष्टव्यम् । . 11. 'पि वेधा व्या । सत्याषाढविरचितं श्रौतसूत्र- [(अष्टमप्र-

नम इन्द्राय मखघ्न इन्द्रियं मे वीर्यं मा निर्वधीरिति होत्रीयम् ।

होत्रीयशब्दोऽत्र तत्स्थलक्षणयाऽग्निपर एव | आग्नीघप्तांनिध्यात् । स्थानोप- स्थानापेक्षयाऽन्युपस्थानस्यैव युक्तत्वात् । तथा च होत्रीयाग्नरेतावत्पर्यन्तं धारण सिद्धं भवति । एवं मान लीयाग्नेरपि द्रष्टव्यम् । धिण्ण्यपर एत वा । तयोरप्युपस्थान. दर्शनात् । अस्मिन्कपे न धारणम् ।

नमो यमाय मखघ्ने नमस्कृत्या मा पाहीति मार्जालीयम् ।

गतम् ।

दृढे स्थः शिथिरे इत्यधिषवणफलके ।

उपतिष्ठत इत्येव । अरहसंस्पातमिति मन्त्रान्तः ।

द्यावापृथिवी समीक्षत इत्येकेषाम् ।

स्पष्टम् ।

सूर्यो मा देवो दिव्यादꣳहसस्पात्विति सूर्यं वायुरन्तरिक्षादिति वायुमग्निः पृथिव्या इत्यग्निं यमः पितृभ्य इति यमं सरस्वती मनुष्येभ्य इति सरस्वतीं पातु पात्विति सर्वत्रानुषजति ।

सरस्वतीमित्यनन्तरमुपतिष्ठत इत्येव । सर्वत्र वायुरन्तरिक्षादित्यादिषु मन्त्रेष्वित्यर्थः । घोप्साऽर्थाध्याहारनिरासार्था । अहस इत्येतस्य शब्दस्यानुवृत्तिं वारयितुमनुषङ्गव चनम् । यमः पितृभ्य इत्यत्र नोदकस्पर्शः । पितॄणामप्रधानत्वात् । अत एव न प्राचीनावीतमपि । पाविति क्रियापदमनुषजति अनुषक्तं भवतीत्यर्थः ।

देवी द्वाराविति द्वार्यौ नमः सदस इति सदो नमः सदसस्पतय इति सदसस्पतिं नमः सखीनां पुरोगाणां चक्षुष इत्यृत्विजो नमो दिव इति दिवं नमः पृथिव्या इति पृथिवीम् ।

द्वार्यों सदसो द्वारस्थूणे । मा मा संताप्तमिति मन्त्रान्तः । सदसस्पतिशब्देन ब्रह्मोच्यते । तथा चाऽऽपस्तम्बः स्पष्टमेव पठितवान् - -नमः सदसस्पतय इति ब्रह्मा- णमिति । ऋत्विनः स्वस्वव्यतिरिक्ताः पञ्चदश । सदस्यपक्षे पोडश ।

अहे दैधिषव्येति यत्र निषत्स्यन्भवति ततस्तृणं लोष्टं वा निरस्याप उपस्पृश्योन्निवत उदुद्वतश्च गेषमित्युपविशति ।

यत्र यस्मिनस्पले निषत्स्यन्नुपवेशनं करिष्यम्भवति ततस्तस्मात्प्रदेशात्तृणं यरिक- चिल्लोष्ट क्षुद्रमृत्पिण्डस्तं वाऽहे दैधिषव्येति निरस्य । परिभाषयोत्तरतः । अशछोप. ५५०पटलः] गोपीनाथभकृतज्योस्त्राव्यापासमेतम् । कनिष्ठिकाम्यामित्याश्वलायनः । उन्निवत उदुद्वतश्च गेपमिति तत्रोपविशति । तत्रा- ध्वर्युप्रतिप्रस्थात्रोः स्थाननियमः सूत्रान्तरे प्रदर्शितः -दक्षिणमेवाध्वर्युरिबाई मिश्रा पमाण उपविशत्युत्तरं प्रतिप्रस्थातेति । सदस्येवोपवेशनम् । उन्नेतुः प्रतिप्रस्थातुः रुत्तरत एव । उन्नतुर्हविर्धान एवोपवेशनमिति पक्षे होत्रकोपस्थानान्तमेव कृत्वाऽहे वैधिषव्येति तृणं लोष्टं वा यत्र निषरस्यन्भवति तनो निरस्याप उपस्पृश्योन्निवत इत्युपरिशतीत्येतावानेयोन्नेतविधिः । मध्यतनमाहवनीयोपस्थानादि पृथिव्युपस्थानान्त तस्य न भवति । एतेषां सदःप्रार्पण एव संभवात् । य नमानस्य स्थान याजमानसूत्रे प्रदर्शयिष्यति सूत्रकारः । ब्रह्मसूत्रे ब्रहणः स्थानं प्रदर्शयिष्यति । सदस्यस्थानं मूत्रा. न्तर उक्तं दक्षिणेनौतुम्नरी सदस्य इति । बौधायनोऽपि-दक्षिणत उदमुखो बमा च सदस्य इत्युपविशत इति । औदुम्बरीमेवोदोद्गातारः पर्युपविशन्तीति पूर्वमूत्रा- दौदुम्मरीशब्दोऽत्रानुवर्तते । पाकतर इति पूर्वस्यान्तः । अधार इत्युत्तरस्यान्तः ।

सदः प्रसृप्य दक्षिणार्धं परेक्षेताऽऽगन्त पितर इति ।

अत्र पूर्व किया प्रदर्शनमनन्तरं मश्रपदर्शनमित्येवं वैपरीस्य ब्राह्मणानुसारेण । परे- क्षणं कृत्स्नमन्त्रसमाप्तिपर्यन्तं न तु मन्त्रान्तेन संनिपातोऽतिप्रदर्शनार्थ वा । सदः प्रसप्य सदसि उपवेशनान्तां प्रसर्पणकियां संपाद्य प्राचीनावीत्युपीती वा बद्धाञ्जलिः परेक्षते तत्रैव तिष्ठन्निति परेत्युपतर्थः । पितॄणां पूनार्थत्वा द्धाञ्जलिता । तथा च ब्राह्मणम् -तेभ्य एवं नमस्कृत्य सदः प्रसप्त्यात्मनोऽना, इति । भूयास्तेति मन्त्रान्तः । प्राचीनावीतपक्षे यज्ञोपवीत्यप उपस्पृशेत् । प्रसृष्स्यन्तो ग्रहावकाशै रुपस्थाय संप्रसर्पन्तीत्युपको बहुवचनम् । उत्तरत्रानुषजति उपतिष्ठते समीक्षते यत्र निषत्स्य म्भवति उपविशतीत्येतेष्वेकवचनम् । एताभ्यां पक्षद्वयं ज्ञाप्यते बहुवचनात्मषामूप- स्थानकर्तुत्लमेकवचनादध्वयोरेवोपस्धानकर्तृतेति । अस्मिन्पो फलं तु ऋविगामित्वे नानुष्ठानोपयोगितया य नमानस्यष्टमित्यत्तिग्गाम्येव युक्तम् । तथा च तृतीया पायेऽष्टमें पादे नैमिनिः-कर्मार्थ तु फलं तेषां स्वामिने प्रत्यर्थवत्वात्स्यादिति । फलं मा मा संता- समित्यसतापनादिकं फलं कर्मार्थ कर्मानुष्ठानोपायिक स्वामिन प्रति य नमानं प्रति आरमी- यकर्माविधातरूपार्थवत्त्वात्स्वष्टानुगुणत्वरूपप्रयोजनमत्वातेषामृत्विनां भवति वि. ग्गामित्वेनैव स्वष्टं भवति । एवं चाऽऽत्मनेपदानुगुण्याविगामीत्येव युक्तम् । झवि. फलं करणेप्ववत्वादिति पूर्वाधिकरणे ममाग्ने वर्ष इत्यादिकरणमन्त्रगां वर्चदिक फलं तद्यमानगाम्यवेति सिद्धान्तितं तद्वैलक्षण्यद्योतनाय तुशब्द इति सूत्रायः । असहितेनैवाध्वर्युणाऽऽहवनीयाद्युपस्थानं यावापृषियोः समीक्षणमिति पक्षे समीक्षणं झोष्टनिरसनमपामुपस्पर्शनमुपोशनं दक्षिणार्थपरेक्षणं कर्तव्यमितरस्नु सहिौरेवेति- प्रदर्शनार्थ वा। - ८६२ सत्याषाढविरचितं श्रौतसूत्र- [(अष्टमप्र-

अत्र पशुं विशास्ति ।

अन्तर्भावितो णिजन ज्ञेयः । तेन शमितारं पशु विशासयतीत्यों भवति । एतेन शमितः पशुं विशाधीत्ययं प्रैषोऽप्यत्रैवाध्वर्युणा वक्तव्य इत्यपि सिद्धं भवति । तेन हविष्कृता वाचं विसृज्य पशु विशास्तीतिपशुसूत्रोक्तविशसनकालो वाध्यते । अत्रा- स्मिन्काल एव पशु विशास्ति न तु पशुपुरोडाशसंबन्धिहविष्कृदेहीतिप्रेषकरणकवा- विसर्गोत्तरकाल इति ।

श्रप्यमाणः सर्वाणि सवनानि परिशेते तृतीयसवने वा श्रप्यते ।। १४ ।।

श्रष्यमाण इति पशोर्विशेषणम् । सर्वाणि सवनानि परिशेत इत्यनेन मन्दज्वाल- पाऽनयागकालपर्यन्तं यथा सुशृतो भवति बग्यो विशीणों वा न भवति तथा परिशेते श्रप्यमाण एव स्थितो भवतीति बोध्यते । परिशेरत इति पाठे बहुवचनस्य च्छान्दस- व ज्ञेया, श्रष्यमाण इत्येकवचनेन विरोधात् । तृतीयसवने वा श्रप्यत इत्यस्मिन्पक्षेऽपि विशसनमत्रैव श्रपणमात्रं तृतीयप्तवनारम्भकाल आरम्भणीयमिति । इत्योकोपाहश्रीमदनिष्टोमयाजिसाइस्रानियुक्तवाजपेययाजिसर्वतोमुख या- जिद्विषाहस्राग्नियुक्तपौण्डरीकयाजिगणेशदीक्षिततनूजगोपीनाथ- दीक्षितविरचितायां श्रीमद्भगवत्स त्याषाढहिरण्यकेशिसू- बाम्बुधिगतनिगूढार्थरत्नालाभकृतविद्वज्जनसंताप- शामिकायां ज्योत्स्नाख्यायां वृत्तावष्टमम- नस्य पञ्चमा पटला ॥५॥

8.6 अथाष्टमप्रश्ने षष्ठः पटलः ।

पुरोडाशानासाद्य तैः समवदाय प्रचरति

प्रतिप्रस्थात्रा हतान्पुरोडाशानध्वयुरासाद्य तैः पुरोडाशैः सहैवावदाय प्रचरति । जातायेत्यत्रान्तर्मावितो णिज्वा ज्ञेयः । तथा च प्रतिप्रस्थात्राऽऽतादनं कारयितव्य - मिति सिध्यति । तथा चाऽऽपस्तम्बः ---अत्र प्रतिप्रस्थाता सवनीयानासादयतीति । सहावदानांश एव विधिः । प्रचरतिस्त्वनुवादः । प्रचरणस्यानेककर्तृसाध्यत्वेऽपि समवदानस्याध्वर्युमात्रकर्तृकत्वेन प्रचरणसमवदानयोल्य॑ब्बोधिताने ककर्तृसामानाधिकर- ण्यासंभवादनुपपन्नं वाक्यं स्यात्तामनुपपत्तिं वारयितुमेकवचनम् । प्रतिप्रस्थात्रा हरणे कारणं नासस्थिते सोमेऽध्वर्युः प्रत्यङ्सदोऽतीयादिति निषेध एव । भाग्नीधो L १ज. म, शेरते। ११० पटलः] गोपीनाथभट्टकृतज्योत्साव्याख्यासमेतम् । वाऽऽसादयति । तथा च बौधायन:-अथैतानि संपरिगृह्य पूर्वया द्वारोपनिहत्योत्तरेण सदः परीत्योत्तरेणाऽऽग्नीधीयं विष्ण्यं पर्याहत्यान्तवेद्यासादयतीति । अथैष भानीयो मघनेन गार्हपत्यमुपविश्य पायां पञ्चधोपस्तृणीत इत्यादेरुद्वासनप्रतिपादकात्पूर्वसूत्रा- दस्मिन्सूत्र आगीघ्र नुवृत्तेराग्नीधकर्तृकता द्रष्टव्या । तूष्णीमेवात्र सर्वेषां सादनम् । तूष्णीमेवाऽऽमिक्षाबाजिने मध्ये वेदरासाय दक्षिणस्यां बेदिश्रोण्यामासादयति । ततस्तूष्णीमेवोत्करे वाजिनमासादयति । समवदाय प्रचरतीत्यनेन प्रत्येकयागो व्यावर्त्यते । तत्प्रकारमाह-

जुहूपभृतोपस्स्तीर्यावदायाभिघार्य प्रातः प्रातः सावस्येन्द्राय पुरोडाशानामनुब्रूहि प्रातः प्रातः सावस्येन्द्राय पुरोडाशान्प्रस्थितान्प्रेष्येति संप्रेष्यति ।

जुखामवदायोपभृत्यवद्यतीत्येतावतवोपस्तरणाभिधारणयोः सिद्धौ जुहूपमृतोरुपस्ती- विदायाभिघार्थत्येवं सूत्रकरणं प्रत्यभिधारणं प्रस्तरबहि:समानं च परिसंख्यातुम् । यन्त्र प्रधानार्थविष्टकृदविदानयोर्मध्ये प्रधानयागकृतकालव्यवधानं तत्रैव स्विष्टकृया- गार्थव्यस्य प्रत्यभिधारणम् । यत्र न तथा तत्र न प्रत्यभिधारणमिति ज्ञापकबला. स्करप्यते । जुहामुपभृति चोपस्तोर्यावदायाभिघार्यत्येवमुच्यमान उपस्तरणावदानामि- घारणानि जुह्नां कृत्वोपमृति कर्तव्यानीत्येवं काण्डानुसमयोऽपि स्यास्स मा भूस्कि तु पदार्थानुसमय एव यथा स्यात्तदर्थ जुहूपभूतोः समासेन निर्देशः । तथा च जुला- मुपस्तीर्योपभूत्यनन्तरमेवोपस्तीर्य जुलां धानाकरम्मपरिवापपुरोडाशामिक्षाम्यः क्रमेण चतुरवत्तिनां द्विद्धिः पञ्चावत्तिनां विलिः प्रकृतिवदवदायानन्तरमेवोपमृति सभ्य उत्त- राम्यश्चतुरवत्तिनां सकृत्सकृत्पश्चावत्तिनां द्वितिः स्विष्टकृते तथैवावदाय जुहूस्थं सकृ. दुपभृत्स्थं द्विरित्येवमभिधारयतीत्येवं प्रयोगः सिद्धो भवति । अभिघाति ल्यपाऽत्रावते संप्रेष्यतीत्ययमेक एव पक्षो न तु अवदास्यन्नवद्यन्नित्येतावपि पक्षाविति बोध्यते । ततः प्राता प्रातः सावस्येति पुरोनुवाक्यासर्ष दत्त्वाऽत्याकम्याऽऽश्राव्य प्रत्याश्राविते प्रातः प्रातः सावस्येति याज्यासप्रैष ददाति । यागः प्रकृतिवत् । अवदाने प्रत्यभिधारणे च धानासु यथार्थमूहः । इन्द्रदेवतोद्देशेन यागेऽपि निर्वापकालिकं देवतानां भेदमादाय तत्तद्रव्य- यागेषु अनुमन्त्रणमन्त्रगता आशिषः सभुचीयन्ते । तथा च सदनीयान्प्रकृत्य भरद्वान:- तन्त्रं देवताग्रहणमाशिपस्नु समुच्चीयेरन्संसृष्टे च नानाद्रव्यत्वादिति । कारोऽप्यर्थे । स च पदार्थसंभावनायाम् । संसृष्ट इत्यनन्तरं याग इति शेषः । नानाद्रव्यत्वादिति हेतुराशी:समुच्चये । नानाद्रव्यत्वान्नानादेवतद्रव्यत्वारित्यर्थः । निर्वाप इति शेषः । इई वरुणप्रघासादौ प्रधानयोराशी:समृचयसिद्धयर्थम् । अत्र तूमयनिमित्तम् । तत्रानुमन्त्रणपाठ एवं सिधपति-इन्द्रस्याहं देवय ज्ययेन्द्रियाव्यन्नाद इन्द्रियाव्यन्नादोड. y F ८६४ सत्यापादविरचितं श्रौतसूत्र- [भिष्टमप्रश्ने- भाद इन्द्रिया पन्नाद इन्द्रियावी भ्यासमितीन्द्रयामिनः । जेमानमिति महेन्द्रया- जिनः । जमानं महिमानं गमेयमिति । सर्व ऐन्द्रा एवेति पक्षे तु पञ्चस्वपोन्द्रियावीती. न्द्रयाजिनः सकृदेव । महेन्द्रयानिनस्तु पञ्चमस्येन्द्रियावीत्यस्य स्थाने मेमानमिति । सकपक्षे सकृदिन्द्रियावीत्युक्त्वा मानमिति ।

औपभृतं जुह्वां पर्यस्याग्नयेऽनुब्रूह्यग्नये प्रेष्येति स्विष्टकृति संप्रेष्यति ।

स्विष्ट कृत्पदराहित्य प्रेषयोः प्रदर्शयितुं प्रेषपाठः । स्विष्टकृतीति पचनमेतस्य यागस्यापि प्रधानत्वं स्यासिष्ट कृपदसंघटितप्रेषाभावात्तनिवर्तयितुम् । तथा च सक- दानद्विरभिधारणे अमरहं देवयज्ययाऽऽयुष्मान्यज्ञेन प्रतिष्ठां गमेयमित्यनुमन्त्रणं चविष्टकद्वद्भवति । प्रयोननाभावान्न प्रत्याक्रमणं मध्य औपभृतमुपभूति भवमाप- भृतम् । अत्र भवनं सत्ता विद्यमानस्वमिति यावत् । मुद्धां पर्यस्यो पौव निसिये. त्यर्थः । पर्यस्येत्यस्य श्यप आनन्तर्यमर्थः । तेन पर्थतनानन्तरमेव भैषो न तु आपस्त. म्योक्तवत्पर्यसनसमकालमिति दष्टव्यम् । बू प्रे, इत्यनयोः प्लावनम् । हिप्रेष्यभौ- पदेषावहानामादेरिति पाणिनिसूत्रात् । एवं सर्वत्र क्षेयम् ।

प्राशित्रमिडा च क्रियेते प्राशित्रमवदाय नेडामवद्यति ।

ननु अत्र प्राशिवं क्रियत इत्येतावदेव वक्तव्यं निरवदाय होत्र इडामादधातीति- वक्ष्यमाणसूत्रादिशावदान सेत्स्यत्येव तथा चेतावव कार्यद्वयसिद्धौ किमर्थमिडावदान. विधान सनिषेधश्व क्रियत इति चेत्सत्यम् । यनमानभागपरिसंख्या तत्करणात् । नप न यजमानभागमवयतीतिसूत्रेणैव निषेधः सिध्यत्येव तथा च दोषतावस्थ्यमिति पाच्यम् । कृत्स्नतन्त्रे तस्य न पनमानमागमवद्यतीत्यनेनापवृत्तेर्वोधनेन सबनी यपुरो- आशयागस्य पाशुकत प्रमध्ये प्रवृत्तस्य तत्तत्रोपनीव्यत्वेन कृन्नतत्वादत्रापि न यजमानभागमवयतीत्यस्य निषेधत्याप्रवृत्त्या यजमानभागावदानप्राप्ती तत्परिसंरूपार्थ- मतस्याऽऽवश्यकत्वेन तद्दषतावस्थ्याभावात् । वैश्वानरे हविरिति आग्ने यात्प्राशिवाय. दानमिति पले परिवापस्यैव विरुष्य प्राशिकायदानमन्येषामविरुज्यैव । आग्नेयात्प्राशि- श्रमययतीत्येकेषामित्यस्मिन्पक्षे परिवापादेव प्राशित्रं नान्येम्पः । आज्यादिहवींच्याच्याच गोतारं कम्पयित्वाऽऽज्यलिप्तौ पाणी प्रक्षाल्य सौमिक कर्म प्रतिपद्यत इति सर्वत्र ।

द्विदेवत्येषु मरुत्वतीययोरादित्यग्रहे सावित्रे हारियोजने च याज्यानुवाक्ये ।

चकारः प्रत्येकं संथाज्यानुवाक्ये इति प्रतियाग द्वयं द्वयमित्यभिप्रायेग । पाज्या. नुवाक्यावतां झाटतीयत्तापरिज्ञानार्थमिदं सूत्रम् । १ब, 'दान दि । २ ग, तु. क्रियो। १५०पटलः] गोपीनाथभट्टकृतज्योसाव्याख्यासमेतम् । ८६५

