कौशिकपद्धतिः/अध्यायः ०३

विकिस्रोतः तः
← अध्यायः ०२ कौशिकपद्धतिः
अध्यायः ०३
केशवः
अध्यायः ०४ →

अथ तृतीयोऽध्यायः
[निरृतिकर्माणि]

निरृतिकर्मणां विधिं वक्ष्यामः । आ पुष्टिकर्मभ्यो यावत्.
[पूर्वस्य पूर्वस्यां पौर्णमास्यामस्तमित उदकान्ते कृष्णचैलपरिहितो निरृतिकर्माणि प्रयुङ्क्ते ॥ कौशिकसूत्र ३,१{१८}.१ ॥]
पौर्णमास्यां रात्रौ निरृतिकर्म कुर्यात् । कृष्णवसनपरिहितोऽग्निं गृहीत्वोदकान्ते गत्वा नाव्योपरि चटित्वाग्निं प्रज्वाल्यऽये त्रिषप्ताःऽ (१.१) इति सूक्तेन भक्तं सम्पात्याभिमन्त्र्याश्नाति । न तन्त्रम् ॥

[नाव्याया दक्षिणावर्ते शापेटं निखनेत् ॥ कौशिकसूत्र ३,१{१८}.२ ॥]
शापेटं गर्तं निखनेत् ॥

[अपां सूक्तैरवसिञ्चति ॥ कौशिकसूत्र ३,१{१८}.३ ॥]
तत्रोपर्यपां सूक्तैः स्नात्वा ॥

अप्सु कृष्णं जहाति ॥ कौशिकसूत्र ३,१{१८}.४ ॥
[अहतवसन उपमुच्योपानहौ जीवघात्याया उदाव्रजति ॥ कौशिकसूत्र ३,१{१८}.५ ॥]
अहतवसनो भूत्वोपमुच्योपानहौ ततो गृह आगच्छति ॥

[प्रोष्य तामुत्तरस्यां साम्पदं कुरुते ॥ कौशिकसूत्र ३,१{१८}.६ ॥]
ततः साम्पदं वा पौष्टिकं वा कुरुते । केवलं वा कुरुते ॥

[शापेटमालिप्याप्सु निबध्य तस्मिन्नुपसमाधाय सम्पातवन्तं करोति ॥ कौशिकसूत्र ३,१{१८}.७ ॥
अश्नाति ॥ कौशिकसूत्र ३,१{१८}.८ ॥
आधाय कृष्णं प्रवाहयति ॥ कौशिकसूत्र ३,१{१८}.९ ॥
उपमुच्य जरदुपानहौ सव्येन जरच्छत्त्रं दक्षिणेन शालातृणान्यादीप्य जीर्णं वीरिणमभिन्यस्यति ॥ कौशिकसूत्र ३,१{१८}.१० ॥
अनावृतमावृत्य सकृज्जुहोति ॥ कौशिकसूत्र ३,१{१८}.११ ॥]
कृष्णवस्त्रपरिहितो विमुच्य जरदुपानहौ वामेन हस्तेन जरच्छत्रं गृहीत्वा दक्षिणेन हस्तेन शालातृणपूलकेऽग्निं कृत्वा जीर्णे वीरिणेऽग्निं प्रज्वाल्याप्रदक्षिणं भूत्वा निरृतिदिशमभिमुखो भूत्वाऽये त्रिषप्ताःऽ इति सूक्तेनाज्यं सकृज्जुहोति ॥

[सव्यं प्रहरत्युपानहौ च ॥ कौशिकसूत्र ३,१{१८}.१२ ॥]
अग्नौ छत्रोपानहौ प्रहरति । तत उत्तरतन्त्रम् । उदकान्ते नाव्याया दक्षिणावत शापेटं निखनेत् । अपां सूक्तैरवसिञ्चति । अप्सु कृष्णं जहाति । अहतवसन उपमुच्योपानहौ ततो गृह आगच्छति ॥

[जीर्णे वीरिण उपसमाधाय अयं ते योनिः(३.२०) इति जरत्कोष्ठाद्व्रीहीञ्छर्करामिश्रानावपति ॥ कौशिकसूत्र ३,१{१८}.१३ ॥]
पूर्वस्यां पौर्णमास्यामस्तमिते कृष्णचैलपरिहितोऽग्निं गृहीत्वा बहिर्गत्वा वीरिणस्तम्बेऽग्निं प्रज्वाल्यऽअयं ते योनिःऽ इति सूक्तेन
व्रीहिञ्छर्करामिश्रान् सकृज्जुहोति ॥

[आ नो भर (५.७) इति धानाः ॥ कौशिकसूत्र ३,१{१८}.१४ ॥]
ऽआ नो भर मा परि ष्ठाऽ इति सूक्तेन धानाः शर्करामिश्राः सकृज्जुहोति ॥

[युक्ताभ्यां सह कोष्ठाभ्यां तृतीयाम् ॥ कौशिकसूत्र ३,१{१८}.१५ ॥]
ऽअयं ते योनिःऽ,ऽआ नो भरऽ इति द्वाभ्यां सूक्ताभ्यां सह पिटकेन तृतीयामाहुतिं जुहोति । तत उदकान्ते शापेटं निखनेत् । अपां सूक्तैरवसिञ्चति । अप्सु कृष्णं जहाति । अहतवसन उपमुच्योपानहौ जीवघात्याया उदाव्रजति ॥

[कृष्णशकुनेः सव्यजङ्घायामङ्कमनुबध्याङ्के पुरोडाशं प्र पतेत (७.११५.१) इत्यनावृतं प्रपादयति ॥ कौशिकसूत्र ३,१{१८}.१६ ॥]
पूर्वस्यां पौर्णमास्यामस्तमित उदकान्ते कृष्णचैलपरिहितो निरृतिकर्माणि प्रयुङ्क्ते । काकजङ्घायां लोहकण्टकं बद्ध्वा कण्टके पुरोडाशं कृत्वा निरृत्यभिमुखो भूत्वाऽप्र पतेतऽ इत्यृचा काकं विसर्जयति । नाव्याया दक्षिणावर्ते शापेटं निखनेत् । अपां सूक्तैरवसिञ्चति । अप्सु कृष्णं जहाति । अहतवसन उपमुच्योपानहौ ततो गृह आगच्छति ॥

[नीलं सन्धाय लोहितमाच्छाद्य शुक्लं परिणह्य द्वितीययोष्णीषमङ्केनोपसाद्य सव्येन सहाङ्केनावाङप्स्वपविध्यति ॥ कौशिकसूत्र ३,१{१८}.१७ ॥]
पूर्वस्यां पौर्णमास्यामस्तमित उदकान्ते कृष्णचैलपरिहितो निरृतिकर्माणि प्रयुङ्क्ते । कारयिता नीलं वस्त्रमधः परिधत्ते । रक्तं वस्त्रमुपर्याच्छाद्य शुक्लं वस्त्रमुष्णीषं कृत्वाऽया मा लक्ष्मीःऽ (७.११५.२) इत्यृचा लोहखण्डेन सहोष्णीषमुदके प्रक्षिपति वामेन हस्तेन ॥

[तृतीयया छन्नं चतुर्थ्या संवीतम् ॥ कौशिकसूत्र ३,१{१८}.१८ ॥]
ऽएकशतं लक्ष्म्यःऽ (७.११५.३) इत्यृचा रक्तं वस्त्रं लोहखण्डेन सहाप्सु क्षिपति वामेन हस्तेन ।ऽएता एना व्याकरम्ऽ (७.११५.४) इत्यृचा नीलं वस्त्रं लोहखण्डेन सहाप्सु क्षिपति वामेन हस्तेन । शापेटं निखनेत् । अपां सूक्तैरवसिञ्चति । अप्सु कृष्णं जहाति । अहतवसनो भूत्वोपानहौ परिधाय गृह आगच्छति । ततः कर्माणि कुर्यात्पौष्टिकानि साम्पदानि च । समाप्तानि
निरृतिकर्माणि । पञ्च प्रधानानि कर्माणि । एवं निरृतिकर्म कृत्वा ततः साम्पदेषु पौष्टिकेषु चाधिकारः । प्रतिकर्म वा केवलं वा निरृतिकर्म पापक्षयार्थं करोति । निरृतिकर्मणां क्रमोऽपि नास्ति । पञ्चानां मध्य एकं कृत्वा ततः पौष्टिकानां प्रयोगः साम्पदानां च । पूर्वस्य ब्रह्मचारिसाम्पदादीनि साम्पदानि । पूर्वस्य चित्राकर्मादीनि पौष्टिकानि । एतान्युच्यन्ते आ भैषज्येभ्यः कर्मभ्यो यावत् ॥

[पुष्टिकर्माणि]
पुष्टिकर्मणां विधिं वक्ष्यामः
[पूर्वस्य चित्राकर्म ॥ कौशिकसूत्र ३,१{१८}.१९ ॥]
[कुलायशृतं हरितबर्हिषमश्नाति ॥ कौशिकसूत्र ३,१{१८}.२० ॥]
आज्यतन्त्रे हरितदर्भास्तरणं करोति । अभ्यातानान्तं समानम् ।ऽये त्रिषप्ताःऽ (१.१) इति सूक्तेन कुलायशृतं क्षीरौदनं स्थालीपाकं सम्पात्याभिमन्त्र्याश्नाति कारयिता । अभ्यातानाद्युत्तरतन्त्रम् । एतत्कर्म चैत्र्यां पौर्णमास्यां कुर्यात् । अथवा चित्रानक्षत्रे कुर्यात् । नित्यं चैत्रीकर्म ॥

[अन्वक्ताः प्रादेशमात्रीरादधाति ॥ कौशिकसूत्र ३,१{१८}.२१ ॥]
ऽये त्रिषप्ताःऽ इति सूक्तेन घृतेनाक्ताः पालाशादिसमिध आदधाति । एतदपि चित्राकर्म नित्यं च ॥

[नाव्ययोः सांवैद्ये पश्चादग्नेर्भूमिपरिलेखे कीलालं मुखेनाश्नाति ॥ कौशिकसूत्र ३,१{१८}.२२ ॥]
नाव्यनदीसङ्गमे गत्वाभ्यातानान्तं कृत्वाऽये त्रिषप्ताःऽ इति सूक्तेन भक्तं सम्पात्याभिमन्त्र्य पश्चादग्नेर्भूमौ प्रक्षिप्य पशुवन्मुखेनाश्नाति न हस्तेन । अभ्यातानाद्युत्तरतन्त्रम् ॥

[तेजोव्रतं त्रिरात्रमश्नाति ॥ कौशिकसूत्र ३,१{१८}.२३ ॥]
त्रिरात्रं कर्म भवति । प्रत्यहं तन्त्रम्.

