कौशिकपद्धतिः/अध्यायः ०२

विकिस्रोतः तः
← अध्यायः ०१ कौशिकपद्धतिः
अध्यायः ०२
केशवः
अध्यायः ०३ →

अथ द्वितीयोऽध्यायः
[मेधाजननकर्माणि]

[पूर्वस्य मेधाजननानि ॥ कौशिकसूत्र २,१{१०}.१ ॥]
मेधाजननविधिं वक्ष्यामः ॥

[शुकसारिकृशानां जिह्वा बध्नाति ॥ कौशिकसूत्र २,१{१०}.२ ॥]
आज्यतन्त्रमभ्यातानान्तं कृत्वाऽये त्रिषप्ताःऽ (१.१) इति सूक्तेन शुकजिह्वां सम्पात्याभिमन्त्र्य पुण्याहान्ते बध्नाति मेधाकामः । अभ्यातानाद्युत्तरतन्त्रम् । अथवाऽभ्यातानान्तं कृत्वाऽये त्रिषप्ताःऽ इति सूक्तेन सारिजिह्वां सम्पात्याभिमन्त्र्य पुण्याहान्ते बध्नाति मेधाकामः । अभ्यातानाद्युत्तरतन्त्रम् । अभ्यातानान्तं कृत्वाऽये त्रिषप्ताःऽ इति सूक्तेन कृशजिह्वां सम्पात्याभिमन्त्र्य बध्नाति । अभ्यातानाद्युत्तरतन्त्रम् । प्रतिकर्म मेधाकामोऽनुवर्तते ब्रह्मचारिसाम्पदेभ्यः कर्मभ्यो यावत् । सर्वत्र कर्मणां विकल्पः ॥

[आशयति ॥ कौशिकसूत्र २,१{१०}.३ ॥]
अभ्यातानान्तं कृत्वाऽये त्रिषप्ताःऽ इति सूक्तेन शुकजिह्वां सम्पात्याभिमन्त्र्य प्राशयति । तत उत्तरतन्त्रम् । मेधाकामः । पुनस्तन्त्रं कृत्वाऽये त्रिषप्ताःऽ इति सूक्तेन सारिजिह्वां सम्पात्याभिमन्त्र्य प्राशयति । अभ्यातानाद्युत्तरतन्त्रम् । मेधाकामः । अभ्यातानान्तं कृत्वाऽये त्रिषप्ताःऽ इति सूक्तेन कृशजिह्वां सम्पात्याभिमन्त्र्य प्राशयति । शुकः प्रसिद्धः । सारि सरण्टिका प्रसिद्धा । कृशो भारद्वाजः । तत उत्तरतन्त्रम् ॥

[औदुम्बरपलाशकर्कन्धूनामादधाति ॥ कौशिकसूत्र २,१{१०}.४ ॥]
ऽये त्रिषप्ताःऽ इति सूक्तेन औदुम्बरसमिध आदधाति । हस्तहोमत्वात्तन्त्रविकल्पः ।ऽये त्रिषप्ताःऽ इति सूक्तेन पलाशसमिध आदधाति । तन्त्रविकल्पः ।ऽये त्रिषप्ताःऽ इति सूक्तेन कर्कन्धूसमिध आदधाति । कर्कन्धू बृहद्बदरी । तन्त्रविकल्पः ॥

[आवपति ॥ कौशिकसूत्र २,१{१०}.५ ॥]
ऽये त्रिषप्ताःऽ इति सूक्तेन व्रीहीनावपति ।ऽये त्रिषप्ताःऽ इति सूक्तेन यवानावपति ।ऽये त्रिषप्ताःऽ इति सूक्तेन तिलानावपति ॥

[भक्षयति ॥ कौशिकसूत्र २,१{१०}.६ ॥]
अभ्यातानान्तं कृत्वाऽये त्रिषप्ताःऽ इति सूक्तेन क्षीरौदनं सम्पात्याभिमन्त्र्य भक्षयति । उत्तरतन्त्रम् । तन्त्रं कृत्वाऽये त्रिषप्ताःऽ इति सूक्तेन पुरोडाशं सम्पात्याभिमन्त्र्य भक्षयति । उत्तरतन्त्रम् । अभ्यातानान्तेऽये त्रिषप्ताःऽ इति सूक्तेन रसान् सम्पात्याभिमन्त्र्य भक्षयति । उत्तरतन्त्रम् । रसप्राशनं सर्वत्रऽत्वे क्रतुम्ऽ (५.२.३) इत्यृचा कर्तव्यम् ॥

[उपाध्यायाय भैक्षं प्रयच्छति ॥ कौशिकसूत्र २,१{१०}.७ ॥]
ऽये त्रिषप्ताःऽ इति सूक्तेनोपनयनानन्तरं द्वादशरात्रमपक्वं पक्वं वा प्रत्यहं बहुभैक्ष्यमेकत्र कृत्वाभिमन्त्र्योपाध्यायाय ददाति ॥

[सुप्तस्य कर्णमनुमन्त्रयते ॥ कौशिकसूत्र २,१{१०}.८ ॥]
ऽये त्रिषप्ताःऽ इति सूक्तेन सुप्तस्योपाध्यायस्य कर्णमनुमन्त्रयते ब्रह्मचारी । ब्रह्मचारिणः कर्णं वा बालस्य कर्णं वा पिता वाभिमन्त्रणं कुर्यात् ॥

[उपसीदञ्जपति ॥ कौशिकसूत्र २,१{१०}.९ ॥]
ऽये त्रिषप्ताःऽ इति सूक्तं यदा यदोपाध्यायगृहं याति तदा तदा जपति ब्रह्मचारी ॥

[धानाः सर्पिर्मिश्राः सर्वहुताः ॥ कौशिकसूत्र २,१{१०}.१० ॥]
अभ्यातानान्तं कृत्वाऽये त्रिषप्ताःऽ इति सूक्तेन धानाः सर्पिर्मिश्राः सर्वा जुहोति प्रत्यृचम् । उत्तरतन्त्रम् ॥

[तिलमिश्रा हुत्वा प्राश्नाति ॥ कौशिकसूत्र २,१{१०}.११ ॥]
अभ्यातानान्तं कृत्वाऽये त्रिषप्ताःऽ इति सूक्तेन तिलमिश्रा हुत्वा ततः प्राश्नाति । अभ्यातानाद्युत्तरतन्त्रम् ॥

[पुरस्तादग्नेः कल्माषं दण्डं निहत्य पश्चादग्नेः कृष्णाजिने धाना अनुमन्त्रयते ॥ कौशिकसूत्र २,१{१०}.१२ ॥
सूक्तस्य पारं गत्वा प्रयच्छति ॥ कौशिकसूत्र २,१{१०}.१३ ॥
सुकृज्जुहोति ॥ कौशिकसूत्र २,१{१०}.१४ ॥
दण्डधानाजिनं ददाति ॥ कौशिकसूत्र २,१{१०}.१५ ॥]
स्थण्डिलेऽग्निं कृत्वा पुरस्तादग्नेः कल्माषं दण्डं निहत्य पश्चादग्नेः कृष्णाजिने धानाः कृत्वाऽये त्रिषप्ताःऽ इति सूक्तेनानुमन्त्र्य दण्डधानाजिनं ददात्युपाध्यायाय । अभ्यातानान्तं कृत्वा पुरस्तादग्नेः कल्माषं दण्डं निहत्य पश्चादग्नेः कृष्णाजिने धानाः कृत्वाऽये त्रिषप्ताःऽ इति सूक्तेन सकृज्जुहोति दण्डधानाजिनं ददाति । तत उत्तरतन्त्रम् ॥

जातकर्मोच्यते
[अहं रुद्रेभिः (४.२) इति शुक्लपुष्पहरितपुष्पे किंस्त्यनाभिपिप्पल्यौ जातरूपशकलेन प्राक्स्तनग्रहात्प्राशयति ॥ कौशिकसूत्र २,१{१०}.१६ ॥]
कर्मविकल्पः ।ऽअहं रुद्रेभिःऽ इति सूक्तेन शुक्लपुष्पहरितपुष्पे पिष्ट्वाभिमन्त्र्य हिरण्यशकलेन प्राशयति प्राक्स्तनग्रहणात् । इति जातकर्म । शुक्लपुष्पहरितपुष्पे इति । शङ्खपुष्पिकान्धपुष्पिकेति प्रसिद्धे ।ऽअहं रुद्रेभिःऽ इति सूक्तेन शङ्खनाभिं पिप्पलीं च पिष्ट्वाभिमन्त्र्य प्राशयति जातरूपशकलेन प्राक्स्तनग्रहणात् । इति जातकर्म ॥

[प्रथमप्रवदस्य मातुरुपस्थे तालुनि सम्पातानानयति ॥ कौशिकसूत्र २,१{१०}.१७ ॥]
अभ्यातानान्तं कृत्वाऽअहं रुद्रेभिःऽ इति सूक्तेन माणवकं मातुरुत्सङ्गे कृत्वा तालुनि सम्पातानानयति । सम्यग्वचनकामो मेधाकामश्च । प्रथमप्रवदस्य । अभ्यातानाद्युत्तरतन्त्रम् ॥

[दधिमध्वाशयति ॥ कौशिकसूत्र २,१{१०}.१८ ॥]
अभ्यातानान्तं कृत्वाऽअहं रुद्रेभिःऽ इति सूक्तेन दधिमधुनी एकत्रासाद्य सम्पात्याभिमन्त्र्याशयति । अभ्यातानाद्युत्तरतन्त्रम् ॥

[उपनीतं वाचयति वार्षशतिकं कर्म ॥ कौशिकसूत्र २,१{१०}.१९ ॥]
अभ्यातानान्तं कृत्वाऽअहं रुद्रेभिःऽ इति सूक्तं ब्रह्मचारिणं वाचयति । दण्डप्रदानं कृत्वोपनयने नित्यं वाचनम् ।ऽअहं रुद्रेभिःऽ इति शुक्लपुष्पेत्यादि पञ्च कर्माण्यायुष्कामोऽपि करोति ।ऽवार्षशतिकं कर्मऽ इति वाचनात् ॥

[त्वं नो मेधे (६.१०८) द्यौश्च मे (१२.१.५३) इति भक्षयति ॥ कौशिकसूत्र २,१{१०}.२० ॥]
आज्यतन्त्रमभ्यातानान्तं कृत्वाऽत्वं नो मेधेऽ इति पञ्चर्चेन सूक्तेन क्षीरौदनं सम्पात्याभिमन्त्र्य भक्षयति । अभ्यातानाद्युत्तरतन्त्रम् । अभ्यातानान्तं कृत्वाऽत्वं नो मेधेऽ इति सूक्तेन पुरोडाशं सम्पात्याभिमन्त्र्य भक्षयति । अभ्यातानाद्युत्तरतन्त्रम् । पूर्वतन्त्रं कृत्वाऽत्वं नो मेधेऽ इति सूक्तेन रसान् सम्पात्याभिमन्त्र्य भक्षयति ।ऽत्वे क्रतुम्ऽ
(५.२.३) इति । तत उत्तरतन्त्रम् । अभ्यातानान्तं कृत्वाऽद्यौश्च म इदं पृथिवी चऽ (१२.१.५३) इत्येकया क्षीरौदनं सम्पात्याभिमन्त्र्य भक्षयति । अभ्यातानाद्युत्तरतन्त्रम् । तन्त्रं कृत्वाऽद्यौश्च मेऽ इत्यृचा पुरोडाश सम्पात्याभिमन्त्र्य भक्षयति । अभ्यातानाद्युत्तरतन्त्रम् । अभ्यातानान्तं कृत्वाऽद्यौश्च मेऽ इत्यृचा रसान् सम्पात्याभिमन्त्र्य भक्षयति । अभ्यातानाद्युत्तरतन्त्रम् ॥

[दित्यमुपतिष्ठते ॥ कौशिकसूत्र २,१{१०}.२१ ॥]
ऽत्वं नो मेधेऽ इति सूक्तेनादित्यमुपतिष्ठते ।ऽद्यौश्च मेऽ इत्यृचादित्यमुपतिष्ठते । सर्वत्र मेधाकामः ॥

[यदग्ने तपसा (७.६१) इत्याग्रहायण्यां भक्षयति ॥ कौशिकसूत्र २,१{१०}.२२ ॥]
आग्रहायण्यां पौर्णमास्यां तन्त्रं कृत्वाऽयदग्ने तपसाऽ इति द्वाभ्यामृग्भ्यां रौदनं सम्पात्याभिमन्त्र्य भक्षयेत् । अभ्यातानाद्युत्तरतन्त्रम् । मार्गशीर्षपौर्णमास्यां तन्त्रं कृत्वाऽयदग्ने तपसाऽ इति द्वाभ्यां पुरोडाशं सम्पात्याभिमन्त्र्य भक्षयेत् । अभ्यातानाद्युत्तरतन्त्रम् । मार्गशीर्षपौर्णमास्यां तन्त्रं कृत्वाऽयदग्ने तपसाऽ इत्यृग्भ्यां रसान् सम्पात्याभिमन्त्र्य भक्षयति । उत्तरतन्त्रम् ॥

[अग्निमुपतिष्ठते ॥ कौशिकसूत्र २,१{१०}.२३ ॥]
ऽयदग्ने तपसाऽ इति द्वाभ्यामग्निमुपतिष्ठते मार्गशीर्षपौर्णमास्यामेव ॥

[प्रातरग्निं (३.१६) गिरावरगराटेषु (६.६९) दिवस्पृथिव्याः (९.१) इति संहाय मुखं विमार्ष्टि ॥ कौशिकसूत्र २,१{१०}.२४ ॥]
ऽप्रातरग्निम्ऽ इति सूक्तेन निद्रां त्यक्त्वा मुखं प्रक्षालयति ।ऽगिरावरगराटेषुऽ इति सूक्तेन सुप्तोत्थाय मुखं विमार्ष्टि । उदकेन प्रक्षालनम् ।ऽदिवस्पृथिव्याःऽ (९.१.११०)ऽयथा सोमः प्रातःसवनेऽ (९.१.११२४) इति सूक्ताभ्यां सुप्तोत्थाय मुखं विमार्ष्टि । हस्तेन प्रक्षालयति । मुखप्रक्षालनं वर्चस्कामोऽपि करोति । उदकाभिमन्त्रणं स्वयं वाऽन्योऽपि वा करोति । मेधाव्येकं कर्म कुर्याद्द्वे वा सर्वाणि वा । सर्वत्र कर्मणां विकल्पः । कर्मबाहुल्यात्फलबाहुल्यम् । अभ्यासे च पुनः कर्मसिद्धिः । मेधाकर्माणि समाप्तानि ॥ प्रथमा कण्डिका ॥ Kऔशिकपद्धतिकण्डिका १० ॥


________________________________


[ब्रह्मचारिसाम्पदकर्माणि]
ब्रह्मचारिसाम्पदानां विधिं वक्ष्यामः
[पूर्वस्य ब्रह्मचारिसाम्पदानि ॥ कौशिकसूत्र २,१{११}.१ ॥]
पौर्णमास्यां निरृतिकर्म कृत्वा सकृत्श्वो भूते साम्पदं कुरुते ॥

[औदुम्बर्यादयः ॥ कौशिकसूत्र २,१{११}.२ ॥]
ऽये त्रिषप्ताःऽ (१.१) इति सूक्तेनौदुम्बरसमिध आदधाति । हस्तहोमत्वात्तन्त्रविकल्पः । अतो ब्रह्मचारी सम्पत्कामोऽनुवर्तते ।ऽये त्रिषप्ताःऽ इति सूक्तेन पलाशसमिध आदधाति ।ऽये त्रिषप्ताःऽ इति सूक्तेन बृहद्बदरीसमिध आदधाति ॥

[ब्रह्मचार्यावसथादुपस्तरणान्यादधाति ॥ कौशिकसूत्र २,१{११}.३ ॥]
ऽये त्रिषप्ताःऽ इति सूक्तेन ब्रह्मचारी गृहादुपस्तरणानि तृणान्यादधाति ॥

[पिपीलिकोद्वापे मेदोमधुश्यामाकेषीकतूलान्याज्यं जुहोति ॥ कौशिकसूत्र २,१{११}.४ ॥]
ऽये त्रिषप्ताःऽ इति सूक्तेनारण्यपिपीलिकाच्छिद्रे मेदोमांसमधुश्यामाकशरतूलान्याज्यं चैतानि द्रव्याणि जुहोति । पञ्चकृत्वः सूक्तावृत्तिः ॥