याज्यै वेतरासु सोमाहुतिषु ।

स्पष्टोऽर्थः ।

उभयीष्वाश्रुतप्रत्याश्रुते याज्यासंप्रैषश्च व्याख्यातः ।

उभयोषु याज्यापुरोनाक्यायुक्तासु केवलामु च । आश्रुतमाश्रावणं प्रत्याश्रु' प्रत्याश्रावणं यान्यायाः संप्रेषा याज्यासप्रेषश्च ब्याख्यात आश्रुतप्रत्याश्रुतयाज्यास- पात्मकसमुदायो व्याख्यातो दार्शपौर्णमासिकपरिभाषयोक्त इत्यर्थः ।

पुरोनुवाक्यावतीषु पुरोनुवाक्यासंप्रेषः ।

व्याख्यात इत्यनुवर्तते । अमुष्मा अनुव्हीति यथादेवतमिति दार्शपौर्णमासिक- प्रकरणस्थसूत्रेणोक्त इति तदर्थः ।

ग्रहं चमसं वाऽऽदायाऽऽश्रावयति यथा दर्शपूर्णमासयोः ।

पद्वायव्यं वा चमसं वाऽनन्वारभ्याऽऽश्रावयेत्स्वादियात्तस्मादन्वारम्याऽऽश्राव्यर स्वादेव नैतीतिश्रुतावन्यारम्भशब्दार्थ आदानमेव न स्वन्वारम्ममात्रमिति भावः। पथा पर्शपूर्णमासयोरित्यनेनाऽऽश्रावयोश्रावयोमाश्रावयतिवैकस्सिकाश्रावणत्रयस्प संग्रहः क्रियते । अन्यथा प्रनापतिर्देवासुरानसमत तदनु यज्ञोऽसज्योत्यस्मिन्ननुवाके सोमप्र. करणबन्धिनि भाश्रावयेत्येवंरूपस्यैवाऽऽश्रावणस्योक्तत्वेन तस्यैव प्राप्तिरापथेत तन्नि. वारणार्थमतिदेशवचनमावश्यकम् । अत्र ब्राह्मणे विशेषः-यो वा अध्वयोः प्रतिष्ठा वेद प्रत्येव तिष्ठति यतो मन्येतानभिकम्य होप्यामीति तत्तिष्ठनाथाश्येदेषा वा अध्वर्यो: प्रतिष्ठा य एवं वेद प्रत्येव तिष्ठति यदभिकम्य जुहुयात्प्रतिष्ठाया स्यात्तस्मारसमानत्र तिष्ठता होतव्यं प्रतिष्ठित्वै यो वा अध्वर्योः सं वदे खवानेव मवति नुम्बा भस्य स्वं वायव्यमस्य स्वं चमतोऽस्व स्वं यद्वायव्यं वा चमसं वाऽनन्वारम्याऽऽश्रापयेत्स्वादि- यात्तस्नादन्वारम्याऽऽश्राव्यर स्वादेव नतीति ।

आग्नीध्रागारे दक्षिणामुखस्तिष्ठन्नाग्नीध्रः स्फ्यं धारयन्प्रत्याश्रावयति तद्व्याख्यातम् ।

आमीषागारे प्रत्याश्रावणं यथा दर्शपूर्णमाप्योरित्येतायतैव सिद्धौ सत्या पुनर्गुरुभू- तवचनमाश्रावणप्रत्याश्रावणादिविषये विधेरन्यथा करणं तदा प्रायश्चित्तं सोमतन्त्र- संवन्ध्येव भवति न तु दार्शपर्णिमासिक सामान्यं सर्वप्रायश्चित्तमितिज्ञापनार्थम् । दक्षिणामुखतातिष्ठत्तास्फ्यधारणकतानां सर्वासां विधानमपूर्वत्वार्थम् । तेनाध्मसनहन- निवृत्तिः । आनीध महणं तूभयप्रायश्चित्तप्राप्त्यर्थम् । अध्वर्युग्रहं च वाऽऽभावयति तय रूा तम् । अध्वर्युग्रहणमुत्तरस्त्रार्थ तच्च विपरिणामेन । ८६६ सत्यापाढविरचितं श्रौतसूत्र- [(अष्टमप्रभे-

संप्रैषास्त्वेकधना याज्याः।

एक प्रधानमेव धनं स्वरूपं भेदकमिति यावत्तद्येषां ते ह्ये कधनाः । धनज़ब्दस्य स्वरूपपरत्वं सूत्रार्थानुगुण्यात्स्वी क्रियते । अथ वा धीयते वर्तते स्वरूपं भेदकं येषु इत्यर्थः । पृषोदरादित्वात्साधुत्वम् । तेनात्र स्वरूपभेदाद्भिन्नाभिन्ना एव नत्वेकरूपा इति । परिमे यज्या यनिसंबन्धिन इत्यर्थः । यागसंबन्धिनः प्रैषा इति यावत् । यज्या इत्यत्र दिगादित्वाद्यत्प्रत्ययः । यज्या एव याज्याः स्वार्थेऽप्रत्ययः । याज्यास- प्रैषास्तु एकधना इत्यन्वयः ।

तत्राध्वर्युराश्राव्य प्रत्याश्रावितेऽमुष्मै प्रेष्येति मैत्रावरुणं प्रेष्यति स होतारं चोदयति ।

पूर्वप्राध्वर्युग्रहणं प्रतिप्रस्थाशुपक्षणार्थम् । याज्याविषयकोषेषु इदं सूत्रम् । अमुष्मा इत्यत्र चतुर्थ्यन्तदेवतापदमुच्चारणीयम् । अमुष्मै प्रेप्पति एतत्प्रैषवचनमुपल. क्षणं प्रातः प्रातः सावस्य शुक्रवतो मन्थिवतो मधुश्रुत इत्यस्य प्रैषस्याऽऽश्रावण- सहितस्य । स मैत्रावरुणो होतारं चोदयति याज्यां वक्तुं प्रेत्यतीत्यर्थः । एतदन्तः प्रपञ्चः सोमतस्य साक्षाद्दर्शपूर्णमासापेक्षत्वं नास्तीति प्रदर्शयितुम् । एतदभिप्रेत्यैव प्रमापतिदेवासुरानसूनत तदनु यज्ञोऽसृज्यतेत्यस्मिन्ननुवाके पुनराश्रावणादिप्रपञ्चः ।

वषट्कृते जुहोत्यनुवषट्कृते हुत्वा हरति भक्षम् ।

स्पष्टम् ।

सर्वसोमानामेष कल्पः ।

सर्वे सोमा ऐन्द्रवायवादयस्तेषामित्यर्थः । वषट्कृते जुहोत्यनुवषट्कृते हुत्या हरति भक्षर सर्वसोमानामेष कल्प इत्यनेन सर्वत्रानुवषट्कारप्राप्तौ केचिद पवादमाह-

द्विदेवत्यर्तुग्रहेष्वादित्यग्रहसावित्रयोश्च नानुवषट्कारो विद्यते कृताकृतः शुक्रामन्थिनोः पात्नीवते च ।

अनुवषट्कारस्य शुक्रामन्थिमात्रविषय. एचैतत्कृताकृतत्वम् । मध्यतःकारिचमसार्थ तु स नित्य एव भवतीत्यर्थात् । किमर्थमिदं सूत्रे सामान्यतो ज्ञानाय । कर्मकाल एतसूत्रपठनमावश्यकम् । एतदकरणे यजुर्भेषप्रायश्चित्तम् । दक्षिणाग्नौ फलं त्वदृष्ट- मेवात्र । वषट्कारसाध्यप्रक्षेपावरसंगैत्याऽत्र परिभाषानिरूपणम् ।

द्विदेवत्यैः प्रचरतः।

प्रासङ्गिक परिसमाप्तमित उत्तरमनुष्ठेयं कर्मोच्यत इत्यवधानार्थमिदं प्रतिज्ञासूत्रम् । द्विदेवत्यर्तुग्रहेष्वदित्यग्रहसावित्रयोश्च नानुवषट्कारो विद्यत इत्यत्र द्विदेवत्यान्मक्षय- न्तीत्यादौ च संज्ञायाः प्रयोजनम् । अर्थः सष्टः । X १५०पटलः]. गोपीनाथभट्टकृतज्योत्स्नाव्याख्यासमेतम् । ८६७ कथमित्याकाङ्क्षायामाह-

उपयामगृहीतोऽसि वायव इन्द्रवायुभ्यां त्वेत्येन्द्रवायवस्यैकदेशमादित्यपात्रेण प्रतिप्रस्थाता प्रतिनिर्ग्राह्यं गृह्णाति ।

आदित्यपात्रेणेति तृतीया सप्तम्यर्थे । आदित्यपात्रेणैन्द्रवायवपात्रगतसोमैकदेशन- हणासंभवेन करणार्थकत्वासंभवात् । पूर्वस्य प्रतिरूपतया निकृष्य गृह्यत इति प्रतिनि- ग्रामस्तं गृह्णातीत्यर्थः । प्रतिनिह्यमिति पाठेऽपि अर्थः स एव ।

उपयामगृहीतोऽसि वाऽक्षसदसीति च द्रोणकलशाद्द्द्वितीयम् ।।

उपयामगृहीतोऽसि वाऽक्षसदसीति मन्त्रेण तस्मिन्नेव द्रोणकलशाद्वितीय प्रति- निग्राह्यं निगृह्य निगृह्य गृह्णातीत्यर्थः । नस्त्वर्थे वा । प्रतिरूपतया नितरां गृह्यत इत्यत्र प्रतिनिग्राह्यशब्दार्थो ज्ञेयः सर्वत्र प्रतिनिग्र ह्यशब्दो णमुलन्तो ज्ञेयः । तेन यथासंभवं पौनःपुन्यं ग्रहणे सिद्धम् । परिप्तवया ग्रहणम् । अध्यक्षाम्यां गृहामीति मन्त्रान्तः।

ऐन्द्रवायवमध्वर्युरादत्ते द्रोणकलशाच्च परिप्लवया राजानं प्रतिनिग्राह्यं प्रतिप्रस्थाता ।

द्रोणकलशात्परिश्लवया रामानं चेत्यन्वयः । चः समुच्चये । प्रतिनिग्राह्यमहोत्तर. मादानवचनादेवं ज्ञायते स्वस्थानस्थितस्यैवैन्द्रवायवस्यैकदेशग्रहणमिति । द्रोणकलशाच परिप्लवया राजानमित्यत्राऽऽदत्त इत्यनुवर्तते । प्रतिनिग्राह्यं प्रतिप्रस्थातत्यत्राप्यादत्त इत्यतस्यानुवृत्तिः । आदानवचनबलादासादनमप्पस्तौति गम्यते । तच्च मन्त्राभावात्तू . कामेव । दशापवित्रेण संमार्गोऽपि भवति । सर्वग्रहाणां परिमार्जनमिति सूत्रात् ।

उपनिष्क्रम्याध्वरो यज्ञोऽयमस्तु देवा इति परिप्लवयाऽऽघारयति यथोपाꣳशुर्हुतो भवति ।

उपनिष्क्रम्येत्यत्र हविर्धानादिति शेषः । उपनिष्क्रम्येति वचनमुपनिष्क्रमणान्य. वधानेनाऽऽधारसिद्धयर्थम् । परिप्लवयाऽऽधारयतीत्यत्राध्वर्युरित्येव शेषः । आधारार्थ- राज्ञोऽध्वर्युगैवाऽऽत्तत्वेनार्थादेवाध्वर्योः प्राप्तत्वात् । एतेन प्रतिप्रस्थातुः संनिहितत्वे. नानुवृत्तिर्वारिता मवति । परिप्लवयाऽऽघारयतीति वचनं परिप्लवया राज्ञो ग्रहणं व्याघारणार्थचमसे तेन चमसेनाऽऽघारणमिति स्यात्तन्मा भूदित्येतदर्थम् । यथा येन प्रकारेणोपाशुरुषांशुग्रहो हुतो भवति तेन प्रकारेणाऽऽयारयतीत्यर्थः । स च प्रकार उत्तरपरिधिधिमन्ववत्येत्यादिः संततं जुहोतीत्यन्तः । स्वाहा वा सुभवः सूर्यायेति मनस्तु वैशेषिकेणाध्वरो यज्ञ इति मन्त्रेण बाध्यते ।

  • प्रतिनिमाध्यमिति पाठो ज्ञेयः ।

१न, निष्कृय । १. रु. ज. स. न. तु. 'निर्णायं । ८६८ सत्याषाढविरचितं श्रौतसूत्र- [ (भष्टमप्र-

वायव इन्द्रवायुभ्यामनुब्रूहि वायव इन्द्रवायुभ्यां प्रेष्येते संप्रेष्यति ।

पृष्टयाया उत्तरत एव पुरोनुवाक्याप्रैषः । स चाध्वयोरेव, एकवचनात् । सहिर- ण्येन प्रामुखस्तिष्ठन्दक्षिणार्धपूर्वार्धे जुहोत्युत्तरार्धपूर्वार्ध वेतिपरिभाषया प्राङ्मुखता तिष्ठत्ता चोपयोः । तेन पृष्ठ्यादक्षिणतोऽपरेणाग्निं तिष्ठम्यां प्राङ्मुखाभ्यां होमः कर्तव्य इति सिद्धं भवति । दक्षिणतोऽपर्युरुत्तरतः प्रतिप्रस्थाता पृमाया दक्षिणः एव ।

वषट्कृते जुहुत: पुनर्वषट्कृते जुहुतः।

सष्टम् ।

अध्वर्योः पात्रे प्रतिप्रस्थाता संपातमवनयति तस्यैकदेशमध्वर्युः प्रतिप्रस्थातुः पात्रे ।

संपातमवनयतीति वचनात्प्रतिप्रस्थात्रा स्वल्पमकनयनं कर्तव्यम् । एकदेशमवन- यतीति वचनादध्वर्युणाऽधिकमवनयनं कर्तव्यम् । प्रतिप्रस्थातुः स्वपावनय नमादिस्य- स्पास्यां सोमस्य कार्यवाहत्यानुरोधेन । अवोरधिकारनयनं भक्षकार्यस्य स्वरूपत्वा. नुरोधेनेति द्रष्टव्यम् ।

देवेभ्यस्त्वेत्यादित्यस्थाल्यां प्रतिप्रस्थाता संपातमवनयति ॥ १५ ॥

अत्र संपातशब्दस्य स्वरूपशेषपरत्वे प्रतिपस्थातुः पात्रे भूयसोऽवशिष्टत्वेन संपा- तशब्दप्रवृत्त्यसंगतत्वापत्तेः । अतोऽयमर्थ:-संपात्य संपात्यावनयनं कर्तव्यमिति । फलमत्रादृष्टमेव ।

विष्णवुरुक्रमेत्यपिदधाति ।

पूर्वसूत्रात्प्रतिप्रस्थातृशब्दो पचनविपरिणामेनाऽऽदित्यस्थालौशब्दश्वानुवर्तते । उप. स्थितत्वादादित्यपात्रेणैवाविधानम् । एतत्सर्वमापस्तम्बेन स्पष्टमुक्तं विष्णवुरुकमैष से सोमस्त रक्षस्वेत्यादित्यपात्रेण प्रतिप्रस्थाताऽऽदित्यस्थालीमपिदधातीति । अर्थ मन्त्र आपस्तम्भेनान्तिमेऽपिधाने विनियुक्तो यथा तथा नास्माकम् । अस्माकं तु सन- पिधानेषु सूत्रकृता विनियुक्त इत्येतावान्विशेषः । माऽवल्यदिति मन्त्रान्तः ।

मयि वसुः पुरो वसुरित्यध्वर्युर्होत्रे भक्षं प्रयच्छति ।

ग्रहपात्रस्थावशिष्टताम[स्प] भक्षणीयत्वागतसंज्ञा । अध्वर्युग्रहणं प्रतिप्रस्थातृनिक त्यर्थम् । वाचं में पाहीति मन्त्रान्तः । अत्र विशेषमाहाऽऽपस्तम्बः-प्रहमयुरादाय क्षिप्र होतारमतिद्वत्य माथि वसुः पुरो वसुरिति ग्रह होने प्रच्छनीति ।

तेनैव होता प्रतिगृह्णाति ।

एतच याजुषहौत्र शेयम् । । ६षमटकः] गोपीनाथमट्टकृतज्योत्स्नाब्याख्यासमेतम् । ८६९

एवमुत्तराभ्यां यथादैवतं प्रचरतः ।

उत्तराम्यामित्यनन्तरं ग्रहाम्यामिति शेषः । उत्तरी क्षेत्रावरुणाश्विनी । यादैवत- मिति वचनमतिदेशान्मित्रावरुणाभ्यामनुब्रूहि मित्रावरुणाभ्यां प्रेष्यति प्रैपयोः प्राप्तिः स्यात्तां वारयितुम् ।

नोत्तरयोर्द्रोणकलशाद्गृह्णाति नोत्तरयोराघारो विद्यते ।

नोत्तरयोर्दोणकलशालातीत्यनेन प्रतिनिग्राह्यग्रहणं व्यावय॑ते । आषारोऽध्वरो यज्ञोऽयमस्तु देवा इतीतरयोहयोर्न विद्यत इत्यर्थः ।

उत्तरेणोत्तरेण मन्त्रेण सकृद्गृह्णाति सकृज्जुहुतः ।

सकृद्ग्रहण उत्तरोत्तरो मन्त्र उपयामगृहीवोऽस्यूतप्तदसि । उमयामगृहीतोसि श्रुतसदसति । सकृज्जुहुत इति वचनमेवमुत्तराम्यामित्यनेन पुनर्वषट्कारे होमस्य प्राप्तस्य निवृत्त्यर्थम् ।

उत्तरेणोत्तरेणाऽऽदित्यस्थाल्यां प्रतिप्रस्थाता संपातमवनयति तेनैव सर्वत्रापिदधाति ।

संपातावनयन उत्तरोत्तरो मन्त्री विश्वदेवेभ्यस्त्वा विश्वेभ्यस्त्वा पेभ्य इति । विष्णवरुकमेत्येतेनैवापिदधाति । आपस्तम्बेनान्तिमेऽपिधानेऽयं मन्नस्तयावृत्त्यर्थमेव- कारः । सर्वत्रोमयत्रेत्यर्थः ।

उत्तरेणोत्तरेणाध्वर्युर्होत्रे भक्षं प्रयच्छत्येतेनैव होता प्रतिगृह्णाति ।

मक्षप्रदान उत्तरोत्तरो मन्त्रो मथि वसुर्विदद्वपुरिति मयि वसुः संयद्वारेति ।

दितेः पुत्राणामदितेरकारिषमुरुशर्मणां बृहतां वरूथिनाम् । येषां धामानि निहितानि धामशश्चित्रैर्यजन्ति भुवनानि विश्वेति वा सर्वत्रापिदधाति ।

सष्टम् । काम्यं करुपमाह-

यदि कामयेत पापमस्य सꣳस्यादिति प्रतिप्रस्थानेन पूर्वो गृहीत्वा पूर्वस्तिष्ठञ्जुहुयात्पूर्वो हुत्वा सादयेत् ।

यदिशब्दावनमानगतेयं कामना । अस्य देवदत्तस्य द्वेष्यस्य पापं सम्यकस्यादिति यदि यनमानः कामयेत तदा-प्रतिप्रस्थानं प्रतिप्रस्थातुः पात्रं तेन तानि त्रीणि वाय- व्यानि पात्रसादनकाले खरे प्रयुज्यन्ते द्विदेवत्यग्रहणकाले पूर्वः पूर्वोऽध्वयोणिकल. शास्प्रतिनिग्राह्यमन्त्रेणेव गृहीत्वा पूर्वस्तिष्ठजुहुयात्ततो होमानन्तरं संपातमवनीय I १. ज. स. इ. विहितानि । १. ८७० सत्याषाढविरचितं श्रौतसूत्रं- [८अष्टमप्र पूर्वः सादयेत् । स्वेन धारणे क्रियमरणेऽग्रिमकार्यकरणासंभवेनान्यहस्ते प्रदानं यावद्धो. ममितिः । वषट्कारसाध्यस्वादेव तिष्ठत्तासिद्धौ तिष्ठन्नितिवचनमुत्तरार्थम् । तेनाऽऽसा- दनमपि तिष्ठन्नेव कुर्यादिति सिद्धम् । जुहुयाद्यजेद्य नेतेत्यर्थः । पूर्वो गृहीत्वा पूर्वस्ति. छन्हुत्वा सादयेदित्येवं लाघवाद्वक्तव्ये पूर्वस्तिष्ठजुहुयादिति पृथग्वचनं संपातावनय- नापिधानयोः सत्त्वं गमयति । पूर्वस्तिष्ठन्दुत्वा सादयेदित्येवमुच्यमाने क्त्वाप्रत्यये- मान्यवहितत्वयोधनेनैतयोनिवृत्तिः स्वादतः पृथग्वचनम् । होमोत्तरमासादनमेवाऽऽदी कृत्वा पुनरादाय संपातावनयनादौति बोध्यते । अत्राऽऽसादनं नामोत्तरद्या निधान: मात्रं न तु स्वायतने निधानम् । हविर्धानप्रवेशं विना तदसंभवात् । हविधीनप्रवेशक- रूपना विना निर्वाहे तस्या अनुचितत्वात् । तत्र तत्र पूर्वः पूर्व इति वचनादध्वर्योरप्य- नन्तरमेष विधिरिति गम्यते ।