तद्भक्षः ॥ कौशिकसूत्र ३,१{१८}.२४ ॥
तेजस्कामः पुष्टिकामश्च । समाप्तं तेजोव्रतम् ॥

[शम्भुमयोभुभ्यां ब्रह्म जज्ञानम् (५.६) अस्य वामस्य (९.९१०) यो रोहितः (१३.१.२५२६) उदस्य केतवः (१३.२) मूर्धाहम् (१६.३४) विषासहिम् (१७.१) इति सलिलैः क्षीरौदनमश्नाति ॥ कौशिकसूत्र ३,१{१८}.२५ ॥]
अभ्यातानान्तं कृत्वाऽआपो हि ष्ठाऽ (१.५)ऽशं नो देवीःऽ (१.६)ऽब्रह्म जज्ञानम्ऽ,ऽअनाप्ता येऽ (५.६.२),ऽअस्य वामस्यऽ अनुवाकः,ऽयो रोहितःऽ इति द्वे,ऽउदस्य केतवःऽ इत्यनुवाकः,ऽमूर्धाहम्ऽ इति द्वे सूक्ते,ऽविषासहिम्ऽ इत्यनुवाकः, एतैः क्षीरौदनं सम्पात्याभिमन्त्र्याश्नाति । तत उत्तरतन्त्रम् । सर्वत्रऽआपो हि ष्ठाऽ इत्यादिसलिलगणो ज्ञातव्यः ॥

[मन्थान्तानि ॥ कौशिकसूत्र ३,१{१८}.२६ ॥]
सलिलैः औदुम्बरसमिध आदधाति । सलिलैः पालाशसमिध आदधाति । सलिलैः कर्कन्धूसमिध आदधाति । सलिलैः व्रीहीन् जुहोति । सलिलैर्यवान् जुहोति । सलिलैस्तिलान् जुहोति । तन्त्रे सलिलैः क्षीरौदनं सम्पात्याभिमन्त्र्य भक्षयति । तन्त्रे सलिलैः पुरोडाशं सम्पात्याभिमन्त्र्य भक्षयति । तन्त्रे सलिलैः रसान् सम्पात्याभिमन्त्र्य भक्षयति । सलिलैः त्रिरह्नोऽग्निं प्रज्वालयति । सलिलैः त्रिरग्निमुपतिष्ठते । अभ्यातानान्ते सलिलैः सव्यात्पाणिहृदयाल्लोहितं रसमिश्रमश्नाति । तत उत्तरतन्त्रम् । इति मन्थान्तानि कर्माणि ॥

अध्वानं गच्छतः पुष्टिकर्माण्युच्यन्ते
[द्वितीयेन प्रवत्स्यन् हविषामुपदधीत ॥ कौशिकसूत्र ३,१{१८}.२७ ॥]
ऽब्रह्म जज्ञानम्ऽ,ऽअनाप्ता येऽ सूक्तेनाज्यं जुहोति । तन्त्रेऽब्रह्म जज्ञानम्ऽ इति चतुर्दशेन पालाशादिसमिध आदधाति । अनेन सूक्तेन पुरोडाशं जुहोति । द्वितीयेन ब्रह्मजज्ञानेन पयः, उदौदनः, पायसः, पशुः, व्रीहिः, यवः, तिलाः, धानाः, करम्भः, शष्कुल्यः एतेषां विकल्पेन होमः । हस्तहोमे तन्त्रविकल्पः । इति प्रस्थानकर्म ॥

[अथ प्रत्येत्य ॥ कौशिकसूत्र ३,१{१८}.२८ ॥]
यदा आगच्छति तदा एतत्कर्म ॥

[अथ प्रत्येत्य ॥ कौशिकसूत्र ३,१{१८}.२९ ॥]
यदा ग्रामं गच्छति तदा एतत्कर्म कुर्यात् ॥

[अथ प्रार्थयमाणः ॥ कौशिकसूत्र ३,१{१८}.३० ॥]
यथार्थं याचते तदा द्रव्यकाम एतत्कर्म कुर्यात् ॥

[अथ प्रार्थयमाणः ॥ कौशिकसूत्र ३,१{१८}.३१ ॥]
अथवा निष्कामोऽपि करोति ॥

अथ समुद्रकर्मेति । सर्वफलकर्म व्याख्यास्यामः
[चत्वारो धायाः पलाशयष्टीनां भवन्ति ॥ कौशिकसूत्र ३,१{१८}.३२ ॥
दर्भाणामुपोलवानां चत्वारः ॥ कौशिकसूत्र ३,१{१८}.३३ ॥
तं व्यतिषक्तमष्टावरमिध्मं सात्त्रिकेऽग्नावाधायाज्येनाभिजुहुयात् ॥ कौशिकसूत्र ३,१{१८}.३४ ॥]
अभ्यातानान्तं कृत्वा ततश्चत्वारः पूलका पालाशमिन्धनं चत्वारो दर्भपूलकाः । व्यतिषङ्गेन जुहोति । एकं समिद्भारकं द्वितीयं तस्योपरि दर्भभारकं पुनरपि तथैव च । अष्टौ उपर्युपरि कृत्वा ततोऽब्रह्म जज्ञानम्ऽ इति चतुर्दशेनाज्यं जुहोति ॥

[धूमं नियच्छेत ॥ कौशिकसूत्र ३,१{१८}.३५ ॥]
ततो धूमं भक्षयति ॥

[लेपं प्राश्नीयात् ॥ कौशिकसूत्र ३,१{१८}.३६ ॥]
लेपं प्राश्नाति । अभ्यातानाद्युत्तरतन्त्रम् ॥

[तमु चेन्न विन्देदथ सत्त्रस्यायतने यज्ञायतनमिव कृत्वा ॥ कौशिकसूत्र ३,१{१८}.३७ ॥
समुद्र इत्याचक्षते कर्म ॥ कौशिकसूत्र ३,१{१८}.३८ ॥]
सात्त्रिकस्याग्नेः प्रणयनम् । अथवा तत्र स्थाने एतत्कर्म करोति । धनधान्यपुत्रलक्ष्मीयशोमेधाधर्मकामः । स्वर्गकामः । आयुर्बलप्रज्ञासम्पद्ग्रामकूपादि पत्नीप्राधान्यअभयस्वस्त्ययनविजयगृहवरस्त्रीहिरण्यरत्नादि सम्पद्यते ।ऽसमुद्र इत्याचक्षते कर्मऽ इति वचनात् ॥ प्रथमा कण्डिका ॥ Kऔशिकपद्धतिकण्डिका १८ ॥


________________________________


अथ गवां रोगेषु गवां पुष्टिप्रजननेषु च शान्तिरुच्यते
[अम्बयो यन्ति (१.४) शम्भुमयोभुभ्यां ब्रह्म जज्ञानम् (४.१) आ गावः (४.२१) एका च मे (५.१५) इति गा
लवणं पाययत्युपतापिनीः ॥ कौशिकसूत्र ३,२{१९}.१ ॥]
ऽअम्बयो यन्तिऽ,ऽआपो हि ष्ठाऽ (१.५),ऽशन्नो देवीःऽ (१.६) इत्येतैः सूक्तैर्लवणमभिमन्त्र्य गाः पाययति । ब्रह्मजज्ञानेन प्रथमेन लवणमभिमन्त्र्य गाः पाययति ।ऽआ गावःऽ इति सूक्तेन लवणमभिमन्त्र्य गाः पाययति ।ऽएका च मेऽ इति सूक्तेन लवणमभिमन्त्र्य गाः पाययति । बहुदुग्धा गावो भवन्ति । ज्वरगण्डमालादिरोगे एतत्कर्म ॥

[प्रजननकामाः ॥ कौशिकसूत्र ३,२{१९}.२ ॥]
गर्भग्रहणार्थमेतत्कर्म भवति ॥

[प्रपामवरुणद्धि ॥ कौशिकसूत्र ३,२{१९}.३ ॥]
ऽअम्बयो यन्तिऽ,ऽआपो हि ष्ठाऽ,ऽशन्नो देवीःऽ इति त्रिभिः सूक्तैः उदकमभिमन्त्र्य गाः पाययति । पुष्ट्यर्थी ।ऽब्रह्म जज्ञानम्ऽ इति सूक्तेनोदकमभिमन्त्र्य गाः पाययति ।ऽआ गावःऽ इति सूक्तेनोदकमभिमन्त्र्य गाः पाययति ।ऽएका च मेऽ इति सूक्तेन तडागमवरुध्य ततो गाः पाययति । समाप्तानि गवां पुष्टिकर्माणि ॥

सर्वार्थानि पुष्टिकर्माण्युच्यन्ते
[सं सं स्रवन्तु (१.१५) इति नाव्याभ्यामुदकमाहरतः सर्वत उपासेचम् ॥ कौशिकसूत्र ३,२{१९}.४ ॥]
द्वाभ्यां महानदीभ्यामुदकमाहृत्य सर्वत उपासिच्य कूपतडागाद्युदकं तत्रव प्रक्षिपति ॥

[तस्मिन्मैश्रधान्यं शृतमश्नाति ॥ कौशिकसूत्र ३,२{१९}.५ ॥]
तेनोदकेन मैश्रधान्यं श्रपयित्वाभ्यातानान्तं कृत्वाऽसं सं स्रवन्तुऽ इति मैश्रधान्यं सम्पात्याभिमन्त्र्याश्नाति । तत उत्तरतन्त्रम् । पुष्ट्यर्थी ॥

[मन्थं वा दधिमधुमिश्रम् ॥ कौशिकसूत्र ३,२{१९}.६ ॥]
अभ्यातानान्तं कृत्वा महानदीभ्यामुदकेन सक्तुमन्थं कृत्वा दधिमधु निक्षिप्यऽसं सं स्रवन्तुऽ इति सूक्तेन सम्पात्याभिमन्त्र्याश्नाति । उत्तरतन्त्रम् । पुष्ट्यर्थी ॥

अथ लक्ष्मीकर्म व्याख्यास्यामः
[यस्य श्रियं कामयते ततो व्रीह्याज्यपय आहार्य क्षीरौदनमश्नाति ॥ कौशिकसूत्र ३,२{१९}.७ ॥]
अभ्यातानान्तं कृत्वा यस्य गृहे लक्ष्मी अस्ति तस्य गृहात्व्रीह्याज्यपय आहार्य क्षीरौदनं श्रपयित्वाऽसं सं स्रवन्तुऽ इति सूक्तेन सम्पात्याभिमन्त्र्याश्नाति । अभ्यातानाद्युत्तरतन्त्रम् ॥

[तदलाभे हरितगोमयमाहार्यं शोषयित्वा त्रिवृति गोमयपरिचये शृतमश्नाति ॥ कौशिकसूत्र ३,२{१९}.८ ॥]
अभ्यातानान्तं कृत्वा श्रीमतो गृहात्गोमयमाहार्य ततः शोषयित्वा त्रिवृति गोमयपरिचये शृतं सारूपवत्स ओदनंऽसं सं स्रवन्तुऽ इति सूक्तेन सम्पात्याभिमन्त्र्याश्नाति ॥ तत उत्तरतन्त्रम् । समाप्तं लक्ष्मीप्राप्तिकर्म । लक्ष्मीकर्मणि कृते लक्ष्मीर्भवति ॥

अथ समुद्र इदं कर्म क्रियते पुष्टिकर्म । अलक्ष्मीविनाशकर्माण्युच्यन्ते
[शेरभक (२.२४) इति सामुद्रमप्सु कर्म व्याख्यातम् ॥ कौशिकसूत्र ३,२{१९}.९ ॥]
शापेटमालिप्याप्सु निबध्य तत्राग्निं प्रणीयऽशेरभकऽ इति सूक्तेन भक्तं सम्पात्याभिमन्त्र्याश्नाति । तन्त्रम् । पुष्ट्यर्थी ॥

[अनपहतधाना लोहिताजाया द्रप्सेन सन्नीयाश्नाति ॥ कौशिकसूत्र ३,२{१९}.१० ॥
एतावदुपैति ॥ कौशिकसूत्र ३,२{१९}.११ ॥]
अभ्यातानान्तं कृत्वाऽशेरभकऽ इति सूक्तेनाखण्डितयवानां सक्तून् रक्ताजाया दध्युदकेन सन्नीय सम्पात्याभिमन्त्र्याश्नाति । तत उत्तरतन्त्रम् ॥

[तृणानां ग्रन्थीनुद्ग्रथ्नन्नपक्रामति ॥ कौशिकसूत्र ३,२{१९}.१२ ॥]
तृणानां ग्रन्थीन् कृत्वा तान् ग्रन्थीनुद्गृह्णन्नपक्रामति उदाव्रजति ॥

[तानुदाव्रजन्नुदपात्रस्योदपात्रेणाभिप्लावयति मुखं विमार्ष्टि ॥ कौशिकसूत्र ३,२{१९}.१३ ॥]
ऽशेरभकऽ इति सूक्तेन उदपात्रे विचृतति प्रत्यृचम् । तेनोदपात्रेण स्नानं कृत्वा मुखं प्रक्षालयति । पुष्ट्यर्थी ॥