[आज्यशेषे पिपीलिकोद्वापानोप्य ग्राममेत्य सर्वहुतान् ॥ कौशिकसूत्र २,१{११}.५ ॥]
पञ्च द्रव्याणि छिद्रे हुत्वा ततः सङ्गृह्याज्यस्थाल्यां कृत्वा ग्राम आगत्याभ्यातानान्तं कृत्वाऽये त्रिषप्ताःऽ इति सूक्तेन स्थाल्याः
सकृज्जुहोति । अभ्यातानाद्युत्तरतन्त्रम् ॥

[ब्रह्मचारिभ्योऽन्नं धानास्तिलमिश्राः प्रयच्छति ॥ कौशिकसूत्र २,१{११}.६ ॥]
ऽये त्रिषप्ताःऽ इति सूक्तेनान्नमभिमन्त्र्य ब्रह्मचारिणो भोजयेत् । भुक्ते सतिऽये त्रिषप्ताःऽ इति सूक्तेन धानाः तिलमिश्रा अभिमन्त्र्य ददाति । समाप्तानि ब्रह्मचारिसाम्पदानि । ब्रह्मचारिसाम्पदानि शिष्यसम्पत्तिर्भवतीत्यर्थः । सर्वत्र कर्मणां विकल्पः ॥

[ग्रामसाम्पदकर्माणि]
अथ ग्रामसाम्पदकर्मोच्यते
[एतानि ग्रामसाम्पदानि ॥ कौशिकसूत्र २,१{११}.७ ॥]
पूर्वेद्युर्निरृतिकर्म कृत्वा ग्रामसाम्पदानामधिकारः ॥

[विकारः स्थूणामूलावतक्षणानि सभानामुपस्तरणानि ॥ कौशिकसूत्र २,१{११}.८ ॥]
ऽये त्रिषप्ताःऽ इति सूक्तेनौदुम्बरतक्षणान्यादधाति । ग्रामसम्पत्कामोऽनुवर्तते । आ सर्वसम्पत्कामेभ्यो यावत् ।ऽये त्रिषप्ताःऽ इति सूक्तेन पालाशतक्षणान्यादधाति ।ऽये त्रिषप्ताःऽ इति सूक्तेन कर्कन्धूतक्षणान्यादधाति । स्थूणामूलतक्षणानि ।ऽये त्रिषप्ताःऽ इति सूक्तेन सभानामुपस्तरणान्यादधाति ॥

[ग्रामीणेभ्योऽन्नम् ॥ कौशिकसूत्र २,१{११}.९ ॥]
ऽये त्रिषप्ताःऽ इति सूक्तेनान्नमभिमन्त्र्य ग्रामीणेभ्यो ददाति ॥

[सुरां सुरापेभ्यः ॥ कौशिकसूत्र २,१{११}.१० ॥]
ऽये त्रिषप्ताःऽ इति सूक्तेन सुरामभिमन्त्र्य सुरापेभ्यो ददाति । समाप्तानि ग्रामसाम्पदानि । कर्मणां विकल्पः । सर्वत्र ग्रामो नास्ति । सर्वत्र हस्तहोमे वा तन्त्रम् । ग्रामशब्दः समूहवचनः । ग्रामो वा पत्तनं वा नगरं वा दुर्गाङ्गं सर्वं ग्रामशब्देनोच्यते । ग्रामकामो यदा भवति तदा ग्रामसाम्पदं कुरुत इत्यर्थः ॥

[सर्वसाम्पदकर्माणि]
अथ सर्वसाम्पदानां विधिं वक्ष्यामः
[औदुम्बर्यादीनि भक्षणान्तानि सर्वसाम्पदानि ॥ कौशिकसूत्र २,१{११}.११ ॥]
पौर्णमास्यां रात्रौ निरृतिकर्म कृत्वा श्वो भूते कर्मप्रयोगः ।ऽये त्रिषप्ताःऽ इति सूक्तेनौदुम्बरसमिध आदधाति । सर्वसम्पत्कामोऽनुवर्तते । आ साम्मनसेभ्यः कर्मभ्यो यावत् ।ऽये त्रिषप्ताःऽ इति सूक्तेन पालाशसमिध आदधाति ।ऽये त्रिषप्ताःऽ इति सूक्तेन बृहद्बदरीसमिध आदधाति ।ऽये त्रिषप्ताःऽ इति सूक्तेन व्रीहिनावपति ।ऽये त्रिषप्ताःऽ इति सूक्तेन यवानावपति ।ऽये त्रिषप्ताःऽ इति सूक्तेन तिलानावपति । सर्वफलकामः । अभ्यातानान्तं कृत्वाऽये त्रिषप्ताःऽ इति सूक्तेन क्षीरौदनं सम्पात्याभिमन्त्र्य भक्षयति । तत उत्तरतन्त्रम् । अभ्यातानान्तं कृत्वाऽये त्रिषप्ताःऽ इति सूक्तेन पुरोडाशं सम्पात्याभिमन्त्र्य भक्षयति । तत उत्तरतन्त्रम् । अभ्यातानान्तं कृत्वाऽये त्रिषप्ताःऽ इति सूक्तेन रसान् सम्पात्याभिमन्त्र्य भक्षयति ।ऽत्वे क्रतुम् (५.२.३) इति रसप्राशनीऽ (Kऔश्ष्२१.२१) । तत उत्तरतन्त्रम् ॥

[त्रिर्ज्योतिः कुरुते ॥ कौशिकसूत्र २,१{११}.१२ ॥]
ऽये त्रिषप्ताःऽ इति सूक्तेन त्रिरहनि मध्य अग्निं प्रज्वालयति सर्वकामः ॥

[उपतिष्ठते ॥ कौशिकसूत्र २,१{११}.१३ ॥]
ऽये त्रिषप्ताःऽ इति सूक्तेनाग्निमुपतिष्ठते त्रिकालम् ॥

[सव्यात्पाणिहृदयाल्लोहितं रसमिश्रमश्नाति ॥ कौशिकसूत्र २,१{११}.१४ ॥]
अभ्यातानान्तं कृत्वाऽये त्रिषप्ताःऽ इति सूक्तेन सव्यात्पाणिमध्याद्रुधिरं रसमिश्रितं कृत्वा सम्पात्याभिमन्त्र्याश्नाति । तत उत्तरम् ॥

[पृश्निमन्थः ॥ कौशिकसूत्र २,१{११}.१५ ॥]
आज्यतन्त्रमभ्यातानान्तं कृत्वाऽये त्रिषप्ताःऽ इति सूक्तेन पृश्निमन्थः ॥

जिह्वाया उत्साद्यमक्ष्योः परिस्तरणमस्तृहणं हृदयं दूर्श उपनह्य तिस्रो रात्रीः पल्पूलने वासयति ॥ कौशिकसूत्र २,१{११}.१६ ॥
चूर्णानि करोति ॥ कौशिकसूत्र २,१{११}.१७ ॥
[मैश्रधान्ये मन्थ ओप्य दधिमधुमिश्रमश्नाति ॥ कौशिकसूत्र २,१{११}.१८ ॥]
मैश्रधान्ये मन्थ ओप्यैवं पृश्निमन्थः । पृश्निमन्थं मैश्रधान्यं च दधिमधुमिश्रं कृत्वा सम्पात्याभिमन्त्र्याश्नाति । अभ्यातानाद्युत्तरतन्त्रम् । समाप्तः पृश्निमन्थः ॥

[अस्मिन् वसु (१.९) यदाबध्नन् (१.३५) नव प्राणान् (५.२८) इति युग्मकृष्णलं वासितं बध्नाति ॥ कौशिकसूत्र २,१{११}.१९ ॥]
आज्यतन्त्रं कृत्वाऽअस्मिन् वसुऽ इति सूक्तेन युग्मकृष्णलं हिरण्यमणिं कृत्वा त्रयोदश्यादयस्तिस्रो दधिमधुनि वासयित्वा सम्पात्याभिमन्त्र्य बध्नाति । तद्दधिमधु प्राशयति । तत उत्तरतन्त्रम् । तन्त्रं कृत्वाऽयदाबध्नन्ऽ इति सूक्तेन युग्मकृष्णलं सुवर्णमणिं वासितं सम्पात्याभिमन्त्र्य पुण्याहान्ते बध्नाति । दधिमधुप्राशनम् । तत उत्तरतन्त्रम् । तन्त्रं कृत्वाऽनव प्राणान्ऽ इति सूक्तेन युग्मकृष्णलं सुवर्णमणिं वासितं सम्पात्याभिमन्त्र्य बध्नाति । प्राशनम् । अभ्यातानाद्युत्तरतन्त्रम् ॥

[सारूपवत्सं पुरुषगात्रं द्वादशरात्रं सम्पातवन्तं कृत्वानभिमुखमश्नाति ॥ कौशिकसूत्र २,१{११}.२० ॥]
आज्यतन्त्रं कृत्वा सारूपवत्स ओदने पुरुषाकृतिमालिख्य द्वादशरात्रंऽअस्मिन् वसुऽ इति सूक्तेन प्रत्यहं सम्पात्य द्वादशेऽहन्यभिमन्त्र्यानभिमुखमश्नाति । अभ्यातानाद्युत्तरतन्त्रम् । प्रथमेऽहनि तन्त्रं कृत्वाऽयदा बध्नन्ऽ इति सूक्तेन सारूपवत्सं पुरुषगात्रं द्वादशरात्रं सम्पातवन्तं कृत्वाभिमन्त्र्यानभिमुखमश्नाति । तत उत्तरतन्त्रम् । प्रथमे दिवसे तन्त्रं कृत्वाऽनव प्राणान्ऽ इति सूक्तेन सारूपवत्सं पुरुषगात्रं द्वादशरात्रं सम्पातवन्तं कृत्वाभिमन्त्र्यानभिमुखमश्नाति । तत उत्तरतन्त्रम् । द्वितीया कण्डिका ॥ Kऔशिकपद्धतिकण्डिका ११ ॥


________________________________


[कथं महे (५.११) इति मादानकशृतं क्षीरौदनमश्नाति ॥ कौशिकसूत्र २,२{१२}.१ ॥]
अभ्यातानान्तं कृत्वाऽकथं महेऽ इति सूक्तेन मादानककाष्ठशृतं क्षीरौदनं सम्पात्याभिमन्त्र्याश्नाति । तत उत्तरतन्त्रम् ॥

[चमसे सरूपवत्साया दुग्धे व्रीहियवाववधाय मूर्च्छयित्वा मध्वासिच्याशयति ॥ कौशिकसूत्र २,२{१२}.२ ॥]
अभ्यातानान्तं कृत्वाऽकथं महेऽ इति सूक्तेन चमसे सरूपवत्साया दुग्धे व्रीहियवाववधाय मूर्च्छयित्वा मध्वासिच्य सम्पात्याभिमन्त्र्याशयति । तत उत्तरतन्त्रम् ॥

[पृथिव्यै श्रोत्राय (६.१०) इति जुहोति ॥ कौशिकसूत्र २,२{१२}.३ ॥]
तन्त्रं कृत्वाऽपृथिव्यै श्रोत्रायऽ इति सूक्तेनाज्यं जुहोति । अभ्यातानाद्युत्तरतन्त्रम् ॥

[वत्सो विराजः (१३.१.३३) इति मन्थान्तानि ॥ कौशिकसूत्र २,२{१२}.४ ॥]
ऽवत्सो विराजःऽ इत्यृचौदुम्बरसमिध आदधाति ।ऽवत्सो विराजःऽ इत्यृचा पालाशसमिध आदधाति ।ऽवत्सो विराजःऽ इत्यृचा बृहद्बदरीसमिध आदधाति । अभ्यातानाद्युत्तरतन्त्रम् ।ऽवत्सो विराजःऽ इत्यृचा व्रीहीनावपति । अभ्यातानान्तं कृत्वाऽवत्सो विराजःऽ इत्यृचा यवानावपति ।ऽवत्सो विराजःऽ इत्यृचा तिलानावपति । अभ्यातानान्तं कृत्वाऽवत्सो विराजःऽ इत्यृचा क्षीरौदनं सम्पात्याभिमन्त्र्याश्नाति । तत उत्तरतन्त्रम् । अभ्यातानान्तं कृत्वाऽवत्सो विराजःऽ इत्यृचा पुरोडाशं सम्पात्याभिमन्त्र्याश्नाति । अभ्यातानाद्युत्तरतन्त्रम् । अभ्यातानान्तं कृत्वाऽवत्सो विराजःऽ इत्यृचा रसान् सम्पात्याभिमन्त्र्याश्नाति । उत्तरतन्त्रम् ।ऽवत्सो विराजःऽ इत्यृचा त्रिकालमहन्यग्निं प्रज्वालयति ।ऽवत्सो विराजःऽ इत्यृचा त्रिकालमग्निमुपतिष्ठते । अभ्यातानान्तं कृत्वाऽवत्सो विराजःऽ इत्यृचा सव्यात्पाणिहृदयाल्लोहितं रसमिश्रितं सम्पात्याभिमन्त्र्याश्नाति । अभ्यातानाद्युत्तरतन्त्रम् । अभ्यातानान्तं कृत्वाऽवत्सो विराजःऽ इत्यृचा पृश्निमन्थो जिह्वाया आदि मैश्रधान्ये मन्थ ओप्य दधिमधुमिश्रितं कृत्वा सम्पात्याभिमन्त्र्याश्नाति । अभ्यातानाद्युत्तरतन्त्रम् । सर्वसाम्पदानि कर्माणि समाप्तानि । सर्वत्र कर्मणां विकल्पः । सर्वकाम इत्यर्थः । सर्वसाम्पदानि पुत्रपशुधनधान्यप्रजापत्नीजयविजयलाभलक्ष्मीअश्वहस्तिनरयानाअरामग्रामगृहक्पतडागवापीवेदपाठकल्पपाठवेदार्थज्ञानमीमांसाज्ञानव्याकरणज्ञानसूत्रज्ञान आवसथ्याग्नित्रेताग्निकामज्योतिष्ठोमकामसत्रकाम धर्मार्थकामविशेषेषु । परेषु शत्रुषु उच्चाटनवशीकरणगृहकलहोत्पत्तिविद्वेषणस्तम्भनादिजतुरसायनधातुवादादिरसस्त्रीभोगादिकाममेध्यवस्तुवृषभाभिचारस्वस्त्ययनायुष्यचतुरङ्गबलपुष्टिदेवताज्ञानादिसम्पद इति । अनेककामसम्पद उच्यन्ते । सम्पदोऽपूर्वलाभ इति । सर्वत्र कर्मणां क्रमो नास्ति । सर्वत्र विकल्पः । फलार्थिनः अभ्यासेन पुनःपुनः क्रियाभ्यासेन कर्मसिद्धिः । कामानन्त्यात्
कामानां परिगणनं कृतम् । सर्वसाम्पदानीति लोक अनेककामसम्पदित्युच्यते । धनविशेषकामाः । पुत्रविशेषकामाः । कपिलवर्णगौरवर्णपुत्रा एवंविधं भवतीति । कर्मणां क्रमोऽपि नास्ति तन्त्रेण कर्म पठितम् । साम्पदस्य कर्मपद्धतिः समाप्ता ॥

[साम्मनस्यकर्माणि]
साम्मनस्यानां कर्मणां विधिं वक्ष्यामः
[सहृदयं (३.३०) तदू षु (५.१.५) सं जानीध्वम् (६.६४) एह यातु (६.७३) सं वः पृच्यन्तां (६.७४) सं वो मनांसि (६.९४) सञ्ज्ञानं नः (७.५२) इति साम्मनस्यानि ॥ कौशिकसूत्र २,२{१२}.५ ॥
उदकुलिजं सम्पातवन्तं ग्रामं परिहृत्य मध्ये निनयति ॥ कौशिकसूत्र २,२{१२}.६ ॥]
आज्यतन्त्रमभ्यातानान्तं कृत्वाऽसहृदयं साम्मनस्यम्ऽ इति सूक्तेनोदकुलिजमुदकुम्भं सम्पात्य ग्रामपार्श्वे भ्रामयित्वा मध्ये निनयति । तत उत्तरतन्त्रम् । साम्मनस्याधिकार आ वर्चस्येभ्यः कर्मभ्यो यावत् । तन्त्रं कृत्वाऽतदू षु तेऽ इत्यृचा कुम्भं सम्पात्य ग्रामपार्श्वे भ्रामयित्वा मध्ये निनयति । तत उत्तरतन्त्रम् । अभ्यातानान्तं कृत्वाऽसं जानीध्वम्ऽ इति सूक्तेन कुम्भं सम्पात्य तं घटं गृहीत्वा ग्रामपार्श्वे भ्रामयित्वा मध्ये निनयति । अभ्यातानाद्युत्तरतन्त्रम् । अभ्यातानान्तं कृत्वाऽएह यातुऽऽसं वः पृच्यन्ताम्ऽ इति सूक्ताभ्यामुदकुम्भं सम्पात्य ग्रामं परिहृत्य मध्ये निनयति । तत उत्तरतन्त्रम् । अनेन सूक्तेन ज्ञातिपुत्रस्य साम्मनस्यं क्रियते । यावज्जीवं सजातानां सगोत्राणां साम्मनस्यं भवति । तन्त्रं कृत्वाऽसं वो मनांसिऽ इति तिसृभिरृग्भिरुदकुम्भं सम्पात्य ग्रामं परिहृत्य मध्ये निनयति । अभ्यातानाद्युत्तरतन्त्रम् । आज्यतन्त्रं कृत्वाऽसञ्ज्ञानं नःऽ इति द्वाभ्यामृग्भ्यामुदकुलिजं सम्पात्य ग्रामं परिहृत्य मध्ये निनयति । तत उत्तरतन्त्रम् ॥