यदि कामयेत समावद्वीर्यो भ्रातृव्येण स्यादिति युगपगृह्णीतो युगपज्जुहुतो युगपत्सादयतः ।

भ्रातृव्येण द्वेष्येण सह समावद्वीर्यस्तुल्यवीर्यः । युगपत्सहैव ।

धाराग्रहकाले गृह्णातीत्येकेषाम् ।

संदेशपतितत्वात्काम्ये विधावेव पक्षान्तरमिदम् । धाराग्रह काले द्विदेवत्याना धारया ग्रहणकाल एव तेभ्यः पूर्वमनन्तरं वा प्रतिनिग्राह्यान्प्रतिप्रस्थाता गृहातीत्येके- पामाचार्याणां मतमित्यर्थः ।

अत्र पात्राण्युत्सादयति ।

अत्रास्मिन्काम्ये विधावित्यर्थः । अस्मिन्काल इत्यर्थो वा । पूर्वकल्प नित्यविधि- व्यावृत्तिः । द्वितीयकल्पेऽवभृथकालव्यावृत्तिः । पात्राणि प्रतिनिग्राह्याणाम् । उत्सा- दयति विनाशयतीत्यर्थः । जामनग्न्येन रामेण क्षत्रमुत्तादितं पुरेत्यत्र दृष्ट उत्सादन. शब्दो विनाशार्थकः । पात्राण्युत्सादयतीति विधानादेव पूर्वत्र प्रतिनिग्राह्यार्थ पात्राणि भिन्नानि सन्तीति गम्यते । उत्सादयतीति वचनाकाम्यविधावेवायं प्रकार इति ! गम्यत।

यदि कामयेत यो ग्रामे तं ग्रामान्निरू(रु)ह्य यो बहिर्ग्रामात्तं ग्रामे कुर्यादितीदमहममुमामुष्यायणममुष्य पुत्रममुष्यै विशो निरूहामीत्यध्वर्युः पात्रं निरू(रु)ह्येदमहममुमामुष्यायणममुष्य पुत्रममुष्यां विशि सादयामीति प्रतिप्रस्थानꣳ सादयेदयज्ञसंयुक्तः कल्पः।

अध्वर्युग्रहणं प्रतिप्रस्थातृव्यावृत्त्यर्थन् । प्रतिप्रस्थातुः पात्रं प्रतिप्रस्थानम् । मन्त्र पाठप्रकारस्तु पूर्ववदत्रापि-द्रष्टव्यः । अयज्ञसंयुक्तः कल्प इति-सूत्रं कृतव्यानम् । १. ज. स. अ. द. "मुण्याऽऽ । २१. न: प. म. द. "मुन्याऽऽमु। १५० पटलः] गोपीनाथभट्टकृतज्योत्याव्याख्यासमेतम् । ८७१

आधवनीयं पूतभृत्यवनीय दशाभिः कलशं मृष्ट्वा न्युञ्जति ।

कलश आधवनीयाख्यस्तं दशाभिः पवित्रस्य दशाभिम॒ष्वा प्रोक्ष्य न्युजति न्युनं करोतीत्यर्थः । दशाभिस्तं मृष्ट्वा न्युन्नतीति परामर्शेनैवाऽऽधवनीयग्रहणे सिद्धे कलश- वचनं पवमानग्रहान्कलशानित्यत्रत्यबहुवचनान्तकलशशब्देनेतस्योरपि संप्रत्ययो यथा स्यादित्येतदर्थम् ।

होता ब्रह्मोद्गाता यजमानः सदस्यश्चेति मध्यतः कारिणो मैत्रावरुणो ब्राह्मणाच्छंसी पोता नेष्टाऽच्छावाक आग्नीध्रश्च होत्रकाः।

मध्यतः कारिण इति आत्मनोऽधिप्रभृतिषु ऋत्विक्षु गमनागमनयोः प्राधान्याम्म- ध्येऽन्तरा कतुं शीलं येषां ते मध्यतःकारिण इत्यर्थः । प्रधानानां मध्ये निवेशो गुण- भूतानां पार्श्वत इति लोकसिद्धमेव । अथ वा मैत्रावरुणादिहोत्रकं मध्यतः कास्मिा चमसाध्वर्यवो वषट्कृतानुवषट्कृताञ्जहुतेत्यत्रैव संप्रत्ययार्था मध्यतःकारिसंज्ञा । होत्र- काणां चमसाध्वर्यवः सकृत्सकृद्धत्वेत्यादौ संव्यवहारार्थी होत्रका इति संज्ञा ।

उभये चमसिनो भवन्ति सर्वेषां प्रतिपुरुषं चमसाध्वर्यवः ॥ १६ ॥

इति हिरण्यकेशिसूत्रेऽष्टमप्रश्ने षष्ठः पटलः ।

उपये मध्यतःकारिणो होत्रकाश्चेत्यर्थः । सर्वेषां चमसिनां प्रतिपुरुष पुरुष पुरुष- प्रतीति प्रतिपुरुषं, प्रतिपुरुषमकैकश्चमसाध्वर्युवमेकादश चमसाध्वयंवो मवन्तीत्यर्थः । सदस्याभावपक्षे दशैव चमसाध्वर्यको भवन्ति चमतस्यैवाभावात् । द्वाभ्यां हस्ताम्या घमसद्वयहोमस्य संमवात्पञ्चभिरेव चमसाध्वर्युभिः सदस्यपक्षे षभिरपि कार्यसंमवात्प. चवट्सख्याव्यावर्तनाथं प्रतिपुरुष चमसाध्वर्थव इति वचनम् । अस्ति चात्र शाखान्त- श्रुतिः- मा हौषीदेक एव. द्वाभ्यां हस्ताभ्यां द्वौ चमसाविति । नैमिनिरपि उत्पत्तौ तु बहुत्वश्रुतेरिति, दशत्व लिङ्गदर्शनादिति सूत्राभ्याममुमर्थमाहू । अर्थस्त्वमे पक्ष्यते । • इत्योकोपाहश्रीमदग्निष्टोमयाजिसाहस्राग्नियुक्तवाजपेययाजिसर्वतोमुखया- जिद्विषाहस्राग्नियुक्तपौण्डरीकयाजिगणेशदीक्षिततनूजगोपीनाध. दीक्षितविरचितायां श्रीमद्भगवत्सत्याषाढहिरण्यकेशिसू- त्राम्बुधिगतनिगूढार्यरत्नालाभकृतविद्वज्जनसंताप- शामिकायां ज्योत्स्नाख्यायां वृत्तावष्टमः- श्नस्य षष्ठः पटलः ॥६॥ ८७२ सत्यापाढविरचितं श्रौतसूत्र- [ (अष्टमप्रभे-

8.7 अथाऽष्टमप्रश्ने सप्तमः पटलः ।

उन्नीयमानेभ्योऽनुब्रूहि होतुश्चमसमनून्नयध्वमुभयतः शुक्रान्कुरुध्वमच्छावाकस्य चमसाध्वर्यो मा त्वमुन्नेष्ठाः प्रतिप्रस्थातः प्रोक्षिताप्रोक्षिताञ्छकलानुपकल्पयोन्नेतः सोमं प्रभावयेति संप्रेष्यति ।

उन्नीयमानेभ्योऽनुव्हीत्ययं प्रेषः प्रशास्तारं प्रत्येव । हौत्रशास्त्रानुरोधात् । उनीयगा- नेम्य इति घमसाना विशेषणम् | तादर्थे चतुर्थी । उन्नीयमानेभ्य इति विशेषणादुन्न- पननिमित्तकोऽयं श्रेषः । चनसोन्नयननिमित्तमुन्नीयमानसूक्तं ब्रूहीत्यर्थः । होतुश्चमस- मनन्नयध्वं हे ब्रह्मादिचमसाध्वर्यव उन्नेतृसहायभूता होतृवमप्समुन्नेतृसहायभूततदीयचम- साऽध्वर्युणोन्नीतमनु पश्चात्स्व स्वं चमसमुन्नयध्वमित्यर्थः । ब्रह्मोद्गाता यजमानः सदस्यो मैत्रावरुणो ब्राह्मणाच्छंसी पोता नेष्टाऽऽग्नीध्र इत्येवं क्रमोऽन्न । उन्नयने विशेषमाह- उभयतःशुक्रान्कुरुध्वमिति । उभयत आद्यन्तयोः शुक्रो येषु त उभयतःशुक्रा एतादृशा- कुरुध्वामिति । शुक्रो द्रोणकलशस्थः सोमः। अच्छावाकस्थाच्छावाकसंवन्धिचमसा- ध्वयों तच्चमसं वं मोनेष्टाः । मानिषेधे । अच्छावाकचमोन्नयन मा कुर्वित्यर्थः । प्रोक्षितौ चाप्रोक्षितौ च प्रोक्षिताप्रोक्षितानेतादृशाशकलान्यज्ञियवृक्षशकलान्पिधानोप. यमनसमर्थानुप समीपे कल्पय । उन्नतः सोमं प्रभावय प्रातःसवनपर्याप्तमेकधनामिश्र, णेन कुर्विति प्रैपार्थः ।

होतृचमसमुख्यान्दश चमसानुन्नयत्यन्यानच्छावाकचमसात् ।

होतृचमसो मुख्यो येषां ते होतृचमसमुख्यास्तान् । होतृचमसमनूनयध्वमित्यत्रत्यानु- शब्दार्थोऽनेन प्रदर्शितो भवति । होत चमसं प्रथममुन्नीयानन्तरमितरान्दश चमसानुन्न. यति सर्वत्रेत्यर्थः । दशेति सदस्यपक्षे । अत्र दशेत्यनेन परिसंख्यानात्कस्य चमसस्यो- नयनं वर्जनीयमित्याकाङ्क्षायामन्यानच्छावाकचमसादिति । अच्छावाकचमतादन्यानु- नयति प्रातःसवनेच्छावाकचमसं नोन्नयतीत्यर्थः । अच्छावाकस्प चमसाध्वयों मा स्वमुन्नेष्ठा इत्यस्यार्थोऽनेन दर्शितो भवति ।

परिप्लवयोन्नेता द्रोणकलशादुपस्तीर्य पूतभृत उन्नीय द्रोणकलशादभिघारयति ।

उभयतःशुकाम्कुरुध्वमित्यस्यार्थोऽनेन दर्शितो भवति । आश्विनग्रहणवदुपस्तरणो- नयनाभिधारणानीत्येव वक्तव्ये पुनः कृत्स्नं वचनं काण्डानुसमय एवात्र नियत इतिस०पटलः] गोपीनाथमट्टकृतज्योत्साव्याख्यासमेतम् । ८७३ ज्ञापनार्थम् । परिप्लवयेति वचनमुदचनव्यावृत्त्यर्थम् । नचात्र द्रोणकलशप्रहणं व्यर्थम् । आधनीयमानस्योत्तानवचनसमकालिकसर्वचमसोपस्तरणाभिधारणोत्तरमपि पूतभृत्यव- नयनकाल आधवनीयस्यास्तीतिज्ञापनार्थत्वेन सार्थक्यात् । ननु होतुश्चमसमनूनयध्व. मितिनहुवचनबोधित चमसाध्वर्युकर्तृकत्वकेवलोन्नेतृकर्तृकत्वयोः परस्परं विरोध इति चेत्सत्यम् । चमसावणां सहायत्वमादायैव बहुवचननोपपत्तेः । चमसोनयनानन्तरं प्रतिप्रस्थाता प्रोसिताप्रोसिताछकलानुपकल्पयति । केवलेन हस्तेनैव प्रोक्षणं पवित्रकर- गावचनात् । तच्चोत्तानेन हस्तेन । उत्तानेन तु हस्तेन कर्तव्यं प्रोक्षणं भवेत् । इति स्मृतेः ।

सर्वचमसानामेष कल्पः।

सर्वेषां चमसानामेष एवोन्नयनकल्प इत्यर्थः ।

प्रस्थितेष्वेवोन्नीयमाने सूक्ते तस्मिन्परिहिते सावित्रेण ग्रहावाददाते ।

प्रस्थान नामोत्तरवेद्यां सादनम् । उक्तं च पौधायनेन-समुनीयोत्तरवेद्यो माद- यतीति । प्रस्थिते वे ]वोग्नीयमाने सूक्त इत्यनन्तरं समापिते सतीति शेषः । अथ या द्वितीयायें सप्तमी । छान्दसत्वात् । तथा चायमों भवति-प्रस्थितेषु सोमेषु सत्खयो- नीयमानं सूक्तं समापयतीत्यर्थः । समापयतीत्यध्याहार्य पदमन्वयसिद्धये । उन्नयन- मारभ्य यावत्सादनं सूक्तस्य यथा समाप्तिर्भवति तथा प्रशास्त्रा सूक्तं वक्तव्यमिति । यस्मिन्परिहित इति वचनं परिधानोत्तरमेव ग्रहयोराधानं न तु परिधानसमकालमित्ये- तदर्थम् । तस्मिन्निति तच्छन्देनोनीयमानं सूक्तं परामृश्यते । सावित्रो देवस्य स्वेति आदानकरणवादाद इत्यन्तो मन्त्रः । महौ शुक्रामन्धिनौ । आददाते इति द्विवचनम् । अध्वर्युपतिप्रस्थातारावितिशेषः । कथमित्याकाक्षायामाह-

शुक्रमध्वर्युर्मन्थिनं प्रतिप्रस्थाता।

स्पष्टम् ।

आददते चमसाꣳश्चमसाध्वर्यवः ।

उत्तरवेद्यां सादितांश्चमसांश्चमसाध्वर्यव भाइदत इत्यर्थः ।

प्रोक्षिताभ्याꣳ शकलाभ्याꣳ शुक्रामन्थिनावपिधत्तोऽपनुत्तौ शण्डामर्कौ सह तेन यं द्विष्म इत्यप्रोक्षिताभ्यामधस्तात्पाꣳसूनपध्वꣳसयतस्ताभ्यां चैवोपयच्छतः।

प्रोक्षितो शकलो द्वावेत । अप्रोक्षितावपि द्वादेव । अन्यथा षे प्रोसितामोलिता- . न, नसूक्तान। . सत्यापादविरचितं श्रौतसूत्रं- [अष्टमप्रका] नित्यस्मिन्समस्ते पदे बहुत्वस्यापि संभावनायां द्विविधयोः शकलयोद्वित्वमेव नियतमिः येतादृशमर्थं प्रदर्शयितुमुपकरिपतशकलानां विनियोग प्रदर्शयितुं च प्रोसिताभ्यामिति वचनम् । शकलवचनमसदेहार्थम् । शुक्रामन्धिमौ ग्रहो । अपिधत्त इत्यनेन शकलयो। रपिधानयोग्ययोरुपकल्पनं द्योत्यते । अप्रोक्षिताम्यामितिवचनप्रयोजनं प्रोक्षितवचनव- ज्ज्ञेयम् । अपनुत्तौ शण्डामौं सह तेन यं द्विष्म इत्येष एव मन्त्रः प्रतिप्रस्थातुरपि । अप्रोक्षिताभ्यां शकलाभ्यां पात्राधस्ताद्भागगतापांसूनपध्वंसयतोऽपगमयतः । अध्वर्युन प्रतिप्रस्थाताराविति शेषः सर्वत्रात्र द्विवचनेषु । ताभ्यामप्रोमिताभ्यामेवोपयच्छतः । उपयमनं शुक्रामन्धिपात्रयोः कुरुतः । चकारो मन्त्रानुवृत्त्यर्थः । अथवाऽयमधः-ताभ्यां प्रोक्षिताभ्यामुपयच्छतः । चकारो हस्तसमुच्चयार्थ इति । अस्ति चापिगृह्य प्राञ्चौ निष्कामत इत्यस्यां श्रुतौ ग्रहधातुलिङ्गम् । तथा च दक्षिणेन हस्तेनोपरिष्टाद्वानाधस्तादित्येवं परिगृह्य प्राची प्राङ्मुखौ निष्कामत इत्यर्थः सिद्धो भवति । अस्मिन्मन्त्रे सामान्यरू. पेणैव द्वेष्यस्य निर्देशो न नाम्ना । अदाशब्दाभावात् । अपनुत्तौ प्रतिहतौ ।

स्तुतोऽसि जनधा देवास्त्वा शुक्रपाः प्रणयन्त्विति शुक्रमध्वर्युर्हरति स्तुतोऽसि जनधा देवास्त्वा मन्थिपाः प्रणयन्त्विति मन्थिनं प्रतिप्रस्थाता।

इविधानद्वयाग्रभागं प्रति हरणं संप्रधानस्य तत्रैव करिष्यमाणत्वात् । मन्त्रभेदा- स्पृथनिर्देशः ।

तावादानावेके समामनन्त्युर्वन्तरिक्षमिति गच्छतः।

तौ स्तुतोऽसि जनधा इति मन्त्रावादानावादानक्रियाविति एके शाखिनः समामननित बदन्तीत्यर्थः । अस्मिन्पक्षे सावित्रस्य निवृत्तिः । आहरणमन्त्रोऽस्मिन्पक्ष उर्वन्तरिक्ष. मिति । मच्छतः शुक्रामन्थिम्यां सह गच्छत इत्यर्थः। प्रसिद्धत्वादविहीति मन्त्रान्तः । आपस्तम्बोऽपि स्पष्टमाह-उर्वन्तरिक्षमन्विहीत्यभिप्रबनत इति ।

आयुः संधत्तं तं मे जिन्वतं प्राणꣳ संधत्तं तं मे जिन्वतमपानꣳ संधत्तं तं मे जिन्वतं व्यानꣳ संधत्तं तं मे जिन्वतं चक्षुः संधत्तं तन्मे जिन्वतꣳ श्रोत्रꣳ संधत्तं तन्मे जिन्वतं मनः संधत्तं तन्मे जिन्वतं वाचꣳ संधत्तं तां मे जिन्वतमित्यग्रेण हविर्धाने अरत्नी पात्रे वा संधत्तः ।

अग्रेण हविर्धाने हविधीनयोरग्रतः समीप इत्यर्थः । हविर्धानशब्दस्य द्विवचनान्त- स्वेन शकटे एव गृह्येते न तु मण्डपः । दक्षिणहविर्धानाग्रतः समीपेऽयर्युरुत्तरहवि. र्धानामतः समीपे प्रतिप्रस्थाता स्थित्वाऽरत्नी पात्रे वोभी संधत्तो योजयतः... सं.श्लेषयत इत्ययः । अरनी हस्तौ पात्रे शुक्रामन्धिनोंः । ब्रह्म संघतमित्येतेन ब्राह्मणोक्तेनायं विकल्पते । 19 7 पटना गोपीनाथभकृतज्योत्सावयाख्यासमेतम् ।

अनाधृष्टाऽसीत्यङ्गुष्ठाभ्यामुत्तरवेदिमाक्रमेते ।

अङ्गुष्ठावत्र पाइयोरेव । आक्रमणक्रियासाहचर्यात् । तावानेव मन्त्रः । व्यत्यये. नाऽऽरमनेपदम् । अर्थादेवोत्तरवादे प्रति गमनसिद्धिः ।

तां विपरिहन्तौ विपरिक्रामतः।

तामुत्तरवेदि विपरिहन्तौ विपीडयन्तौ विलिखन्ताविति यावत् । विपरिहन्ताविति आर्षः शब्दः । विशेषेण परितोऽर्थादुत्तरवेदेविलिखन्तावङ्गुष्ठाभ्याम् । एतादृशावुमा- वुत्तरदि विपरिकामतः । विशेषोऽत्र सातत्यरूपः । विपरिक्रमणमुसवेदेः सकाशा- दवतरणम् ।

सुवीराः प्रजाः प्रजनयन्परीहि शुक्रः शुक्रशोचिषेति दक्षिणेनाध्वर्युर्हरति सुप्रजाः प्रजाः प्रजनयन्परीहि मन्थी मन्थिशोचिषेत्युत्तरेण प्रतिप्रस्थाता ।

दक्षिणेनोत्तरेणेत्यत्रोत्तरवेदिमिति पूर्वसूत्रादनुवर्तते ।

जिन्वेथाꣳ सुपथ्या मध्वा वीतमिति यजमानोऽनुमन्त्रयतेऽग्रेणाऽऽहवनीयम् ।

महावित्येव शेषः । प्रकरणाद्विवचनलिकाच । अवसरख्यापनार्थमत्र यानपान- विधानम् । अग्रेगाऽऽहवनीयमिति यनमानपरमेव । अन्यथा पुरस्तात्पदपैयापत्तेः ।

अभितो यूपं पुरस्तात्प्रत्यञ्चाववतिष्ठेते ।

पुरस्तादित्यत्र यूपस्य सनिहितत्वात्तस्यैव वचनविपरिणामेनान्वयः । माहवनीय- स्यान्वय पुरस्तात्पदवैयर्यतादवस्थ्यापत्तेः । प्रत्यचौ प्रत्यङ्मुखाववतिष्ठेने अवनती किंचित्प्रहावेव तिष्ठते इत्यर्थः ।