गोष्ठकर्मणां विधिं वक्ष्यामः
एह यन्तु पशवः (२.२६), सं वो गोष्ठेन (३.१४), प्रजावतीः (७.७५.१), प्रजापतिः (९.७) इति गोष्ठकर्माणि ॥ कौशिकसूत्र ३,२{१९}.१४ ॥
गृष्टेः पीयूषं श्लेष्ममिश्रमश्नाति ॥ कौशिकसूत्र ३,२{१९}.१५ ॥
तन्त्रं कृत्वाऽएह यन्तु पशवःऽ इति सूक्तेन गृष्टेः पीयूषं श्लेष्ममिश्रितं सम्पात्याभिमन्त्र्याश्नाति । अभ्यातानाद्युत्तरतन्त्रम् । पुष्टिकामः । अभ्यातानान्तं कृत्वाऽसं वो गोष्ठेनऽ इति सूक्तेन गृष्टेः पीयूषं श्लेष्ममिश्रितं कृत्वा सम्पात्याभिमन्त्र्याश्नाति । अभ्यातानाद्युत्तरतन्त्रम् । अभ्यातानान्तं कृत्वाऽप्रजावतीःऽ इत्येका,ऽपदज्ञा स्थऽ (७.७५.२) इति द्वितीया । आभ्यां गृष्टेः पीयूषं श्लेष्ममिश्रितं कृत्वा सम्पात्याभिमन्त्र्याश्नाति । तत उत्तरतन्त्रम् । अभ्यातानान्तं कृत्वाऽप्रजापतिश्च परमेष्ठी चऽ इति सूक्तेन प्रथमप्रसूताया गोः पीयूषं वत्सलालामिश्रितं सम्पात्याभिमन्त्र्याश्नाति । अभ्यातानाद्युत्तरतन्त्रम् ॥

[गां ददाति ॥ कौशिकसूत्र ३,२{१९}.१६ ॥]
ऽएह यन्तु पशवःऽ इति सूक्तेन गामभिमन्त्र्य ददाति । सर्वत्र पुष्टिकामोऽनुवर्तते ।ऽसं वो गोष्ठेनऽ इति सूक्तेन गामभिमन्त्र्य ददाति । प्रजावतीःऽपदज्ञा स्थऽ इति द्वाभ्यामृग्भ्यां गामभिमन्त्र्य ददाति ।ऽप्रजापतिश्चऽ इति सूक्तेन गामभिमन्त्र्य ददाति ॥

[उदपात्रं निनयति ॥ कौशिकसूत्र ३,२{१९}.१७ ॥
समुह्य सव्येनाधिष्ठायार्धं दक्षिणेन विक्षिपति ॥ कौशिकसूत्र ३,२{१९}.१८ ॥]
ऽएह यन्तुऽ इति सूक्तेनोदपात्रमभिमन्त्र्य गोष्ठमध्ये निनयति । गोवाटे पांशुकूटं वामेन हस्तेन कृत्वा दक्षिणेन हस्तेन अर्धं विक्षिपति । पुष्ट्यर्थी ।ऽसं वो गोष्ठेनऽ इति सूक्तेन उदपात्रमभिमन्त्र्य गोवाटे निनयति । समुह्य सव्येनाधिष्ठायार्धं दक्षिणेन विक्षिपति । पुष्ट्यर्थी ।ऽप्रजावतीःऽ इति द्वाभ्यामृग्भ्यामुदपात्रमभिमन्त्र्य निनयति । समुह्य सव्येनाधिष्ठायार्धं दक्षिणेन विक्षिपति ।ऽप्रजापतिश्च परमेष्ठी चऽ इति सूक्तेन उदपात्रमभिमन्त्र्य निनयति । सव्येन गोवाटे पांशुकूटं कृत्वार्धं दक्षिणेन विक्षिपति ॥

[सारूपवत्से शकृत्पिण्डान् गुग्गुलुलवणे प्रतिनीय पश्चादग्नेर्निखनति ॥ कौशिकसूत्र ३,२{१९}.१९ ॥]
सारूपवत्स ओदने शकृत्पिण्डान् गुग्गुलुलवणं प्रक्षिप्य ततः पश्चादग्नेर्निखनति ॥

[तिसृणां प्रातरश्नाति ॥ कौशिकसूत्र ३,२{१९}.२० ॥
विकृते सम्पन्नम् ॥ कौशिकसूत्र ३,२{१९}.२१ ॥]
त्रिरात्रं यावत् । चतुर्थे उत्खात्य अभ्यातानान्तं कृत्वाऽएह यन्तुऽ इति सूक्तेन सम्पात्याभिमन्त्र्याश्नाति । तत उत्तरतन्त्रम् । पूर्ववच्चतुर्थेऽहनि अभ्यातानान्तं कृत्वाऽसं वो गोष्ठेनऽ इति सूक्तेन सम्पात्याभिमन्त्र्याश्नाति । तत उत्तरतन्त्रम् ।
पूर्ववच्चतुर्थेऽहनि अभ्यातानान्तं कृत्वाऽप्रजावतीःऽ इति द्वाभ्यां सम्पात्याभिमन्त्र्याश्नाति । अभ्यातानाद्युत्तरतन्त्रम् । अभ्यातानान्तं कृत्वाऽप्रजापतिश्चऽ इति सूक्तेन पूर्ववत्सारूपवत्सं चतुर्थेऽहनि सम्पात्याभिमन्त्र्याश्नाति । अभ्यातानाद्युत्तरतन्त्रम् । समाप्तानि गोष्ठकर्माणि । इति समाप्ता गोशान्तिः ॥

अथ सर्वकाममणिशान्तिरुच्यते
[आयमगन् (३.५), अयं प्रतिसरः (८.५), अयं मे वरणः (१०.३), अरातीयोः (१०.६) इति वासितान् बध्नाति ॥ कौशिकसूत्र ३,२{१९}.२२ ॥]
अभ्यातानान्तं कृत्वाऽआयमगन् पर्णमणिःऽ इति सूक्तेन पालाशमणिं त्रिर्वासितं कृत्वा सम्पात्याभिमन्त्र्य बध्नाति ।ऽत्रयोदश्यादयस्तिस्रो दधि मधुनि वासयित्वा बध्नातिऽ इति परिभाषावचनात् । पालाशादिषु चतुर्षु मणिषु सम्बध्यते पुष्टिकामस्तेजस्कामो बलकाम आयुष्कामो धनकामश्च । तत उत्तरतन्त्रम् । अभ्यातानान्तं कृत्वाऽअयं प्रतिसरो मणिःऽ इत्यर्थसूक्तेन तिलकमणिं वासितं कृत्वा सम्पात्याभिमन्त्र्य बध्नाति । तत उत्तरतन्त्रम् । अभिचारदोषे पुष्टिधनकामार्थी धर्मवीर्य आयुष्यकृत्याप्रतिहरणार्थी यशोर्थी च सपत्ननाशार्थी रोगे च जयार्थी । बलकामो मङ्गलार्थी च । अभ्यातानान्तं कृत्वाऽअयं मे वरणो मणिःऽ इत्यर्थसूक्तेन वरणमणिं वासितं सम्पात्याभिमन्त्र्य बध्नाति । उत्तरतन्त्रम् । शत्रुक्षयकामः रक्षार्थी चाभिचारे जयकामो यशकामः पुष्टिकामश्च ॥

[उत्तमस्य चतुरो जातरूपशकलेनानुसूत्रं गमयित्वावभुज्य त्रैधं पर्यस्यति ॥ कौशिकसूत्र ३,२{१९}.२३ ॥
एतमिध्मम् (१०.६.३५) इत्युपसमाधाय ॥ कौशिकसूत्र ३,२{१९}.२४ ॥
तमिमं देवताः (१०.६.२९) इति वासितमुल्लुप्य ब्रह्मणा तेजसा (१०.६.३०) इति बध्नाति ॥ कौशिकसूत्र ३,२{१९}.२५ ॥]
अभ्यातानान्तं कृत्वा खदिरफालमणिं त्रिर्वासितं कृत्वा हिरण्यवेष्टितं कृत्वाऽएतमिध्मम्ऽ इत्यृचा इध्ममुपसमाधायऽतमिमं देवताःऽ इति वासितमुल्लुप्यासाद्यऽअरातीयोःऽ इत्यर्थसूक्तेन सम्पात्याभिमन्त्र्यऽब्रह्मणा तेजसाऽ इति बध्नाति खदिरफालमणिम् । तत उत्तरतन्त्रम् । सर्वकामार्थसिद्ध्यर्थो मणिः सर्वकामः ॥

[उत्तमो असि (६.१५) इति मन्त्रोक्तम् ॥ कौशिकसूत्र ३,२{१९}.२६ ॥]
आज्यतन्त्रमभ्यातानान्तं कृत्वाऽउत्तमो अस्योषधीनाम्ऽ इति सूक्तेन पालाशमणिं त्रिर्वासितं कृत्वा सम्पात्याभिमन्त्र्य पुण्याहान्ते बध्नाति । अभ्यातानाद्युत्तरतन्त्रम् । पुष्टिकामोऽयं मणिः ॥

[अक्षितास्ते (६.१४२.३) इति यवमणिम् ॥ कौशिकसूत्र ३,२{१९}.२७ ॥]
आज्यतन्त्रमभ्यातानान्तं कृत्वाऽअक्षितास्तेऽ इत्यृचा यवमणिं त्रिर्वासितं कृत्वा सम्पात्याभिमन्त्र्य बध्नाति । अभ्यातानाद्युत्तरतन्त्रम् । पुष्ट्यर्थी । पुष्टिकामाधिकारोऽनुवर्तते आ तृतीयाध्यायपरिसमाप्तिं यावत् । समाप्ता मणिशान्तिः ॥

अष्टकाकर्म पुष्टिकर्माण्युच्यन्ते । पुष्टिकामो वा नित्यं वा अष्टकाकर्म कुर्यात्
[प्रथमा ह व्युवास सा (३.१०) इत्यष्टक्याया वपां सर्वेण सूक्तेन त्रिर्जुहोति ॥ कौशिकसूत्र ३,२{१९}.२८ ॥
समवत्तानां स्थालीपाकस्य ॥ कौशिकसूत्र ३,२{१९}.२९ ॥]
माघाष्टकायांऽपूर्वाह्णे यज्ञोपवीती शालानिवेशनं समूहयत्युपवत्स्यद्भक्तमशित्वा स्नातोऽहतवसनः प्रयुङ्क्तेऽ (Kऔश्ष्८.१) रात्रौ । वशामन्त्राः । पाकयज्ञविधानम् । धानादीनां श्रपणं कृत्वा तत आज्यभागान्तं कृत्वा ततःऽपुरस्तादग्नेः प्रतीचीं गां धारयति पश्चादग्नेः प्राङ्मुख उपविश्यान्वारब्धाय शान्त्युदकं करोतिऽ । ततःऽप्रथमा ह व्युवास साऽ इति सर्वेण सूक्तेन घृतं जुहोति । त्रिः सूक्तावृत्तिः । ततः मांसहोमेऽप्रथमा ह व्युवास साऽ इति सर्वेण सूक्तेन तिस्रः पश्वाहुतीर्जुहोति । त्रिः सूक्तावृत्तिः । ततःऽप्रथमा ह व्युवास साऽ इति सर्वेण स्थालीपाकं जुहोति । त्रिः सूक्तावृत्तिः । ततः अष्टकायामष्टकाहोमान् जुहुयात् । तस्यां हवीषिं धानादीन्याज्यमिश्राण्येकत्र कृत्वा विशतिं पिण्डिकाः कृत्वा । पशोर्दक्षिणं बाहुं निर्लोमं सचर्मं सखुरं प्रक्षाल्यासाद्य । तत अभ्यातानान्तं कृत्वाऽप्रथमा ह व्युवास साऽ (३.१०.१५) इति पञ्चभिःऽआयमगन्ऽ (३.१०.८११) इति चतसृभिर्विज्ञायते ।ऽऋतुभ्यष्ट्वाऽ (३.१०.१०) इति विग्राहमष्ठौ ।ऽइन्द्रपुत्रऽ (३.१०.१३) इत्यष्टादशीम् ।ऽअहोरात्राभ्याम्ऽ (६.१२८.३) इत्यूनविंशीम् ।ऽइडायास्पदम्ऽ (३.१०.६७) इति द्वाभ्यां विंशीम् । दक्षिणं बाहुं जुहोति ।ऽपूर्णा दर्वेऽ
(३.१०.७) इति सदर्वीमेकविंशीम् ॥

[सहहुतानाज्यमिश्रान् हुत्वा पश्चादग्नेर्वाग्यतः संविशति ॥ कौशिकसूत्र ३,२{१९}.३० ॥]
ततोऽभ्यातानानि हुत्वा धानाः करम्भ इत्यादीनि हविरुच्छिष्टान्याज्यमिश्राणि कृत्वाऽप्रथमा ह व्युवास साऽ इति सर्वेण सूक्तेन तिस्र आहुतीर्जुहोति । त्रिः सूक्तावृत्तिः । अभ्यातानाद्युत्तरतन्त्रम् । ततः पश्चादग्नेर्वाग्यतः संविशति । स्वपिति । प्रभात उत्तिष्ठति ॥