[एवं सुराकुलिजम् ॥ कौशिकसूत्र २,२{१२}.७ ॥]
अभ्यातानान्तं कृत्वाऽसहृदयम्ऽ इति सूक्तेन सुराकुलिजं सम्पातितं कृत्वा ग्रामं परिहृत्य मध्ये निनयति । तत उत्तरतन्त्रम् । अभ्यातानान्तं कृत्वाऽतदू षु तेऽ इत्यृचा सुराकुलिजं सम्पातितं कृत्वा ग्रामं परिहृत्य मध्ये निनयति । तत उत्तरतन्त्रम् । अभ्यातानान्तं कृत्वाऽसं जानीध्वम्ऽ इति सूक्तेन सुराकुलिजं सम्पातितं कृत्वा ग्रामं परिहृत्य मध्ये निनयति । तत उत्तरतन्त्रम् । अभ्यातानान्तं कृत्वाऽएह यातुऽऽसं वः पृच्यन्ताम्ऽ इति सूक्ताभ्यां सुराकुलिजं सम्पातवन्तं कृत्वा ग्रामं परिहृत्य मध्ये निनयति । तत उत्तरतन्त्रम् । अभ्यातानान्तं कृत्वाऽसं वो मनांसिऽ इति तिसृभिरृग्भिः सुराकुलिजं
सम्पातवन्तं कृत्वा ग्रामं परिहृत्य मध्ये निनयति । तत उत्तरतन्त्रम् । आज्यतन्त्रं कृत्वाऽसञ्ज्ञानं नःऽ इति द्वाभ्यामृग्भ्यां सुराकुलिजं सम्पातवन्तं कृत्वा ग्रामं परिहृत्य मध्ये निनयति । तत उत्तरतन्त्रम् ॥

[त्रिहायण्या वत्सतर्याः शुक्तानि पिशितान्याशयति ॥ कौशिकसूत्र २,२{१२}.८ ॥]
अभ्यातानान्तं कृत्वाऽसहृदयम्ऽ इति सूक्तेन त्रिवर्षवत्सिकायाः शुक्तानि पिशितानि मांसानि सम्पात्याभिमन्त्र्याशयति ।
अभ्यातानाद्युत्तरतन्त्रम् । आज्यतन्त्रमभ्यातानान्तं कृत्वाऽतदू षु तेऽ इत्यृचाम्लेन रसेन सिक्तानि मांसानि सम्पात्याभिमन्त्र्याशयति । अभ्यातानाद्युत्तरतन्त्रम् । अभ्यातानान्तं कृत्वाऽसं जानीध्वम्ऽ इति सूक्तेन शुक्तानि मांसानि सम्पात्याभिमन्त्र्याशयति । तत उत्तरतन्त्रम् । आज्यतन्त्रं कृत्वाऽएह यातुऽऽसं वः पृच्यन्ताम्ऽ इति सूक्ताभ्यां त्रैहायण्या वत्सतर्याः शुक्तानि मांसानि सम्पात्याभिमन्त्र्याशयति । तत उत्तरतन्त्रम् । आज्यतन्त्रं कृत्वाऽसं वो मनांसिऽ इति सूक्तेन शुक्तानि मांसानि सम्पात्याभिमन्त्र्याशयति । उत्तरतन्त्रम् । आज्यतन्त्रं कृत्वाऽसञ्ज्ञानं नःऽ इति द्वाभ्यामृग्भ्यां त्रैहायण्या वत्सतर्या शुक्तानि मांसानि सम्पात्याभिमन्त्र्याशयति । तत उत्तरतन्त्रम् ॥

[भक्तं सुरां प्रपां सम्पातवत्करोति ॥ कौशिकसूत्र २,२{१२}.९ ॥]
आज्यतन्त्रं कृत्वाऽसहृदयम्ऽ इति सूक्तेन भक्तं सम्पात्याभिमन्त्र्याशयति । तत उत्तरतन्त्रम् । तन्त्रं कृत्वाऽतदू षु तेऽ इत्येकया भक्तं सम्पात्याभिमन्त्र्याशयति । तत उत्तरतन्त्रम् । आज्यतन्त्रं कृत्वाऽसं जानीध्वम्ऽ इति सूक्तेन भक्तं सम्पात्याभिमन्त्र्याशयति । अभ्यातानाद्युत्तरतन्त्रम् । तन्त्रं कृत्वाऽएह यातुऽऽसं वः पृच्यन्ताम्ऽ इति सूक्ताभ्यां भक्तं सम्पात्याभिमन्त्र्याशयति । अभ्यातानाद्युत्तरतन्त्रम् । अभ्यातानान्तं कृत्वाऽसं वो मनांसिऽ इति तिसृभिरृग्भिभक्तं सम्पात्याभिमन्त्र्याशयति । तत उत्तरतन्त्रम् । वेद्यादितन्त्रं कृत्वाऽसञ्ज्ञानं नःऽ इति द्वाभ्यां भक्तं सम्पात्याभिमन्त्र्याशयति । तत उत्तरतन्त्रम् । ब्राह्मणतर्पणम् । अभ्यातानान्तं कृत्वाऽसहृदयम्ऽ इति सूक्तेन सुरां सम्पात्याभिमन्त्र्य प्रयच्छति । साम्मनस्येभ्यः पुरुषेभ्यस्त्रैवर्णिकेभ्यः । अभ्यातानाद्युत्तरतन्त्रम् । आज्यतन्त्रं कृत्वाऽतदू षु तेऽ इत्येकया सुरां सम्पात्याभिमन्त्र्य प्रयच्छति । तत उत्तरतन्त्रम्.
तन्त्रं कृत्वाऽसं जानीध्वम्ऽ इति सूक्तेन सुरां सम्पात्याभिमन्त्र्य प्रयच्छति । तत उत्तरतन्त्रम् । अभ्यातानान्तं कृत्वाऽएह यातुऽऽसं वः पृच्यन्ताम्ऽ इति सूक्ताभ्यां सुरां सम्पात्याभिमन्त्र्य प्रयच्छति । तत उत्तरतन्त्रम् । आज्यतन्त्रं कृत्वाऽसं वो मनांसिऽ इति तृचेन सूक्तेन सुरां सम्पात्याभिमन्त्र्य प्रयच्छति । तत उत्तरतन्त्रम् । आज्यतन्त्रं कृत्वाऽसञ्ज्ञानं नःऽ इति द्वाभ्यामृग्भ्यां सुरां सम्पात्याभिमन्त्र्य प्रयच्छति । तत उत्तरतन्त्रम् । आज्यतन्त्रं कृत्वाऽसहृदयम्ऽ इति सूक्तेन प्रपोदकं सम्पात्याभिमन्त्र्य पाययेत् । तत उत्तरतन्त्रम् । आज्यतन्त्रं कृत्वाऽतदू षु तेऽ इत्येकया प्रपोदकं सम्पात्याभिमन्त्र्य पाययेत् । तत उत्तरतन्त्रम्.
आज्यतन्त्रं कृत्वाऽसं जानीध्वम्ऽ इति सूक्तेन प्रपोदकं सम्पात्याभिमन्त्र्य पाययेत् । तत उत्तरतन्त्रम् । अभ्यातानान्तं कृत्वाऽएह यातुऽऽसं वः पृच्यन्ताम्ऽ इति सूक्ताभ्यां प्रपोदकं सम्पात्याभिमन्त्र्य पाययेत् । तत उत्तरतन्त्रम् । तन्त्रं कृत्वाऽसं वो मनांसिऽ इति तृचेन प्रपोदकं सम्पात्याभिमन्त्र्य पाययेत् । तत उत्तरतन्त्रम् । तन्त्रं कृत्वाऽसञ्ज्ञानं नःऽ इति द्वाभ्यां प्रपोदकं सम्पात्याभिमन्त्र्य पाययेत् । अभ्यातानाद्युत्तरतन्त्रम् । साम्मनस्यानि समाप्तानि । येन सह साम्मनस्यं करोति तस्य भक्तादीनि ददाति । कर्मणां विकल्पः । येन सह साम्मनस्यं कर्तुमिच्छति तस्य कर्म करोति । सुरादि शूद्राय ददाति । मांसानि चाण्डालेभ्यः । किञ्च येन सहैकचित्तकरणं साम्मनस्यमित्युच्यते । वशीकरणमित्यर्थः । ब्राह्मणस्त्रीशूद्रचाण्डालादीनां नास्ति जातिनियमः । नापि सङ्ख्यानियमः । बहूनामपि भवति । वशीकरणं साम्मनस्यमित्युच्यते । इति वशीकरणमिति साम्मनस्यम् । साम्मनस्यकर्मपद्धतिः समाप्ता ॥

[वर्चस्यकर्माणि]
अथ वर्चस्यविधिं वक्ष्यामः
[पूर्वस्य ममाग्ने वर्चः (५.३) इति वर्चस्यानि ॥ कौशिकसूत्र २,२{१२}.१० ॥
औदुम्बर्यादीनि त्रीणि ॥ कौशिकसूत्र २,२{१२}.११ ॥]
ऽये त्रिषप्ताःऽ (१.१) इति सूक्तेनौदुम्बरसमिध आदधाति । सर्वत्र वर्चस्कामोऽनुवर्तते आ राजकर्मभ्यो यावत् ।ऽये त्रिषप्ताःऽ इति सूक्तेन पालाशसमिध आदधाति । तेजस्कामः ।ऽये त्रिषप्ताःऽ इति सूक्तेन बृहद्बदरीसमिध आदधाति ।ऽये त्रिषप्ताःऽ इति सूक्तेन
व्रीहीनावपति ।ऽये त्रिषप्ताःऽ इति सूक्तेन यवानावपति ।ऽये त्रिषप्ताःऽ इति सूक्तेन तिलानावपति । तेजस्कामः । अभ्यातानान्तं कृत्वाऽये त्रिषप्ताःऽ इति सूक्तेन क्षीरौदनं सम्पात्याभिमन्त्र्याश्नाति । तत उत्तरतन्त्रम् । वर्चस्कामः । अभ्यातानान्तं कृत्वाऽये त्रिषप्ताःऽ इति सूक्तेन पुरोडाशं सम्पात्याभिमन्त्र्याश्नाति । अभ्यातानाद्युत्तरतरम् । तन्त्रं कृत्वाऽये त्रिषप्ताःऽ इति सूक्तेन रसान् सम्पात्याभिमन्त्र्याश्नाति । अभ्यातानाद्युत्तरतन्त्रम् ।ऽममाग्ने वर्चःऽ इति सूक्तेनौदुम्बरसमिध आदधाति ।ऽममाग्ने वर्चःऽ इति सूक्तेन पालाशसमिध आदधाति ।ऽममाग्ने वर्चःऽ इति सूक्तेन बृहद्बदरीसमिध आदधाति ।ऽममाग्ने वर्चःऽ इति सूक्तेन व्रीहीनावपति ।ऽममाग्ने वर्चःऽ इति सूक्तेन यवानावपति ।ऽममाग्ने वर्चःऽ इति सूक्तेन तिलानावपति । अभ्यातानान्तं कृत्वाऽममाग्ने वर्चःऽ इति सूक्तेन क्षीरौदनं सम्पात्याभिमन्त्र्याश्नाति । अभ्यातानाद्युत्तरतन्त्रम् । तन्त्रं कृत्वाऽममाग्ने वर्चःऽ इति सूक्तेन पुरोडाशं सम्पात्याभिमन्त्र्याश्नाति । अभ्यातानाद्युत्तरतन्त्रम् । तन्त्रं कृत्वाऽममाग्ने वर्चःऽ इति सूक्तेन रसान्
सम्पात्याभिमन्त्र्याश्नाति । उत्तरतन्त्रम् ॥

अथ कुमारीवर्चस्यमुच्यते
[कुमार्या दक्षिणमूरुमभिमन्त्रयते ॥ कौशिकसूत्र २,२{१२}.१२ ॥]
ऽये त्रिषप्ताःऽ इति सूक्तेन कुमार्या दक्षिणमूरुमभिमन्त्रयते ।ऽममाग्ने वर्चःऽ इति सूक्तेन कुमार्या दक्षिणमूरुमभिमन्त्रयते । कुमारी रूपवती वर्चस्विनी भर्तृगृहे प्रधाना भवति । तस्या इदं कर्म क्रियते ॥

[वपां जुहोति ॥ कौशिकसूत्र २,२{१२}.१३ ॥]
अभ्यातानान्तं कृत्वाऽये त्रिषप्ताःऽ इति सूक्तेन वपां कृत्त्वानीय जुहोति । अभ्यातानाद्युत्तरतन्त्रम् । तन्त्रं कृत्वाऽममाग्ने वर्चःऽ इति सूक्तेन वपां कृत्त्वानीय जुहोति । उत्तरतन्त्रम् ॥

[अग्निमुपतिष्ठते ॥ कौशिकसूत्र २,२{१२}.१४ ॥]
ऽये त्रिषप्ताःऽ इति सूक्तेनाग्निमुपतिष्ठते ।ऽममाग्ने वर्चःऽ इति सूक्तेनाग्निमुपतिष्ठते । वर्चस्कामः ॥

[प्रातरग्निं (३.१६) गिरावरगराटेषु (६.६९) दिवस्पृथिव्याः (९.१) इति दधिमध्वाशयति ॥ कौशिकसूत्र २,२{१२}.१५ ॥]
अभ्यातानान्तं कृत्वाऽप्रातरग्निम्ऽ इति सूक्तेन दधिमधुनी सम्पात्याभिमन्त्र्याशयति । तत उत्तरतन्त्रम् । आज्यतन्त्रं कृत्वाऽगिरावरगराटेषुऽ इति सूक्तेन दधिमधुनी एकत्र कृत्वा सम्पात्याभिमन्त्र्याशयति । अभ्यातानाद्युत्तरतन्त्रम् । तन्त्रं कृत्वाऽदिवस्पृथिव्याःऽ इत्यर्थसूक्तेन दधिमधुनी एकत्र कृत्वा सम्पात्याभिमन्त्र्याशयति । अभ्यातानाद्युत्तरतन्त्रम् ॥

अथ क्षत्रियवर्चस्यमुच्यते
[कीलालमिश्रं क्षत्रियं कीलालमितरान् ॥ कौशिकसूत्र २,२{१२}.१६ ॥]
अभ्यातानान्तं कृत्वाऽप्रातरग्निम्ऽ इति सूक्तेन दधिमधु भक्तमिश्रितं कृत्वा सम्पात्याभिमन्त्र्याशयति क्षत्रियम् । तत उत्तरतन्त्रम् । तेजस्कामः । तन्त्रं कृत्वाऽगिरावरगराटेषुऽ इति सूक्तेन दधिमधु भक्तमिश्रितं कृत्वा सम्पात्याभिमन्त्र्याशयति क्षत्रियम् । तत उत्तरतन्त्रम् । तेजस्कामः । तन्त्रं कृत्वाऽदिवस्पृथिव्याःऽ इत्यर्थसूक्तेन दधिमधु भक्तमिश्रितं कृत्वा सम्पात्याभिमन्त्र्याशयति क्षत्रियम् । वचस्कामः । तत उत्तरतन्त्रम् ॥
अथ वैश्यशूद्रादिवर्चस्यमुच्यते । अभ्यातानान्तं कृत्वाऽप्रातरग्निम्ऽ इति सूक्तेन भक्तं सम्पात्याभिमन्त्र्याशयति वैश्यशूद्रम् । तत उत्तरतन्त्रम् । अभ्यातानान्तं कृत्वाऽगिरावरगराटेषुऽ इति सूक्तेन भक्तं सम्पात्याभिमन्त्र्याशयति वैश्यान् शूद्राननुलोमजांश्च । तत उत्तरतन्त्रम् । तन्त्रं कृत्वाऽदिवस्पृथिव्याःऽ इत्यर्थसूक्तेन भक्तं सम्पात्याभिमन्त्र्याशयति । वैश्यशूद्रादीन् । तत उत्तरतन्त्रम् । तेजस्कामः । तृतीया कण्डिका ॥ Kऔशिकपद्धतिकण्डिका १२ ॥