पश्चात्प्राञ्चश्चमसाध्वर्यवः ।

पश्चादित्यत्रोत्तरवेदेरिति शेषः । सामर्थ्यात्माचः प्राङ्मुखाः । केषांचिदुदङ्ना- यानि वेतिसूत्रादुदङ्मुखताऽपि कदाचित्स्यात्तां वारयितुं प्राश्च इति । अवतिष्ठन्त इति शेषः । परिमाषयोदकासंस्थतयाऽवस्थानमेतेषाम् ।

संजग्मानौ दिव आ पृथिव्याः शुक्रः शुक्रशोचिषेत्यध्वर्यु: संजग्मानौ दिव आ पृथिव्या मन्थी मन्थिशोचिषेति प्रतिप्रस्थाताऽरत्नी पात्रे वा संधत्तः ॥ १७ ॥

ब्राह्मणोक्तौ विसर्गरहिती संजम्मानौ दिव आ पृथिव्यत्येतदन्तावेत्र मन्त्रावताम्या विकल्पेते । अर्थः स्पष्टः। I १ ख, 'त् ' एता। 4 सत्याषाढविरचितं श्रीतसूत्र- : [ (मष्टमप्री-

आयुः स्थ आयुर्मे धत्तमायुर्यज्ञाय धत्तमायुर्यज्ञपतये धत्तं प्राणः स्थः प्राणं मे धत्तं प्राणं यज्ञाय धत्तं प्राणं यज्ञपतये धत्तं चक्षुः स्थश्चक्षुर्मे धत्तं चक्षुर्यज्ञाय धत्तं चक्षुर्यज्ञपतये धत्तꣳ श्रोत्रꣳ स्थः श्रोत्रं मे धत्तꣳ श्रोत्रं यज्ञाय धत्तꣳ श्रोत्रं यज्ञपतये धत्तं तौ देवौ शुक्रामन्थिनौ कल्पयतं देवीर्विशः कल्पयतं मानुषीरिषमूर्जमस्मासु धत्तं प्राणान्पशुषु प्रजां मयि च यजमाने चेत्यभिमन्त्रयेते ।

तो देवो शुक्रामन्धिनावितिलिजाग्रहयोरेवाभिमश्रणं नारन्योः । तेनारलिसंधा- नेऽप्यभिमन्नणं ग्रहयोरेव ।

प्रोक्षितौ शकलावभ्याधत्तः शुक्रस्याधिष्ठानमसि शुक्रैषा ते समित्तया समिध्यस्वेत्यध्वर्युर्मन्धिनोऽधिष्ठानमसि मन्थिन्नेषा ते समित्तया समिध्यस्वेति प्रतिप्रस्थाता।

जुहोतिचोदनाभावानात्र स्वाहाकारत्यागौ । मन्त्रे समिच्छन्द इन्धनमात्रवाची तेया त्वमग्ने समिधा समिध्यप्त इति मन्प्रगत समिच्छन्दवत् । तथा च नोहो न मन्त्रलोपः । शकलाभ्याधानमत्रयोः शुत्रस्य समिदसि मन्धिनः समिदसीतिबाह्मणो. क्तमन्त्राभ्यां विकल्पते ।

निरस्तः शण्डो निरस्तो मर्कोऽपनुत्तौ शण्डामर्कौ सह तेन यं द्विष्म इत्यप्रोक्षितौ बहिर्वेदि निरस्यतोऽप उपस्पृश्य ।

निरस्तः शण्डः, निरस्तो मः, अनुत्तौ शण्डामकौं सहामुनेतिब्राह्मणोकेन विकल्पते । ब्राह्मणोक्तमत्रेऽमुनेत्यस्य स्थाने तृतीयान्त द्वेष्यनाम्नो ग्रहणम् । वेदे. महावदेहिरिति बहिदि उत्तरस्यां दिशि अप्रोतितौ शकली निरस्यतः । अप उपस्पृश्येत्यनन्तरं तिष्ठत इत्यध्याहार्यम् । अथनोपस्पृश्येत्यनेनापूर्वमन्यदुपस्पर्शन विधीयते । छेदनभेदननिरासात्मामिमर्शनेष्वप उपस्पृशेदितिस्मृतितः सिद्धभेवोपस्पर्श- नम् । इदं तु निरसननिमितकमत्र विधीयते । तेनावोरेक स्मृतिसिद्धं कर्माङ्गत्वे- नान्पदिति । तथा च समानकर्तृकत्वानुपपत्तिरपि परिहता भवति । आ उपस्पृश्य । ख. सानिया । २ ख, यया । ग. त्वया। ८७७. सपटलः ] गोपीनाथभट्टकृतज्योत्साव्याख्यासमेतम् ।

प्रातः प्रातःसावस्य शुक्रवतो मन्थिवतो मधुश्चुत इन्द्राय सोमान्प्रस्थितान्प्रेष्य मध्यत:कारिणां चमसाध्वर्यवो वषट्कृतानुवषट्कृताञ्जुहुत होत्रकाणां चमसाध्वर्यवः सकृत्सकृद्धुत्वा शुक्रस्याभ्युनीयोपावर्तध्वमिति संप्रेष्यति।

प्रत्याश्रावणोत्तरमयमुदकस्पर्शः। एकवचनाकेनैव भैषो वक्तव्यः स चावणवातत्रा- ध्वर्युराश्नाव्य प्रत्याश्रावितेऽमुष्मै प्रेष्येति मैत्रावरुणं प्रेष्यतीतिपरिभाषासूत्रात् । ग्रहं चमसं वाऽऽदायाऽश्रावयति यथा दर्शपूर्णमासयोराग्नीधागारे दक्षिणामुखस्तिष्ठन्नाग्नीध्रः स्फ्यं धारयन्प्रत्याश्रावयति तय्याख्यातमितिसूत्रादाश्रावणपत्याश्रावणे सर्वत्र । हे प्रशास्त: प्रातः प्रातरेव प्रातःसावस्य प्रातःसंबन्धिनः शुक्रग्रहो मन्थिग्रहश्च येषां ते मधु क्षर. न्तीति मघुश्भुतः । एवंभूतानिन्दायेन्द्रार्थ सोमान्मस्थितानुन्नयनदेशाद्धविर्धानादुत्तरवेदि प्रतिप्राप्तान्याज्यया यागे विनियोक्तुं होतारं प्रेष्येत्यर्थः । एवं चोत्तरयेदि प्रापितेषु चमसेषु मैत्रावरुणः त्रैष ववेदिति सिद्धं भवति । अमु प्रेभ्येति मैत्रावरुण प्रेष्यतीति सूत्रान्मत्रावरुणं प्रत्येव प्रैषः । पश्चान्मत्रावरुणो होतारं याज्यां वक्तुं प्रेरयति । स होतारं चोदयतीति सूत्रात् । चोदनं प्रेरणम् । एवं सर्वत्र सामान्यतो ज्ञेयम् । मध्यतः कारिणो होतृब्रह्मोगातृयजमानसदस्यास्तेषां चमसाध्वर्यको वषट्कारानुवषट्कारयोर्नु- हुत मैत्रावरुणादय आग्नीधान्ता होत्रकशब्दवाच्यास्तेषां चमाध्वर्यवः प्रथमवषट्कार एव हुस्वा शुक्रो द्रोणकलशस्थः सोमस्तस्मादेकदेश खल्पं होत्रकचमसेप्वभि आमि. मुख्येनोनीयाऽऽनीयोपै मत्समीप अवतध्वमागच्छध्वमिति संप्रैषार्थः ।

वषट्कृते सर्वे युगपज्जुह्वति ।

सर्वेऽध्वर्युप्रतिप्रस्थातारी मध्याःकारिचपसाध्वयंवो होत्रकचमसाध्वर्यवश्व युगपत्स- हैव वषट्कृते होत्रा वषट्कृते सति जुह्वतीत्यर्थः ।

स प्रथमः संकृतिर्विश्वकर्मा स प्रथमो मित्रो वरुणो अग्निः। स प्रथमो बृहस्पतिश्चिकित्वाꣳस्तस्मा इन्द्राय सुतमाजुहोमि स्वाहेत्यध्वर्युस्तस्मै मित्राय सुतमाजुहोमि स्वाहेति प्रतिप्रस्थाता ।

मित्रायेति शाखान्तरीयः पाठः । पारक्षुद्र एव वोभयोरपि । मन्थिहोमे यद्यपि मित्रसंबन्धोऽवगम्यते तथाऽपि तौ देवा अपनद्याऽऽत्मन इन्द्रायाजुहवरिति वाक्यशे. षाद्याज्याया इन्द्रलिङ्गत्वादिन्द्राय सोमान्प्रस्थितान्प्रेष्येति प्रैष इन्द्रदेवतार्थत्वावगमा. ख. 'प तत्स। 113 ८७८ सत्याषाढविरचितं श्रौतसूत्रं-':. [(अष्टमप्रश्ने- चन्द्र एव देवता मवति । मित्र इतीन्द्रस्यैव विशेषणम् । देवानामधिपत्वेन मित्रत्वात् । तथा चात्र गुणविशिष्टस्येन्द्रस्यैव देवतात्वम् । तेनात्र मित्रायेन्द्रायेदमिति - मन्त्रगतदे. वतोद्देशेन त्यागो भवति । विशिष्टस्य देवतात्वेऽपि विशिष्टं शुद्धानतिरिक्तमिति- पक्षमनुसृत्यैव विशेष्यस्येन्दस्य देवतात्वानपायेनं न तो देवा अपनुयाऽऽत्मन इन्द्राया- जुहबुरितिवाक्यशेषेणेन्द्रलिङ्गकयाज्ययेन्द्राय सोमान्प्रस्थितान्प्रेष्यतिप्रेषेण च विरोधः । शुक्रामन्थिनोर्याज्यावतोरपि वचनान्मन्त्रवद्धोमौ । तथा चाऽऽपस्तम्बः- -शुक्रामन्थिनोः प्रतिनिगद्य होम इति । शुक्रामधिनोर्याज्यावतोरपि मश्रवद्धोम इत्यर्थः । वषट्कारो- स्तीति कृत्वा न कुर्युरपि स्वाहाकारमिति शङ्कानिवृत्तये वाहाकारपाठः । वषट्कारखा हाकारयोर्यथा समकालता भवति तथा मन्त्रपाठः ।

सानुवषट्कारावेके समामनन्त्यननुवषट्कारावेकेऽन्यतरꣳ सानुवषट्कारमेके ।

षषट्कृते जुहूतः पुनर्वषट्कृते जुहुत इत्येतेनैवोभयोः सानुवषट्कारत्वे सिद्ध सानुव- षट्कारावेके समामनन्तीति पुनर्वचनं बलाचार्यसंमतोऽयमेव पक्ष इतिप्रदर्शनार्थम् । अननुवषट्कारावनुवषट्काररहिताचुमावपीत्यक आचार्याः । अन्यतरं शुक्रामन्धिनो- रन्यतरमेव ग्रहमनुवषट्कारसहितमेक आचार्याः । एवं च पक्षत्रयमेव सिद्धं भवति ।

उत्तरतःपुरस्ताद्बहिष्परिध्याहवनीयादङ्गारं निर्वर्त्यैष ते रुद्र भाग इति तस्मिन्नेतं मन्थिनः संस्रावं प्रतिप्रस्थाता सर्वहुतं जुहोति ।

उत्तरत-पुरस्तादी()शान्यां दिशि । रुद्रसंबन्धित्वात् । रुद्रस्येशानदिगधिपतित्वा- दिति भावः । बहिप्परिध्यन्तवेद्येवाङ्गारनिर्वर्तनम् । स्पष्टमेतत्सूत्रान्तरे-बहिष्परिध्यन्तर्वे- थाहजनीयादगार निरू(स)ह्य तस्मिन्नष ते रुद्र भाग इति प्रतिप्रस्थाता मायन संस्त्राव सर्वहुतं जुहोतीति । आहवनीयादित्यपादाने पञ्चमी । अङ्गार आहुतिधारणस. मोऽधया घटमानयेति सामान्यत उक्तेऽच्छिद्र एव घट आनीयते तथेति द्रष्टव्यम् । निर्ववं निरू(रु)ह्य । बहिष्परिधीवि परिधिसमभिव्याहाराद्धोमसंबन्धित्वाचाऽऽहवनी. यस्य ग्रहणे सिद्ध आहवनीयवचनं यत्र मन्थिनो होमः कृतस्तत्समीपस्थ एवाङ्गारो ग्राह्य इत्यर्थविशेषज्ञापनार्थम् । तस्मिन्निरूढेऽङ्गारे । तस्मिन्नितिवचनमाहुतिधारणसमर्थ- स्वद्योतनार्थम् , अथ वाऽदृष्टार्थमङ्गारनिरूहणं होगस्त्वाहवनीय एवेतिशङ्काव्यावृत्त्या र्थम् । एतमितिवचनमवशेषितस्य कृत्स्नस्यैव संप्रत्ययार्थम् । तथा चावशेषितस्यैकदेश माशे नाय होम इति सिद्धं भवति । मन्धिग्रहणं शुकव्यावृत्त्यर्थम् । सूदवच्छुकपात्र, सादयतीवि वचनादेव शुकसंस्त्रावहोमव्यावृत्तो सत्यां मन्धिग्रहणं किमर्थमिति चेत् । । तस्य पक्षान्सरत्वेनोपपत्ति संभवेनात्र सर्वहोमोऽपि संभाव्येत तं वारयितुं मन्धिस०पटल . गोपीनाथमदृकृतज्योत्साव्याख्यासमेतम् । ८७९ ग्रहणस्याऽऽवश्यकत्वात् । संस्त्राव्य संस्राव्येति संत्रायम् । णमुलन्तमिदम् । प्रति. प्रस्थातृग्रहणमध्वर्युव्यावृत्तये । सर्वहुतमितिवचनं बिन्दुमात्रमपि यथा नावशिष्टं भवति तथा सर्वस्य होमः कर्तव्य इत्येतदर्थम् । सर्वः सोमो हुतो यस्यां कियायां यथा भवति तथेति क्रियाविशेषणम् । जुहोतिचोदितत्वास्वाहाकारः । सोमस्यापूर्वस्वान दविहोमधर्माः । प्रतिपत्तिकमैतत् । होमस्य रुद्रदेवत्यत्वादुदकस्पर्शः । रुद्रदेवत्यत्व मेष ते रुद्र माग इति मन्त्रवर्णात् । न तत्र रुद्रः पश्नभिमन्यत इति बामणाच । आपस्तम्बोऽन विशेषमाह-आर्तपात्रमेतद्यामन्धिपात्रं यमृत्विनां द्विण्यात्तस्मै हरेदा. छतहिति विज्ञायत इति । आर्तिकरमेतत्पात्रमतो न तानूनष्त्रिणां सकाशं नयेदायतन एवं सादयदिति भावः । ब्राह्मणेऽपि -ब्रह्मवादिनी पदन्ति कस्मात्सत्यान्मन्धिपात्र सदो नाचत इत्यातपात्र हीति याद्यदभुवीतान्धोऽध्वर्युः स्यादातिमाईतस्मा- साभुत इति।

मध्यतःकारिणां चमसाध्वर्यवोऽनुवषट्कृते जुह्वति।

सष्टम् ।

प्रैतु होतुश्चमसः प्र ब्रह्मणः प्रोद्गातुः प्र यजमानस्य प्र सदस्यस्येति संप्रेष्यति ।

प्रेतु प्रकर्षेण गच्छवित्यर्थः । तत्तद्धोमानन्तर्यमेव गमने प्रकर्षः । उद्गातृचमसे प्रस्तोतृपतिहोंः संबन्धेऽपि जैमिनिमते सुब्रह्मण्यसंबन्धेऽपि उद्गारतुरेव मुख्यत्वादेक- वचनम् । सदस्यपक्षे प्रसदस्यस्येति । प्रब्रह्मण इत्यादिषु प्रशब्दोत्तरमेतु इत्यस्या- न्वयः । ब्रह्मण इत्याद्यनन्तरं चमतशब्दस्यान्वयः । तथा चायमों निष्पन्नो भवति- 4तु ब्रह्मणश्चमसः प्रेतद्गातुश्चमसः प्रेतु यनमानस्य चमतः प्रेतु सदस्यस्य चमस इति । श्रेषपाठस्तु यथापठित एव । प्रैषार्थ विवृणोति-

सदो भक्षान्हरन्ति ।

सद इति द्वितीयकवचनम् । सदः प्रति होत्रादिसदस्यान्तचमतस्थाः सोमा भक्षा-- स्तान्हरम्ति पमसाध्वर्यव इत्यर्थः ।

सूदवच्छुक्रपात्रꣳ सादयति ।

सूदशब्दः शेषवाची, तद्वच्छुक्रग्रहस्य पात्रं सादयति । अव॑युरेवेति शेषः ।

शुलपात्रस्याध्वर्युसंवन्धित्वात् । आयतन एव । तथा चाऽऽपस्तम्बः-सूदच्छुकपात्र: मायतने सादयित्वेति ।

होत्रकाणां चमसाध्वर्यवः सकृत्सकृद्धुत्वा शुक्रस्याभ्युनीयोपावर्तन्ते ।

भैत्रावरुणादीनां होत्रकाणां: चमसाध्वर्यवः खं स्वं चमसं सकृत्सकृदेव हुरषा GGO सत्यापाढविरचितं श्रौतसूत्र- [अष्टमप्रभे- शुक्रो द्रोणकलशस्थः सोमस्तस्यैकदेश स्वल्पं स्वल्पमाभिमुख्येन स्खे से चमस आनी- याध्वयुसमीपमागच्छन्तीत्यर्थः ।

तैरध्वर्युः प्रचरति ।

ः पुनरभ्यूनीतः । ममसंबन्धि यद्यत्कार्य तत्तेषां चमसाध्वर्युसंज्ञया प्राप्त तद्वा- रणार्थमध्वर्युग्रहणम् । अध्वर्युशब्दस्य तेषु गौणत्वान्मुख्यासंभव एव तेषां कर्तृत्व- मिति भावः । अयमर्थ उत्तो जैमिनिनाऽपि चमसांश्चमसाध्वर्यवः समाख्यानादिति सूत्रेण ।

मैत्रावरुणचमसमादाय प्रशास्तर्यजेति संप्रेष्यति वषट्कृतानुवषट्कृते हुत्वा चमसाध्वर्यवे प्रयच्छति सदो भक्षꣳ हरति ।

अत्र चमसमन्वारभ्याऽऽश्रावणम् । प्रत्याश्राविते तमादाय प्रैष इति विशेषोऽत्र । चमसाध्वर्यवे प्रयच्छत्तीतिविधानादेवार्थादध्वोरत्र कर्तृतायां सिद्धायां पूर्वत्राध्वर्युवचन मैत्रावरुणचमसाध्वर्युोमं कृत्वाऽन्यस्मै यस्मै कस्मै चमसाध्वर्यवे प्रयच्छतीत्ययमप्यर्थः संभाव्येत त व्यावर्तयितुम् ।

एवमुत्तरैः प्रचरति ॥ १८ ॥

एवमित्यनेन तं तं चमसमन्वारभ्याऽऽश्रावणं प्रत्याश्राविते तं तमादाय प्रेषो वषट्- कारानुवषटकारयोहमिश्चमसाध्वयवे तस्य तस्य प्रदानं तस्य सदा प्रति हरणं चातिदिश्यते । तत्र प्रेषेषु विशेषमाह-

ब्रह्मन्यजेति ब्राह्मणाच्छंꣳसिनं पोतर्यजेति पोतारं नेष्टर्यजेति नेष्टारमनीद्यजेत्याग्नीध्र्रम् ।

मैत्रावरुण यज, ब्राह्मणाच्छसिन्यज, आग्नीध्र यजेत्येवं रूपाः प्रैषा अपि संमा. वितास्ते व्यावृत्ता भवन्ति । पोतर्यन नेष्टर्यजेत्यनयोः क्रमप्राप्तत्वाद्ग्रहणम् । अर्थः स्पष्टः । संप्रेष्यतीति शेषः सर्वत्र ।

तस्य चमसमादाय सदो गच्छति स होतुराचष्टेऽयाडग्नीदिति।

तस्याऽऽग्नीधस्य । तस्य चमतमादायेतिवचनं स्वयंहरणार्थम् । सः, अध्वर्युः । तच्छ- ब्दश्चमसहस्तस्याध्वर्योः परामर्शाय । तेन प्रश्नोत्तरयोजीतयोरेवाऽऽग्नीधचमसनिधानं नतु तत्पूर्वमिति सिद्ध भवति होतृाहणं के प्रत्याख्यानमिति संशयनिवृत्त्यर्थम् । षष्ठी- निर्देशः प्रभापेक्षतां गमयति । तेन होत्रा पृष्टः सन्नेवायाडनादिति आचष्टे प्रश्नोत्तर व्यादिति अर्थः सिद्धो भवति । अयाडिष्टवानग्नीदाग्नीध्र इति वाक्यार्थः । १. ज.म. म. कृत। . ७स०पटलः] - गोपीनाथभट्टकृतज्योत्साव्याख्यासमेतम् ।