[महाभूतानां कीर्तयन् सञ्जिहीते ॥ कौशिकसूत्र ३,२{१९}.३१ ॥]
पृथिव्यापस्तेजो वायुराकाशमिति स्मरति । ततः प्रभाते श्राद्धं मातरं नान्दीमुखमित्यष्टकाकर्म । पुष्टिकामो वा नित्यं वा करोति ॥ द्वितीया कण्डिका ॥ Kऔशिकपद्धतिकण्डिका १९ ॥


________________________________


कृषिकर्म वक्ष्यामः
[सीरा युजन्ति (३.१७) इति युगलाङ्गलं प्रतनोति ॥ कौशिकसूत्र ३,३{२०}.१ ॥]
क्षेत्रे गत्वाऽसीरा युञ्जन्तिऽ इति सूक्तेन युगलाङ्गलं बध्नाति ॥

[दक्षिणमुष्टारं प्रथमं युनक्ति ॥ कौशिकसूत्र ३,३{२०}.२ ॥]
ऽसीरा युञ्जन्तिऽ इति सूक्तेन युगस्य दक्षिणतो वृषभं युनक्ति ॥

[एहि पूर्णक इत्युत्तरम् ॥ कौशिकसूत्र ३,३{२०}.३ ॥]
ऽएहि पूर्णकऽ इति मन्त्रेण उत्तरतो द्वितीयं वृषभं युनक्ति ॥

[कीनाशा इतरान् ॥ कौशिकसूत्र ३,३{२०}.४ ॥]
ऽशुनं कीनाशा अनुयन्तु वाहान्ऽ (३.१७.५) इति पादेन हालिकोऽन्यान् चतुरो वृषभान् युनक्ति ।ऽषड्गवं हलम्ऽ इति वचनात् ॥

[अश्विना फालं कल्पयतामुपावतु बृहस्पतिः । यथासद्बहुधान्यमयक्ष्मं बहुपूरुषमिति फालमतिकर्षति ॥ कौशिकसूत्र ३,३{२०}.५ ॥
इरावानसि धार्तराष्ट्रे तव मे सत्त्रे राध्यतामिति प्रतिमिमीते ॥ कौशिकसूत्र ३,३{२०}.६ ॥
अपहताः प्रतिष्ठाः इत्यपूपैः प्रतिहत्य कृषति ॥ कौशिकसूत्र ३,३{२०}.७ ॥]
ऽअश्विना फालम्ऽ इत्यृचा लोहफालमभिमन्त्र्य हले प्रतिकर्षति ।ऽइरावानसिऽ इति मन्त्रेण फालमभिमन्त्रयते ।ऽअपहताःऽ इति मन्त्रेणापूपानभिमन्त्र्य हले फालमुखे ददाति । ततःऽसीरा युञ्जन्तिऽ इति सूक्तेन कर्ता हलेन कृषति ॥

[सूक्तस्य पारं गत्वा प्रयच्छति ॥ कौशिकसूत्र ३,३{२०}.८ ॥]
सूक्तं समाप्य ततो हलं हालिकाय प्रयच्छति ॥

[तिस्रः सीताः प्राचीर्गमयन्ति कल्याणीर्वाचो वदन्तः ॥ कौशिकसूत्र ३,३{२०}.९ ॥]
तिस्रः सीताः प्राचीः हालिकः कृषति । कल्याणीर्वाचो वदन्तः पुण्याहादीनि च ॥

[सीते वन्दामहे त्वा (३.१७.८) इत्यावर्तयित्वोत्तरस्मिन् सीतान्ते पुरोडाशेनेन्द्रं यजते ॥ कौशिकसूत्र ३,३{२०}.१० ॥]
ऽसीते वन्दामहे त्वाऽ इत्यृचा कर्तानुमन्त्रयते । त्रिर्मन्त्रावृत्तिः । उत्तरस्मिन् सीताया अन्ते कृत्वा । तत्राज्यभागान्तं पाकतन्त्रं कृत्वा
ऽसीरा युञ्जन्तिऽ इति सूक्तेनेन्द्रदैवत्यं पुरोडाशं जुहोति । इन्द्रदेवताके पुरोडाशे चरुधर्मा अविरुद्धाः पुरोडाशस्य सर्वे भवन्ति ॥

[अश्विनौ स्थालीपाकेन ॥ कौशिकसूत्र ३,३{२०}.११ ॥]
अश्विनादेवताकं चरुंऽसीरा युञ्जन्तिऽ इति सूक्तेन जुहोति ॥

[सीतायां सम्पातानानयन्ति ॥ कौशिकसूत्र ३,३{२०}.१२ ॥]
ततः अभ्यातानानि हुत्वाऽसीरा युञ्जन्तिऽ इति सूक्तेनोत्तरस्यां सीतायां सम्पातानानयति ॥

[उदपात्र उत्तरान् ॥ कौशिकसूत्र ३,३{२०}.१३ ॥
शष्पहविषामवधाय ॥ कौशिकसूत्र ३,३{२०}.१४ ॥]
उदपात्र उत्तरसम्पातानानयति । तत उदपात्रे हवींषि शष्पं व्रीहीन् विरूढं च निदधाति ॥

[सर्वमनक्ति ॥ कौशिकसूत्र ३,३{२०}.१५ ॥]
तेनोदकेन सर्वं हलमनक्ति ॥

[यत्र सम्पातानानयति ततो लोष्टं धारयन्तं पत्नी पृच्छति अकृक्षत इति ॥ कौशिकसूत्र ३,३{२०}.१६ ॥
अकृक्षाम इति ॥ कौशिकसूत्र ३,३{२०}.१७ ॥
किमाहार्षीः इति ॥ कौशिकसूत्र ३,३{२०}.१८ ॥
वित्तिं भूतिं पुष्टिं प्रजां पशूनन्नमन्नाद्यमिति ॥ कौशिकसूत्र ३,३{२०}.१९ ॥]
यत्र सीता सम्पातिता तस्मात्स्थानात्मृत्तिकां पत्नी गृह्णाति हस्तेन । तत अन्यो मनुष्यः पृच्छतिऽकिमाहार्षीःऽ । ततः पत्नी ब्रूतेऽवित्तिं भूतिम्ऽ इति ॥

[उत्तरतो मध्यमायां निवपति ॥ कौशिकसूत्र ३,३{२०}.२० ॥]
ततो मध्यमायां सीतायां मृत्तिकां निदधाति पत्नी तूष्णीम् ॥

[अभ्यज्योत्तरफालं प्रातरायोजनाय निदधाति ॥ कौशिकसूत्र ३,३{२०}.२१ ॥]
ततो लोहफालं घृतेनाभ्यज्य तत्रैव क्षेत्रे निदधाति ततोऽभ्यातानाद्युत्तरतन्त्रम् ॥

[सीताशिरःसु दर्भानास्तीर्य प्लक्षोदुम्बरस्य त्रींस्त्रींश्चमसान्निदधाति ॥ कौशिकसूत्र ३,३{२०}.२२ ॥]
ततः सीताशिरःसु दर्भानास्तीर्य दर्भोपरि प्लक्षचमसानौदुम्बरचमसांस्त्रींस्त्रीन्निदधाति ॥

[रसवतो दक्षिणे शष्पवतो मध्यमे पुरोडाशवत उत्तरे ॥ कौशिकसूत्र ३,३{२०}.२३ ॥]
एकैकस्याः सीतायाः दक्षिणेषु चमसेषु रसान् प्रक्षिप्य मध्यमेषु विरूढं प्रक्षिप्योत्तरेषु पुरोडाशं निदधाति ॥

[दर्भान् प्रत्यवभुज्य संवपति ॥ कौशिकसूत्र ३,३{२०}.२४ ॥]
चमसोपरि दर्भान्निदधाति । ततश्चमसान् पांसुना प्रच्छादयति । मृत्तिकां दधाति तत्र । ततः प्रभाते अवश्यं तस्मिन् क्षेत्रे द्वितीयेऽहनि कर्षयितव्यम् । एतत्सर्वमेकं कर्म । कृषिकर्म समाप्तम् ॥

अय वृषभलाभकर्मोच्यते
[सारूपवत्से शकृत्पिण्डान् गुग्गुलुलवणे प्रतिनीयाश्नाति ॥ कौशिकसूत्र ३,३{२०}.२५ ॥
अनडुत्साम्पदम् ॥ कौशिकसूत्र ३,३{२०}.२६ ॥]
अभ्यातानान्तं कृत्वाऽसीरा युञ्जन्तिऽ इति सूक्तेन सारूपवत्स ओदने शकृत्पिण्डान् प्रक्षिप्य गुग्गुलु लवणं च प्रक्षिप्य तस्मिन्नोदने सम्पात्याभिमन्त्र्याश्नाति । तत उत्तरतन्त्रम् । धेनुर्दक्षिणा । वृषभलाभकर्म समाप्तम् । अनेन कर्मणा कृतेन बहवो वृषभाः सम्पद्यन्ते ।ऽअनडुत्साम्पदम्ऽ इति वचनात् ॥ तृतीया कण्डिका ॥ Kऔशिकपद्धतिकण्डिका २० ॥


________________________________


अथ स्फातिकरणकर्मोच्यते
[पयस्वतीः (३२.४) इति स्फातिकरणम् ॥ कौशिकसूत्र ३,४{२१}.१ ॥
शान्तफलशिलाकृतिलोष्टवल्मीकराशिवापं त्रीणि कूदीप्रान्तानि मध्यमपलाशे दर्भेण परिवेष्ट्य राशिपल्येषु करोति ॥ कौशिकसूत्र ३,४{२१}.२ ॥]
शान्तफलं तस्यावसितमाकृतिलोष्टं वल्मीकमृत्तिका तस्यामन्तं वपा च । त्रीणि कूद्याः प्रान्तान्यग्राणि मध्यमपलाशे कृत्वा दर्भेण परिवेष्ट्य शान्तिपुष्टिवद्वाऽपयस्वतीःऽ इति सूक्तेनाभिमन्त्र्य राशिपल्येषु करोत्यधस्तात् ॥

[सायं भुञ्जते ॥ कौशिकसूत्र ३,४{२१}.३ ॥
प्रत्यावपन्ति शेषम् ॥ कौशिकसूत्र ३,४{२१}.४ ॥
आ भक्तयातनात् ॥ कौशिकसूत्र ३,४{२१}.५ ॥
अनुमन्त्रयते ॥ कौशिकसूत्र ३,४{२१}.६ ॥]
ऽपयस्वतीःऽ इति सूक्तेन यदा यदा भक्तं राध्यते तदा तदाभिमन्त्रयते यदा दीयते । कण्डने पेषणे निष्पवने रन्धने परिवेषणे दाने च सर्वत्राभिमन्त्रणम् ॥
[अयं नो नभसस्पतिः (६.७९) इति पल्येऽश्मानं सम्प्रोक्ष्यान्वृचं काशीनोप्यावापयति ॥ कौशिकसूत्र ३,४{२१}.७ ॥]
ऽअयं नो नभसस्पतिःऽ इति सूक्तेनाश्मानं अभिमन्त्र्य पल्ये निदधाति । अश्मनोपरि त्रीनन्वृचं मुष्टिं धान्यं निदधाति । स्थिरधान्यमक्षयं भवति । समाप्तानि स्फातिकरणानि ॥

पुष्टिकर्माण्येव वर्तन्ते
[आ गावः (४.२१) इति गाः आयतीः प्रत्युत्तिष्ठति ॥ कौशिकसूत्र ३,४{२१}.८ ॥]
ऽआ गावःऽ इति सूक्तेन सन्ध्याकाले गा आयतीः प्रत्युत्तिष्ठति ॥