________________________________


[हस्तिवर्चसम् (३.२२) इति हस्तिनम् ॥ कौशिकसूत्र २,३{१३}.१ ॥]
ऽहस्तिवर्चसम्ऽ इति सूक्तेन हस्तिनं दृष्ट्वा उपतिष्ठते । तेजस्कामः ॥

[हास्तिदन्तं बध्नाति ॥ कौशिकसूत्र २,३{१३}.२ ॥]
अभ्यातानान्तं कृत्वाऽहस्तिवर्चसम्ऽ इति सूक्तेन हस्तिदन्तमणिं सम्पात्याभिमन्त्र्य बध्नाति । अभ्यातानाद्युत्तरम् । सर्वत्र वर्चस्याधिकारोऽनुवर्तते ॥

[लोमानि जतुना सन्दिह्य जातरूपेणापिधाप्य ॥ कौशिकसूत्र २,३{१३}.३ ॥]
अभ्यातानान्तं कृत्वाऽहस्तिवर्चसम्ऽ इति सूक्तेन हस्तिलोमानि जतुना लाक्षारसेन सन्दिह्य हिरण्येन वेष्टयित्वा सम्पात्याभिमन्त्र्य बध्नाति । तत उत्तरतन्त्रम् ॥

[सिंहे व्याघ्रे (६.३८) यशो हविः (६.३९) इति स्नातकसिंहव्याघ्रबस्तकृष्णवृषभराज्ञां नाभिलोमानि ॥ कौशिकसूत्र २,३{१३}.४ ॥]
अभ्यातानान्तं कृत्वाऽसिंहे व्याघ्रेऽऽयशो हविःऽ इति सूक्ताभ्यां स्नातकनाभिलोमानि लाक्षाहिरण्येन वेष्टयित्वा सम्पात्याभिमन्त्र्य पुण्याहान्ते बध्नाति । तत उत्तरतन्त्रम् । तन्त्रं कृत्वाऽसिंहे व्याघ्रेऽऽयशो हविःऽ इति सूक्ताभ्यां सिंहनाभिलोमानि लाक्षाहिरण्येन वेष्टयित्वा सम्पात्याभिमन्त्र्य बध्नाति । तत उत्तरतन्त्रम् । तन्त्रं कृत्वाऽसिंहे व्याघ्रेऽऽयशो हविःऽ इति सूक्ताभ्यां व्याघ्रनाभिलोमानि लाक्षाहिरण्येन वेष्टयित्वा सम्पात्याभिमन्त्र्य बध्नाति । तत उत्तरतन्त्रम् । तन्त्रं कृत्वाऽसिंहे व्याघ्रेऽऽयशो हविःऽ इति सूक्ताभ्यां अजनाभिलोमानि लाक्षाहिरण्येन वेष्टयित्वा सम्पात्याभिमन्त्र्य बध्नाति । तत उत्तरतन्त्रम् । अभ्यातानान्तं कृत्वाऽसिंहे व्याघ्रेऽऽयशो हविःऽ इति सूक्ताभ्यां कृष्णनाभिलोमानि गृहीत्वा जतुना सन्दिह्य जातरूपेणापिधाप्य सम्पात्याभिमन्त्र्य बध्नाति । तत उत्तरतन्त्रम् । अभ्यातानान्तं कृत्वाऽसिंहे व्याघ्रेऽऽयशो हविःऽ इति सूक्ताभ्यां वृषभनाभिरोमाणि लाक्षाहिरण्येन वेष्टयित्वा सम्पात्याभिमन्त्र्य बध्नाति । अभ्यातानाद्युत्तरतन्त्रम् । अभ्यातानान्तं कृत्वाऽसिंहे व्याघ्रेऽऽयशो हविःऽ इति सूक्ताभ्यां राज्ञान्नाभिरोमाणि लाक्षाहिरण्येन वेष्टयित्वा सम्पात्याभिमन्त्र्य बध्नाति । तत उत्तरतन्त्रम् ॥

[दशानां शान्तवृक्षाणां शकलानि ॥ कौशिकसूत्र २,३{१३}.५ ॥]
आज्यतन्त्रं कृत्वाऽसिंहे व्याघ्रेऽऽयशो हविःऽ इति सूक्ताभ्यां पालाशादिदशवृक्षशकलानि लाक्षाहिरण्येन वेष्टयित्वा सम्पात्याभिमन्त्र्य बध्नाति । तत उत्तरतन्त्रम् । केचित्वृक्षविकल्पं मन्यन्ते ॥

[एतयोः प्रातरग्निं (३.१६) गिरावरगराटेषु (६.६९) दिवस्पृथिव्याः (९.१) इति सप्त मर्माणि स्थालीपाके पृक्तान्यश्नाति ॥ कौशिकसूत्र २,३{१३}.६ ॥]
एतयोः सूक्तयोः स्थाने सूक्तेन विकल्पः ।ऽप्रातरग्निम्ऽऽगिरावरगराटेषुऽऽदिवस्पृथिव्याःऽ इति त्रिभिः प्रतीकैः स्नातकादिसप्तमर्माणि स्थालीपाके दत्त्वा तन्त्रे सम्पात्याभिमन्त्र्याश्नाति । उत्तरतन्त्रम् । स्थालीपाके च इदं कर्म क्षत्रियादीनाम् । न ब्राह्मणस्य । स्थालीपाकं केवलं कुर्यात् ॥

अकुशलं यो ब्राह्मणो लोहितमश्नीयादिति गार्ग्यः ॥ कौशिकसूत्र २,३{१३}.७ ॥
उक्तो लोममणिः ॥ कौशिकसूत्र २,३{१३}.८ ॥
वर्चस्कामः । अभ्यातानान्तं कृत्वाऽप्रातरग्निम्ऽ इति सूक्तेन स्नातकनाभिमणिं लाक्षाहिरण्येन वेष्टितं सम्पात्याभिमन्त्र्य बध्नाति । उदञ्चि हविरुच्छिष्टान्तं समानम् । तन्त्रेऽप्रातरग्निम्ऽ इति सूक्तेन सिंहरोममणिं संस्कृत्य बध्नाति । बर्हिर्लवनादि तन्त्रं कृत्वाऽप्रातरग्निम्ऽ इति सूक्तेन व्याघ्रनाभिरोममणिं लाक्षाहिरण्येन वेष्टितं कृत्वा सम्पात्याभिमन्त्र्य पुण्याहान्ते बध्नाति । उत्तरतन्त्रम् । पूर्वतन्त्रं कृत्वाऽप्रातरग्निम्ऽ इति सूक्तेनाजनाभिरोममणिं लाक्षाहिरण्येन वेष्टितं सम्पात्याभिमन्त्र्य बध्नाति । अभ्यातानाद्युत्तरतन्त्रम् । तन्त्रं कृत्वाऽप्रातरग्निम्ऽ इति सूक्तेन कृष्णनाभिरोममणिं लाक्षाहिरण्येन वेष्टितं सम्पात्याभिमन्त्र्य बध्नाति । अभ्यातानाद्युत्तरतन्त्रम् । तन्त्रं कृत्वाऽप्रातरग्निम्ऽ इति सूक्तेन वृषभनाभिरोममणिं लाक्षाहिरण्येन वेष्टितं सम्पात्याभिमन्त्र्य बध्नाति । उत्तरतन्त्रम् । अभ्यातानान्तं कृत्वाऽप्रातरग्निम्ऽ इति सूक्तेन राज्ञां नाभिरोममणिं सम्पात्य लाक्षाहिरण्येन वेष्टितं कृत्वाभिमन्त्र्य बध्नाति । अभ्यातानाद्युत्तरतन्त्रम् । आज्यतन्त्रं कृत्वाऽगिरावरगराटेषुऽ इति सूक्तेन स्नातकरोममणिं लाक्षाहिरण्येन वेष्टितं कृत्वा सम्पात्याभिमन्त्र्य बध्नाति ।
तत उत्तरतन्त्रम् । तन्त्रं कृत्वाऽगिरावरगराटेषुऽ इति सूक्तेन सिंहरोममणिं सम्पात्याभिमन्त्र्य बध्नाति । तत उत्तरतन्त्रम् । पूर्वतन्त्रं कृत्वाऽगिरावरऽ इति व्याघ्ररोममणिं सम्पात्याभिमन्त्र्य बध्नाति । तत उत्तरतन्त्रम् । तन्त्रं कृत्वाऽगिरावरऽ इत्यजरोममणिं सम्पात्याभिमन्त्र्य बध्नाति । तत उत्तरतन्त्रम् । तन्त्रं कृत्वाऽगिरावरऽ इति सूक्तेन मेषरोममणिं सम्पात्याभिमन्त्र्य बध्नाति । तत उत्तरतन्त्रम् । तन्त्रं कृत्वाऽगिरावरऽ इति सूक्तेन वृषभरोममणिं सम्पात्याभिमन्त्र्य बध्नाति । तत उत्तरतन्त्रम् । तन्त्रं कृत्वाऽगिरावरऽ इति राज्ञां रोममणिं लाक्षाहिरण्येन वेष्टितं कृत्वा सम्पात्याभिमन्त्र्य बध्नाति । तत उत्तरतन्त्रम् । अभ्यातानान्तेऽदिवस्पृथिव्याःऽ इत्यर्थसूक्तेन स्नातकरोममणिं सम्पात्य लाक्षाहिरण्येन वेष्टितमभिमन्त्र्य बध्नाति । तत उत्तरतन्त्रम् । अभ्यातानान्तं कृत्वाऽदिवस्पृथिव्याःऽ इति सिंहरोममणिं सम्पात्याभिमन्त्र्य बध्नाति । तत उत्तरतन्त्रम् । अभ्यानातान्तं कृत्वाऽदिवस्पृथिव्याःऽ इति व्याघ्ररोममणिं सम्पात्य लाक्षासुवर्णेन वेष्टितं कृत्वाभिमन्त्र्य बध्नाति । उत्तरतन्त्रम् । अभ्यातानान्तं कृत्वाऽदिवस्पृथिव्याःऽ इति सूक्तेनाजरोममणिं सम्पात्याभिमन्त्र्य बध्नाति । तत उत्तरतन्त्रम् । आज्यतन्त्रं कृत्वाऽदिवस्पृथिव्याःऽ इति सूक्तेन मेषरोममणिं सम्पात्याभिमन्त्र्य बध्नाति । उत्तरतन्त्रम् । तन्त्रं कृत्वाऽदिवस्पृथिव्याःऽ इति वृषभरोममणिं सम्पात्याभिमन्त्र्य बध्नाति । अभ्यातानान्तं कृत्वाऽदिवस्पृथिव्याःऽ इति सूक्तेन राज्ञां रोममणिं सम्पात्याभिमन्त्र्य बध्नाति । उत्तरतन्त्रम् । सर्वत्र कर्मणां विकल्पः । कर्मबाहुल्यात्फलबाहुल्यम् ॥

[सर्वैराप्लावयति ॥ कौशिकसूत्र २,३{१३}.९ ॥]
अभ्यातानान्तं कृत्वाऽसिंहे व्याघ्रेऽऽयशो हविःऽऽप्रातरग्निम्ऽऽगिरावरगराटेषुऽऽदिवस्पृथिव्याःऽ इत्येतैः सर्वैः सूक्तैरुदकुम्भं सम्पात्याभिमन्त्र्याप्लावयति । तत उत्तरतन्त्रम् । वर्चस्कामः । एतदेव नित्ये स्नाने नैमित्तिके काम्ये वा विधानं भवति । यथा वसन्त ऋतौ स्नानं क्रियते ॥

[अवसिञ्चति ॥ कौशिकसूत्र २,३{१३}.१० ॥]
ऽसिंहे व्याघ्रेऽऽयशो हविःऽऽप्रातरग्निम्ऽऽगिरावरगराटेषुऽऽदिवस्पृथिव्याःऽ इत्येतैः सूक्तैरुदकमभिमन्त्र्यावसिञ्चति.

[चतुरङ्गुलं तृणं रजोहरणं बिन्दुनाभिश्चोत्योपमथ्य ॥ कौशिकसूत्र २,३{१३}.११ ॥]
चन्दनादिगन्धानासाद्य तस्मिन्मध्य आकाशोदकं प्रक्षिप्य चतुरङ्गुलेन दर्भतृणेनालोड्य तत्तृणं गृहीत्वा ॥

[शुनि किलासमजे पलितं तृणे ज्वरो योऽस्मान् द्वेष्टिं यं च वयं द्विष्मस्तस्मिन् राजयक्ष्मः इति दक्षिणा तृणं निरस्यति गन्धप्रवादादिभिरलङ्कुरुते ॥ कौशिकसूत्र २,३{१३}.१२ ॥]
ऽशुनि किलासमजेऽ इति मन्त्रेण दक्षिणा दिशं निरस्यति । चन्दनादिऽयस्ते गन्धःऽ (१२.१.२३२५) इति त्रिभिरृग्भिरभिमन्त्र्य राज्ञां समालभते । सर्वत्र कर्मणां विकल्पः । कर्मबाहुल्यात्फलबाहुल्यम् । नारित जातिनियमः सर्वस्याधिकारः । अश्वादीनामपि वर्चस्यं भवति । वर्चः शब्देन तेज उच्यते । दीप्तिस्तेजो वर्चो भव्यतापश्याबाध्य इति एकोऽर्थः । लाभपूजादिप्रसङ्गे भवति । एतैः कृतैः । समाप्तानि वर्चस्यानि ॥ चतुर्थी कण्डिका ॥ Kऔशिकपद्धतिकण्डिका १३ ॥


________________________________


[राजकर्माणि]
अथ राजकर्माण्युच्यन्ते । साङ्ग्रामिकाणां कर्मणां विधिं वक्ष्यामः अश्वत्थस्य बधकस्य वारण्योरग्निं मन्थति ।ऽइन्द्रो मन्थतुऽ (८.८.१) इति ऋचा मथ्यमानमनुमन्त्रयते ।ऽपूतिरज्जुःऽ (८.८.२) इत्यर्धर्चेनाग्निपतनस्थाने काशरज्जुं निदधाति ।ऽधूममग्निं परादृश्यऽ (८.८.२) इत्यर्धर्चेन धूममनुमन्त्रयते ।ऽअग्निं परादृश्यऽ (८.८.२) इत्यर्धर्चेन जातमग्निमनुमन्त्रयते । एष सेनाग्निः ॥
साङ्ग्रामिकतन्त्रमुच्यते ।ऽअव्यसश्चऽ (१९.६८.१) बर्हिर्लवनादि समानम् । सेनाग्निप्रणयनं, ग्रहग्रहणं, पञ्चगृहीतमाज्यं अभ्यातानान्तं कृत्वा लोहिताश्वत्थस्य शाखां रोपयति । नीललोहिताभ्यां सूत्राभ्यां परितत्योत्तरतः । ततः प्रधानकर्म कुर्यात् । तत उत्तरतन्त्रे विशेषः । सन्नतिहोमान्तं कृत्वाऽइमे जयन्तु स्वाहेभ्यःऽ (८.८.२४) इत्यनेन मन्त्रेणाज्यं जुहोति । ततो बधककाष्ठप्रज्वलितेऽग्नौ वामेन हस्तेनेङ्गिडं जुहोतिऽपरामी जयन्तां दुराहामीभ्यःऽ (८.८.२४) इति मन्त्रेण । ततः शाखां दक्षिणतः प्रक्षिपतिऽनीललोहितेनामून्ऽ (८.८.२४) इति मन्त्रेण । स्विष्टकृदाद्युत्तरतन्त्रम् । एतत्साङ्ग्रामिकं तन्त्रम् । साङ्ग्रामिकेषु सर्वत्र उच्चैर्मन्त्राणां प्रयोगः । तन्त्रमध्ये ये प्रधानमन्त्रास्त उच्चैर्भवन्ति ॥

शत्रुहस्तित्रासनानां कर्मणां विधिं वक्ष्यामः
[पूर्वस्य हस्तित्रसनानि ॥ कौशिकसूत्र २,४{१४}.१ ॥
रथचक्रेण सम्पातवता प्रतिप्रवर्तयति ॥ कौशिकसूत्र २,४{१४}.२ ॥]
साङ्ग्रामिकं तन्त्रं कृत्वाऽये त्रिषप्ताःऽ (१.१) इति सूक्तेन रथचक्रं सम्पातवत्कृत्वा हस्त्यभिमुखं रथं प्रवर्तयति । अभ्यातानाद्युत्तरतन्त्रम् । हस्तित्रासनकामः । राजकर्माण्यनुवर्तन्ते आ निरृतिकर्मभ्यो यावत् ॥