स भद्रमकर्यो नः सोमं पाययिष्यतीति होता प्रत्याह ।

इस यानुषहौत्रपरम् । भक्षप्रसङ्गादादौ तदुपयोगिनी परिभाषामाह ---

होमाभिषवाभ्यामध्वर्योर्भक्षो वषट्काराच्च वषट्कर्तॄणाꣳ समाख्यानाच्चमसिनाम् ।

अनेन पक्षनिमित्तान्युच्यन्ते । होमामिषवाम्यां समुच्चिताम्यां भक्षोऽध्वर्यो । अध्य- . र्यग्रहणं प्रदर्शनार्थम् । तेन प्रतिप्रस्थात्रादीनामपि होमाभिषवाभ्यां समुचिताभ्यामेव भक्षणम् । ननु होमामिषवाभ्यां च भक्षो नान्यतरेण कर्मणेत्येतावरोव सिद्धेऽत्र वचनं दूरत्वात्तत्परमेव समुच्चितयो)माभिषवयोनिमित्तत्वात्र तु न स्यादिति शङ्का स्यात्त. निवृत्यर्थम् । एवं चमसा येषां सन्ति ते चमसिनस्त[पा] समाख्यानात् , होतृचमसो ब्रह्म- चमस उद्गातृचमसो यजमानचमसः सदस्य चमतः प्रशास्तृचमतो ब्राह्मणाच्छसिचमसः । पोतृचमसो नेष्ट्रचमसोऽच्छाबाकचमस आग्नीध्रचमस इति यत्तत्तच्चमसाख्यानं कपिञ्जल. चमतशब्दवत्तनिमित्तकश्चमसिमक्ष इति । एतदेवास्य ब्रह्माचमसत्वं यच्चम्यतेऽस्मिन्सोमो ब्रह्मणेतिसंवन्धान्तरानपगमात् । यथोक्तं सूत्रान्तरे- का च तच्चमसिता स्यान्न चान्यः संबन्ध इति । वषट्काराच्च वषट्कर्तृणामित्यत्र चकारोऽनुवषट्कारसंग्रहणार्थः । तेनानु- वषट्कारोऽपि भक्षणे पृथनिमित्तम् । अनुवघटकारस्यापि पृथग्भक्षणनिमित्तत्वमाश्वला- यन आह-प्रतिवषट्कारं भक्षस्तूष्णीमुत्तरमिति । होमाभिषवकारध्वर्युप्रतिप्रस्थात्रोर्वषट्कारनिमित्तकभक्षणकर्तृवषट्कर्तृणां समाख्या- निमित्तकभक्षणकर्तृणां चमसिनां च भक्षणे कमविशेषमाह-

वषट्कर्ता पूर्वो भक्षयति ततोऽध्वर्युर्जघन्यश्चमसी।

वषट्कारप्रवक्ता पूर्वः प्रथमो भक्षयति । ततस्तत्कर्तृकमक्षणानन्तरमध्वर्यः अर्थग्रहणं होमाभिषवक पलक्षणम् । जघने मवो जघन्यः, मक्षणे चमसी जघन्यो भवतीत्यर्थः । यत्रै कस्मिन्पात्रे वषट्कारादिनिमित्तसमवायाङ्कहवो मक्षणसमवेतास्तेषु वषट्कर्ता पूर्वः प्रथमं भक्षयति नाध्वर्यवादयः । वषट्कर्तुः प्रथमभक्ष इति श्रुतेः । तस्माद्वषट्कर्ता प्रथमः सर्वभक्षान्मक्षयतीति श्रुतेोतुश्वित्पूर्व हविरद्य माऽशतेति लिशाच्च । निमित्तक्रमादपि वषट्कर्तुरेव प्राथम्यम् । होमाद्वषट्कारस्य पूर्वमादित्वात् । न चामिषवस्य वषट्कारतः पूर्वमावित्वादध्वर्युप्राथम्यं कुतो नास्तीति शङ्कनीयम् । तन्मात्रस्यानिमित्तत्वात् । सर्वान्ते तु समाख्याभक्षस्तस्य समाख्यानुमेयत्वेन पक्षान्तरतो दुर्बलत्वात् । होतृप्रशास्तृब्राह्मणाच्छंसिपोतनेष्ट्रच्छावाकाग्नीधाणां स्वयं निषध यजत इत्यस्मिन्पक्षेऽवयुप्रतिप्रस्थानोर्वषट्कारप्रयुक्तोऽस्ति भक्षः । यजमानस्य वषट्कारनि- मित्तक एव । अतिमह्यहोमे प्रतिप्रस्थाननेधुन्नेतृणां होमाभिषवनिमित्तक एव । 4 ६८२ सत्याषाढविरचितं श्रौतसूत्र- [(अष्टमने- होतृप्रशास्तृब्राह्मणाच्छंसिपोतृनेटच्छावाकाग्नीध्राणां समाख्यानिमित्तकोऽपि । ब्रह्मो- दातृयजमानसदस्यानां तु समाख्यानिमित्तक एव । निमित्तान्तरस्यामावात् । हारि- योजने वचनानिमित्तामावेऽपि सर्वेषामेव मक्षः । ततोऽध्वर्युस्ततश्चमसीति लाघवा. वाद्वक्तव्ये अधन्यशब्दग्रहणं होमाभिषवनिमित्तकाध्वर्युकर्तृकमक्षणानन्तकाल एवं समाख्यानिमित्तः स्वस्वचमसे भक्षो नतू अध्वर्युणा कृततत्तश्चमसमक्षानन्तरमेव तत्तच. मसिकर्तकस्वस्वचमतसंबन्धिप्समाख्यामक्ष इतिज्ञापनार्थम् ।

होमयोर्वषटकारव्यवाये भक्षव्यवाये वषट्कारयोश्च होमव्यवाये प्रतिशेषं प्रतिग्रहणं च भक्षः। नानागृहीतयोश्च समवाये।

होमयोर्मध्ये वषट्कारव्यवायो नाम होमसमकालं वषट्कारोच्चारणामावः । भक्ष- व्यवायो भक्षकाले मन्त्रोचारणाभावः । वषट्कारयोर्मध्ये होमव्यवायो. नाम वषट्कारों- धारणकाले होमामावः । तत्रोमयत्राप्युभयोः शेषं शेषं प्रतीति प्रतिशेषम् । ग्रहणं ग्रहणं प्रतीति प्रतिग्रहणम् । चकारः प्रतिशेषमित्येतेन समुच्चयार्थः । होमयोर्वष्टका- स्योरित्युभयत्रापि द्विवचनं द्विदेवत्यहोमावतराभिप्रायम् । तेन बहुवेऽपीई भवति । होमशब्देन याग एवोच्यते । वषटकारसांनिध्यात् । व्यवायशब्दग्रहणान्नैमित्तिको वेदं प्रतिशेषप्रतिग्रहणभक्षणम् ।

नानागृहीतयोश्च समवाये ।

अत्र धकारोऽप्यर्थकः । नानागृहीतयोः पृथक्पृथग्गृहीतयोहयोरेककस्मिन्काले गृहीतयोरपि होमयोर्वषट्कारव्यवाये मक्षव्यवाये वषट्कारयोश्च होमव्यवाय प्रतिशेषं प्रतिग्रहणं च मक्ष इत्ययं विधिर्मवतीत्यर्थः । यथा प्रतिनियायद्विवक्त्यमरुत्वतीयादिषु । एतत्प्रदर्शयितुमेव प्रायश्चित्तप्रकरणं परित्यज्यात्र वचनं सांनिध्यादिदेवत्य मात्रविष. यकम् ।

य वैश्यराजन्ययोः सोमभक्षणं विद्यते।

अपान्तरस्यावश्यशब्दस्य पूर्वनिपातः । राजन्यवैश्ययोः सोमपक्षणामा प्रकारान्तरमाह-

यद्यब्राह्मणः सोमं पिपासेन्न्ग्रोधस्तिभिनीराहृत्य ताः संपिष्य दधन्युन्मृज्य यदन्याꣳश्चमसानुन्नयत्यथैतं यजमानचमसमत उन्नयति यदन्याꣳश्चमसाञ्जुह्वत्यथैतस्य दर्भतरुणेनोपहत्यान्तःपरिध्याहवनीयादङ्गारं निर्वर्त्याहं त्वदस्मीति जुहोति यदन्याꣳश्चमसान्भक्षयत्यथैतस्य चमसस्य यजमानो भक्षयति ।

यदि पिपासेदित्यनेन मुख्यः पक्षो भक्षणामाव एव राजन्यवैश्ययोः । पानेच्छा ख. रमेकका । २ ख. नियन'। K 1 ७सः पटलः] गोपीनाथमकृतज्योत्स्नाव्याख्यासमेतम् । ८८३ चेत्तदाऽयं प्रकार | पानानिच्छायां नेति स्वर्थात् । यदि राजन्यं वैश्यं वा याजयेत्स यदि सोमं विपक्षयिषदित्यापस्तम्बः । एतच सूत्रकारेण यजमानशब्देन सूचितमेव । अबामणो बामणमिन्नः क्षत्रियो वैश्यो वा । यद्यपि अब्राह्मणः शूद्रोऽपि तथाऽपि सस्याध्ययने तद्विहितकर्मसु चाधिकारामावादेव व्यावृत्तिः । अदाणामदृष्ट कर्मणामु. पनयनमग्न्याधेय फलवन्ति च कर्माणीति धर्मपुत्रे शूद्रव्यतिरिक्तानामेवाधिकारस्योक्त्या तस्माच्छूद्रो यज्ञेऽनवलप्त इति श्रुतेश्च शूदस्य यागनिषेधात् । जैमिनिमाऽपि चातुर्व- य॑मविशेषादिति सूत्रेण निषेध उक्तः । निषादरपकारयोस्तु वचनादधिकारः । किमिति वचनं न कुर्यात्नास्ति वचनस्यातिमार इति । न्यग्रोधो वटस्तस्य स्तिभिन्यः फलानि अङ्कुरा वा तान्क्रयकाले क्रयधर्मेणाऽऽहत्याऽऽप्पायनकाल आप्याय्य- प्रणयनकाले प्रायोपावहरगकाल उपावत्य राजाभिषयोत्तरमभिषषधर्मेण सम्यगन्य- स्मिश्चर्मणि अन्यस्मिन्नपरेऽन्यैीवभिः पिष्ट्वा दधन्यालोऽय सोमवद्दधन्यालोडित सोम रसं तदर्थककलशेषु अन्येन दशापवित्रेण संपीड्य संभृत्योन्नयनकाले वधन्युन्मृष्ठा- स्पात्रे संभृतात्सोमरसाधनमानचमसमुन्नीय वषट्कारे हुतेषु सर्वेषु चमसेषु सव्यहस्ते अहं गृहीत्वाऽनन्तरमुनीतस्य चमतस्यैकदेशं दर्भतरुणेन गृहीत्वाऽन्तःपरिध्याहयनी- यादुत्तरतो होमाय समर्थमहारं निरू(रु)ह्याई स्वदस्मि मदसि त्वमेतदित्यनेन मन्त्रेण जुहोति । लोककृज्जातवेद इति मन्त्रान्तः। कृत्नपाठामावाद्वाक्यशः पठितवेयमाहुतिः । जुहोतिचोदितत्वात्स्वाहाकारो मन्त्रान्ते । जातवेदा अग्निदेवता लिङ्गात् । भक्षणकाले सर्भक्षेषु भक्षितेषु अनन्तरं यजमानो मक्षयतीत्यर्थः । बाढच्चे केषांचित्सोमधर्माणां प्रत्यक्षानानात्कलशमावर्मशापवित्रादीनां पात्राणां चोक्तत्वाच सोमधर्माणां लाभः । तेन क्रयकाले क्रयधर्माः । ओहनं न भवति । एतस्य केवलादृष्टार्थत्वात् । आप्यायन- काल आप्यायनं तु भवत्येव । एतस्य दृष्टार्थत्वात् । प्रणयनोपावहरणयोरपि सानि- ध्यावस्थानाभिषवानुकूलत्वरूपदृष्टार्थत्वादेते अपि भवत एव । अभिषकालेऽभिषवध- मांश्च मन्तौति याज्ञिकाः । मीमांसकास्तु-अभिषवादिसंस्कारा नैमित्तकस्यापि कलचमसस्य समानविधाना ज्योतिष्टोमापूर्वसाधनत्वाविशेषादिति प्राप्ते नित्यसंस्कार मामनित्यफलचमसद्वारत्वायोगानैमित्तिकस्य तत्कालेऽनुपस्थितत्वाच्च न समानविधान, त्वम् । तथा १ मिनिः-नैमित्तिकमतुल्यत्वादप्तमानविधान स्यादिति,[इति]प्राहुः ।, यद्यदेत्यर्थः । तेन यस्मिकाल इत्यर्थों मवति । यदाऽन्याश्चमसान्नुन्नयतीति पाठस्तु सरल एव । एवमुत्तरयोरपि पाठद्वयं द्रष्टव्यम् । अथशब्द आनन्तर्यार्थः । तेन सर्वच. मसोन्नयनारन्तरमेवोन्नयनं न स्वस्थाने न च तत्पूर्वमिति सिद्धं भवति । एतच्छब्देन फलचमसः परामृश्यते । नियमार्थोऽयं परामर्शः । फलरससंबन्धवान्यनमानंचमतस्त.. मेवानन्तरमुन्नयति न नित्यं यजमानचमप्तमिति । अतोऽस्मात्फलरसात् । उत्तरपोर- प्यथैतच्छब्दयोरिदमेव प्रयोजनम् । तरुणशब्दोऽयवाची । दर्भतरुगाम्यां प्रत्यस्ये- . सूत्रम् । सत्याषाढविरचितं श्रौतसूत्र- [(अष्टमप्र- वत्र तथैव प्रसिद्धेः । एकवचनादेक एव दर्भः । साहित्ये तृतीयेयम् । तथा चाय- । मर्यों भवति-दर्भतरुणसहितेन दाकारपात्रेण जुहोतीति । अथवा तरुणशब्दों दाक्र्थकः । तेन हवन दर्भेगेत्यर्थो भवति । अस्मिन्पक्षे न दाकारं पात्रं होमसाधनं किं. तु दृढदर्म एव | अस्मिन्पक्षे होमे नावणमात्रम् । अथवा तरुणशब्द: स्तम्बवाची । तथा च दर्भस्तम्बेन जुहोतीत्यर्थो भवति । अस्मिन्पक्षेऽपि त्रावणमात्रमेव । • यत्र यत्र वषट्कृते यागस्तत्र तत्र तत्स्थान इयमाहुतिः । कम्पने तु नेयमाहुतिः किंतु कम्पनमेव । एतस्येति षष्ठी सशेषनाराशंसमक्षाभिप्रायिका द्रष्टव्या । तेन यत्र सोमस्य सर्वभक्षणमितरेषां तत्रतस्यापि सर्वभक्षणमेव । तत्र सोमलिङ्गानां मन्त्राणामूहः प्रकृतावपि नित्यविकारत्वात् । नैमित्तिकानामनूहो बावृच्ये यदा शिष्टमित्यादिभिः सोमलिङ्गकर्ममक्षणादिविधानात् । परोक्षमिव वा एष सोमो राना यन्न्यग्रोध इति सोमशब्देन बटरसस्य स्तवनाच्च ।

द्विदेवत्यान्भक्षयन्ति ।

प्रकृतप्रयोगाधिकारार्थमिदं बहुवचनग्राह्याः क इत्याकाङ्क्षायामाह-

होताऽध्वर्युः प्रतिप्रस्थाता च ।

प्रतिप्रस्थातुः संपातद्वारकः संबन्ध इति भावः । क्रम प्रदर्शयितुमाह-

एवमनुपूर्वाः।

एवमेवानुपूर्वः क्रमो यत्र त एवमनुपूर्वाः । अयमेव क्रमः सार्वत्रिको भवति नये. तदर्थ एवेति परिभाषैवेयम् । उपवाने भक्षणे चायमेव क्रमः सर्वत्रत्यर्थः ।

अन्योन्यस्मिन्नुपहवमिच्छन्ते ।

अन्योन्यमित्यव्ययत्वेनापेक्षितेऽन्योन्यस्मिन्निति सप्तम्यन्तः प्रयोगश्छान्दसः। अन्यो- न्य परस्परमुपह्वानमिच्छन्त इच्छेयुः कुर्युरित्यर्थः । नानुपहतेन सोमः पात सोमपीथेन ह व्यर्धको भवतीति निषेधादिति श्रुतिहेतुरत्र ज्ञेया। परस्परानुज्ञापनमुपहवस्तमकृत्वा न सोमः पातव्य उपहवरहितेन सोमपोथेन सोमपानेन व्यधु को विगतर्षिशीलो भवतीत्यर्थः । उपहवमन्त्रस्वरूपमाह-

उपह्वयस्वेत्यामन्त्रणः।

मात्र इति शेषः पुंलिङ्गात् । आमन्व्यते संमुखी क्रियते प्रतिभक्षिता येन स मन्त्र आमन्त्रण इत्यर्थः । यस्योपानं तस्य कर्मप्रयुक्तनामग्रहणं कर्तव्यमित्यर्थात् । अन्यथा 5 स० पटलः] : गोपीनाथभट्टकृतज्योत्स्नाव्याख्यासमेतम् । ८८५ कस्योपह्वान क्रियतेऽनेनेति न ज्ञायेत । स्पष्टमेतवुक्तमापस्तम्बेन-अप्तावसावुपवयः स्वेति कर्मनामधेयेनाऽऽमन्यत इति । तत्र प्रशास्तरुपह्वयस्व ब्रह्मनुपह्वयस्वेत्येवाऽऽ- मन्त्रणम् । प्रशास्तयन ब्रह्मन्यजेति लिङ्गात् । प्रतिवचनमन्त्रस्वरूपमाह-

उपहूत इति प्रतिवचनः ।

प्रत्युच्यतेऽनेनेति प्रतिवचनः पूर्ववन्मन्न इत्येव शेषः ।

यत्र क्व चैककाले भक्षयेयुरन्योन्यस्मिन्नुपहवमिच्छेरन् ।

एकः कालः समानकालः । तथा चाऽऽपस्तम्बः-ये समाने प्राये भक्षयन्ति तेषु पहवमिच्छन्त इति । प्रकर्षगैतीति व्युत्पत्त्या प्रायशब्दः कालपरः । यत्र क चैक काल इति वचनात् । द्विदेवत्यादिषु भिन्नमेव निमित्तमुपहवस्यास्त्रोत मन्यते । तच्चैक- पात्रत्वरूपत्वम् । तथा चाऽऽपस्तम्बः- ये चैकपात्रमिति । पात्रशब्देन तत्स्थः सोमो व(ल)श्यते । एक पात्रं यस्येति वहीहिर्वा । एकपात्रस्थं सोममित्यर्थः । समा- ख्याभक्षणमतिग्राह्यभक्षणं च कालोदाहरणम् । एकपात्रोदाहरणानि द्विदेवत्यादीनि यथायथं द्रष्टव्यानि । अत्राऽऽघार शेषपक्षणम् । प्रतिभक्षितुर भावेऽप्युपहवोऽत्र । नानुपहूतेन सोमः पातव्य इति निषेधात् । स च सांनिध्याद्धोतः ।

द्विरैन्द्रवायवं भक्षयति सकृत्सकृदितरौ ।

अनुत्सुनन्तौ पात्रमित्यापस्तम्मः । द्विषट्काराविहाँगाच । सकृत्सकृवितरौ मैत्रा. वरुणाश्विनौ । सकृद्धषट्कारात्सकृद्धोमाचेति भावः । अत्राऽऽपस्तम्बेन द्विरेन्द्रवायवं भक्षयतो भक्षयन्ति भक्षयतीति वा सकृत्मकृषितरावित्युक्त्वा विकल्पितपक्षत्र((:)) यस्य तद्येषां भक्षयत इत्यध्वर्युहीता चेत्यर्थो भक्षयतीति स स इत्यर्थ इति स्वयमेव व्याख्यानं कृतम् । तेन यो योऽत्र भक्षयिता स स भक्षयतीत्येकवचनार्थः सिद्धो भवति । भक्षयन्तीति पाठे तु प्रतिप्रस्थातुद्धिर्मक्षणमपातमपि । एतस्मादेव बहुवचन • बलात् । द्विवचनान्तपाठस्य त्वस्मत्सूत्रे नैव शङ्काऽस्ति । सकृत्सवदिति वीसा ग्रह. द्वित्वानुसारेण ।

पुरस्तादैन्द्रवायवं प्राणेषूपनिग्राहं पुरस्तान्मैत्रावरुणं चक्षुषोपनिग्राहꣳ सर्वतः. परिहारमाश्विनꣳ श्रोत्रयोरुपनिग्राहम् ।

भक्षयति भक्षयन्तीति वा पूर्वपाठानुसारेणात्राप्यनुवर्तते । सर्वनःपरिहारमित्याश्चिने विशेषविधित्सया पूर्वयोहयोः पुरस्तादित्यनूदितं ब्राह्मणे । तस्यैवानुकरणं करोति