[प्रावृषि प्रथमधारस्येन्द्राय त्रिर्जुहोति ॥ कौशिकसूत्र ३,४{२१}.९ ॥]
यदा प्रथमं होममिच्छति तदेदं कर्म करोति पाकयज्ञविधानेन । तस्या दुग्धेनेन्द्रदेवताकं चरुं श्रपयित्वाऽआ गावःऽ इति षड्भिरृग्भिर्द्वाभ्यां द्वाभ्यां त्रयो होमाः कर्तव्याः ।ऽइन्द्राय जुष्टं निर्वपामिऽ इति । प्रोक्षणे बर्हिःप्रहरणे च विशेषः ॥

[प्रजावतीः (४.२१.७) इति प्रतिष्ठमाना अनुमन्त्रयते ॥ कौशिकसूत्र ३,४{२१}.१० ॥]
ऽप्रजावतीः सूयवसाऽ इत्यृचारण्ये गच्छन्तीर्गा अनुमन्त्रयते ॥

[कर्कीप्रवादानां द्वादशदाम्न्यां सम्पातवत्यामयं घासः (४.३८.७) इह वत्साम् (४.३८.७) इति मन्त्रोक्तम् ॥ कौशिकसूत्र ३,४{२१}.११ ॥]
अभ्यातानान्तं कृत्वाऽसूर्यस्य रश्मीननुऽ (४.३८.५७) इति तिसृभिर्द्वादशदाम्न्यां सम्पातितायां वत्सां बध्नाति ।ऽइह वत्सां निबध्नीमःऽ इति पादेन वत्सां बध्नाति ।ऽअयं घासःऽ इति पादेन घासं ददाति गोभ्यो वत्सेभ्यश्च । अभ्यातानाद्युत्तरतन्त्रम् । समाप्ता गोशान्तिः ॥

वस्त्रसाम्पदानि कर्माण्युच्यन्ते
[यस्ते शोकाय (५.१.३) इति वस्त्रसाम्पदी ॥ कौशिकसूत्र ३,४{२१}.१२ ॥
तिस्रः कूदीमयीरूर्णनाभिकुलायपरिहिता अन्वक्ता आदधाति ॥ कौशिकसूत्र ३,४{२१}.१३ ॥]
ऽयस्ते शोकायऽ इत्यृचा तिस्रः कूदीमयीः ऊमयकुलायसूत्रेणावेष्ट्य घूतेनाक्ता आदधाति । त्रिर्मन्त्रावृत्तिः । ऊमय ऊर्णनाभिः । अनेन कर्मणा कृतेन वस्त्राणि सम्पद्यन्ते ॥

[अत्यन्तेषीका मौञ्जपरिहिता मधुना प्रलिप्य चिक्कशेषु पर्यस्य ॥ कौशिकसूत्र ३,४{२१}.१४ ॥]
ऽयस्ते शोकायऽ इत्यृचा मुञ्जेन सह इषीकास्तिस्रो मधुना प्रलिप्ता चिक्कशेष्वादधाति । त्रिर्मन्त्रावृत्तिः । समाप्तानि वस्त्रसाम्पदानि ॥

ज्येष्ठेन पुत्रेण सह भागविधिं वक्ष्यामः
[उत पुत्रः (५.१.८) इति ज्येष्ठं पुत्रमवसाययति ॥ कौशिकसूत्र ३,४{२१}.१५ ॥]
ऽउत पुत्रःऽ इत्यृचा गृहकाष्ठेष्टकाद्या अभिमन्त्र्य गृहं कारयेत् । पुष्टिकामः । पुत्रो वा साम्पदं करोति पिता वा ॥

[मितशरणः साम्पदं कुरुते ॥ कौशिकसूत्र ३,४{२१}.१६ ॥]
ऽउत पुत्रःऽ इत्यृचा सर्वसाम्पदं कुरुते ।ऽउत पुत्रःऽ इत्यृचा औदुम्बरसमिध आदधाति ।ऽउत पुत्रःऽ इत्यृचा पालाशसमिध आदधाति ।ऽउत पुत्रःऽ इत्यृचा बृहद्बदरीसमिध आदधाति । आवपति व्रीहियवतिलानित्यादि । ग्रामपशुपुत्रधनधान्यकामः सर्वसाम्पदं कुरुते । पुत्रः करोति साम्पदानि कर्माणि ॥

[अर्धमर्धेन (५.१.९) इत्यार्द्रपाणी रसं ज्ञात्वा प्रयच्छति ॥ कौशिकसूत्र ३,४{२१}.१७ ॥
शान्तशाखया प्राग्भागमपाकृत्य ॥ कौशिकसूत्र ३,४{२१}.१८ ॥]
ऽअर्धमर्धेनऽ इत्यृचा आर्द्रपाणिर्भूत्वा शान्तशाखया ऋचं जपित्वा पिता पुत्रस्य भागं प्रयच्छति प्राग्भागमपाकृत्य । पुत्रस्य गृहे गोधनं बध्नाति ॥

[प्रत्यग्नि परिचृतति ॥ कौशिकसूत्र ३,४{२१}.१९ ॥]
अग्निसम्मुखं कुरुते । पुत्रभागं कुरुते ॥

[तस्या अमावास्यायां तिस्रः प्रादेशमात्रीरादधाति ॥ कौशिकसूत्र ३,४{२१}.२० ॥]
अग्रे या अमावास्या भविष्यति तस्याममावास्यायाम्ऽअर्धमर्धेनऽ इत्यृचा शाखां भित्त्वा तिस्रः समिध आदधाति । त्रिर्मन्त्रावृत्तिः । पुत्राश्च भ्रातरोऽप्यनेन विधानेन भागं कुर्वन्ति । समाप्तं विभागकर्म पुत्रस्य । पुष्टिकामः ॥

[त्वे क्रतुम् (५.२.३) इति रसप्राशनी ॥ कौशिकसूत्र ३,४{२१}.२१ ॥
रसकर्माणि कुरुते ॥ कौशिकसूत्र ३,४{२१}.२२ ॥]
ऽत्वे क्रतुमपिऽ इत्यृचा रसकर्माणि कुरुते । रसान् सम्पात्याभिमन्त्र्य प्राशयति । यानि मेधाजननादीनि विहितानि सर्वाणि विकल्पेनानया ऋचा भवन्ति । कामः पुष्टिरेव ।ऽत्वे क्रतुम्ऽ इत्यृचा सर्वत्र रसप्राशनम् । परिभाषा सर्वस्मिन्नथर्ववेदे रसकर्मसु ॥

[स्तुष्व वर्ष्मन् (५.२.७) इति प्राजापत्यामावास्यायामस्तमिते वल्मीकशिरसि दर्भावस्तीर्णेऽध्यधि दीपं धारयंस्त्रिर्जुहोति ॥ कौशिकसूत्र ३,४{२१}.२३ ॥]
पाकयज्ञविधानेन प्रजापतये चरुं श्रपयित्वाऽस्तुष्व वर्ष्मन्ऽ इत्यृचा जुहोति । तत उत्तरतन्त्रम् । पुष्टिकामः । अमावास्यायामस्तमिते रात्रौ वल्मीकशिरसि दर्भावास्तीर्य तत्र दीपं ददाति । दीपोपरि त्रिराज्याहुतीर्जुहोतिऽस्तुष्व वर्ष्मन्ऽ इत्यृचा । त्रिर्मन्त्रावृत्तिः ॥

[तण्डुलसम्पातानानीय रसैरुपसिच्याश्नाति ॥ कौशिकसूत्र ३,४{२१}.२४ ॥]
तण्डुलेषु सम्पातानानयति । तानुपवत्स्यद्भक्तं श्रपयति । तत रसैरुपसिच्याश्नाति । न तन्त्रम् ॥

[एवं पौर्णमास्यामाज्योतान् ॥ कौशिकसूत्र ३,४{२१}.२५ ॥]
एवं पौर्णमास्यामस्तमिते वल्मीकशिरसि ।ऽस्तुष्व वर्ष्मन्ऽ इत्यृचा त्रिर्होमः । न तन्त्रम् । त्रिर्मन्त्रावृत्तिः । तण्डुलसम्पातानानीय रसैरुपसिच्याश्नाति ॥ चतुर्थी कण्डिका ॥ Kऔशिकपद्धतिकण्डिका २१ ॥


________________________________


पुनरनेकफलपुष्टिकर्माण्युच्यन्ते
[ऋधङ्मन्त्रः, तदिदास (५.१.२) इति मैश्रधान्यं भृष्टपिष्टं लोहितालङ्कृतं रसमिश्रमश्नाति ॥ कौशिकसूत्र ३,५{२२}.१ ॥]
अभ्यातानान्तं कृत्वाऽऋधङ्मन्त्रः,ऽऽतदिदासऽ इति सूक्ताभ्यां मैश्रधान्यं भृष्टपिष्टं सक्तुमजालोहितमिश्रं रसमिश्रितं च सम्पात्याभिमन्त्र्याश्नाति । तत उत्तरतन्त्रम् ॥

[अभृष्टं प्लक्षोदुम्बरस्योत्तरतोऽग्नेस्त्रिषु चमसेषु पूर्वाह्णस्य तेजसाग्रमन्नस्य प्राशिषमिति पूर्वाह्णे ॥ कौशिकसूत्र ३,५{२२}.२ ॥
मध्यन्दिनस्य तेजसा मध्यमन्नस्य प्राशिषमिति मध्यन्दिने ॥ कौशिकसूत्र ३,५{२२}.३ ॥
अपराह्णस्य तेजसा सर्वमन्नस्य प्राशिषमित्यपराह्णे ॥ कौशिकसूत्र ३,५{२२}.४ ॥]
अभ्यातानान्तं कृत्वाऽऋधङ्मन्त्रःऽ,ऽतदिदासऽ इति सूक्ताभ्यामौदुम्बरचमसेषु त्रिषु मैश्रधान्यं प्रक्षिप्य रसांश्च सम्पात्याभिमन्त्र्याश्नाति मन्त्रेण त्रिकालं च ।ऽपूर्वाह्णस्य तेजसाऽ इत्यादयो मन्त्राः । प्रतिमन्त्रं भक्षणम् । प्लक्षचमसेषु वा । एकं चमसं पूर्वाह्णे । एकं मध्याह्ने । एकमपराह्णे । त्रिकालभेदाः । अभ्यातानाद्युत्तरतन्त्रम्.

[ऋतुमत्या स्त्रिया अङ्गुलिभ्यां लोहितम् ॥ कौशिकसूत्र ३,५{२२}.५ ॥]
तन्त्रं कृत्वाऽऋधङ्मन्त्रःऽ,ऽतदिदासऽ इति सूक्ताभ्यामृतुमत्याः स्त्रिया लोहितं रसमिश्रितं कृत्वा सम्पात्याभिमन्त्र्याङ्गुलिभ्यां प्रदेशनीमध्यमाभ्यां प्राश्नाति । अभ्यातानाद्युत्तरतन्त्रम् । पुष्ट्यर्थी ॥

क्षेत्रकामस्य कर्मोच्यते
[यत्क्षेत्रं कामयते तस्मिन् कीलालं दधिमधुमिश्रम् ॥ कौशिकसूत्र ३,५{२२}.६ ॥]
यत्क्षेत्रं कामयते तस्मिन् क्षेत्र इदं कर्म कुर्यात् । आज्यतन्त्रं बर्हिर्लवनाद्यभ्यातानान्तं कृत्वाऽऋधङ्मन्त्रःऽ,ऽतदिदासऽ इति सूक्ताभ्यां भक्तं दधिमधुमिश्रं सम्पात्याभिमन्त्र्याश्नाति । तत उत्तरतन्त्रम् । समाप्तं क्षेत्रकामस्य कर्म ॥

[संवत्सरं स्त्रियमनुपेत्य शुक्त्यां रेत आनीय तण्डुलमिश्रं सप्तग्रामम् ॥ कौशिकसूत्र ३,५{२२}.७ ॥]
संवत्सरं ब्रह्मचर्यं कृत्वा ततो मैथुनं कृत्वा शुक्त्यां रेत आनीय तण्डुलमिश्रं कृत्वाऽऋधङ्मन्त्रःऽ,ऽतदिदासऽ इति सूक्ताभ्यां सम्पात्याभिमन्त्र्याश्नाति । अभ्यातानाद्युत्तरतन्त्रम् । पुष्टिकामः । इदं सप्तग्रामलाभकर्म कथ्यते ॥