[यानेनाभियाति ॥ कौशिकसूत्र २,४{१४}.३ ॥]
तन्त्रं कृत्वाऽये त्रिषप्ताःऽ इति सूक्तेन हस्त्यादि यानं सम्पात्याभिमन्त्र्य हस्त्यभिमुखं प्रेरयति । अश्वादयः । अभ्यातानाद्युत्तरतन्त्रम् ॥

[वादित्रैः ॥ कौशिकसूत्र २,४{१४}.४ ॥]
ऽये त्रिषप्ताःऽ इति सूक्तेन वादित्राणि भेरीमृदङ्गेत्यादि अभिमन्त्र्य हस्तिनोऽभि पुरतो गच्छन्ति ॥

[दृतिवस्त्योरोप्य शर्कराः ॥ कौशिकसूत्र २,४{१४}.५ ॥]
ऽये त्रिषप्ताःऽ इति सूक्तेन चर्मखल्वायां शर्कराः प्रक्षिप्याभिमन्त्र्य हस्त्यभिमुखाः पुरुषाः यान्ति ।ऽये त्रिषप्ताःऽ इति चर्मपुटे शर्कराः प्रक्षिप्याभिमन्त्र्य हस्तिनोऽभिमुखान् प्रेषयति ॥

[तोत्त्रेण नग्नप्रच्छन्नः ॥ कौशिकसूत्र २,४{१४}.६ ॥]
ऽये त्रिषप्ताःऽ इति सूक्तेन वेलुकमभिमन्त्र्य यत्र हस्तिनस्तत्राभिमुखो याति । समाप्तानि हस्तित्रासनानि । अनेन कर्मणा हस्तिनः पलायन्ते परचक्रहस्तिनस्तेषां त्रासनकर्म ॥

पुनः साङ्ग्रामिकाणां कर्मणां विधिं वक्ष्यामः
[विद्मा शरस्य (१.२) मा नो विदन्, अदारसृत्, स्वस्तिदा (१.१९२१) अव मन्युः, निर्हस्तः, परि वर्त्मानि (६.६५६७) अभिभूः, इन्द्रो जयाति, अभि त्वेन्द्र (६.९७९९) इति साङ्ग्रामिकाणि ॥ कौशिकसूत्र २,४{१४}.७ ॥
आज्यसक्तूञ्जुहोति ॥ कौशिकसूत्र २,४{१४}.८ ॥]
साङ्ग्रामिकं तन्त्रमभ्यातानान्तं कृत्वाऽविद्मा शरस्य पितरं पर्जन्यं भूरिधायसम्ऽ इति सूक्तेनाज्यं जुहोति । अभ्यातानाद्युत्तरतन्त्रम् । जयकर्माण्यनुवर्तन्ते आ राष्ट्रप्रवेशकर्मभ्यो यावत् । अभ्यातानान्तं कृत्वाऽमा नो विदन्ऽ इति त्रिभिः (१.१९२१) सूक्तैराज्यं जुहोति । तत उत्तरतन्त्रम् । आज्यतन्त्रं कृत्वाऽअव मन्युःऽ इति त्रिभिः (६.६५६७) सूक्तैराज्यं जुहोति । उत्तरतन्त्रम् । साङ्ग्रामिकं तन्त्रं कृत्वाऽअभिभूर्यज्ञःऽ इति त्रिभिः (६.९७९९) सूक्तैराज्यं जुहोति । तत उत्तरतन्त्रम् । आज्यतन्त्रं कृत्वाऽविद्मा शरस्यऽ इति सूक्तेन सक्तूञ्जुहोति । अभ्यातानाद्युत्तरतन्त्रम् । जयकामः । साङ्ग्रामिकं तन्त्रं कृत्वाऽमा नो विदन्ऽ इति त्रिभिः सूक्तैः सक्तूञ्जुहोति । अभ्यातानाद्युत्तरतन्त्रम् । तन्त्रं कृत्वाऽअव मन्युःऽ इति त्रिभिः सूक्तैः सक्तूञ्जुहोति । उत्तरतन्त्रम् । तन्त्रं कृत्वाऽअभिभूर्यज्ञःऽ इति त्रिभिः सूक्तैः सक्तूञ्जुहोति । तत उत्तरतन्त्रम् ॥

[धनुरिध्मे धनुःसमिधमादधाति ॥ कौशिकसूत्र २,४{१४}.९ ॥]
आज्यतन्त्रम् । इध्मसमाधानस्थाने धनुरिध्ममादधाति । अभ्यातानान्तं कृत्वाऽविद्मा शरस्यऽ इति सूक्तेन धनुःसमिध आदधाति । ततः साङ्ग्रामिकमुत्तरतन्त्रम् । साङ्ग्रामिकं पूर्वतन्त्रं धनुरिध्मविशिष्टं कृत्वाऽमा नो विदन्ऽ इति त्रिभिः सूक्तैः धनुःसमिध आदधाति । अभ्यातानाद्युत्तरतन्त्रम् । धनुरिध्मविशिष्टं अभ्यातानान्तं कृत्वाऽअव मन्युःऽ इति त्रिभिः सूक्तैर्धनुःसमिध आदधाति । उत्तरतन्त्रम् । जयकामः । धनुरिध्मविशिष्टमभ्यातानान्तं कृत्वाऽअभिभूर्यज्ञःऽ इत्येतैस्त्रिभिः सूक्तः धनुःसमिधः प्रादेशमात्रीरादधाति । तत उत्तरतन्त्रम् ॥

[एवमिष्विध्मे ॥ कौशिकसूत्र २,४{१४}.१० ॥]
बर्हिर्लवनादि इध्मप्रोक्षणं शरैरिध्मोपसमाधानंऽअग्निर्भूम्याम्ऽ इत्यादि अभ्यातानान्तं कृत्वाऽविद्मा शरस्यऽ इति सूक्तेन शरसमिधः प्रादेशमात्रीः आदधाति । तत उत्तरतन्त्रम् । शरेध्मविशिष्टं तन्त्रं कृत्वाऽमा नो विदन्ऽ इति त्रिभिः सूक्तैः शरसमिध आदधाति । तत उत्तरतन्त्रम् । शरेध्मविशिष्टं तन्त्रं कृत्वाऽअव मन्युःऽ इति त्रिभिः सूक्तैः शरसमिध आदधाति । तत उत्तरतन्त्रम् । शरेध्मोपसमाधानादि तन्त्रं कृत्वाऽअभिभूर्यज्ञःऽ इत्येतैः त्रिभिः सूक्तैः शरसमिध आदधाति । तत उत्तरतन्त्रम् ॥

[धनुः सम्पातवद्विमृज्य प्रयच्छति ॥ कौशिकसूत्र २,४{१४}.११ ॥]
साङ्ग्रामिकं तन्त्रं कृत्वाऽविद्मा शरस्यऽ इति सूक्तेन धनुः सम्पात्याभिमन्त्र्य विमृज्य राज्ञे प्रयच्छति । अभ्यातानाद्युत्तरतन्त्रम् । अभ्यातानान्तं कृत्वाऽमा नो विदन्ऽ इति त्रिभिः सूक्तैः धनुः सम्पात्याभिमन्त्र्य हस्तेन विमृज्य प्रयच्छति । तत उत्तरतन्त्रम्.
साङ्ग्रामिकं तन्त्रं कृत्वाऽअव मन्युःऽ इति त्रिभिः सूक्तैः धनुः सम्पात्याभिमन्त्र्य हस्तेन विमृज्य राज्ञे समर्पयति । अभ्यातानाद्युत्तरतन्त्रम् । साङ्ग्रामिकं तन्त्रमभ्यातानान्तं कृत्वाऽअभिभूर्यज्ञःऽ इत्येतैस्त्रिभिः सूक्तैः धनुः सम्पात्याभिमन्त्र्य हस्तेन विमृज्य राज्ञे प्रयच्छति । अभ्यातानाद्युत्तरतन्त्रम् । विजयकर्माणि साङ्ग्रामिकाणि समाप्तानि । क्षेत्रदारहरणे शस्त्रहरणे च ब्राह्मणक्षत्रियवैश्यशूद्रादिग्रामनगरादिसर्वस्याधिकारः । सर्वविषयमेतत् । सर्वत्र कर्मणां विकल्पः । सङ्ग्रामेऽयुद्धमाने जयो भवति । एभिः कर्मभिः दृष्टमात्रेण शत्रवः पलायन्ते । सङ्ग्रामकर्मपद्धतिः समाप्ताः ॥

इषुनिवारणानि कर्माण्युच्यन्ते
[प्रथमस्येषुपर्ययणानि ॥ कौशिकसूत्र २,४{१४}.१२ ॥
द्रुघ्न्यार्त्नीज्यापाशतृणमूलानि बध्नाति ॥ कौशिकसूत्र २,४{१४}.१३ ॥]
अभ्यतानान्तं साङ्ग्रामिकं तन्त्रं कृत्वाऽविद्मा शरस्यऽ इति सूक्तेन द्रुघ्न्यार्त्नीज्यापाशं द्व्यङ्गुलमात्रं छित्त्वा सम्पात्याभिमन्त्र्य बध्नाति । ततः साङ्ग्रामिकमुत्तरतन्त्रम् । तन्त्रं कृत्वाऽविद्मा शरस्यऽ इति सूक्तेन दूर्वादि तृणमूलं सम्पात्याभिमन्त्र्य बध्नाति । तत उत्तरतन्त्रम् । यो युद्धे प्रविशति तस्य मणिबन्धनं क्रियते । अथवा राज्ञे कृतं सर्वेषां कृतं भवति । सर्वत्र पुण्याहान्ते बन्धनं भवति । अनेन कर्मणा पुरुषशरीरे इषवो न पतन्ति पार्श्वतो गच्छन्ति । समाप्तानि इषुनिवारणानि । युद्धकाले शरनिवारणानीत्यर्थः ॥

सर्वशस्त्रनिवारणकर्मणां विधिं वक्ष्यामः
[आरेऽसौ (१.२६) इत्यपनोदनानि ॥ कौशिकसूत्र २,४{१४}.१४ ॥
फलीकरणतुषबुसावतक्षणान्यावपति ॥ कौशिकसूत्र २,४{१४}.१५ ॥]
ऽआरेऽसौऽ इत्येतेन सूक्तेन कुकूलान् जुहोति सेनाग्नौ ।ऽआरेऽसौऽ इति सूक्तेन तुषान् जुहोति ।ऽआरेऽसौऽ इति सूक्तेन बसान जुहोति ।ऽआरेऽसौऽ इति सूक्तेन काष्ठशकलानि जुहोति ॥

[अन्वाह ॥ कौशिकसूत्र २,४{१४}.१६ ॥]
ऽआरऽसौऽ इति सूक्तं शत्रुं दृष्ट्वा जपति । हस्तहोमत्वात्तन्त्रविकल्पः । एवं क्रियमाणे सर्वशस्त्रनिवारणसिद्धिः । खड्गादिसर्वशस्त्रनिवारणं समाप्तम् ॥

मोहनकर्मणां विधिं वक्ष्यामः
[अग्निर्नः शत्रून् (३.१) अग्निर्नो दूतः (३.२) इति मोहनानि ॥ कौशिकसूत्र २,४{१४}.१७ ॥
ओदनेनोपयम्य फलीकरणानुलूखलेन जुहोति ॥ कौशिकसूत्र २,४{१४}.१८ ॥]
साङ्ग्रामिकं तन्त्रं कृत्वाऽअग्निर्नः शत्रून्ऽऽअग्निर्नो दूतःऽ इति सूक्ताभ्यामोदनेन फलीकरणान् पिण्डीकृत्योलूखलेन जुहोति । अभ्यातानाद्युत्तरतन्त्रम् ॥

[एवमणून् ॥ कौशिकसूत्र २,४{१४}.१९ ॥]
अभ्यातानान्तं तन्त्रं कृत्वाऽअग्निर्नःऽ इति सूक्ताभ्यामोदनेन सह कणिकाः पिण्डीकृत्योलूखलेन जुहोति । तत उत्तरतन्त्रम् ॥

[एकविंशत्या शर्कराभिः प्रतिनिष्पुनाति ॥ कौशिकसूत्र २,४{१४}.२० ॥]
ऽअग्निर्नः शत्रून्ऽ इति(३.१.१) सूक्ताभ्यामेकविंशतिशर्कराः शूर्पे कृत्वा शत्रून् प्रति निष्पुनाति ॥

[अप्वां यजते ॥ कौशिकसूत्र २,४{१४}.२१ ॥]
अप्वा देवता । चरुतन्त्रमाज्यभागान्तं कृत्वाऽअग्निर्नः शत्रून्ऽ इति सूक्ताभ्यां चरुं जुहुयात् । निर्वापे प्रोक्षणे बर्हिर्होमे विशेषः ।ऽअप्वायै जुष्टं निर्वपामिऽऽअप्वायै त्वा जुष्टं प्रोक्षामिऽऽअप्वां गच्छतु स्वाहाऽ इति । पार्वणाद्युत्तरतन्त्रम् । परसेनामोहनानि समाप्तानि ॥

उद्वेगकरणमुच्यते
[संशितम् (३.१९) इति शितिपदीं सम्पातवतीमवसृजति ॥ कौशिकसूत्र २,४{१४}.२२ ॥
उद्वृधत्सु योजयेत् ॥ कौशिकसूत्र २,४{१४}.२३ ॥]
अभ्यातानान्तं साङ्ग्रामिकं तन्त्रं कृत्वाऽसंशितं मेऽ इति सूक्तेनाजां सितपदीं सम्पात्याभिमन्त्र्य शत्रुसेनां प्रति विसर्जयति । तत उत्तरतन्त्रम् । श्वेतेन पादेन अजा वाविर्वैणो वा । एतानि शितिपदीशब्देनोच्यन्ते । उद्वेगकरणं समाप्तम् । मोहनं स्तम्भनमित्यर्थः । मूर्छयाचेतनाः सुखं हन्यन्ते । हस्त्यश्वपदातीनां सर्वेषां मोहनमचेतनत्वं भवतीत्यर्थः । सेनाग्नौ मोहनादीनि सर्वाणि कर्माणि कार्याणि । परसैन्यस्य मोहनं स्थापनमित्यर्थः ॥

पुनः साङ्ग्रामिकं होमविधिं वक्ष्यामः
[इममिन्द्र (४.२२) इति युक्तयोः प्रदानान्तानि ॥ कौशिकसूत्र २,४{१४}.२४ ॥]
साङ्ग्रामिकं तन्त्रमभ्यातानान्तं कृत्वाऽसंशितं मेऽ इति सूक्तंऽइममिन्द्रऽ इति द्वितीयम् । द्वाभ्यामाज्यं जुहोति । अभ्यातानाद्युत्तरतन्त्रम् । जयकामः । अभ्यातानान्तं कृत्वाऽसंशितं मेऽ,ऽइममिन्द्र वर्धयऽ इति सूक्ताभ्यां प्रत्यृचं सक्तूञ्जुहोति । तत उत्तरतन्त्रम् । आज्यतन्त्रे धनुरिध्मा भवति । अभ्यातानान्तं कृत्वाऽसंशितं मेऽऽइममिन्द्र वर्धय क्षत्रियं मेऽ इति सूक्ताभ्यां धनुःसमिध आदधाति । तत उत्तरतन्त्रम् । इष्विध्म आज्यतन्त्रमभ्यातानान्तं कृत्वाऽसंशितं मेऽऽइममिन्द्रऽ इति सूक्ताभ्यामिषुसमिध आदधाति । तत उत्तरतन्त्रम् । अभ्यातानान्तं कृत्वाऽसंशितं मेऽऽइममिन्द्रऽ इति सूक्ताभ्यां धनुः सम्पात्याभिमन्त्र्य हस्तेन विमृज्य राज्ञे प्रयच्छति । तत उत्तरतन्त्रम् । जयकामः । पुनः समाप्तानि जयकर्माणि ॥

स्वसेनारक्षणार्थं कर्म उच्यते
[दिग्युक्ताभ्यां नमो देववधेभ्यः (६.१३) इत्युपतिष्ठते ॥ कौशिकसूत्र २,४{१४}.२५ ॥]
ऽयेऽस्याम्ऽ (३.२६)ऽप्राची दिक्ऽ (३.२७) इति सूक्ताभ्यां प्रत्यृचं मन्त्रोक्तं प्रतिदिशमुपतिष्ठते । जयार्थम् ।ऽनमो देववधेभ्यःऽ इति तृचेन स्वसेनां प्रतिदिशमुपतिष्ठते । षट्सूक्तावृत्तिः । जयकामः प्रतिदिशं रक्षणार्थं च । समाप्तं स्वसेनारक्षणं कर्म ॥