  • अत्र सर्वपुस्तकेषु कृतवानिति पाठो विद्यते स प्रामादिक इति ज्ञेयम् ।

१ क. 'स्थ तस्मात् । ख. स्य तत् । । ११२ 1 ८८६ सत्यापाढविरचितं श्रौतसूत्रं- [ (मष्टमप्रश्ने- सूत्रकारः पुरस्तादैन्द्रवायवमित्यादिना । प्राणेष्विति बहुवचनान्नासिकायस्य मुखस्य च ग्रहणम् । नासिकाद्वयनिरोधे स्पष्टवागुच्चारमं नैव नायत इति प्रसिद्धम् । अत- स्तयोरपि वागुच्चारणानु कलत्वाग्रहणम् । न च तस्मात्पुरस्तादाचा वदतीति श्रुतेः प्राणशब्देन मुखस्यैव ग्रहणं बहुवचनं नु पूना लेनाप्युपपद्या एवेति वाच्यम् । अगतिकगतिका पूनार्थनां विना निर्वाह तत्कल्पनाया अनुचितत्वात् । णमुल्नर्देशा- देकैकस्य ग्रहणम् । तच्चोर्ध्वमुपहवादित्युक्तमाश्वलायनेन । यथाऽध्वर्य उपयस्वे. त्युक्त्वाऽवघ्राय नासिकाम्यामिति । सर्वतःपरिहारं स शिरः परिहत्य परिहत्येति । इदमपि णमुलन्तम् । तेनात्रापि वारद्वयं परिहरणक्रिया भवति ।

सर्वान्भक्षयित्वा नानुसृजन्त्याऽवनयनात् ।

सर्वानित्यनन्तरं स्वस्वकाल इति शेषः । नानुसून यात्रनयनादित्यत्र पूर्वोऽवधि: भक्षणं सर्वेषु । तथा चाऽऽपस्तम्बः - अनुसून ती पात्रं द्विन्दवायवं भक्षयतो मक्षयन्ति भक्षयति वा मकृत्सकृतितराविति ।

सर्वेषाꣳ संपातान्होतृचमसेऽवनीय पुरोडाशशकलमैन्द्रवायवस्य पात्रेऽवदधाति पयस्यां मैत्रावरुणस्य धाना आश्विनस्य तानि दक्षिणस्य हविर्धानस्योत्तरस्यां वर्तन्याꣳ सादयत्यातृतीयसवनात्परिशेरते ।

अवधान निक्षेपगम् । पयस्याऽऽमिक्षा मंत्रावरुणायावतस्येत्यमयत्र पात्रेऽन. दधातीत्यनुवर्तते । वर्तनी शकट चकमार्गः । प्रायमेाऽऽभाइनमत्र । चक्रमर्ग- सादनानुगुणत्वात् । आतृतीयसानादि यत्राऽऽभिविधौ । अत्र तृतीयमवनशमन कया च दशमिश्च स्व भूत इत्येतस्यार शस्यमानायां प्रातयुनो पिमुव्येयामिति प्रति. प्रस्थाता द्विदेवत्यपात्राणि विमच्यापरणा दूरोपनि य मानलीये प्रक्षाश्य पूर्वया द्वारा प्रपायाऽऽयतनेषु मादयतातिनश्यामागप्रतित्यनवृतीयपवनपदार्थोऽत्र । परि । शेरत इति बहुवचनं हविविशिष्टपात्रत्रित्वात् । पात्रेवप्रसालिनेवेव हरिस्थितयनि- धान प्रक्षालनावचनात् । तान्येवमरिक्तान्येव परिशेरते सादितानि भवेयुः । यज्ञस्य संतत्या इति बाझणम् ।

निरवदाय होत्र इडामादधाति ।

निरवदानं ग्रहणम् । आधाति प्रयच्छतीत्यर्थः ।

उपहूयमानामुपोद्यच्छन्ते चमसाꣳश्चमसाध्वर्यवः।

उपहूयमानामिडाम् । उप समीप इडायाः समीप उर्ध्व यच्छन्ते नियमयन्ति चमसांस्तं तं चम स स चमताध्वर्युः । य स्व. पूर्ववनिर्भ, ८८७ स०पटमः] गोपीनाथम कृतज्योत्याव्याख्यासमेतम् ।

होतृचमसमास्पृष्टं धारयति ।

भास्पृष्टमीपरस्पृष्टं तदीयचमसाध्वर्युः । पूर्वत्र चमपूर्वधारणमात्रं न तु स्पर्शः । होतृचमसे तु स्पर्श इति विशेषः ।

उपहूतां प्राश्नन्ति ये प्रकृतौ ।

पे प्रकृताक्त्यिनेन प्राशननिवृत्तिः क्रियते प्रतिप्रस्थातृमत्रावरुणयोः संवन्धसत्वेऽपि ।

इडाशकलमच्छावाकाय निदधाति प्राशितायां मार्जयित्वा ।

प्राशितायामिति वचनमिडाशकलस्थाच्छावाकानिधानं प्राशनापूर्वमेव कर्तव्यमि- तिक्रमबंधनार्थम् । पूर्वस्त्र क्रमबोध न भवति किंतु सामान्यतिज्ञानात्रमनेन क्रियते । यजमानपञ्चमा वापता भकयामा ननादित्यननवा वासिद्धौ पुनरत्र, वचनमिडापाशनी.. त्तरमेव मार्जनं न तु मध्येऽन्यस्य श प्राप्ती सदुतरम् । एतेन ज्ञायते .मध्येऽन्यस्य प्राशनमप्यतीति । तच्च हविच्छिष्टम्य । तचे। क्तमाश्वलायेन-हविरुच्छिष्टं सः प्रामन्तीति । परंतु तचतुणां प्राकृतानामेवत्विना न स्वन्येषाम् । आश्वलायनसंव- निधनां तु भवत्येव तरसूत्रानुगेधात् ।

वाजिनेन चरति यथा वैश्वदेवे ॥ १९ ॥

भनयाँमुख्यत्वादेकवचनं न स्वतसंबन्धीतरविना निवृत्तिः । यथा वैश्वदेव इत्य- तिदेशात् । चरन्तीति प ठ वृनरेव । अत्रोत्कर्षों न भवति । तथा चाऽऽपस्तम्बः- न ह्येतेषां प्रामङ्गिक शेष मुन्कगीति । एतेषां पुरोडाशानां प्रामाणिक प्रसङ्गो- पजीव्य पशु युक्तमन्यामादि तदत्कृष्यमाणं नेतेषां वैशपिक वाजिनचर्यायुत्कर्षति । कुतः, पाशुकैरन्यानादिभिः पुरोधाशविशेषधर्माणां वाजिनचर्यादीनामसंबन्धादसति च संबन्धे तैः क्रमक्लप्ययोगाछ । उक्त मिनिनाऽपि-प्रासङ्गिक नोकदसंयोगा- दिति । असंबन्धाद्वाजिनचर्यादीनामनिन्धादित्यर्थः ।

सवनीयानां मार्जनप्रभृतीनि कर्माणि प्रतिपद्यते यथा निरूढपशुबन्धे पशुपुरोडाशस्य ।

सवनीयानां पिष्टलेपफलीकरणअमृतीनि कर्माणि प्रतिपद्यत इत्येतावनैव सिद्ध मानप्रभृतीनि कर्माणि प्रतिपद्यत इति पुननिग्रहणं वाजिनप्रचारानन्तरमपि पक्षे मार्जनकालोऽस्तीतिज्ञापनार्थम् ।

यथाचमसं चमसिनो भक्षयन्ति तेषां व्याख्यातो भक्षमन्त्रः।

चमसमनतिक्रम्येति ययाचमसम् । तत्र चमतः स्वस्य स्वस्य । तेषां चमसिना व्याख्यातो मक्षे होत्यादिना सार्वत्रिकमेके समामनन्तीत्यन्तेन सूत्रेणोक्तः । व्याख्यातो. १७. प्रयोगा। GEG सत्याषाढावरचितं श्रौतसूत्रं- . [ अष्टमपने- मक्ष इति वक्तव्ये मन्त्रग्रहणं वैकल्पिकयोमन्त्रयोर्यो मन्त्रोऽध्वर्युणा परिगृहीतः स एव होत्राऽपि परिग्रहीतव्य इत्येतदर्थम् ।

सर्वेषां प्रथमो होता सकृत्सकृद्भक्षयति द्विः स्वे चमसे पुनः।

सर्वेषां मक्षतणां मध्ये प्रथमः हाता सर्वचमसानां सकृत्सकृद्भक्षणं करोति स्वचमसे द्विः । पुनःशब्दोऽवधारणे द्विः खे चमस एवेत्यर्थः । अनुवषट्कारस्य चम- सगतसोमसंस्कारकत्वात्तस्य चानुवषट्कारनिमित्तभक्षणस्य स्वसत्ताकचमसमक्षण एवं प्रवृत्तेरुचितत्वादिति भावः । प्रातःसवनमाध्यंदिनसवनयोहौतृचमसे प्रतिमक्षितुरभावा- तन्त्रेण समाख्याभक्षस्य सिद्धिः ।

अभ्युन्नीतानामध्वर्युर्द्विर्भक्षितानाꣳ सकृत्सकृद्भक्षयति ।

द्विभक्षितानामित्वत्र प्रशास्त्रादिमिश्चमतिभिर्वषट्कारनिमित्तमनुवषट्कारनिमित्तं च द्विवारं मक्षितानां चमसस्थरसानां सतामध्वर्युर्योोमाभिषवोभयनिमित्तकं सकृत्स. कृद्भक्षणमित्यर्थः।

तृतीयꣳ होत्रका अन्ततः।

होमाभिषवान्यामध्वयोमक्षो वषट्काराच वषट्कणा समाख्यानाच्चमसिनां वषट् कर्ता पूर्वो भक्षयति ततोऽध्वर्युनंघन्यश्चमसीत्यनेन मध्यतःकारिणां होत्रकाणां च समाख्याभक्षः प्राप्यते । तृतीय५ होत्रका इत्यत्र तृतीयग्रहणं यदि मध्ये प्रतिभक्षिता तदा समाल्यासः पृयामरति अन्यथा तन्त्रं वषट्कारनिमित्तकभक्षसमाख्याभक्षयोहों... प्रकविषय इतिज्ञापनार्थम् । होत्रकाशामवात्र पृथग्भवति प्रतिभक्षितमत्त्वान्न तन्त्रमेते. षाम् । होतुस्नु नान समाख्याभक्षः पृथक्प्रतिभक्षितुरभावात्तस्य तु आद्ययाः सवनयोः प्रतिक्षितुरमावासमाख्यामक्षस्तणैव । यत्र यत्र प्रतिमक्षितुरमावस्तत्रोपट्यैव, मणम् । अन्ततोऽन्ते ।

असर्वान्भक्षयित्वाऽऽप्यायस्व समेतु त इत्याप्याययन्ति ते नाराशꣳसा भवन्ति ।

पपसिन इति शेषः । लोमेन वसतीवरीमिर्वा वर्धनमाप्यायनम् । आप्याययतीति लिङ्गात् । मन्त्रेणाभिमनिमित्यन्ये । तथाऽभिमशेरन्नित्याश्वलायनः । कात्यायनस्त्वाह-- आप्यायस्व समेतु त इति द्वाभ्यां चमत्तानालभन्ते सोम वा सिञ्चतीति । बौधायनस्तु वसतीवरीः प्रकृत्याऽऽहृताभिराप्याययेत्ताभिरभिषुगुयादिति । ते नाराशमा भवन्ति । एवमाप्यायिताश्चमसा नराशंसदेवतात्वान्नाराशंससंज्ञां लमन्त इत्यर्थः । १ क. ग. प्रथम १२ कस्तत्रानुप' । ७स०पटलः] गोपीनाथमट्टकृतज्योत्साव्याख्यासमेतम् ।

तान्दक्षिणस्य हविर्धानस्य पश्चादक्षमुदगायतान्सादयत्यन्तरा नेष्टुराग्नीध्रस्य च चमसौ सादयति ।

तान्नाराशंसान् । अन्यत्स्पष्टम् । नेष्टुराग्नीघ्रस्य च चमप्तावन्तरा सादयति । अत्रान्तराशब्दोऽन्तरालविशिष्टपरो लक्षणया । इदं च वैशिष्टयं नेष्ट्राग्नीध्रचमसनि. छम् । अन्तरान्तरेणयुक्त इति द्वितीया ।

उपविशत्यच्छावाकोऽग्रेण स्वं धिष्णियं बहिःसदसम् ।

अग्रेण स्वं धिष्णियं बहिःसदसमित्यनेनैनयर्थः सदोबहिःप्रदेशपर्यन्तमेवात्र वचन नादृह्यते ।

तस्मै पुरोडाशशकलमादददाहाच्छावाक वदस्व यत्ते वाद्यमिति ।

आददादित्येव पाठः । आदधदिति प्रमादपाठः । प्रयच्छन्निति तदर्थः। अच्छा- वाक यत्ते वाद्य वक्तुं योग्यं तद्वदस्वेति ।

उपो अस्मान्ब्राह्मणान्ब्राह्मणा ह्वयध्वमित्यच्छावाकेनोच्यमानेऽच्छावाको वा अयमुपहवमिच्छते तꣳ होतरुपह्वयस्वेति संप्रेष्यति ।

होतारं संप्रेष्यति । औषे होतृशब्दश्रवणात् । अत्रत्रैषशब्देनाऽऽवेदनमुच्यते ।

यत्रैनꣳ होत्रोपहूयमानं जानाति तस्मिन्कालेऽच्छावाकचमसमादायोन्नीयमानायानुब्रूहीति संप्रेष्यति ।

यत्र यस्मिन्काल एनमच्छावाक होत्रोत नो गाव उपडूता उपहूत इत्यनेन मन्त्रेणोपह्यमानमध्वर्युर्नानाति तस्मिन्कालेऽच्छावाकचमसं गृहीत्वोन्नीयमानायानु- बृहीत्यच्छावाकं संप्रेष्यति । अत्रोन्नयनकर्ता तदीयचमसाध्वयुरेव नोन्नता । उक्तं पाऽऽपस्तम्बेनोनीयमानायाह्यच्छावाकस्य चमसाध्वर्यो उन्नयस्वोभयतःशुक्रं कुरु- ध्वेति प्रैषमुखेनै( गै) । तेनोन्नेतुरुन्नयनकर्तृत्वमन्त्रं न भवति । परिप्लवया द्रोणक- छशादपस्तीर्य पूतमत उन्नीय द्रोणकलशादभिधारयति सर्वचमसानामेष कल्प इति- सूत्रादयं विधिरस्पिश्चमसेऽपि ।

तस्मिन्परिहितेऽच्छावाक यजेति संप्रेष्यति वषट्कृते जुहोत्यनुवषट्कृते हुत्वा हरति भक्षम् ।

अच्छावाकेन तस्मिन्नुन्नीयमानसूक्ते परिहिते सति । आश्रावणप्रत्याश्रावणा- दिक सौमिकपरिमाषासूत्रतः । अन्यस्पष्टम् । 1. ज. स. म. द. 'दया। ८९० सत्याषातविरचितं श्रौतसूत्र- [ (अष्टमप्रमे

तेन न समं भक्षयति।

मानिमित्ते सत्यपि वचनादध्वयोर्भक्षनिवृत्तिः ।

नास्मिन्नुपहवमिच्छते ।

अस्मिन्नध्वर्यावच्छावाक उपहवं नेच्छते ।

यद्यस्मिन्नुपहवमिच्छेत भक्षयेत्येव ब्रूयात ।

यदि अस्मिन्नध्वविच्छावाक उपहवविच्छेत तदाऽध्वर्युभक्षयेत्येव पानोप- हून इति ।

भक्षिताप्यायितमन्तरा नेष्टुराग्नीध्रस्य च चमसौ सादयति ।

उपहवनिषेधादुपहनाभावेऽनुराहतेन सोमो न पातम्य इति निषेधेन मक्षस्यैवा. मावप्रसक्तौ तवन्धित्वेनाऽऽध्यायनस्यामाप्रपती शिवारणार्थमिदं भक्षिता- म्यायितवचनम् । मशिनाप्पायितमच्छावाकेन स्वचम नेष्टुग्नं धस्य च चमसावन्त- तयोश्चमप्तयोमध्ये सादयति । क्रमप्राप्तं तस्य तदेव स्थ नमिति भावः ।

एतदेवात ऊर्ध्वमच्छावाकचमसस्य स्थानम् ॥२०॥

इति हिरण्यकेशिसूत्रेऽष्टमप्रश्ने सप्तमः पटलः ।

एतदेव स्थानमत ऊबमित आरभ्य तृतीयसानान्तम् । अन्यत्स्पष्टम् । अयम- छावाको बढच एव कार्यः । तथा चैतरंयत्रामणे-यो ब्राह्मणा बढचो वीर्यवानस्या- सोऽच्छावाकीयां कुर्यादिति । इत्योकोपाइश्रीमदमिष्टोमयाजिसाहस्राप्रियुक्तबाजपेययाजिसर्वतोमुखया- जिद्विषाहस्रामियुक्तपौण्डरीकया जिगणेशदीक्षिततनूजगोपीनाथ. दीक्षितविरचितायां श्रीमद्भगवत्सत्याषाढहिरण्यकेशिसू. प्राम्बुधिगतनिगूढार्थरत्नालाभकृतविद्वज्जनसंताप- शामिकायां ज्योत्स्नाख्यायां वृत्तावष्टमप्र- नस्य सप्तमः पटलः ॥ ७॥

8.8 अथाष्टमप्रश्नेऽष्टमः पटलः।

ऋतुग्रहैः प्रचरतो द्वादशभिस्त्रयोदशभिश्चतुर्दशभिर्वा द्वादशसु सर्वान्नाना जुहुतस्त्रयोदशस्वन्यतरौ सह चतुर्दशसु सह प्रथमौ सहोत्तमौ ।