[द्वादशीममावास्येति क्षीरभक्षो भवत्यमावास्यायां दधिमधुभक्षस्तस्य मूत्र उदकदधिमधुपल्पूलनान्यासिच्य ॥ कौशिकसूत्र ३,५{२२}.८ ॥
क्रव्यादं नाडी प्र विवेशाग्निं प्रजाभाङ्गिरतो माययैतौ । आवां देवी जुषाणे घृताची इममन्नाद्याय प्र विशतं स्वाहा इति ॥ कौशिकसूत्र ३,५{२२}.९ ॥]
द्वादशीममावास्येति क्षीरभक्षो भवति । अमावास्यायां दधिमधुभक्षः । प्रतिपद्यभ्यातानान्तं कृत्वाऽऋधङ्मन्त्रःऽ,ऽतदिदासऽ इति सूक्ताभ्यां तस्य मूत्र उदकदधिमधुगोमयं च एतान्येकीकृत्य सम्पात्याभिमन्त्र्याश्नातिऽक्रव्यादं नाडीऽ इत्यृचा । अभ्यातानाद्युत्तरतन्त्रम् । सप्तग्रामलाभकर्म समाप्तम् ॥

अथ समृद्धिकर्मोच्यते
निशायामाग्रयणतण्डुलानुदक्यान्मधुमिश्रान्निदधात्या यवानां पङ्क्तेः ॥ कौशिकसूत्र ३,५{२२}.१० ॥
एवं यवानुभयान् समोप्य ॥ कौशिकसूत्र ३,५{२२}.११ ॥
[त्रिवृति गोमयपरिचये शृतमश्नाति ॥ कौशिकसूत्र ३,५{२२}.१२ ॥
समृद्धमिति काङ्कायनः ॥ कौशिकसूत्र ३,५{२२}.१३ ॥]
तृतीयमाग्रयणं कृत्वाभ्यातानान्तं कृत्वाऽऋधङ्मन्त्रःऽ,ऽतदिदासऽ इति सूक्ताभ्यां व्रीहियवानेकत्र कृत्वा त्रिवृति गोमयपरिचये श्रपयित्वा सम्पात्याभिमन्त्र्याश्नाति । तत उत्तरतन्त्रम् । सर्वकामः । समृद्धिपुत्रपशुधनादि ॥

अथ समुद्रकर्मोच्यते
[ममाग्ने वर्चः (५.३) इति सात्त्रिकानग्नीन् दर्भपूतीकभाङ्गाभिः परिस्तीर्य गार्हपत्यशृतं सर्वेषु सम्पातवन्तं गार्हपत्यदेशेऽश्नाति ॥ कौशिकसूत्र ३,५{२२}.१४ ॥]
शत्रुदेशे गत्वा गार्हपत्यदक्षिणाग्न्याहवनीयेषु कर्म कुर्यात् । ततो गार्हपत्येऽभ्यातानान्तं कृत्वाऽममाग्ने वर्चःऽ इति सूक्तेन सारूपवत्समोदनं गार्हपत्यशृतं गार्हपत्ये प्रथमं सम्पात्य । ततो दक्षिणाग्नौ तन्त्रं कृत्वा पूतीकैः काशैः स्तरणम् । तमेव सारूपवत्सं सम्पात्य । तत आहवनीये तन्त्रं कृत्वा भाङ्गास्तरणम् । ततस्तमेव सारूपवत्सं सम्पात्य तेनैव सूक्तेन ततः पश्चात्सकृदभिमन्त्रणं कृत्वा तत अश्नाति । अशनं गार्हपत्यदेशे करोति । गार्हपत्यप्रभृत्युत्तरतन्त्रं कुर्यात् ॥

[एवं पूर्वस्मिन्नपरयोरुपसंहृत्य ॥ कौशिकसूत्र ३,५{२२}.१५ ॥]
व्रतग्रहणादि करोति । दक्षिणाग्न्याहवनीयगार्हपत्येषु यथाक्रमं व्रतग्रहणादि अभ्यातानान्तं कृत्वा सारूपवत्सस्य दक्षिणाग्नौ श्रपणं कृत्वाऽममाग्ने वर्चःऽ इति सूक्तेन सारूपवत्सं सम्पात्यादिषु यथाक्रमेण । ततो गार्हपत्यं दक्षिणाग्निं चैकत्र कृत्वा ततोऽभिमन्त्र्य दक्षिणाग्निदेश अश्नाति यथाक्रमेण । उत्तरतन्त्रम् । एवमाहवनीयगार्हपत्यदक्षिणाग्निषु व्रतोपायनाद्यभ्यातानान्तं कृत्वा सारूपवत्सस्याहवनीये श्रपणं कृत्वाऽममाग्ने वर्चःऽ इति सूक्तेनाहवनीयादि यथाक्रमेण । सारूपवत्सं सम्पात्य गार्हपत्याहवनीयमेकत्र कृत्वा ततोऽभिमन्त्र्याश्नाति । तत आहवनीयगार्हपत्यदक्षिणाग्निषु यथाक्रमेण । उत्तरतन्त्रम् । गार्हपत्यस्य दर्भैः स्तरणम् । दक्षिणाग्नेः पूतीकैः स्तरणम् । आहवनीयस्य भाङ्गाभिः स्तरणम् । स्तरणे विशेषः ॥

[एवं द्रोणकलशे रसानुक्तम् ॥ कौशिकसूत्र ३,५{२२}.१६ ॥]
गार्हपत्यदक्षिणाग्न्याहवनीयेषु यथाक्रमेण पुनरेव तन्त्रं कृत्वाऽममाग्नेः वर्चःऽ इति सूक्तेन द्रोणकलशे रसान् कृत्वा
ततः सम्पात्य यथाक्रमेण । अभिमन्त्रणं च सकृत्कुर्यात् । ततो रसान् प्राश्नाति गार्हपत्यादिक्रमेण । उत्तरतन्त्रम् । दर्भपूतीकभाङ्गाभिः परिस्तरणम् । गार्हपत्यादिषु यथाक्रमम् । समाप्तं समुद्रकर्म ॥ पञ्चमी कण्डिका ॥ Kऔशिकपद्धतिकण्डिका २२ ॥


________________________________


अथ निवेशकर्मोच्यते
[यजूंषि यज्ञे (५.२६) इति नवशालायां सर्पिर्मधुमिश्रमश्नाति ॥ कौशिकसूत्र ३,६{२३}.१ ॥]
अग्निशालायां वा गोशालायां वा ग्रामे वा पुरे वान्यत्राभिनवे गृहे वा । पुष्टिकामोऽनुवर्तते । पाषाणमये वा काष्ठमये वा तृणमये वा इष्टकामये वा सर्वत्र नवे वासितं इदं कर्म । अभ्यातानान्तं कृत्वाऽयजूंषि यज्ञेऽ इति सूक्तान्तेन सकृद्घृतं मधुमिश्रं जुहोति ॥

[दोषो गाय (६.१) इति द्वितीयाम् ॥ कौशिकसूत्र ३,६{२३}.२ ॥]
ऽदोषो गायऽ इति सूक्तेन द्वितीयामाहुतिं जुहोति ॥

[युक्ताभ्यां तृतीयाम् ॥ कौशिकसूत्र ३,६{२३}.३ ॥]
ऽयजूंषि यज्ञेऽ,ऽदोषो गायऽ इति सूक्ताभ्यां तृतीयामाहुतिं जुहोति ॥

[आनुमतीं चतुर्थीम् ॥ कौशिकसूत्र ३,६{२३}.४ ॥]
ऽअनुमतिः सर्वम्ऽ (७.२०.६) इत्यृचा चतुर्थीमाहुतिं जुहोति ॥

[शालामङ्गुलिभ्यां सम्प्रोक्ष्य गृहपत्न्यासाद उपविश्योदपात्रं निनयति ॥ कौशिकसूत्र ३,६{२३}.५ ॥]
ततः शालामङ्गुलिभ्यां सम्प्रोक्ष्य तूष्णीं गृहपत्न्यासाद उपविश्य उदपात्रं निनयति तूष्णीम् ॥

[इहैव स्त (७.६०.७) इति वाचं विसृजते ॥ कौशिकसूत्र ३,६{२३}.६ ॥]
आदौ वाग्यमनं कृतम् ।ऽइहैव स्तऽ इति वाग्विसर्गः । तत उत्तरतन्त्रम् । नवशालायां पुष्टिकामः करोति । गृहप्रवेशे च नित्यम् ॥

[ऊर्ध्वा अस्य (५.२७) इति वार्ष्मणमौदुम्बरं मन्थप्रतिरूपमभिजुहोति ॥ कौशिकसूत्र ३,६{२३}.७ ॥]
अभ्यातानान्तं कृत्वाऽऊर्ध्वा अस्यऽ इति सूक्तेनाग्नौ औदुम्बरं दत्त्वाज्यं जुहोति । धूमं नियच्छति । लेपं प्राश्नीयात् । अभ्यातानाद्युत्तरतन्त्रम् । पुष्टिकामाधिकारोऽनुवर्तते ॥

[असङ्ख्याता अधिशृत्य सप्तागमशष्कुलीः ॥ कौशिकसूत्र ३,६{२३}.८ ॥]
अभ्यातानान्तं कृत्वासङ्ख्याता आगमशष्कुलीरधिशृत्यऽऊर्ध्वा अस्यऽ इति सूक्तेन सप्त शष्कुलीरग्नौ दत्त्वाज्यं जुहोति । तत उत्तरतन्त्रम् । शेषाः शष्कुलीः कर्त्रे ददाति । पुष्टिकामः ॥

दायादेषु विभागकर्म वक्ष्यामः
[त्वष्टा मे (६.४) इति प्रातर्विभुङ्क्ष्यमाणोऽश्नाति ॥ कौशिकसूत्र ३,६{२३}.९ ॥]
अभ्यातानान्तं कृत्वाऽत्वष्टा मे दैव्यं वचःऽ इति सूक्तेन सारूपवत्सं श्रपयित्वा सम्पात्याभिमन्त्र्याश्नाति । अभ्यातानाद्युत्तरतन्त्रम् ॥

[ज्यायुं बध्नाति ॥ कौशिकसूत्र ३,६{२३}.१० ॥]
अभ्यातानान्तं कृत्वाऽत्वष्टा मे दैव्यम्ऽ इति सूक्तेन धनुर्ज्यां सम्पात्याभिमन्त्र्य बध्नाति । तत उत्तरतन्त्रम् । समाप्तानि विभागशान्तिकर्माणि दायादविभागानाम् ॥

[दण्डं सम्पातवन्तं विमृज्य धारयति ॥ कौशिकसूत्र ३,६{२३}.११ ॥]
अभ्यातानान्तं कृत्वाऽत्वष्टा मेऽ इति सूक्तेन दण्डं सम्पात्याभिमन्त्र्य विमृज्य ततो धारयति । ध्वजदण्डं चित्रं धनुर्दण्डं शैलकुन्तदण्डं राजदण्डं वेण्वादि । पुष्ट्यर्थी ॥

अथ चित्राकर्म चित्रानक्षत्रे उच्यते
[वायुरेनाः (६.१४) इति युक्तयोश्चित्राकर्मनिशायां सम्भारान् सम्पातवतः करोति ॥ कौशिकसूत्र ३,६{२३}.१२ ॥]
ऽपूर्वाह्णे यज्ञोपवीती शालानिवेशनं समूहयत्युपवत्स्यद्भक्तमशित्वा स्नातोऽहतवसनः प्रयुङ्क्तेऽ, (Kऔश्ष्८.१) । रात्रौ अभ्यातानान्तं कृत्वाऽत्वष्टा मेऽऽवायुरेनाःऽ इति सूक्ताभ्यां सम्भारान् सम्पातयति । वृक्षशाखा उदकं औदुम्बरशकलं ताम्रछुरिका एतेषु प्रतिद्रव्यं सूक्तावृत्तिः । अभ्यातानाद्युत्तरतन्त्रम् ॥

[अपरेद्युः वायुरेनाः इति शाखयोदकधारया गाः परिक्रामति ॥ कौशिकसूत्र ३,६{२३}.१३ ॥]
ततः प्रभाते इदं कर्म क्रियते ।ऽवायुरेनाःऽ इत्यृचा शाखयोदकधारया गाः परिक्रामति ॥