स्वसेनाया उत्साहकरणमुच्यते
[त्वया मन्यो (४.३१) यस्ते मन्यो (४.३२) इति संरम्भणानि ॥ कौशिकसूत्र २,४{१४}.२६ ॥
सेने समीक्षमाणो जपति ॥ कौशिकसूत्र २,४{१४}.२७ ॥]
अभियोग उत्साहः । युद्धे उत्साहवर्धनं भवति ।ऽत्वया मन्योऽ,ऽयस्ते मन्योऽ इति सूक्तद्वयम् । सेनयोर्मध्ये स्थितो जपति निरीक्षमाणः ॥

[भाङ्गमौञ्जान् पाशानिङ्गिडालङ्कृतान् सम्पातवतोऽनूक्तान् सेनाक्रमेषु वपति ॥ कौशिकसूत्र २,४{१४}.२८ ॥]
साङ्ग्रामिकं तन्त्रं कृत्वाऽत्वया मन्योऽ,ऽयस्ते मन्योऽ इति सूक्ताभ्यां भाङ्गमौञ्जान् पाशानिङ्गिडालङ्कृतान् सम्पात्याभिमन्त्र्य परसेनायां प्रक्षिपति । अभ्यातानाद्युत्तरतन्त्रम् । तन्त्रं कृत्वा मौञ्जपाशानिङ्गिडालङ्कृतान् सम्पात्याभिमन्त्र्य उच्छ्वसननूक्तग्रहणात्क्रुद्धेनाभिमन्त्रणमित्युच्यते । परसेनाक्रमेषु वपति । अभ्यातानाद्युत्तरतन्त्रम् ॥

[एवमामपात्राणि ॥ कौशिकसूत्र २,४{१४}.२९ ॥]
अभ्यातानान्तं कृत्वाऽत्वया मन्योऽ इति सूक्ताभ्यामामपात्राणि सम्पात्याभिमन्त्र्य क्रुद्धः सेनाक्रमेषु वपति ।
अभ्यातानाद्युत्तरतन्त्रम् ॥

अथ जयपराजयविज्ञानमुच्यते
[इङ्गिडेन सम्प्रोक्ष्य तृणान्याङ्गिरसेनाग्निना दीपयति ॥ कौशिकसूत्र २,४{१४}.३० ॥]
यां धूमोऽवतनोति तां जयन्ति ॥ कौशिकसूत्र २,४{१४}.३१ ॥
ऽत्वया मन्योऽऽयस्ते मन्योऽ इति सूक्ताभ्यां शरतृणानीङ्गिडेन प्रोक्षितान्यभिमन्त्र्य तत आङ्गिरसेनाग्निना दीपयति सेनयोर्मध्ये कृत्वा । यत्र धूमो गच्छति तत्र न जयः । इति स्वसेनाया उत्साहकरणं समाप्तम् । आङ्गिरोऽग्निश्चाण्डालाग्निः सूतीकाग्निः । स्वरमालतृणानि ॥ पञ्चमी कण्डिका ॥ Kऔशिकपद्धतिकण्डिका १४ ॥


________________________________


अथ साङ्ग्रामिकविधिं वक्ष्यामः । जयकर्माण्युच्यन्ते
[ऋधङ्मन्त्रः (५.१) तदिदास (५.२) इत्याश्वत्थ्यां पात्र्यां त्रिवृति गोमयपरिचये हस्तिपृष्ठे पुरुषशिरसि वामित्राञ्जुह्वदभिप्रक्रम्य निवपति ॥ कौशिकसूत्र २,५{१५}.१ ॥]
ऽऋधङ्मन्त्रःऽ,ऽतदिदासऽ इति सूक्ताभ्यामाश्वत्थ्यां पात्र्यां त्रिवृति गोमयपरिचयेऽग्निं प्रज्वाल्य हस्तिपृष्ठे शत्रूनभिमुखो गच्छनाज्यं जुहोति । न तन्त्रम् । पुरुषशिरसि वाश्वत्थ्यां पात्र्यां त्रिवृति गोमयपरिचयेऽग्निं प्रज्वाल्य शत्रूनभिमुखो गच्छन्ऽऋधङ्मन्त्रऽ,ऽतदिदासऽ इति सूक्ताभ्यामाज्यं जुहोति । तत्पात्रमभिप्रक्रम्य भूम्यां प्रक्षिपति ॥

[वराहविहताद्राजानो वेदिं कुर्वन्ति ॥ कौशिकसूत्र २,५{१५}.२ ॥]
वराहविहितमृत्तिकाया राजानो वेदिं कुर्वन्ति ॥

[तस्यां प्रदानान्तानि ॥ कौशिकसूत्र २,५{१५}.३ ॥]
ततः कर्ताभ्यातानान्तं कृत्वाऽऋधङ्मन्त्रःऽऽतदिदासऽ इति सूक्ताभ्यामाज्यं जुहोति । अभ्यातानाद्युत्तरतन्त्रम् । जयकामः । वराहविहितादि पूर्वतन्त्रं कृत्वाऽऋधङ्मन्त्रःऽऽतदिदासऽ इति सूक्ताभ्यां सक्तूञ्जुहोति । तत उत्तरतन्त्रम् । पूर्वोक्तेन तन्त्रं कृत्वाऽऋधङ्मन्त्रःऽ इति सूक्ताभ्यां धनुरिध्मे धनुःसमिध आदधाति । तत उत्तरतन्त्रम् । वराहविहितादीष्विध्मेऽऋधङ्मन्त्रःऽऽतदिदासऽ इतीषुसमिध आदधाति । तत उत्तरतन्त्रम् । वराहविहिताद्यभ्यातानान्तं कृत्वाऽऋधङ्मन्त्रःऽऽतदिदासऽ इति सूक्ताभ्यां धनुः सम्पात्याभिमन्त्र्य विमृज्य राज्ञे प्रयच्छति । तत उत्तरतन्त्रम् ॥

[एकेष्वाहतस्यादहन उपसमाधाय दीर्घदण्डेन स्रुवेण रथचक्रस्य खेन समया जुहोति ॥ कौशिकसूत्र २,५{१५}.४ ॥]
युद्धे मृतस्य पुरुषस्यादहन इध्ममुपसमाधायोपरि रथचक्रं धारयित्वा दीर्घदण्डेन स्रुवेणऽऋधङ्मन्त्रःऽऽतदिदासऽ इति सूक्ताभ्यां चक्रच्छिद्रेणाज्यमग्नौ जुहोति । न तन्त्रम् ॥

[योजनीयां श्रुत्वा योजयेत् ॥ कौशिकसूत्र २,५{१५}.५ ॥]
ऽउत्तिष्ठऽऽसन्नह्यऽऽप्रहरऽऽयुध्यस्वऽऽयोजयस्वऽ (इति) वचनं श्रुत्वा युद्धं योजयेत्स्वसेनायाः ॥

[यदि चिन्नु त्वा (५.२.४) नमो देववधेभ्यः (६.१३) इत्यन्वाह ॥ कौशिकसूत्र २,५{१५}.६ ॥]
ऽयदि चिन्नु त्वाऽ इत्यृचं जपित्वा द्वेष्यमन्वाह ।ऽनमो देववधेभ्यःऽ इति सूक्तं जपित्वा द्वेष्यमन्वाह । जयकर्माणि साङ्ग्रामिकाणि समाप्तानि । कर्मणां विकल्पः । एतैः कृतैरवश्यं जयो भवति ॥

[वैश्यकर्माणि]
वैश्याय सङ्ग्रामविधिं वक्ष्यामः
[वैश्याय प्रदानान्तानि ॥ कौशिकसूत्र २,५{१५}.७ ॥]
अग्निमन्थनादि साङ्ग्रामिकं तन्त्रं कृत्वाऽयदि चिन्नु त्वाऽ इत्येकयाज्यं जुहोति । अभ्यातानाद्युत्तरतन्त्रम् । अभ्यातानान्तं कृत्वाऽयदि चिन्नु त्वा धनाऽ इत्येकया सक्तूञ्जुहोति । तत उत्तरतन्त्रम् । तन्त्रं कृत्वाऽयदि चिन्नु त्वाऽ इत्यृचा धनुरिध्मे धनुःसमिध आदधाति । तत उत्तरतन्त्रम् । तन्त्रं कृत्वाऽयदि चिन्नु त्वाऽ इत्यृचा शरेध्मे शरसमिध आदधाति । तत उत्तरतन्त्रम् । तन्त्रं कृत्वाऽयदि चिन्नु त्वाऽ इत्येकयर्चा धनुः सम्पात्याभिमन्त्र्य विमृज्य वैश्याय प्रयच्छति । तत उत्तरतन्त्रम् । तन्त्रं कृत्वाऽनमो देववधेभ्यःऽ इति सूक्तेनाज्यं जुहोति । तत उत्तरतन्त्रम् । तन्त्रं कृत्वाऽनमो देववधेभ्यःऽ इति सूक्तेन सक्तूञ्जुहोति । तत उत्तरतन्त्रम् । अभ्यातानान्तं कृत्वाऽनमो देववधेभ्यःऽ इति सूक्तेन धनुरिध्मे धनुःसमिध आदधाति । तत उत्तरतन्त्रम् । अभ्यातानान्तं कृत्वाऽनमो देववधेभ्यःऽ इति सूक्तेनेष्विध्म इषुसमिध आदधाति । तत उत्तरतन्त्रम् । तन्त्रं कृत्वाऽनमो देववधेभ्यःऽ इति सूक्तेन धनुः सम्पात्याभिमन्त्र्य विमृज्य वैश्याय प्रयच्छति । तत उत्तरतन्त्रम् । विजयकामः । समाप्तानि वैश्ययुद्धकर्माणि ॥

[आयुधिग्रामणीकर्माणि]
आयुधिने ग्रामण्ये सङ्ग्रामविधिं वक्ष्यामः
[त्वया वयम् (५.२.५) इत्यायुधिग्रामण्ये ॥ कौशिकसूत्र २,५{१५}.८ ॥]
साङ्ग्रामिकं तन्त्रमभ्यातानान्तं कृत्वाऽत्वया वयम्ऽ इत्येकयाज्यं जुहोति । तत उत्तरतन्त्रम् । तन्त्रं कृत्वाऽत्वया वयम्ऽ इत्येकया सक्तूञ्जुहोति । तत उत्तरतन्त्रम् । तन्त्रं कृत्वाऽत्वया वयम्ऽ इत्यृचा धनुरिध्मे धनुःसमिध आदधाति । तत उत्तरतन्त्रम् । तन्त्रं कृत्वाऽत्वया वयम्ऽ इत्यृचेष्विध्म इषुसमिध आदधाति । तत उत्तरतन्त्रम् । अभ्यातानान्तं कृत्वाऽत्वया वयम्ऽ इत्यृचा धनुः सम्पात्याभिमन्त्र्य विमृज्य बलाधिकृताय प्रयच्छति । तत उत्तरतन्त्रम् । समाप्तान्यायुधिग्रामणीकर्माणि । कर्मणां विकल्पः । जयो भवतीत्यर्थः । समाप्तं सेनापतिजयकर्म । दण्डनायकजयकर्म । कोटपालजयकर्म । स्वसेनाजयपराजयकर्म । बलाधिकृतजयकर्म । अन्येषां वरिष्ठादीनां जयकर्म । समाप्तमेषां विजयकर्म ॥

[विज्ञानकर्माणि]
स्वसेनाजयपराजयपुरुषवधशङ्कायां च विज्ञानमुच्यते
[नि तद्दधिषे (५.२.६) इति राज्ञोदपात्रं द्वौद्वाववेक्षयेत् ॥ कौशिकसूत्र २,५{१५}.९ ॥]
नि तद्दधिषे इत्यृचोदपात्रमभिमन्त्र्य ततो द्वौ द्वौ योद्धाराववेक्षयेत् ॥

[यन्न पश्येन्न युध्येत ॥ कौशिकसूत्र २,५{१५}.१० ॥]
राजा यं न पश्येत्न युध्येत न योधयेत् । पुरोहितो मन्त्रं ब्रूयात् । पुनःपुनरुदपात्र अभिमन्त्रणम् । समाप्तं स्वसेनाया योद्धृपुरुषाणां च विज्ञानम् ॥

अथ नवे रथे घटिते संस्कार उच्यते जयकामस्य
[नि तद्दधिषे (५.२.६) वनस्पते (६.१२५) अया विष्ठा (७.३४) अग्न इन्द्रः (७.११०.१२) दिशश्चतस्रः (८.८.२२२३) इति नवं रथं राजानं ससारथिमास्थापयति ॥ कौशिकसूत्र २,५{१५}.११ ॥]
ऽनि तद्दधिषेऽ इत्यृचा रथमभिमन्त्र्य ससारथिं राजानमास्थापयति ।ऽवनस्पते वीड्वङ्गःऽ इति तृचेन सूक्तेन नवरथमभिमन्त्र्य ससारथिं राजानमास्थापयति ।ऽअया विष्ठा जनयन्ऽ इति द्वाभ्यामृग्भ्यां नवं रथमभिमन्त्र्य ससारथिं राजानमास्थापयति ।ऽअग्न इन्द्रश्च दाशुषेऽ इति द्वाभ्यामृग्भ्यां नवं रथमभिमन्त्र्य ससारथिं राजानमास्थापयति ।ऽदिशश्चतस्रःऽ इति द्वाभ्यामृग्भ्यां नवं रथमभिमन्त्र्य राजानं ससारथिमास्थापयति । जयकामः । नवे रथ आरोहणविधानं समाप्तम् ॥

अथारोग्यविधानमुच्यते
[ब्रह्म जज्ञानम् (५.६) इति जीवितविज्ञानम् ॥ कौशिकसूत्र २,५{१५}.१२ ॥
तिस्रः स्नावरज्जूरङ्गारेष्ववधाय ॥ कौशिकसूत्र २,५{१५}.१३ ॥]
ऽब्रह्म जज्ञानम्ऽ (५.६.१)ऽअनाप्ताःऽ (६.६.२) इति सूक्तेन तिस्रः स्नावरज्जूरभिमन्त्र्य ततोऽङ्गारेषु निदधाति ॥

[उत्कुचतीषु कल्याणम् ॥ कौशिकसूत्र २,५{१५}.१४ ॥]
यदि ता उत्क्षरन्ति तत आरोग्यता भवति । समाप्तमारोग्यविज्ञानम् ॥

अथ साङ्ग्रामिकविज्ञानमुच्यते
[साङ्ग्रामिकमेता व्यादिशति मध्ये मृत्युरितरे सेने ॥ कौशिकसूत्र २,५{१५}.१५ ॥]
ऽब्रह्म जज्ञानम्ऽ (५.६.१)ऽअनाप्ता येऽ (५.६.२)ऽसहस्रधारेऽ (५.६.३) इति सूक्तेन तिस्रः स्नावरज्जूरभिमन्त्र्य ततः सङ्कल्पः । एका रज्जुरात्मसेना । मध्ये द्वितीया (रज्जुः) मृत्युः । तृतीया रज्जुः परसेना । एवं सङ्कल्पः । ततः अङ्गारेषु निधायेष्यते ॥

[पराजेष्यमाणान्मृत्युरतिवर्तते जेष्यन्तो मृत्युम् ॥ कौशिकसूत्र २,५{१५}.१६ ॥]
यस्या उपरि मृत्युर्गच्छति तस्याः सेनाया जयो न भवति । या मृत्योरुपरि पतति तस्या जयो भवति । परसेनासम्मुखा या याति तस्या अपि जयो भवति ॥

[अग्रेषूत्कुचत्सु मुख्या हन्यन्ते मध्येषु मध्या अन्तेष्ववरे ॥ कौशिकसूत्र २,५{१५}.१७ ॥]
ऽब्रह्म जज्ञानम्ऽ (५.६) इति द्वितीयेन सूक्तेन स्नावरज्जुमेकामभिमन्त्र्य ततोऽङ्गारेषु निदधाति । ततो निरीक्षते । अग्रेषु अग्रेः पश्चिमदिग्भागेषूत्कुचत्सु मुख्या हन्यन्ते । मध्येषु मध्याः । अन्तेषु पूर्वदिशान्तेष्ववरपदातिविनाशः ॥