१.स.इ. भक्षयन्ति । एक.ग..."चितानन्त . - । " (म०पटलः] गोपीनाथभट्टकृतज्योत्साव्याख्यासमेतम् । त्रयोदशस्वन्यनरावित्यनेन सहशब्दस्यान्वयः । सहाणे परिप्लवयाऽध्वर्युकर्तृकं ग्रहणम् । उदचनेन प्रनिप्रस्थातृक के यद्यध्वर्युः प्रतिग्रहीता । परिप्लवाद्वयस्या- भावात् । इतरथा विपरीनम् । अन्यत्स्पष्टम् । तत्र पक्षत्रयपयोगास्त्वित्यम् - तत्रा- ऽऽग्रपक्षे मधुश्चेत्यध्वयूमधिनश्चेति प्रतिस्थाता शुक्रश्चेत्यध्वर्युः शुचिश्चेति प्रतिप्र. स्थाता नभश्चेत्यध्वर्युर्नभस्यश्चेति प्रतिप्रस्थाना । एतेषु षट्स अनुना प्रेष्यति, प्रेषः पात्रमुखविपर्यासः । तत इषश्चेत्ययुः, ऊनश्चेति प्रतिप्रस्थाता, सहश्चेत्यध्वर्युः, सहस्य- भेति प्रतिप्रस्थाता । एनेषु चतुर्पु तुभिः प्रेष्यति औषः । पात्रमुखविपर्याप्तः । ततस्तपो. त्यध्वर्युस्तपस्यश्चेति प्रतिप्रस्थाता । एतयोमतुना प्रे-येति प्रैषः । एतदनन्तरमत्र सहग्रहणं सहहोमश्च कुत्रापि नास्ति । भक्षकमस्तु होत्रासहाध्वर्युरेव न प्रतिप्रस्थाता पोत्रा सह प्रतिप्रस्थाता नेष्ट्रा सहाध्वर्युः, आग्नीधेण सह प्रनिप्रस्थ ता वाह्मणाच्छंसिना सहा- ध्वर्युः प्रशास्त्रा सह प्रतिप्रस्थाता । एतदनन्तरं पात्रमुखविपर्याप्तः । होत्रा, सहाध्वर्युः पात्रा सह प्रतिप्रस्थाता नेष्ट्रा सहावयुः, अच्छापाकेन मह पतिप्रस्थाता पोत्रा सहा- ध्वर्युः पृथगेव । ततो होत्रा सह हविर्धान एवं प्रतिप्रस्थाता पृषगव । अस्मिन्नेव पसे स्वयं वा निषद्य यजत इथेतत्पक्षस्वीकारश्वेतदाऽन्तिमे याज्ये होतुर्न भरतः । तत्त. युक्तो भक्षश्च नास्ति । अायोंहीतरेतद्यजेत्यस्य लोपः । अध्वर्युप्रतिप्रस्थातारौ हविर्धा- नयोर्मध्ये प्राङ्मुखावु ।विश्व ग्रहावन्यहस्ते दोभानाश्वलायनोक्तरीत्या याज्यामु- स्त्वाऽध्वर्युहत्तिष्ठत्ततः प्रतिप्रस्थाना तु तत्रैवोपविधो भवेत् । अवयव ग्रहहोमार्थ- मुत्तरंवेदि गत्वा ई वषट्को हुवा सदस्युपविशेत् । एन प्रतिषम्याताऽपि सदस्यु. पविशेत् । अत्रावयुप्रतिप्रस्थाचारवाने वषट्कारनिमित्तं परस्परं मक्षः परस्परो- पाहानेन । होमाभिषवोभयरूपनिमित्तप्रयुक्तो भक्षस्वध्वयोव न प्रतिप्रस्थातुः । सत्र पूर्वमध्वर्योरेव भक्षः । तस्यैव प्रहरहणक त्विात् । अध्वयं को होमाभिषवोभयरूप. निमित्तायुक्तो भक्षस्नु सदस्येव । तम्म द्धविधाने चर्मन्नधिनावभिरभिषुत्याऽऽहवनीये हुत्वा प्रत्यश्वः परेत्य सदसि भक्षयन्तीनि श्रुतेः । स्वयंपा निषद्य यनत इत्येतस्मिन्पक्षे यजमानस्य प्रयोगस्त्वित्थम् -होतरेतद्यने यस्य लोपः । यजमानः प्राङ्मुखो भूखा स्वासनोपविष्ट एव याज्यां व्यात् । हविर्धान एव वषट्कारान्ते प्रतिप्रस्थातारमेवोप. हूय वषट्कारप्रयुक्तं भक्षं कुर्यात् । ततः प्रतिप्रस्थाता होमाभिषोभयरूपनिमित्तक यजमानमुपहूय सदसि भक्षयति । स्वयं वा निषध यजत इत्येतस्मिन्पक्षे होतुर्वाधः । अथ द्वितीयपक्षः- :-तत्र यद्यन्तिमयोः सहहोमस्तस्य प्रयोगः- मधुश्चेत्यादि सहस्य- चैत्यन्तं पूर्ववत् । ततस्तपश्चेत्यध्वर्युहात्वा वषट्कृते हुत्वा हविर्धानमागत्य तत्रैवोप. I १. होत्रा। । > ८९२ -सत्यापाढविरचितं श्रौतसूत्र- [ (अष्टमप्र:- विष्टेऽध्वयों तपस्यश्चेति प्रतिप्रस्थाता। उपयामगृहीतोऽसि समर्पोऽस्य हस्पत्याय वेत्येताम्यां मन्त्राभ्यां सहैव गृहीत्वा प्रतिप्रस्थातव प्रथमतः प्रवृत्तत्वात्यं दत्योभी सहवषट्कृते हुत्वा संपातावनयनं कुरुतः । अथ भक्षः-तत्राच्छावाकमक्षान्तो भक्ष. क्रमः पूर्ववत् । ततः प्रथमे भक्षे होमध्पोरेव सह न प्रतिप्रस्थातुः । द्वितीये भक्षे होतृ- प्रतिप्रस्थात्रवणां मक्षः । स्वयं वा निषद्य यजत इत्येतस्मिन्पक्ष एकादशे भक्षे पूर्व- वध्वर्युप्रतिप्रस्थात्रोरेव भक्षो न होतुः स्वकर्तृकयाज्यायाम् । यजमानसंबन्धियाज्यायां तु प्रतिप्रस्थानध्वर्योरेव यजमानेन सह मक्षः । प्रतिप्रस्थातुः प्रथमतः प्रवृत्तत्वात्पूर्व तस्य पश्चादध्वर्योः । यदि त्वाद्ययोः सहहोम इति पक्षस्तदा मधुश्चेति मन्त्रेणाध्वर्युमधिवश्वेति मन्त्रेण प्रतिप्रस्थाता सहैवोभी गृहीत्वा सहैव वषटूकते हुत्वा संपातावनयनं कुरुतः । अतुना प्रेष्येति प्रेषोऽध्वरिव । शुक्रश्चेत्यध्वर्यु भितुना प्रेष्येति प्रैषः शुचिश्चेति प्रति- प्रस्थाता, ऋतुना प्रेष्येति औषः । नमश्चेत्यध्वर्युमतुना. प्रेष्येति श्रेषः । नमस्यश्चेति प्रतिप्रस्थाता, परतुना प्रेष्यति प्रेषः । इषश्चेत्यध्वर्युतुना प्रेष्येति श्रेषः । ततः पात्र- मुखविपर्यासः । उर्जति प्रतिप्रस्थाता । ऋतुभिः प्रेष्येति प्रैषः । सहश्चेत्यध्वर्यु तुभिः प्रेष्येति प्रेषः । सहस्यश्चेति प्रतिप्रस्थ ता, अनुभिः प्रेष्येति प्रैषः । तपश्चेत्य- ध्वर्यप्रतिभिः प्रेष्यति औषः । ततः पात्रमुखविपर्यासः । तपस्यश्चेति प्रतिप्रस्थाता, ऋतुना प्रेष्येति श्रेषः पृथगेव जुहोति न सह । नात्र संपातावनयनं सहोमाभावात् । उपयामगृहीतोऽसि स५सोऽस्यहस्पत्याय त्वेत्यध्वर्युः पृथगेव गृह्णाति पृथगेव जुहोति च । नात्रापि संपातावनयनं महहोमाभावात् । भक्षस्तु होत्रा सहाऽऽद्यो भक्षोऽध्वर्युप्रतिप्रस्थात्रोः । तत्र मुखतः प्रवृत्तत्वादध्वयोः पूर्वम् । पश्चात्प्रतिप्रस्थातुः । ततः पोत्रा सहाध्वर्युः । नेष्ट्रा सह प्रतिस्थाता | आग्नीघेण महापर्युः । ब्राह्मणाच्छं- सिना सह प्रतिप्रस्थाता। प्रशास्त्रा सहाध्वर्युः । होत्रा सह प्रतिप्रस्थाना | ततः पात्र- मुखविपर्यासः । ततः पोत्रा सहाध्वयः । नेष्ट्रा सह प्रतिप्रस्थाता । अच्छावाकेन सहा. ध्वर्युः । ततो होत्रा सहापर्युः पृथगेव भक्षयति । एवं प्रतिप्रस्थानाऽपि होत्रा सह पृथगव भक्षयति । अत्रोभयोरपि प्रतिभाक्षतुरखोपाह्वानमिति विशेषः । याज्यास्तु प्रथ. मद्वितीय ग्रमन्त्रकरणकग्रहणयोहोतुर्याज्या । तृतीये तु पोतुः । चतुर्थे नेष्टः । पञ्चम आग्नीधस्य । षष्ठे ब्राह्मणाच्छंसिनः । सप्तमे प्रशास्तुः । अष्टमे होतुः । नवमे पोतुः । दशमे नेष्टुः । एकादशेऽच्छाबाकस्य । द्वादशे होतुः प्रथमा याज्या । त्रयोदशे होतु- द्वितीया याज्या। स्वयं वा निषद्य यजत इत्येतस्मिन्पक्षेऽन्तिमयोज्यियो)तृकर्तृकता. बाधः । मक्षस्य बाधः। एतत्पक्षानुप्तारिप्रयोगस्तु अनन्तरमुक्त एव । चतुर्दशपक्षे विनिवे. शस्तु त्रयोदशग्रहग्रहणपक्षीयाद्यग्रहतहहोमपक्षवत् । अत्र त्रयोदशचतुर्दशयोहोंतुद्धि- तीया याज्येति विशेषः । अथ मक्षः-तत्राऽऽये भक्षे होत्रध्वर्युपतिप्रस्थातारो निमित्तक्रमानुसारेण परस्परमुपहूय भक्षयन्ति । द्वितीये भक्षे पोत्रा सहाध्वर्युः । ८५०पटल गोपीनाथमट्टकृतज्योत्पतघ्याख्यासमेतम् । तृतीये भक्षे नेष्ट्रा सह प्रतिप्रस्थाशा- चतुर्थ आनीण सहाध्वर्युः । पञ्चमे ब्राह्मणा' च्छंसिना प्रतिप्रस्थाता । षष्ठे प्रशास्त्रा सहाध्वर्यु. । सप्तमे होत्रा सह प्रतिप्रस्थाता । अष्टमे पोत्रा महाध्वर्युः । नवम नेष्ट्रा सह प्रतिप्रस्थाता । दशमेऽच्छावाकेन सहा- ध्वर्युः । एकादशे होत्रा सहावयु होता रमेवोपहूर्य पृथगेव भक्षयति । द्वापशत्रयोदश- योरन्तिमे भक्षे होत्रा सहाध्वर्युप्रतिभस्थांतारी क्रमेण परस्परमुपहूय मक्षयतः । अत्र प्रैषोऽक्योरिवोमयत्रापि । संपातावनयनमप्युभयत्र । चतुर्दशत्वपले मन्त्रन्यूनता तु अन्तालोपो विवृद्धिति न्यायेन परिहरणीया । एतेन न्यायेनान्तिममन्त्रस्याऽऽवृत्तिः । एतत्रितयपक्षसाधारण्यार्थमेव सूत्रे यस्य यस्य वषट्कारे, जुहुतस्तं तं प्रति भक्षयत इति साधारण्ये नोक्तिः । तेन परस्पस्भक्षदेपरीत्येऽपि न बाधः । अथ-त्यागाः-पन्द्राय मधव माधवाय ६० इति प्रथमयोस्त्यागः - मरुधः शुक्रायेदं ० . स्वष्ट्रे शुचय इदं । अग्नये नमस इ० इन्द्राय नमस्यायेदं० मित्रावरुणाभ्यांमिषायेदं० देवान द्रविणोद ऊन येदं० देवाय द्रावणादे सहम इ. देवाय द्रविणोदे सहस्यायेदं.. देवाय दवि- णोदे तपम इदं देवाय द्रविणोदे तपस्यायदं० अग्नथे गृहपतये ससायाश्हस्पत्या- येई. इति क्रमेण त्यागाः ।

असन्ना हूयन्ते ।

अनासादिता एव हूयन्त इत्यर्थः । ऋतुग्रहा इति शेपः ।

पूर्वस्य पूर्वस्य शेष उत्तरमुत्तरमभिगृहीतः ।

एतेनैव ज्ञातं भवति सशेषा हूयन्त इति । अभि अभिमुखो भूत्वा गृह्णातीत्यर्थः ।

उपयामगृहीतोऽसि मधवे त्वेति स्वेन पात्रेणाध्वर्युः पूर्वं गृह्णात्युपयामगृहीतोऽसि माधवाय त्वेति स्वेन पात्रेण प्रतिप्रस्थातोत्तरम् ।

सष्टम् ।

व्यतिषङ्गं गृह्णीतः।

व्यतिपय व्यतिषज्योत व्यतिषङ्गम् । णमुल्मयुक्ताया वृद्धेरभावश्छान्दसः अध्वयों होमार्थ गते द्वार प्रतिप्रस्थाता भवति । एवं प्रतिप्रस्थातरि गोऽध्वयुरि भवतीति व्यतिषङ्गशब्दार्थः । आपस्तम्बोऽपि स्पष्टमिदमाह - द्वार्थेन व्यतीत इति । द्वार्येव व्यतीतो व्यतिगच्छतो मिथः संगतौ भवतः । अन्यत्र कैकावेव चरत इत्यर्थः । अस्मिन्विषये हेतुर[पि] प्रदर्शयिप्यते सूत्रकृता । १ख भामित। ११३ सम्पाषाढविरचितं श्रौतसूत्र- [(अष्टमप्र---

पूर्वोऽध्वर्युरपरः प्रतिप्रस्थाता ।

गृह्णातीति शेषः।

पूर्वेण पूर्वेण मन्त्रेणाध्वर्युरुत्तरेणोत्तरेण प्रतिप्रस्थाता।

सष्टम्।

दक्षिणेनाध्वर्युः संचरत्युत्तरेण प्रतिप्रस्थाता।

आहपनीयसंलग्न देशेनोभयोः संचरणम् । उभयत्रैनप्प्रत्ययश्रवणात् । अत्र हेतुः श्रुताबुक:- प्रसिद्धमेवावक्षि गेन प्रपद्या प्रसिद्धं प्रतिस्थातोत्तरेणेति ।

नान्योन्यमनुपपद्येत ।

अन्योन्यस्य पृउपनगनतः । द्वारि भवन इन हेनुभूतं सूत्रम् ।

प्रविशन्तमध्वर्युं ग्रहेण परिगृह्णाति निष्क्रामन्तं पात्रेण।

परीत्यनेन ग्रहेणाध सन:माहित कगनीति परिग्रहशमाथः । निष्काम केव- लेन पात्रेण परिगृह्णाति । अत्रापि पुषिदेव परिग्रह शब्दार्थः । अथ वाऽश्वयुगह- स्योत्तरतो यया भवति तथा करोति । अ वा परिग्रह "ब्दार्थ उभयत्र । यद्यप्यत्र शेषो वर्तते तथाऽपि प्रदे गयागास्य तस्मिन्नभावात्यात्रव्यवहारः । शेषस्तु प्रति.

ऋतुना प्रेष्यति त्रिरध्वर्युराह त्रिः प्रतिप्रस्थाता।

अतुपहाणां चतुर्दशवपक्ष एतम्य बाधः ।

पात्रयोर्मुखे विपर्यस्यर्तुभिः प्रेष्येति द्विरध्वर्युराह द्विः प्रतिप्रस्थाता ।

स्पष्टम् । एतयोः पात्र रुपया मुख- श्रतानम् - उपोखनुपात्रं भव. तीति । तत्र येन मुखेन पूर्व हुinो मुख र ग होम इत्ययः ।

पुनर्मुखे विपर्यस्यर्तुना प्रेष्येति सकृदध्वर्युराह सकृत्प्रतिप्रस्थाता।

स्पष्टम् ।

अध्वर्यू यजतमित्युच्यमाने होतरेतद्यजेति संप्रेष्यति ।

संप्रेष्यतीत्येकवचनाद्यनुनावतिपरिभाषासूत्राचाध्वयोरेव पो न प्रतिप्र. स्थातुः।

स्वयं वा निषद्य यजतः ।।

अध्वर्यू यजतमित्युच्यमाने होनरेतद्यजेति संप्रेष्यति । एकवचनान्तपाठे श्रेषेण सह विरोधापतेः । अस्मिन्पक्षे होतरेतद्यजेत्यस्य लोपः । अध्वर्युप्रतिप्रस्थातारौ हविनियोभध्ये पृष्ट्यागा दक्षिणतोऽवणुः पृष्ठयाया उत्तरतः पत्पः। ... ज. अ. अ. 'ण प्रतिगृ। २ . ज, झम, यजते । <० पटलः]. गोपीनाथमट्टकृतज्योत्साव्याख्यासमेतम् । ८९५ प्रतिप्रस्थानत्ये प्रामुखापविश्य प्रहारहरी प्रज्ञाती दत्त्वोभावाश्वलायनधर्मेण याज्यां वदनः । प्रनिप्रस्थता हावन एवोपविष्टो भवेदश्वर्युरेव ग्रहहोमार्थमुत्तरवेदि गत्वा ग्रहं वषट् हने हुत्वा सदभ्यु विशे। । अनावप्रतिप्रस्थात्रारध्वर्युपात्रे वषट्- कारनिमित्तं परम्पर पाहनेन परस्परं भक्षः । तत्र होमाभिश्वोभयरूपनिमित्तायुक्तो भक्षस्तु अवयोरेव न प्रतिप्रस्थानुः । तत्र पूर्वमोरिव भक्षः । तस्यैव मुखतः प्रवू- तत्वात् । होमाभिषोपयरूपनिमित्तायुक्ताव गर्नुभमस्तु सदस्येव । तस्माद्धवि. धर्धाने चर्मन्नपि प्रातभिरभिषु याऽऽइननीये. हुला प्रयचः परेत्य मदसि भक्षयन्तीति श्रुतेः । प्रतिस्थातुम्न वषट्कारपयुकमा वादीचीन एव भक्षो न सदसि ।

अध्वर्योः पात्रे प्रतिप्रस्थाता संपातमवनयति तस्यैकदेशमध्वर्युः प्रतिप्रस्थातुः पात्रे ।

सष्टम् ।

प्रतिप्रस्थानेन भक्षयन्ति ।

प्रतिप्रस्थानेन प्रतिप्रस्थातृपात्रेण भक्षयन्ति अर्युपतिप्रस्थातारी होत्रोदयश्च ।

द्विर्होता सकृत्सकृदितरे ।

प्रथममुखे द्विर्भक्षणं वष कारप्रयुक्त होतुरेव नेतरेषां, स्वयं वा निषद्य यजत इत्येत- पक्षाभाव इदं सूत्रं नान्यथा । सकृत्यकृषितरे । इनरऽश्वर्यप्रतिप्रस्थातारी प्रशास्त्रा- दयश्च । यजमानकर्तृकः स्वयंय जनपक्षप्तु याजमानमूने वक्ष्यति ।

यस्य यस्य वषट्कारे जुहुतस्तं तं प्रति भक्षयतः ।।

अतुग्रहविषयकप्रयोगऋषप्रदर्शनाकारे पक्षत्रयसाधारण्यायेदं सूत्रमित्येतत्सूत्रस्य दशितं प्रयोजनम् । अर्थस्तु स्पष्ट एव ।

मार्जालीये पात्रं प्रक्षाल्याऽऽयतने सादयति ॥ २१ ॥

पात्रं प्रतिप्रस्थानपात्रमायतने स्वस्थाने ।

इन्द्राग्नी आगतꣳ सुतमिति स्वेन पात्रेणाभक्षितेनैन्द्राग्नं कलशाच्छस्त्रवन्तं गृह्णाति ।

प्रियेषितेत्यन्तं मनमुक्त्वोपरिष्टादुपयामा ऋतिपरिभाषासूत्रादुपयामगृहीतोऽसी. स्युक्त्वा तदन्ते ग्रइग्रहणम् । होमाभषवाभ्यामध्वयोमक्ष इति परिभाषातः स्वपात्रे- ध्वर्योर्मक्षस्य प्राप्तौ तस्मिन्नेव पात्रे भक्षश्चेतद्गतसोमस्योच्छिष्टत्वेन तस्मिन्ग्रहणायोगा. स्पात्रान्तरे तत्स्थं सोममादायापि भक्षः स्यात्तदर्थमभक्षितेनेतिवचनम् । स्वेन पात्रेण पात्रगतसोमेनेत्यर्थः । पात्रस्य मक्षणासंभवात् । तृतीया साहित्य । तेन पात्रस्थसोमेन

मूत्रप सकेदु इतराचिरी रायो विचने । ut । ८९६ सत्यापाढबिरचित श्रौतसूत्र- [शिष्टमप्रो- सहेन्द्राग्ने ग्रहं गृह्णातीत्यर्थः । शस्त्रस्योत्तरत्र विधानादेव शस्त्रवत्वे सिद्ध इदं वचनं 'ग्रहग्रहणकाले ज्ञानावश्यकत्वार्थम् । एतदभावे यजुभ्रषप्रायश्चित्तं भूतः स्वाहेति दोक्षणाग्नौ होतव्यम् ।

तꣳ सादायित्वाऽग्रेण होतारं प्राङ्मुख उपविश्येडा देवहूरिति शस्त्रमुपाकरोति । ।

तं ग्रहम् । मन्त्रपठनमेव शनोपाकरणम् ।

यत्रैनꣳ होताऽभ्याह्वयते तस्मिन्काले शोꣳसामोद इवेति प्रत्याह्वयते शोꣳसामोद इवोथामोद इवेति वा ।

यत्र यस्मिन्काल इत्यर्थः । उत्तरत्र तस्मिन्काल इत्युपादानात् । एनमध्वर्यु होता शोसायोमित्यभिमुखीकरणा) यस्मिन्काल आहृयते तस्मिन्नेवारे शोमामोद इवेति होतारं प्रत्याश्यतेऽध्वर्युः । प्रत्याहानं प्रत्युत्तरदानम् । शातामोद इवोथामोद इवेति विशष्टं वा प्रत्याह्वानवाक्यम् ।

उत्तिष्ठन्प्रदक्षिणं पर्यावर्तमानः प्रथमं प्रतिगरं प्रतिगृह्णात्यभिमुखोऽत ऊर्ध्वस्तिष्ठन्प्रह्वो वा ।

उत्तिष्ठन्नितिशत्रन्तेन प्रदक्षिणं पर्यावर्तमान इति शानजन्तेन चोत्थानप्रभृतिप्रद- क्षिणपर्यावर्तनसतकालता प्रथमप्रतिगरस्य भवतीत्यर्थः । अत ऊर्ध्वमभिमुखस्तिष्ठन्प्रहो वा+सर्व प्रतिगरा वक्तव्या इत्यर्थः ।