[प्रथमजस्य शकलमवधायौदुम्बरेणासिना लोहितेन (६.१४१.२) इति मन्त्रोक्तम् ॥ कौशिकसूत्र ३,६{२३}.१४ ॥]
प्रथमजस्येक्षुकाशकाण्ड्याः शकलमवधायौदुम्बरेणासिनाऽलोहितेनऽ इति मन्त्रेण वत्सकर्णं छिन्नति ॥

[यथा चक्रुः (६.१४१.३) इतीक्षुकाशकाण्ड्या लोहितं निर्मृज्य रसमिश्रमश्नाति ॥ कौशिकसूत्र ३,६{२३}.१५ ॥
सर्वमौदुम्बरम् ॥ कौशिकसूत्र ३,६{२३}.१६ ॥]
अभ्यातानान्तं कृत्वाऽयथा चक्रुःऽ इत्यृचा इक्षुकाशकाण्ड्या कर्णलोहितं रसमिश्रितं कृत्वा सम्पात्याभिमन्त्र्याश्नाति पुष्टिकामः । अभ्यातानाद्युत्तरतन्त्रम् ॥

अथ कृषिकर्मोच्यते
[यस्येदमा रजः (६.३३) इत्यायोजनानामप्ययः ॥ कौशिकसूत्र ३,६{२३}.१७ ॥]
ऽयस्येदमा रजो युजःऽ इति सूक्तेनोक्तंऽसीरा युञ्जन्तिऽ (३.१७) इतिवत्कृषिकर्म करोति । पुष्टिकर्मणामुपधानोपस्थानं करोति ॥ षष्ठी कण्डिका ॥ Kऔशिकपद्धतिकण्डिका २३ ॥


________________________________


बीजवापनकर्म करोति
[उच्छ्रयस्व (६.१४२) इति बीजोपहरणम् ॥ कौशिकसूत्र ३,७{२४}.१ ॥
आज्यमिश्रान् यवानुर्वरायां कृष्टे फालेनोदुह्यान्वृचं काशीन्निनयति निवपति ॥ कौशिकसूत्र ३,७{२४}.२ ॥]
ऽउच्छ्रयस्वऽ इति सूक्तेन यवव्रीह्यादिबीजमासाद्याज्यमिश्रमभिमन्त्र्य कृष्टे वा क्षेत्रे निवपति त्रीन्मुष्टीन् बीजस्य । ततः पांशुभिराच्छादयति । समाप्तं बीजक्षेत्रवापनकर्म ॥

[अभि त्यम् (७.१४) इति महावकाशेऽरण्य उन्नते विमिते प्राग्द्वारप्रत्यग्द्वारेष्वप्सु सम्पातानानयति ॥ कौशिकसूत्र ३,७{२४}.३ ॥
कृष्णाजिने सोमांशून् विचिनोति ॥ कौशिकसूत्र ३,७{२४}.४ ॥]
उच्चस्थाने गत्वा ततोऽभ्यातानान्तं कृत्वाऽअभि त्यम्ऽ इति चतुरृचेन सूक्तेनोदपात्रं सम्पात्य कृष्णाजिने सोमं विचिनोति ॥

[सोममिश्रेण सम्पातवन्तमश्नाति ॥ कौशिकसूत्र ३,७{२४}.५ ॥]
तदुदपात्रं सोमरसमिश्रं सारूपवत्समोदनं श्रपयित्वा सम्पात्याभिमन्त्र्याश्नाति । तत उत्तरतन्त्रम् । प्राग्द्वारप्रत्यग्द्वारे मण्डप एतत्कर्म ॥

[आदीप्ते सम्पन्नम् ॥ कौशिकसूत्र ३,७{२४}.६ ॥]
पश्चान्मण्डपमग्निना दहति ॥

[तां सवितः (७.१५.१) इति गृष्टिदाम बध्नाति ॥ कौशिकसूत्र ३,७{२४}.७ ॥]
अभ्यातानान्तं कृत्वाऽतां सवितःऽ इत्यृचा । एकवारप्रसूता गौः गृष्टिः । गोदाममणिं सम्पात्याभिमन्त्र्य बध्नाति पुष्ट्यर्थी । अभ्यातानाद्युत्तरतन्त्रम् ॥

[सं मा सिञ्चन्तु (७.३३.१) इति सर्वोदके मैश्रधान्यम् ॥ कौशिकसूत्र ३,७{२४}.८ ॥]
अभ्यातानान्तं कृत्वाऽसं मा सिञ्चन्तुऽ इत्यृचा ग्रामस्य सर्वोदके मैश्रधान्यं प्रक्षिप्य सम्पात्याभिमन्त्र्याश्नाति । ततो हविरुद्वासनान्तं तन्त्रम् । पुष्ट्यर्थी ॥

[दिव्यं सुपर्णम् (७.३९.१) इत्यृषभदण्डिनो वपयेन्द्रं यजते ॥ कौशिकसूत्र ३,७{२४}.९ ॥
अनुबद्धशिरःपादेन गोशालां चर्मणावच्छाद्यावदानकृतं ब्राह्मणान् भोजयति ॥ कौशिकसूत्र ३,७{२४}.१० ॥]
ऽदिव्यं सुपर्णम्ऽ इत्यृचा ऋषभस्य वपयेन्द्रं यजते वशाविधानेन ॥

अथ प्रवत्स्यत एकाग्निकस्येदं कर्म कथ्यते
[इहैव स्त (७.६०.७) इति प्रवत्स्यन्नवेक्षते ॥ कौशिकसूत्र ३,७{२४}.१६ ॥
सूयवसाद्(७.७३.११) इति सूयवसे पशून्निष्ठापयति ॥ कौशिकसूत्र ३,७{२४}.१७ ॥]
ऽइहैव स्तऽ इत्यृचा गृहं मानुषांश्चावेक्षते ।ऽसूयवसाद्ऽ इत्यृचा पशूनभिमन्त्रयते । समाप्तं प्रवेशे याजमानम् ॥

यदा आगच्छति तदेदं कर्मोच्यते
[प्रोष्य समिध आदाय ऊर्जं बिभ्रत्(७.६०) इति गृहसङ्काशे जपति ॥ कौशिकसूत्र ३,७{२४}.११ ॥]
मौनं कृत्वा समिध आदाय गृहं दृष्ट्वाऽऊर्जं बिभ्रत्ऽ इति षडर्चं सूक्तं जपति ॥

[सव्येन समिधो दक्षिणेन शालावलीकं संस्तभ्य जपति ॥ कौशिकसूत्र ३,७{२४}.१२ ॥]
वामेन हस्तेन समिधः कृत्वा दक्षिणेन शालावलीकं संस्तभ्य जपतिऽऊर्जं बिभ्रत्ऽ इति ॥

[अतिव्रज्य समिध आधाय सुमङ्गलि प्रजावति सुसीमेऽहं वां गृहपतिर्जीव्यासमिति स्थूणे गृह्णात्युपतिष्ठते ॥ कौशिकसूत्र ३,७{२४}.१३ ॥]
ततःऽऊर्जं बिभ्रत्ऽ इति सूक्तेन समिध आदधाति अग्नौ ।ऽसुमङ्गलि प्रजावतिऽ कल्पजेन स्थूणे गृह्णात्युपतिष्ठते ॥

[यद्वदामि (१२.१.५८) इति मन्त्रोक्तम् ॥ कौशिकसूत्र ३,७{२४}.१४ ॥]
ऽयद्वदामिऽ इत्यृचा वाग्विसर्गं करोति ॥

[गृहपत्न्यासाद उपविश्य उदपात्रं निनयति ॥ कौशिकसूत्र ३,७{२४}.१५ ॥]
तूष्णीम् । समाप्तमागमनकर्म । पुष्ट्यर्थी ॥

[दूर्वाग्रैरञ्जलावप आनीय दर्शं दार्शीभिरुपतिष्ठते ॥ कौशिकसूत्र ३,७{२४}.१८ ॥]
दूर्वाग्राण्यञ्जुलिकायां कृत्वाऽपूर्वापरम्ऽ (७.८१) इति षडर्चं सूक्तं जपत्यमावास्यायाम् । केचित्चन्द्रमसं दृष्ट्वा जपं कुर्वन्ति । पुष्टिकामः ॥

अथ वृषोत्सर्गविधिं वक्ष्यामः
[इन्द्रस्य कुक्षिः (७.१११.१) साहस्रः (९.४) इत्यृषभं सम्पातवन्तमतिसृजति ॥ कौशिकसूत्र ३,७{२४}.१९ ॥
रेतोधायै त्वातिसृजामि वयोधायै त्वातिसृजामि यूथत्वायै त्वातिसृजामि गणत्वायै त्वातिसृजामि सहस्रपोषायै त्वातिसृजाम्यपरिमितपोषायै त्वातिसृजामि ॥ कौशिकसूत्र ३,७{२४}.२० ॥
एतं वो युवानम् (९.४.२४) इति पुराणं प्रवृत्य नवमुत्सृजते सम्प्रोक्षति ॥ कौशिकसूत्र ३,७{२४}.२१ ॥]
अभ्यातानान्तं कृत्वाऽइन्द्रस्य कुक्षिःऽ इत्यृचा ऋषभं सम्पात्य विवाहवतग्निपरिणयनं कृत्वा सह वत्सतरीभिर्विसर्जयति ।ऽरेतोधायैऽ इति षट् ।ऽएतं वो युवानम्ऽ इत्यृचाभिमन्त्रणम् । ततः प्रोक्षणम् । तत उत्तरतन्त्रम् । अभ्यातानान्तं कृत्वाऽसाहस्रःऽ इत्यर्थसूक्तेन वृषभं सम्पात्य विवाहवत्सर्वं कृत्वा विसर्जयति ।ऽरेतोधायैऽ इत्येतैः ।ऽएतं वो युवानम्ऽ इत्यृचाभिमन्त्रणं वत्सस्य । अभ्यातानाद्युत्तरतन्त्रम् । यदा एकादशाहे वृषोत्सर्गं करोति तदा शान्त्युदकं कृत्वा ततो वृषोत्सर्गं करोति । वृषोत्सर्गः समाप्तः । वृषभपुच्छं गृहीत्वाऽदेवपितृऋषिभ्योऽहं ददे ऋषभम्ऽ उच्चारयति ॥

अथ पुनः पुष्टिकर्माण्युच्यते
[उत्तरेण पुष्टिकाम ऋषभेणेन्द्रं यजते ॥ कौशिकसूत्र ३,७{२४}.२२ ॥]
ऽसाहस्रस्त्वेषःऽ इत्यर्थसूक्तेन ऋषभेणेन्द्रं यजते वशाविधानेन । पुष्टिकामः ॥

[सम्पत्कामः श्वेतेन पौर्णमास्याम् ॥ कौशिकसूत्र ३,७{२४}.२३ ॥]
ऽसाहस्रःऽ इत्यर्थसूक्तेन श्वेतेन ऋषभेणेन्द्रं यजते वशाविधानेन । सम्पत्कामः ॥

अथाग्रहायणीकर्म उच्यते
[सत्यं बृहद्(१२.१) इत्याग्रहायण्याम् ॥ कौशिकसूत्र ३,७{२४}.२४ ॥]
रात्रौ अभ्यातानान्तं कृत्वा त्रयश्चरवः श्रपयितव्याःऽसत्यं बृहत्ऽ इत्यनुवाकेन ॥

[पश्चादग्नेर्दर्भेषु खदायां सर्वहुतम् ॥ कौशिकसूत्र ३,७{२४}.२५ ॥]
पश्चादग्नेर्दर्भेषु खदायां भूमावेकं चरुं सकृत्सर्वहुतं जुहोति ॥

[द्वितीयं सम्पातवन्तमश्नाति ॥ कौशिकसूत्र ३,७{२४}.२६ ॥]
द्वितीयं चरुमनुवाकेन सम्पात्याभिमन्त्र्याश्नाति ॥

[तृतीयस्यादितः सप्तभिः भूमे मातः (१२.१.६३) इति त्रिर्जुहोति ॥ कौशिकसूत्र ३,७{२४}.२७ ॥]
तृतीयं चरुंऽसत्यं बृहद्ऽ (१२.१.१७) इति सप्तऽभूमे मातःऽ इत्यृचा जुहोति । त्रिर्मन्त्रावृत्तिः ॥