[एवमिषीकाः ॥ कौशिकसूत्र २,५{१५}.१८ ॥]
एवमिषीकाः करोति । बद्ध्वा रज्जूः कृताःऽब्रह्म जज्ञानम्ऽ इति सूक्तेनाभिमन्त्र्य करोति । आरोग्यविज्ञानकर्म । जयपराजयविज्ञानकर्म । स्नावरज्जुमुख्यमध्यमावरविज्ञानकर्म । एतानि त्रीणि कर्माणि भवन्ति । अभिमन्त्र्य कर्तव्यानि । इषीकाः शरमया वा वीरिणमया वा कर्तव्याः । समाप्तं साङ्ग्रामिकं विज्ञानम् । षष्ठी कण्डिका ॥ Kऔशिकपद्धतिकण्डिका १५ ॥


________________________________


[राजकर्माणि]
अथ परसेनात्रासनविद्वेषणमुच्यते
[उच्चैर्घोषः (५.२०) उप श्वासय (६.१२६) इति सर्ववादित्राणि प्रक्षाल्य तगरोशीरेण सन्धाव्य सम्पातवन्ति त्रिराहत्य प्रयच्छति ॥ कौशिकसूत्र २,६{१६}.१ ॥]
अभ्यातानान्तं कृत्वाऽउच्चैर्घोषःऽ इति सूक्तेन भेर्यादिवादित्राणि प्रक्षाल्य तगरोशीरेण लेपयित्वा सम्पात्य ततः स्वयं पुरोधा (वादयितृभ्यः) त्रिराहत्य प्रयच्छति । तत उत्तरतन्त्रम् । अभ्यातानान्तं कृत्वा वादित्राणि प्रक्षाल्य तगरोशीरेण सन्धाव्यऽउप श्वासयऽ इति सूक्तेन वादित्राणि सम्पातवन्ति कृत्वा त्रिराहत्य प्रयच्छति । तत उत्तरतन्त्रम् ॥

[विहृदयम् (५.२१) इत्युच्चैस्तरां हुत्वा स्रुवमुद्वर्तयन् ॥ कौशिकसूत्र २,६{१६}.२ ॥]
अभ्यातानान्तं कृत्वाऽविहृदयम्ऽ इति सूक्तेन सर्ववादित्राणि प्रक्षाल्य तगरोशीरेण लेपयित्वोच्चैस्तरां हुत्वा सम्पातवन्ति त्रिराहत्य प्रयच्छति । तत उत्तरतन्त्रम् ॥

[सोमांशुं हरिणचर्मण्युत्सीव्य क्षत्रियाय बध्नाति ॥ कौशिकसूत्र २,६{१६}.३ ॥]
अभ्यातानान्तं कृत्वाऽविहृदयम्ऽ इति सूक्तेन सोमाङ्कुरमणिं हरिणचर्मणावेष्टितं कृत्वा सम्पात्याभिमन्त्र्य बध्नाति । तत उत्तरतन्त्रम् ।ऽविहृदयम्ऽ इति सूक्तस्य सर्वत्र उच्चैस्तरेण स्वरेण प्रयोगः । सूचनं परत्र । समाप्तं द्विषो विद्वेषणं त्रासनं च ॥

[परि वर्त्मानि (६.६७) इन्द्रो जयाति (६.९८) इति राजा त्रिः सेनां परियाति ॥ कौशिकसूत्र २,६{१६}.४ ॥]
ऽपरि वर्त्मानि सर्वतःऽ इति सूक्तेन राजा त्रिः सेनां परिभ्राम्यति ।ऽइन्द्रो जयातिऽ इति सूक्तेन राजा त्रिः कटकं भ्राम्येत् । जयकामः । त्रिः सूक्तावृत्तिः ॥

[उक्तः पूर्वस्य सोमांशुः ॥ कौशिकसूत्र २,६{१६}.५ ॥]
अभ्यातानान्तं कृत्वाऽपरि वर्त्मानिऽ इति सूक्तेन सोममणिं चर्मवेष्टितं कृत्वा सम्पात्याभिमन्त्र्य राज्ञे बध्नाति । तत उत्तरतन्त्रम् । जयकामः ॥

[सन्दानं वः (६.१०३) आदानेन (६.१०४) इति पाशैरादानसन्दानानि ॥ कौशिकसूत्र २,६{१६}.६ ॥]
अभ्यातानान्तं कृत्वाऽसन्दानं वःऽ,ऽआदानेनऽ इति सूक्ताभ्यां भाङ्गपाशान् सम्पात्याभिमन्त्र्य सेनाक्रमेषु वपति । तत उत्तरतन्त्रम् । जयकाम इदं कर्म कुर्यात् । जयकर्माण्यनुवर्तन्तेऽअस्मिन् वसुऽ इति राष्ट्रावगमनं यावत् । अभ्यातानान्तं कृत्वाऽसन्दानं वःऽऽआदानेनऽ इति सूक्ताभ्यां मौञ्जान् पाशानिङ्गिडालङ्कृतान् सम्पातवतोऽनूक्तानभिमन्त्र्य सेनाक्रमेषु वपति । तत उत्तरतन्त्रम् ॥

स्वसेनाया अभयकर्म उच्यते
[मर्माणि ते (७.११८.१) इति क्षत्रियं सन्नाहयति ॥ कौशिकसूत्र २,६{१६}.७ ॥]
ऽमर्माणि तेऽ इत्यृचा सन्नाहमभिमन्त्र्य राजानं सन्नाहं परिधापयति । अभयकामः ॥

[अभयानामप्ययः ॥ कौशिकसूत्र २,६{१६}.८ ॥]
ऽअभयं द्यावापृथिवीऽ (६.४०) इति सूक्तेन सप्तर्षीन् यजते प्रतिदिशं सेनायाः ।ऽअभयं द्यावापृथिवीऽ इति सूक्तेन प्रतिदिशं सेनाया उपतिष्ठते वा ।ऽश्येनोऽसि गायत्रम्ऽ (६.४८) इति सूक्तेन सप्तर्षीन् यजत उपतिष्ठते वा सेनायाः प्रतिदिशम् । चतुर्षु दिक्षु कुर्यात् । सङ्ग्रामे वर्तमाने ।ऽअभयं द्यावापृथिवी श्येनोऽसीति प्रतिदिशं सप्तर्षीनभयकामःऽ (Kऔश्ष् । ५९.२६) । यजते । उपतिष्ठते वा । एकस्मिन् स्थाने कर्मप्रयोगं वा कुर्यात् । दिशि दिश्यभिमुखानि तन्त्राणि कृत्वा यजते । सूक्तविकल्पः । उपतिष्ठते । स्वस्थाने उर्ध्वस्थितो दिश्यभिमुखश्चतुर्षु दिक्षु कुर्यात् । समाप्तं सेनाया अभयकर्म ॥

[इन्द्रो मन्थतु (८.८.१) इति ॥ कौशिकसूत्र २,६{१६}.९ ॥
पूतिरज्जुः (८.८.२) इति पूतिरज्जुमवधाय ॥ कौशिकसूत्र २,६{१६}.१० ॥
अश्वत्थबधकयोरग्निं मन्थति ॥ कौशिकसूत्र २,६{१६}.११ ॥
धूमम् (८.८.२) इति ममनुमन्त्रयते ॥ कौशिकसूत्र २,६{१६}.१२ ॥
अग्निम् (८.८.२) इत्यग्निम् ॥ कौशिकसूत्र २,६{१६}.१३ ॥]
उक्तमग्निमन्थनमादौऽइन्द्रो मन्थतुऽ इति ॥

अथ सपत्नक्षयणीकर्म उच्यते
[तस्मिन्नरण्ये सपत्नक्षयणीरादधात्यश्वत्थबधकताजदभङ्गाह्वखदिरशराणाम् ॥ कौशिकसूत्र २,६{१६}.१४ ॥]
अरण्ये सपत्नक्षयणीकर्म कुर्यात् । न ग्राममध्ये कुर्यात् । तन्त्रविकल्पः हस्तहोमत्वात् ।ऽइन्द्रो मन्थतुऽ इति सूक्तेन अश्वत्थसमिध आदधाति । शत्रुक्षयो भवति ।ऽइन्द्रो मन्थतुऽ इति सूक्तेन करिमालकसमिध आदधाति । सेनाग्नौ सर्वत्र ।ऽइन्द्रो मन्थतुऽ इति सूक्तेन एरण्डसमिध आदधाति ।ऽइन्द्रो मन्थतुऽ इति सूक्तेन तिर्णिसमिध आदधाति ।ऽइन्द्रो मन्थतुऽ इति सूक्तेन खदिरसमिध आदधाति ।ऽइन्द्रो मन्थतुऽ इति सूक्तेन शरसमिध आदधाति सेनाग्नौ । सपत्नक्षयणी समाप्ता । शत्रुक्षयो भवति । कर्मविकल्पः ॥

[उक्ताः पाशाः ॥ कौशिकसूत्र २,६{१६}.१५ ॥]
अभ्यातानान्तं कृत्वाऽइन्द्रो मन्थतुऽ इति सूक्तेन भाङ्गपाशान् सम्पात्याभिमन्त्र्य सेनाक्रमेषु वपति । सर्वत्र क्रुद्धेनाभिमन्त्रणं पाशादिषु । तत उत्तरतन्त्रम् । तन्त्रं कृत्वाऽइन्द्रो मन्थतुऽ इति सूक्तेन मौञ्जान् पाशान् सम्पात्याभिमन्त्र्य सेनाक्रमेषु वपति । तन्त्रं च ॥

[आश्वत्थानि कूटानि भाङ्गानि जालानि ॥ कौशिकसूत्र २,६{१६}.१६ ॥]
अभ्यातानान्तं कृत्वाऽइन्द्रो मन्थतुऽ इति सूक्तेन आश्वत्थानि कूटानि सम्पात्याभिमन्त्र्य सेनाक्रमेषु वपति तन्त्रं च । तन्त्रं कृत्वाऽइन्द्रो मन्थतुऽ इति सूक्तेन भाङ्गानि जालानि सम्पात्याभिमन्त्र्य सेनाक्रमेषु वपति । तत उत्तरतन्त्रम् ॥

[बाधकदण्डानि ॥ कौशिकसूत्र २,६{१६}.१७ ॥]
तन्त्रं कृत्वाऽइन्द्रो मन्थतुऽ इति सूक्तेन बाधकदण्डानि सम्पात्याभिमन्त्र्य सेनाक्रमेषु वपति । तत उत्तरतन्त्रम् । समाप्तानि जयकर्माणि ॥

[स्वाहैभ्यः (८.८.२४) इति मित्रेभ्यो जुहोति ॥ कौशिकसूत्र २,६{१६}.१८ ॥
दुराहामीभ्यः (८.८.२४) इति सव्येनेङ्गिडममित्रेभ्यो बाधके ॥ कौशिकसूत्र २,६{१६}.१९ ॥
उत्तरतोऽग्नेर्लोहिताश्वत्थस्य शाखां निहत्य नीललोहिताभ्यां सूत्राभ्यां परितत्य नीललोहितेनामून् (८.८.२४) इति दक्षिणा प्रहापयति ॥ कौशिकसूत्र २,६{१६}.२० ॥]
ऽस्वाहैभ्यःऽ इति मित्रेभ्य इत्यादि नीललोहितशाखान्तं सर्वकर्मसु भवति । आदौ उक्तम् ॥

आवश्यानि जयकर्माण्युच्यन्ते
[ये बाहवः (११.९) उत्तिष्ठत (११.१०) इति यथालिङ्गं सम्प्रेष्यति ॥ कौशिकसूत्र २,६{१६}.२१ ॥]
ऽये बाहवःऽ इत्यनुवाकं युद्धकाले जपति कर्ता ॥

[होमार्थे पृषदाज्यम् ॥ कौशिकसूत्र २,६{१६}.२२ ॥]
आज्यतन्त्रं कृत्वाऽये बाहवःऽ इत्यनुवाकेन पृषदाज्यं जुहोति । तत आज्येनोत्तरतन्त्रम्.

[प्रदानान्तानि वाप्यानि ॥ कौशिकसूत्र २,६{१६}.२३ ॥]
अभ्यातानान्तं कृत्वाऽये बाहवःऽ इत्यनुवाकेन सक्तूञ्जुहोति । ततः साङ्ग्रामिकमुत्तरतन्त्रम् । साङ्ग्रामिकं तन्त्रं कृत्वाऽये बाहवःऽ इत्यनुवाकेन धनुरिध्मेऽग्नौ पृषदाज्येनाक्ता धनुःसमिध आदधाति । तत उत्तरतन्त्रम् । पूर्वतन्त्रं कृत्वाऽये बाहवःऽ इत्यनुवाकेनेष्विध्मेऽग्नौ पृषदाज्येनाक्ता इषुसमिध आदधाति । तत उत्तरतन्त्रम् । आज्येन पूर्वतन्त्रं कृत्वाऽये बाहवःऽ इत्यनुवाकेन पृषदाज्येन धनुः सम्पात्याभिमन्त्र्य विमृज्य योद्ध्रे प्रयच्छति । तत आज्येनोत्तरतन्त्रम् । आज्येन पूर्वतन्त्रं कृत्वाऽये बाहवःऽ इत्यनुवाकेन भाङ्गपाशान् पृषदाज्येन सम्पात्य क्रुद्धोऽभिमन्त्र्य सेनाक्रमेषु वपति । तत आज्येनोत्तरतन्त्रम् । सर्वत्र पाशेषु आश्वत्थेषु कूटेषु भाङ्गेषु जालेषु बाधकदण्डेषु वज्ररूपेषु पात्रेषु च इङ्गिडालङ्करणं क्रुद्धाभिमन्त्रणं कुर्यात् । आज्येन तन्त्रं कृत्वाऽये बाहवःऽ इत्यनुवाकेन मौञ्जपाशान् पृषदाज्येन सम्पात्याभिमन्त्र्य सेनाक्रमेषु वपति । आज्येन उत्तरतन्त्रम् । आज्येन तन्त्रं कृत्वाऽये बाहवःऽ इत्यनुवाकेन आमपात्राणि पृषदाज्येन सम्पात्याभिमन्त्र्य सेनायुद्धस्थाने वपति । आज्येनोत्तरतन्त्रम् ॥

[वाप्यैस्त्रिषन्धीनि वज्ररूपाण्यर्बुदिरूपाणि ॥ कौशिकसूत्र २,६{१६}.२४ ॥]
तन्त्रं कृत्वाऽये बाहवःऽ इत्यनुवाकेन त्रिषन्धीनि लोहमयानि सम्पात्याभिमन्त्र्य सेनाक्रमेषु वपति । उत्तरतन्त्रम् । तन्त्रं कृत्वाऽये बाहवःऽ इत्यनुवाकेन वज्ररूपाणि सम्पात्याभिमन्त्र्य सेनाक्रमेषु वपति । तत उत्तरतन्त्रम् । तन्त्रं कृत्वाऽये बाहवःऽ इत्यनुवाकेन वज्ररूपाणि लोहमयानि अर्बुदिरूपाणि सम्पात्याभिमन्त्र्य सेनाक्रमेषु वपति । तत उत्तरतन्त्रम् ॥

[शितिपदीं सम्पातवतीं दर्भरज्ज्वा क्षत्रियायोपासङ्गदण्डे बध्नाति ॥ कौशिकसूत्र २,६{१६}.२५ ॥]
अभ्यातानान्तं कृत्वाऽये बाहवःऽ इत्यनुवाकेन शितिपदीमजां पृषदाज्येन सम्पात्याभिमन्त्र्य राज्ञे दर्भरज्ज्वा उपासङ्गदण्डे बध्नाति । आज्येनोत्तरतन्त्रम् ॥

[द्वितीयामस्यति ॥ कौशिकसूत्र २,६{१६}.२६ ॥]
साङ्ग्रामिकं तन्त्रं कृत्वाऽये बाहवःऽ इत्यनुवाकेन द्वितीयां शितिपदीं सम्पात्याभिमन्त्र्य शत्रुसेनां प्रक्षिपति । आज्येन उत्तरतन्त्रम् । ततः सेनाग्न्युत्सर्गः । अवभृथश्च । शत्रुं जित्वा कर्मसमाप्तिं करोति । सर्वत्र कर्मणां विकल्पः । समाप्तानि साङ्ग्रामिकाणि कर्माणि । शितिपद्योः द्वयोरप्येकं कर्म । अन्यत्र विकल्पः । अनेन कर्मणा अवश्यं जयो भवति ॥

अथ राष्ट्रप्रवेशाभिगमनकर्मविधिं वक्ष्यामः
[अस्मिन् वसु (१.९) इति राष्ट्रावगमनम् ॥ कौशिकसूत्र २,६{१६}.२७ ॥]
स्वराष्ट्रे यो निष्क्रान्तः शत्रुणा पुनः प्रवेशमिच्छति तस्येदं कर्म ॥