सर्वेषु विरामेषु प्रणवे च ।

'सपै ये विरामास्तेषु । सर्वग्रहणादृग्गता निगगताश्चैते सर्वे गृह्यन्ते अणवे चा- श्वलायनसूत्रप्रसिद्धा एव सर्वे :प्रतिगरा गृह्यन्न इत्यर्थः । तच्चाऽऽश्वलायनसूत्रमित्यम्- अनभिहिकृत्य शासावोमित्यु राहूय तूष्णीं शंसं शक्षेनुपांश प्रणवमसंतन्वन्नेष आहायः प्रातःप्तवने शस्त्रादिषु पर्याय प्रभृतीनां च सर्वत्र चान्तःशस्त्रं तेन चोपतानः शस्त्रस्वरः प्रतिगर ओथामोद दुवेति शोभामोद इवे न्याह वे प्लुतादिः प्रणवेऽप्लादिरव- साने प्रणवे प्रणव आहावोत्तरेऽवसाने च प्रणवान्तो वा यत्र यत्र लान्तःशस्त्रं प्रणवे- भावस्यति प्रणवान्त एव तत्र प्रतिगरः शस्त्रान्ते तु प्रणव इति । शस्त्रस्य स्वर इव स्वरो यस्य स शस्त्रस्वरः । उत्तरपदलोपोऽत्र 'द्रष्टव्यः । स शस्त्रस्वर इत्यर्थः सवनस्वरस्याविधेयत्वादन्योऽपि योऽनुबाह्मणपक्षे निष्कवल्यस्य विशिष्ट स्वरों विहितः । शस्त्रस्य तस्य प्रारणार्थ वननम् । ओधामोद होत्ययं प्रतिगरसंज्ञो भवति शस्त्रस्वरश्व म तिष्ठमिति: पाठी युक्तः । अस्य वाक्यस्य पूर्वनाक्येणासंबद्ध बादत्र किंचित्रुटितं स्यादिति प्रतिभाति । 91 पटछ: गोपीनाथभक्तमज्योत्स्नायाख्यासमेतम् । 'मति । प्रतिगीर्यते प्रत्युच्चार्यत इति प्रतिगरः । वक्ष्यमाणविशेषविशिष्टतया सकृदेचे "विधातुं शक्येऽपि सामान्यस्य पृथविधान प्रतिमाशब्दव्यवहारेऽपि समिनियमास्य 'अहमार्थम् । गोसामोद वेत्याहान इत्यत्र प्रतिगरोः भवतीति शेषः यापुनस्र्य प्रतिगरान्तरविधिमध्ये विधीयते तज्ज्ञापयति प्रतिगरान्तरमप्यस्ति मध्यवान्याहावे नियम्यते तेन शस्त्रमध्येऽयमेन स्याच्छनादाक्यं वा स्यात् । ब्राह्मणोक्तः शंसामोदै- चोमिति यति ।। प्लुतादिः प्रणवेऽप्तादिरवसाने व्यवहितस्मौ विशेषविधी अनन्तरस्य प्रश्वावसानरूपेण विषयभेदासंभवातू 1 प्रणवे प्रणव आहायो तर इति सूत्रं प्लुतादेरप. बादकम् । आहावोत्तरे प्रणवे प्रणव एव प्रनिगरो भवनि । आहात्र उत्तले यस्मात्स आवोत्तरस्तास्मिन्नाहावोत्तो प्रणाने प्रणवः प्रतिगले भवति । अवसाने चेत्यस्मिन्सूत्रे प्रणवः प्रतिगरी भवतीति शेषः ॥ शस्त्रन्ते शस्त्रसंध्ये वाइवसानेऽयं विधिर्भवति । अमवतो त्यनेन सूत्रेण विषयद्वयविकल्प उच्यते । यत्र यंत्र चान्त शस्त्रैः प्रणवेना- पस्यति प्रणवान्त एव तत्र प्रतिगरः । शस्त्रान्ते तु प्रणक, इत्यनेन पूर्वोक्तप्रतिगरद्वयस्थ । विषयव्यवस्थापनमात्र क्रियते । विस्तरस्तु तदीयाख्यानन्यादितो द्रष्टव्यः ।

नार्धर्चाल्लुप्यते ।

अर्धचर्चावसानकाल एव तस्य प्रतिगरस्य मुख्यः कालः । तत्पूर्वमुत्तरं वा प्रतिगरे . हो

नाभि प्रतिगृणाति।

अर्धसमाप्तिः प्रतिगरस्य कालः । तस्यापि.स्वकालानुत्तरी गौण इति न्यायमनु- मृत्याभि तत्पूर्व तदुत्तरं वा. न, प्रतिगृणीयादित्यर्थः । एतत्प्रायश्चित्तमापस्तम्बेनोक्तमू- यदर्धर्चाल्लुप्येताभिप्रतिगृणीयाद्वी स्वं नो अग्ने स त्वं नो भग्न त्वमग्ने अयासि प्रजापत इति चनन आहुती हुयायातोश्चेति । अर्घः प्रतिगरस्यावचनमोलोपः । यथोक्त- कालातिरिक्तकालिक वचनमभिप्रतिगरः ।

उभयं व्याहावे करोति शोꣳसामोद इवोथामोद इवेति ।

संततकमपठितर्गतमवतन आहावः । तदन्तगतो व्याहावा । तत्राय प्रतिगरः । आश्वायनसूत्रोक्तप्रतिगरं बाधित्वा सूत्रकृद्विहतो विशेषः प्रनिगरे। याजुपहीत्रविषये द्रष्टव्यः । यथा स्वादुष्किलीयासु"। अत्र पाठो लौंपेऽभिप्रतिगरणे च यविहिबमापस्त- ग्वेन प्रायश्चित्तं तस्य प्राप्त्यर्थः ।

यत्र क्व च होता विरमेदोथामोद इवेति प्रब्रूयात् ।

इसमपि नालिप्यते नाभिनतिगृणातीत्येतादृशापराधे सति एतत्प्रायश्चित्तप्राप्त्य- RIES ! 2.1 7 १ न. म. प्रति । सत्यावादविरचितं श्रौतसूत्र- [मिष्टमी- थम् । अथवा विरामेषु प्रणवरहित एवं प्रतिगर ओधामोद इति । अन्यत्र तु शास्त्रा- तरसिद्ध इस्यर्थतः । नन्वयमपि शास्त्रान्तरसिद्धः । किमिदं वचनं लोपाचौ स्वमत्रो. कमा नर इत्यादिकं सौमिकप्रायश्चित्तमेनप्रतिगरविषय एक, अन्यत्राऽऽपस्तम्बोक्त- मित्येतदर्पम् ।

सर्वशस्त्राणामेष कल्पः।

सर्वग्रहणं होतृशस्त्रविषयका एवं प्रनिगग इनि शङ्काळगावृत्त । उक्या इतिहास प्रतिगी सर्वत्र प्रातःसरने जाति । पष्टम् ।

शस्त्रं प्रतिगीर्य ग्रहमादत्ते चममाꣳश्चमसाध्वर्यव उक्थशा यज सोमस्येति संप्रेष्यति ।

शस्त्रप्रतिगरग्रहातानयोरेक काले सर्वयाभवन देव शस्त्रपतिगरणोत्तरत्वे ग्रहा- दानस्य सिद्ध इदं वचनमेतच्छनाङ्गभूतामिहिकाराभाव आश्वलायनसूप्रसिद्ध एवं प्रकृत्यविनियुकत्वेऽप्यस्माकमिष्ट इति ज्ञापयितुम् । महोतं अहम् । अन्यत्स्पष्टम् ।

वषट्कारानुवषट्कारौ नाराशꣳसाननुप्रकम्पयन्ति ।

चमसाध्वर्यवो वषट्कारमनुवषट्कारं चानु नाराशंतमंजकांश्चममाप्रकम्पयन्ति ।

व्याख्यातो ग्रहनाराशꣳसानां भक्षः।

ग्रहश्च नाराशरमा महनाराशपातेषां ग्रहनाराशरसानां भक्षो व्याख्यातो यथाचमसं चमसिनो भक्षयन्ति तेषां व्याख्यातो भक्षामन्त्रः सर्वेषां प्रमथों होता सकृ. अक्षयतीत्यादिना तृतीयर होत्रका अन्तत इत्यन्तेन सूत्रेणोक्त इत्यर्थः ।

आप्यायनसादने च नाराशꣳसानाम् ।। २२ ॥

व्याख्याते इति शेषः । असमिक्षयित्वापास्त्र समेत त इत्यापाययन्ती- त्यादिना पश्वादसमुदगायतान्साइयतीत्यन्तनसूत्रेणोक्त इत्यर्थः ।

ओमासश्चर्षणीधृत इति शुक्रपात्रेण वैश्वदेवं कलशात्स्तुतशस्त्रवन्तं गृह्णाति ।

सूदच्छक पात्र सादयतीति विधानादेव मक्षणप्राप्तिशङ्काया वारितस्वादमक्षिते- नातवचनामावः । स्तृतशस्त्रवन्तमितिवचनं ग्रहग्रहण काले ज्ञानावश्यकत्वार्थम् । एत- ज्ज्ञानाभाव अनुपप्रायश्चित्तं भुवः स्वाहेति दक्षिणायौ ।

तꣳ सादयित्वा स्तोत्रमुपाकरोति तद्व्याख्यातम् ।

तत्स्तोत्रोपोकरणं उगारूयातमुपाव ध्वमितीतराणि स्तोत्राणीत्यनेन मुणोक्त- मित्ययः। . (म०पटल मोपीनाथमहकृतज्योत्याव्याख्यासमेतम् । ८९९

अपवृत्ते स्तोत्रे शस्त्रमुपाकरोति तद्व्याख्यातम् ।

अपवृत्ते समाप्ते ताने शस्त्रमुपाकरः । तच्छस्नोपाकरणमण होतारं प्रा. मुख उपविश्येडा देवहूति शस्त्रमुपाकरोतीस्यनेन व्याख्यातमुक्तमित्यर्थः ।

शस्त्रं प्रतिगीर्य ग्रहमादत्ते चमसाꣳश्चपसाध्वर्यव उक्थशा यज सोमस्येति संप्रेष्यति व्याख्यातमनुप्रकम्पनं ग्रहनाराशꣳसानां भक्षः सर्वभक्षाः।

शसं प्रतिगार्येतिवनमित आम्म्य यो यः शस्त्रबिन्ध्यमिहिकारकृत आश्वला- चनमूत्रकृतो विशेषः स एवाम्माकमिष्टः प्रकृत्य नुपयुक्तस्वेऽपि । कालाव्यवधानार्थ- साऽपि एतयोः । पोडकादिषु व मागेषु तु कालातैव प्रयोजनम् । सर्वभक्षा इत्यनन्तरं चमसा इति शेषः ।

नाऽऽप्यायनसादने भवतः ।

समिक्षा एव पात न वागायनमारने अपि मान इत्यर्थः ।

त्रिभिरुक्थ्यविग्रहैः प्रचरतः ।

उक्थ्यविग्रह इति संज्ञा वक्षामाणग्रहाणां त्रयाणाम् । प्रचरतोऽध्वर्युप्रति- अस्थातारी।

उपयामगृहीतोऽसि मित्रावरुणाभ्यां त्वेत्युक्थ्यस्थाल्या उक्थ्यपात्रेण तृतीयं मैत्रावरुणं गृह्णाति।

मैत्रावरुणं 'मित्रावरुणदेवताक अहमृद्दिश्योक्थ्यस्थालीगतस्य सोमस्य तृतीय- अंश गृहाति।

एष ते योनिर्मित्रावरुणाभ्यां त्वेत्यायतने सादयति।

आयतने स्वस्थाने । अगस्पष्टम् ।

पुनर्हविरसीति स्थालीं प्रत्यभिमृशति।

स्थाली, उक्थ्यम्पाली । भूकमान्युपयोगं हि द्रव्यं संस्कारमर्हतातिन्यायाायु- पयोगस्योक्थ्यस्थालीगतस्य सोमस्य संस्काराचदम् । तेनान्तिमग्रहग्रहणेऽने ग्रहणा- भावेन भाव्युषयोगत्वाभावान्न संस्कारः । प्रत्यभिमशों नाम यस्माइन्यं गृहीतं तस्या- भिगः प्रत्यभिमर्शः । एतदभिप्रेत्येव सूत्रकारोऽपि निषेध करिष्यति ।

मैत्रावरुणचमसमुख्यावेकादश चमसानुन्नयति ।

'एकादशेति सदस्यसत्वेऽन्यथा दशैव । अत्र विशेषमाह-

पुरस्तादाग्नीध्रचमसादच्छावाकचमसमुन्नयति स्तुतशस्त्रे भवतः ।

सटम् । . मान्वयः। का सत्यापाहविरचितं नीलसूत्र--- [अष्टमा

शस्त्रं प्रतिगीर्य ग्रहमादत्ते चमसाꣳश्चमसाध्वर्यव उक्थशा यज सोमानामिति संप्रेष्यति ॥ २३।।

अत्र शस्त्र प्रतिगायति मैत्रावरुणशस्त्रार्थ, पूर्व तु होतृशस्त्रविषयः इति विषयभेदः । द्विदेवत्यर्तुग्रहेष्वादित्यग्रहमावित्रयोश्च नानुवषट्कारो वियत इत्यनेनेतरेषु गृहेषु वषट्- कारानुवषट्कारयोः प्रापितत्वेनापि वषट्कारानुवषट्कारौ ।।

हुत्वा देवेभ्यस्त्वा देवायुवं पृणज्मि यज्ञस्याऽsयुषे जुष्टमिति मैत्रावरुणचमसे ग्रहसंपातमवनयति ।

बहुतेतिवचनं सदसि मलहरणानन्तरं यदापस्तम्वेन : समातावनयनमुक्तं तब्दकच्छे- दार्थम् । संपातमवनयतीत्यनेन संपातशब्देन मन्त्रावरुणचसे स्वल्पाचनयनं मुच्यते ।।

बाह्यतः सद आलभ्य ।

सदसो बाह्यतो बहिः :स्थितः : सन्सदोभूमि स्पृष्ठः संपातमवनयतीति पूर्वे-

यदि कामयेताध्वर्युरात्मानं यज्ञयशसेनार्पयेयमिति ब्राह्मणव्याख्यातान्यत्रनयनानि तेषां याथाकामी।

यज्ञकर्मकौशलं यज्ञयशसं तेन यक्ष पशमा निमित्तनाऽऽत्मानं योनपिनुमिच्छति तदाऽन्तराऽऽहवनीयं च हविर्धानं च तिष्ठन्नक्नयेत् । यदि युजमान तथेच्छति सदाऽन्तरा सदोहविधाने । यति सदस्यास्तदा सदसि स्थित्वाऽवनयेदित्येतादृशान्यव- नयनानि ब्राह्मण उक्तानि तेषां मध्ये यथेच्छा तथा काम्यमनुष्यमित्यर्थः ।..

सर्वेषां प्रथमो मैत्रावरुणः सकृत्सकृद्भक्षयति द्विः स्वे चमसे तस्याध्वर्युर्द्विर्भक्षितस्य सकृद्भक्षयति तृतीयं मैत्रावरुणः ।

क्षेत्रावरुणस्य प्रतिक्षितृसद्भावात्तृतीशे भक्षः समाख्याभक्षस्तस्य पृथगेव भवति इतरेषां तु समाख्याभक्षमात्रं प्रशास्तुरत्रोपहनं तस्य वषट्कर्तृत्वात् । ..

ततः प्रतिप्रस्थातोत्तराभ्यामुक्थ्यविग्रहाभ्याꣳ स्तुतशस्त्रवद्भ्यां प्रचरत्येतेनैव कल्पेन ।

श्तेनैव कल्पनेत्यनेनैव स्तुतशस्त्रवत्वे सिद्ध स्तुत शस्त्रवयामितिवचनमस्मि छोऽपि शस्त्र प्रतिगार्थत्येतत्सूत्रज्ञापितधर्मप्राप्त्यर्थम् । स्तुतशस्त्राच्यामित्युभयवचन ज्ञाना वश्यकत्वार्थमेव' । अन्यत्स्पष्टम् । लत्र विशेषमाह-

इन्द्राय त्वेति द्वितीये; ग्रहणसादनौ संनमति पुनर्हविरसीति स्थालीं प्रत्यभिमृशति ।

गृह्यतेऽनेनेति ग्रहणः । उपयामगृहीतोऽसौन्द्राय वेति ग्रहो। मन्त्रः । साद्यतेऽ. १ . ज. झ. ज, तानि काम्यान्य । २ घ. च.स्मिन्छास्ने । .. [अ० पटलः] गोपीनाथभट्टकृतज्योत्साव्याख्यासमेतम् । नेनेति सादनः । एष ते योनिरिन्द्राय . त्वेति सादनः । एतौ सनमति । अनयोरूहः कर्तव्य इत्यर्थः ।

ब्राह्मणाच्छꣳसिचमसमुख्याꣳश्चमसानुन्नयनेकस्मै चमसगणाय राजानमतिरेचयति ।

अच्छावाकसंवन्धिस्तुतशस्त्रपयुक्त चमतसमूहाय यावानुपयुज्यते सोमस्तावदेवाति- रेषयति न न्यून नातिरिक्तमतिरेचयति । सर्वथाऽतिरेको यथा न भवति तथा प्रयत्नेन पतितव्यमतिरेके प्रायश्चित्तस्य श्रवणात् ।

ब्राह्मणाच्छꣳसिचमसे ग्रहसंपातमवनयति न प्रतिप्रस्थाता भक्षयति ।

तस्य चमसे संपातेऽवनीतेऽपि होमामिषवाभ्यां मक्ष इति प्राप्तस्य भक्षस्यायं निषेधः । ब्राह्मणाच्छंसिनः समाख्याभक्षस्तन्त्रेणेव प्रतिभक्षितुरभावात् । नोपहवो यापहूतः स्याद्रक्षयेत्येव व्यादिति वदेदच्छावाकचमसे तथा दर्शनात् ।

इन्द्राग्निभ्यां त्वेति तृतीये ग्रहणसादनौ संनमति ।

तृतीय उक्थ्यविग्रहे।

न स्थालीं प्रत्यभिमृशति ।

सस्याः स्थाल्या रिक्तत्वात् ।

अच्छावाकचमसमुख्याꣳश्चमसानुन्नय सर्वꣳ राजानमुन्नय माऽतिरीरिचो दशाभिः कलशौ मृष्ट्वा न्युब्जेति संप्रेष्यति ।

पूतभृतो बिल उदीचीनदशं पवित्रं वितत्य तस्मिन्द्रोणकलशस्थं राजानं सर्व - पूतभृत्यवनीय दशाभिः कलशौ पूतभृद्रोणकलशौ दशापवित्रेण शुकौ कृत्वा न्युन न्यचौ कुरु इति प्रैषार्थः । उन्नेताऽत्र प्रेष्य एकवचनात् । सर्व राजानमुनयेत्येता. तैव सिद्धे माऽतिरीरिच इतिवचनमत्रातीव कठिनमतिविस्तृतं प्रायश्चित्तमस्तोत्यतः सावधानताऽत्राऽऽवश्यकोतिज्ञापनार्थम् । भैषार्थ स्पष्टयति-

अच्छावाकचमसमुख्याꣳश्चमसानुन्नयति सर्वꣳ राजानमुन्नयति नातिरेचयति ।

स्पष्टोऽर्थः।

दशाभिः कलशौ मृष्ट्वा न्युब्जति ।

दशाभिः पवित्रदशाभिः कलशौ पूतभृट्रोणकलशी मृवा शुष्की कृत्वा न्युजति न्यग्विलौ करोति । A ११. ९०२ सत्याषाढविरचितं श्रौतसूत्रं- [(अष्टमप्रश्नेऽष्टमः पटलः]

अच्छावाकचमसे ग्रहसंपातमवनयति न प्रतिप्रस्थाता भक्षयति ।

मतव्याख्यानं पूर्वत्र ।

अग्निः प्रातःसवने पात्वस्मानिति सꣳस्थिते जुहोति ।

सवनाहुतिमित्यापम्तम्बः । सवनसंस्थापयुक्तयमाहुतिरिति संस्थाप्रयुक्तत्वमेतदाहुतेदै- पति । तेन सोमातिरेके सति तत्प्रायश्चित्तान्ते जुहोति । प्रायश्चित्तान्यपि अग्निं नर इत्यादीनि सोमस्कन्दनप्रायश्चित्तानि च प्राक्सवनाहुतेः कार्याणि ।

प्रशास्तः प्रसुवेति संप्रेष्यति ।

प्रसुव सदोबहिनिःसरणार्थ सर्वेभ्योऽनुज्ञा देहीत्यर्थः ।

सर्पतेत्याह प्रशास्ता।

स सतत्याहेति तच्छब्देनैव प्रशास्तृपरामर्श सिद्धेऽध्वयोरनुज्ञायाचनार्थकौषे प्रशास्तृग्रहणं विना प्रसुवेत्येतावदुच्यमानेऽपि प्रशास्तारं जानीयात्प्रेष्यमिति पक्षा. न्तरं गमयति । अत्राऽऽपस्तम्बः-येन प्रसन्ति तेन निःसर्पन्तीति । ते येन पथा पूर्व प्रसुप्ता ऋत्विजस्तेनैव गच्छन्तीत्यर्थः ।

संतिष्ठते प्रातःसवनं प्रातःसवनम् ॥ २४ ॥

इति हिरण्यकेशिसूत्रेऽष्टमप्रश्नेऽष्टमः पटलः । - पष्टम् । द्विरुक्तिः प्रश्नसमाप्तिद्योतनार्था । इत्योकोपाहभीमदग्निष्टोमयाजिसाहस्राग्नियुक्तवाजपेययाजिसर्वतोमुखया जिद्विसाहस्राग्नियुक्तपौण्डरीकयाजिगणेशदीक्षिततनूजगोपीनाथ दीक्षितविरचितायां श्रीमद्भगवत्सत्याषाढहिरण्यकेशिसू. त्राम्बुधिगतनिगूढार्थरत्नालाभकृतविद्वज्जनसंताप- शामिकायां ज्योत्स्नाख्यायां वृत्तावष्टमम. नस्याष्टमः पटलः ॥८॥

संपूर्णोऽयमष्टमः प्रश्नः ।

  1. ऋ. ९.८३.१