[आनुशूकानां व्रीहीणामाव्रस्कजैः काम्पीलैः शृतं सारूपवत्समाशयति ॥ कौशिकसूत्र २,६{१६}.२८ ॥]
आज्यतन्त्रमभ्यातानान्तं कृत्वाऽअस्मिन् वसुऽ इति सूक्तेनानुशूकानां व्रीहीणामाव्रस्कजैः काम्पीलैः शृतं सारूपवत्समोदनं सम्पात्याभिमन्त्र्य राजानमाशयति । अभ्यातानाद्युत्तरतन्त्रम् । राष्ट्रे य उद्वासितस्तस्येदं कर्म प्रवेशार्थम् । अनेन कर्मणा स्वराष्ट्रप्रवेशो भवति । सर्वस्यां मर्दितायां भूमौ यदा निष्क्रान्तो राजा तदेदं कर्म करोति । राष्ट्रप्रवेशनकामः । आनुशूकालना व्रीहयः पुनरुत्थिताः । छिन्नानि यानि पुनरुत्थितान्याव्रस्कानि ॥

[अभीवर्तेन (१.२९) इति रथनेमिमणिमयःसीसलोहरजतताम्रवेष्टितं हेमनाभिं वासितं बद्ध्वा
सूत्रोतं बर्हिषि कृत्वा सम्पातवन्तं प्रत्यृचं भृष्टीरभीवर्तोत्तमाभ्यामाचृतति ॥ कौशिकसूत्र २,६{१६}.२९ ॥]
अभ्यातानान्तं कृत्वाऽअभीवर्तेनऽ इति चतुर्भिरृग्भी रथचक्रनेमिमणिमयःसीसलोहरजतताम्रवेष्टितं हेमनाभिं त्रिर्वासितं कृत्वा सूत्रोतं बर्हिषि कृत्वा प्रत्यृचं सम्पात्याभिमन्त्र्यऽउदसौ सूर्यःऽ (१.२९.५६) इति द्वाभ्यामृग्भ्यां बध्नाति । तत उत्तरतन्त्रम् । अतिक्रान्त अर्धमर्दिते राष्ट्र इदं कर्म । अनेन कर्मणा राष्ट्रवृद्धिश्च भवति ॥

[अचिक्रदद्(३.३) आ त्वा गन् (३.४) इति यस्माद्राष्ट्रादवरुद्धस्तस्याशायां शयनविधं पुरोडाशं दर्भेषूदके निनयति ॥ कौशिकसूत्र २,६{१६}.३० ॥
ततो लोष्टेन ज्योतिरायतनं संस्तीर्य क्षीरौदनमश्नाति ॥ कौशिकसूत्र २,६{१६}.३१ ॥]
ऽअचिक्रदद्ऽ,ऽआ त्वा गन्ऽ इति सूक्ताभ्यां शयनाकारं पुरोडाशमभिमन्त्र्य दर्भेषूदके निनयति । ततो लोष्टेन पूरयेत् । दर्भस्थाने मृत्तिकाभिस्तरणम् । अभ्यातानान्तं तन्त्रं कृत्वाऽअचिक्रदद्ऽ,ऽआ त्वा गन्ऽ इति सूक्ताभ्यां क्षीरौदनं स्थालीपाकं सम्पात्याभिमन्त्र्य राजानमाशयति । तत उत्तरतन्त्रम् ॥

[यतो लोष्टस्ततः सम्भाराः ॥ कौशिकसूत्र २,६{१६}.३२ ॥]
तस्मात्स्थानात्सम्भाराहरणं यस्मान्निष्क्रान्तो राजा ॥

[तिसृणां प्रातरशिते पुरोडाशे ह्वयन्ते ॥ कौशिकसूत्र २,६{१६}.३३ ॥]
तिसृणां प्रातरशिते पुरोडाशे भक्षिते पुनरत्र राष्ट्रे राजा प्रवेशं लभते । एतस्य पुरोडाशकर्म विज्ञानार्थम् । समाप्तानि राष्ट्रप्रवेशकानि कर्माणि । अवश्यं प्रवेशो भवति । भयं वा मृत्युर्वा विघ्नं दैवोपघातो वा शत्रोर्भवति । अवश्यं प्रवेशो भवतीत्यर्थः । राजकर्माण्येव वर्तन्ते । समाप्तं स्वराष्ट्रप्रवेशनकर्म ॥ सप्तमी कण्डिका ॥ Kऔशिकपद्धतिकण्डिका १६ ॥


________________________________


अथ लघ्वभिषेककर्मोच्यते
[भूतो भूतेषु (४.८) इति राजानमभिषेक्ष्यन्महानदे शान्त्युदकं करोत्यादिष्टानाम् ॥ कौशिकसूत्र २,७{१७}.१ ॥]
अभ्यातानान्तं कृत्वा शान्त्युदकविधानेन शान्त्युदकं करोति । महानद्या उदकं वनपुष्करिणीनामुदकं देववृष्ट्युदकं दिव्यमुदकं च । उदकानां विकल्पः समुच्चयो वा शान्त्युदकमादिष्टानाम् ॥

[स्थालीपाकं श्रपयित्वा दक्षिणतः परिगृह्याया दर्भेषु तिष्ठन्तमभिषिञ्चति ॥ कौशिकसूत्र २,७{१७}.२ ॥]
ततश्चरुं श्रपयति नद्योदकेन समुद्रोदकेन वा । वेद्या दक्षिणतः दर्भानास्तीर्य तत्रोपर्यूर्ध्वं स्थितं राजानंऽभूतो भूतेषुऽ इति सूक्तेन शान्त्युदककलशमभिमन्त्र्य पुरोधा राजानमभिषिञ्चति ॥

[तल्पार्षभं चर्मारोहयति ॥ कौशिकसूत्र २,७{१७}.३ ॥]
अभिषिक्तः स्नातः । खट्वायामार्षभं चर्मास्तीर्य तत्र राजानमारोहयतिऽभूतो भूतेषुऽ इति सूक्तेन ॥

[उदपात्रं समासिञ्चेते ॥ कौशिकसूत्र २,७{१७}.४ ॥
विपरिदधाने ॥ कौशिकसूत्र २,७{१७}.५ ॥]
उदपात्रमुभावप्यासिञ्चतो धाराया उदकेन ॥

[सहैव नौ सुकृतं सह दुष्कृतमिति ब्रह्मा ब्रूयात् ॥ कौशिकसूत्र २,७{१७}.६ ॥
यो दुष्कृतं करवत्तस्य दुष्कृतं सुकृतं नौ सह इति ॥ कौशिकसूत्र २,७{१७}.७ ॥]
ऽसहैव नोऽ इति राजा ब्रूते । ब्रह्मा ब्रूयात्ऽयो दुष्कृतम्ऽ इति ॥

[आशयति ॥ कौशिकसूत्र २,७{१७}.८ ॥]
ततः स्थालीपाकंऽभूतो भूतेषुऽ इति सूक्तेन सम्पात्याभिमन्त्र्याशयति ॥

[अश्वमारोह्यापराजितां प्रतिपादयति ॥ कौशिकसूत्र २,७{१७}.९ ॥]
ततोऽश्वमारोहयतिऽभूतो भूतेषुऽ इति सूक्तेन । अपराजितां प्रतिपादयति । वाहेनोपनिष्क्रम्य पुनर्गृह आगत्याभ्यातानाद्युत्तरतन्त्रम्.

[सहस्रं ग्रामवरो दक्षिणा ॥ कौशिकसूत्र २,७{१७}.१० ॥]
सहस्रं गवां दक्षिणा ग्रामवरश्च । अभिषेकः समाप्तः ॥

[विपरिधानान्तमेकराजेन व्याख्यातम् ॥ कौशिकसूत्र २,७{१७}.११ ॥]
माण्डलिकस्य सामन्तस्य युवराजस्य सेनापतेरन्यस्य कस्यचिदभिषेकः अनेन विधानेन कार्यः । तस्यापि पुरोहितवरणे कृते सत्यभिषेकः कार्यः । अभिषेकादनन्तरं घृतावेक्षणमारात्रिकं राजकर्माणि पिष्टरात्र्यादीनि प्रत्यहं कर्तव्यानि । विधानेन सर्वाणि दानानि ददाति । पुष्पाभिषेकमहानवमीइन्द्रोत्सववृषोत्सर्गजन्मदिनादि प्रतिवर्षं कार्याणि ॥

सार्वभौमाभिषेक उच्यते । महाभिषेकविधिं वक्ष्यामः
[तल्पे दर्भेष्वभिषिञ्चति ॥ कौशिकसूत्र २,७{१७}.१२ ॥]
सार्वभौमस्य भवति । अभ्यातानान्तं कृत्वा ततः शान्त्युदकं करोति । चतुर्णां सागराणां तु महानदीनां शतस्य च । तेनोदकेन शान्त्युदकं करोति वधानेन । मन्त्रोक्तेन उदकेन चरुं श्रपयति । ततो दक्षिणतो वेदेः खट्वां स्तृणाति । मञ्चिका । यथा लोके अभिषेकः । तस्या उपरि दर्भान् स्तृणाति । तत्र राजनि उपविष्टेऽभूतो भूतेषुऽ इति सूक्तेन तेन शान्त्युदकेन राजानमभिषिञ्चति ॥

[वर्षीयसि वैयाघ्रं चर्मारोहयति ॥ कौशिकसूत्र २,७{१७}.१३ ॥]
ततः खट्वायां वर्षीयस्यां वैयाघ्रं चर्म स्तृणाति मञ्चके । तत्र राजानमारोहयतिऽभूतो भूतेषुऽ इति सूक्तेन । उदपात्रं समासिञ्चेते । राजा ब्रूतेऽसहैव नोऽ इति । पुरोहितो ब्रूयात्ऽयो दुष्कृतम्ऽ इति । ततः पुरोहितः सूक्तं जपति ॥

[चत्वारो राजपुत्रास्ताल्पाः पृथक्पादेषु शयनं परामृश्य सभां प्रापयन्ति ॥ कौशिकसूत्र २,७{१७}.१४ ॥]
चत्वारो राजपुत्रास्ताल्पाः पृथक्पादेषु गृहीत्वा सभामध्ये निदधति ॥

[दासः पादौ प्रक्षालयति ॥ कौशिकसूत्र २,७{१७}.१५ ॥
महाशूद्र उपसिञ्चति ॥ कौशिकसूत्र २,७{१७}.१६ ॥]
दासः पादौ प्रक्षालयति राजकीयो महाशूद्रः प्रक्षालनं ददाति । पुरोहितोऽभूतो भूतेषुऽ इति सूक्तं जपति ॥

[कृतसम्पन्नानक्षानातृतीयं विचिनोति ॥ कौशिकसूत्र २,७{१७}.१७ ॥]
राजा द्यूतक्रीडां करोति । पुनः पुरोहितःऽभूतो भूतेषुऽ इति सूक्तं जपति । एको दायश्चतुर्णां वर्णानाम् । त्रयः दायाः राज्ञः । सर्ववर्णान् सर्वत्र पालयते राजा ॥

[वैश्यः सर्वस्वजैनमुपतिष्ठते उत्सृजायुष्मनिति ॥ कौशिकसूत्र २,७{१७}.१८ ॥]
वैश्यः राजानमुपतिष्ठतेऽउत्सृजायुष्मन्ऽ इति मन्त्रेण ॥

[उत्सृजामि ब्राह्मणायोत्सृजामि क्षत्रियायोत्सृजामि वैश्याय धर्मो मे जनपदे चर्यतामिति ॥ कौशिकसूत्र २,७{१७}.१९ ॥]
ततो राजा ब्रूतेऽब्राह्मणायऽ । अनुज्ञामाहैतैर्मन्त्रैः ॥

प्रतिपद्यते ॥ कौशिकसूत्र २,७{१७}.२० ॥
[आशयति ॥ कौशिकसूत्र २,७{१७}.२१ ॥]
ततः स्थालीपाकंऽभूतो भूतेषुऽ इति सूक्तेन सम्पात्याभिमन्त्र्य राजानमाशयति ॥

[अश्वमारोह्यापराजितां प्रतिपादयति ॥ कौशिकसूत्र २,७{१७}.२२ ॥]
ऽभूतो भूतेषुऽ इत्यनेनाश्वमभिमन्त्र्यारोह्यापराजितां पादयति ॥

[सभामुदायति ॥ कौशिकसूत्र २,७{१७}.२३ ॥]
पुनः सभां प्रगच्छति ॥

[मधुमिश्रं ब्राह्मणान् भोजयति ॥ कौशिकसूत्र २,७{१७}.२४ ॥]
ततो मधुमिश्रं मिष्टमन्नं ब्राह्मणान् भोजयति ॥

[रसानाशयति ॥ कौशिकसूत्र २,७{१७}.२५ ॥]
तन्त्रं कृत्वा ततोऽभूतो भूतेषुऽ इति सूक्तेन रसान् सम्पात्याभिमन्त्र्य राजानमाशयति । अभ्यातानाद्युत्तरतन्त्रम् । सहस्रं गवां ग्रामवरश्च दक्षिणा ॥

[माहिषाण्युपयाति ॥ कौशिकसूत्र २,७{१७}.२६ ॥]
ततः स्त्रीणां गृहे याति ॥

[कुर्युर्गामिति गार्ग्यपार्थश्रवसौ नेति भागलिः ॥ कौशिकसूत्र २,७{१७}.२७ ॥]
तत्र मधुपर्को देयः । महाभिषेकः समाप्तः । अतःप्रभृति राजकर्माधिकारः । घृतावेक्षणं पुरोहितकर्मारात्रिकं नक्षत्रपूजाग्रहपूजादिकं कर्तव्यम् ॥

इममिन्द्र वर्धय क्षत्रियं मे (४.२२) इति क्षत्रियं प्रातःप्रातरभिमन्त्रयते ॥ कौशिकसूत्र २,७{१७}.२८ ॥
[उक्तं समासेचनं विपरिधानम् ॥ कौशिकसूत्र २,७{१७}.२९ ॥]
ऽइममिन्द्रऽ इत्युदपात्रं समासिञ्चेते उदकधारया । ततो राजा ब्रूयात्ऽसहैव नौऽ इति । ततः पुरोहितो ब्रूयात्ऽयो दुष्कृतम्ऽ इति । ततः पुरोहितः सूक्तं जपति ॥

[सविता प्रसवानाम् (५.२४) इति पौरोहित्ये वत्स्यन् वैश्वलोपीः समिध आधाय ॥ कौशिकसूत्र २,७{१७}.३० ॥]
ततःऽसविता प्रसवानाम्ऽ इति सूक्तेन पौरोहित्ये वत्स्यन् शूद्रेण आहृताः समिध आदधाति ।ऽअथर्वाङ्गिरसः पुरोहितो भवतिऽ इति गोपथब्राह्मणे उक्तम् । राजकर्मसु पञ्चगृहीतमाज्यं सर्वत्र । हस्तित्रसनादीनि अभिषेकान्तानि राजकर्माणि ॥

[इन्द्र क्षत्रम् (७.८४.२३) इति क्षत्रियमुपनयीत ॥ कौशिकसूत्र २,७{१७}.३१ ॥]
ऽइन्द्र क्षत्रम्ऽ इति द्वाभ्यामृग्भ्यामुपनयनम् । तन्त्रऽअस्मिन् वसुऽ (१.९) इति गणस्थाने क्षत्रियमभिमन्त्रयते । क्षत्रियरयोपनयनं कुर्यात् । क्षत्रियस्योपनयने विशेषः । समानमन्यत् ॥

तदाहुर्न क्षत्रियं सावित्रीं वाचयेदिति ॥ कौशिकसूत्र २,७{१७}.३२ ॥
[कथं नु तमुपनयीत यन्न वाचयेत् ॥ कौशिकसूत्र २,७{१७}.३३ ॥
वाचयेदेव वाचयेदेव ॥ कौशिकसूत्र २,७{१७}.३४ ॥]
अथ वाचयेदिति विकल्पं मन्यन्ते आचार्याः । समाप्तं क्षत्रियस्योपनयनकर्म । तत्र श्लोकः

मेधासाम्पदकर्माणि साम्मनस्यं च वर्चसम्.
क्रमाच्च राजकर्माणि द्वितीयेऽस्मिन्महर्षिणा ॥
अष्टमी कण्डिका ॥ Kऔशिकपद्धतिकण्डिका १७ ॥




॥ द्वितीयोऽध्यायः समाप्तः ॥


____________________________________________________________________________