पश्चादग्नेर्दर्भेषु कशिप्वास्तीर्य विमृग्वरीम् (१२.१.२९) इत्युपविशति ॥ कौशिकसूत्र ३,७{२४}.२८ ॥
[यास्ते शिवाः (९.२.२५) इति संविशति ॥ कौशिकसूत्र ३,७{२४}.२९ ॥]
ऽयास्ते शिवाःऽ इत्यृचा संविशति ॥

[यच्छयानः (१२.१.३४) इति पर्यावर्तते ॥ कौशिकसूत्र ३,७{२४}.३० ॥]
ऽयच्छयानःऽ इत्यृचा पर्यावर्तते ॥

[नवभिः शन्तिवा (१२.१.५९) इति दशम्या उदायुषा (३.३१.१०११) इत्युपोत्तिष्ठति ॥ कौशिकसूत्र ३,७{२४}.३१ ॥]
प्रातरुतिष्ठतिऽसत्यं बृहत्ऽ (१२.१.१९) इति नवभिःऽशन्तिवाऽ इति दशम्या,ऽउदायुषाऽ इति द्वाभ्याम् ॥

उद्वयम् (७.५३.७) इत्युत्क्रामति ॥ कौशिकसूत्र ३,७{२४}.३२ ॥
[उदीराणाः (७.१.२८) इति त्रीणि पदानि प्राङ्वोदङ्वा बाह्येनोपनिष्क्रम्य यावत्ते (१२.१.३३) इति वीक्षते ॥ कौशिकसूत्र ३,७{२४}.३३ ॥]
ऽउदीराणाःऽ इत्यृचा त्रीणि पदानि निष्क्रामति प्राग्वोदग्वा । बाह्येनोपनिष्क्रम्यऽयावत्तेऽ इत्यृचादित्यमीक्षते । नित्यं काम्यं च
भवति ॥

[उन्नताच्च ॥ कौशिकसूत्र ३,७{२४}.३४ ॥]
उन्नतमारुह्यऽयावत्तेऽ इत्यृचा वीक्षते । पुष्टिकामः । तत उत्तरतन्त्रम् । आग्रहायणीकर्म समाप्तम् ॥

[पुरस्तादग्नेः सीरं युक्तमुदपात्रेण सम्पातवतावसिञ्चति ॥ कौशिकसूत्र ३,७{२४}.३५ ॥]
तन्त्रं कृत्वाऽसत्यं बृहत्ऽ इत्यनुवाकेनोदपात्रं सम्पात्य पुरस्तादग्नेः सीरं युक्तं सम्प्रोक्षति । तत उत्तरतन्त्रम् ॥

[आयोजनानामप्ययः ॥ कौशिकसूत्र ३,७{२४}.३६ ॥]
ऽसत्यं बृहत्ऽ इत्यनुवाकेन कृषिकर्म ।ऽसीरा युञ्जन्तिऽ वत्कर्म भवति ॥

[यस्यां सदोहविर्धाने (१२.१.३८४०) इति जुहोति वरो म आगमिष्यति इति ॥ कौशिकसूत्र ३,७{२४}.३७ ॥]
अभ्यातानान्तं कृत्वाऽयस्यां सदोहविर्धानेऽ इति तिसृभिराज्यं जुहोति । उत्तरतन्त्रम् ।ऽवरो म आगमिष्यतिऽ इति वरस्य । प्रार्थितोऽभिलाषः । उत्कृष्टपुत्रधनादिसर्वफलकामः ॥

[यस्यामन्नम् (१२.१.४२) इत्युपतिष्ठते ॥ कौशिकसूत्र ३,७{२४}.३८ ॥]
ऽयस्यामन्नम्ऽ इत्यृचोपतिष्ठते पृथिवीं पुष्टिकामः । व्रीहियवाद्यन्नम् ॥

[निधिं बिभ्रति (१२.१.४४) इति मणिहिरण्यकामः ॥ कौशिकसूत्र ३,७{२४}.३९ ॥
एवं वित्त्वा ॥ कौशिकसूत्र ३,७{२४}.४० ॥]
ऽनिधिं बिभ्रतिऽ इति द्वाभ्यामुपतिष्ठते पृथिवीं मणिहिरण्यद्रवनिधिरत्नकामः ॥

[यस्यां कृष्णम् (१२.१.५२) इति वार्षकृतस्याचामति शिरस्यानयते ॥ कौशिकसूत्र ३,७{२४}.४१ ॥]
वृष्टिकालेऽयस्यां कृष्णम्ऽ इत्यृचा नवोदकमभिमन्त्र्याचमनं करोति पुष्टिकामः ।ऽयस्यां कृष्णम्ऽ इत्यृचा नवोदकमभिमन्त्र्य स्नानं करोति पुष्टिकामः । नवोदकस्य कर्म समाप्तम् ॥

[यं त्वा पृषती रथः (१३.१.२१२४) इति द्यौः पृषत्यादित्यो रोहितः ॥ कौशिकसूत्र ३,७{२४}.४२ ॥
पृषतीं गां ददाति ॥ कौशिकसूत्र ३,७{२४}.४३ ॥]
ऽयं त्वा पृषती रथःऽ इति चतुर्भिः रक्तवर्णां गामभिमन्त्र्य ब्राह्मणाय ददाति पुष्टिकामः ॥

[पृषत्या क्षीरौदनं सर्वहुतम् ॥ कौशिकसूत्र ३,७{२४}.४४ ॥]
तन्त्रं कृत्वाऽयं त्वा पृषती रथःऽ इति चतुर्भिः रक्तवर्णायाः गोः क्षीरौदनं श्रपयित्वा सर्वहुतं जुहोति । तत उत्तरतन्त्रम् । पुष्टिकामः ॥

पुष्टिकर्मणामुपधानोपस्थानम् ॥ कौशिकसूत्र ३,७{२४}.४५ ॥
सर्वे मन्त्राः पुष्टिकर्मसु पठिताः तृतीयेऽध्याये । तेषामुपधानमुपस्थानं भवति सर्वेषां सूक्तानां येत्रिषप्तादीनाम् ॥

[सलिलैः सर्वकामः सलिलैः सर्वकामः ॥ कौशिकसूत्र ३,७{२४}.४६ ॥]
सलिलगणः (Kऔश्ष्१८.२५) ।ऽब्रह्म जज्ञानम्ऽ,ऽअम्बयो यन्तिऽ गणः (Kऔश्ष्१९.१) ।ऽसं सं स्रवन्तुऽ (Kऔश्ष्१९.४)ऽशेरभकऽ (Kऔश्ष्१९.९) ।ऽएह यन्तुऽ गणः (Kऔश्ष्१९.१४) ।ऽआयमगन्ऽ,ऽअयं प्रतिसरःऽ,ऽअयं मे वरणःऽ,ऽअरातीयोःऽ इति (Kऔश्ष्१९.२२) ।ऽउत्तमो असिऽ (Kऔश्ष्१९.२६) ।ऽअक्षितास्तेऽ (Kऔश्ष्१९.२७) ।ऽप्रथमा ह व्युवासऽ (Kऔश्ष्१९.२८) ।ऽसीरा युञ्जन्तिऽ (Kऔश्ष्२०.१) ।ऽपयस्वतीःऽ (Kऔश्ष्२१.१६) ।ऽअयं नो नभसःऽ (Kऔश्ष्२१.७) ।ऽआ गावःऽ (Kऔश्ष्२१.८) ।ऽप्रजावतीःऽ (Kऔश्ष्२१.१०) ।ऽसूर्यस्य रश्मीन्ऽ (Kऔश्ष्२१.११) ।ऽयस्ते शोकायऽ (Kऔश्ष्२१.१२) ।ऽऋधङ्मन्त्रःऽ,ऽतदिदासऽ इति (Kऔश्ष्२२.१) ।
ऽममाग्ने वर्चःऽ (Kऔश्ष्२२.१४) ।ऽयजूंषि यज्ञेऽ (Kऔश्ष्२३.१) ।ऽऊर्ध्वा अस्यऽ (Kऔश्ष्२३.७) ।ऽत्वष्टा मेऽ (Kऔश्ष्२३.९) ।ऽवायुरेनाःऽ (Kऔश्ष्२३.१२) ।ऽयस्येदमा रजःऽ (Kऔश्ष्२३.१७) ।ऽउच्छ्रयस्वऽ (Kऔश्ष्२४.१) ।ऽअभि त्यम्ऽ (Kऔश्ष्२४.३) ।ऽतां सवितुःऽ (Kऔश्ष्२४.७) ।ऽदिव्यं सुपर्णम्ऽ (Kऔश्ष्२४.९) ।ऽऊर्जं बिभ्रत्ऽ (Kऔश्ष्२४.११) ।ऽइन्द्रस्य कुक्षिःऽ,ऽसाहस्रःऽ (Kऔश्ष्२४.१९) ।ऽसत्यं बृहत्ऽ (Kऔश्ष्२४.२४) ।ऽयास्ते शिवाःऽ (Kऔश्ष्२४.२९) ।ऽयस्यां सदःऽ (Kऔश्ष्२४.३७) ।ऽयं त्वा पृषतीःऽ (Kऔश्ष्२४.४२) इत्येते मन्त्राः पुष्टिकर्ममध्ये पठिताः । एते मन्त्राः पौष्टिकाः । पौष्टिकानां सर्वेषां मन्त्राणां हविरुपधानमुपस्थानं वा करोति विकल्पेन पुष्टिकर्मणामुपधानोपस्थानम् (Kऔश्ष्२४.४५) इति वचनात् । पुष्टिकर्मणामुपधानमुपस्थानं वा करोति पुष्टिकामः । उपदधीतेत्यनादेशे आज्यं समित्पुरोडाशपयओदनपायसपशुव्रीहियवतिलाः धानाः करम्भशष्कुल्यः एतानि हवींषि जानीयात् । यत्र यत्र होमः कर्तव्यस्तत्र तत्र सर्वत्रोपधानं पौष्टिकानां मन्त्राणां कर्तव्यम् । उपस्थानं वा । गृहे बहिर्वा वृक्षार्थं पुरुषार्थं पश्वर्थं हस्त्यर्थमश्वार्थं गोअर्थं महिष्यर्थमजाविकादिगृहपशुधनधान्यमृगार्थम् । ग्रामे नगरे क्षेत्रे बहिर्वा । यत्र नित्यनैमित्तिककाम्यहोमस्तत्र सर्वत्र पौष्टिकहोमः कार्यः । नास्ति सङ्ख्याजातिनियमः पुष्टिकर्मणाम् । यत्रान्यप्रयोजनार्थं होमः न तत्र पौष्टिकहोमः कार्यः । सर्वत्र पुष्ट्यर्थप्रयोजनम्.

यत्रयत्र च सङ्कीर्णमात्मानं मन्यते द्विजः.
तत्रतत्र तिलैर्होमो नैरृतिर्न विधीयते ॥

न तत्र निरृतिकर्म कुर्यादित्यर्थः । पुष्टिकर्मणामुपधानोपस्थानमित्यर्थः । सलिलैः सर्वकामः । आज्यादि जुहोति सलिलगणेन । तन्त्रं यथासम्भवं योज्यम् । सर्वफलकाम इत्यर्थः । सलिलगणेनोपधानं वा कुर्यात् । उपस्थानं वा कुर्यात्सर्वकामः । पुष्टिशब्देन द्रव्यादिलाभो द्रव्यादिवृद्धिश्च पुष्टिशब्देनोच्यते । शरीरपुष्टिश्च धनादिपुष्टिश्च भवति आयुःपुष्टिश्च । अथ सलिलगण उच्यते ऽआपो हि ष्ठाःऽ,ऽशन्नो देवीःऽ,ऽब्रह्म जज्ञानम्ऽऽअनाप्ता येऽ,ऽसहस्रधार एवऽ (५.६.१३),ऽअस्य वामस्यऽ,ऽयो रोहितो वृषभऽ द्व्यर्चं,ऽउदस्य केतवःऽ,ऽमूर्धाहम्ऽ,ऽविषासहिम्ऽ इति सलिलगणः । अस्य गणस्य वा उपधानं आज्यादि वा करोति अथवा उपस्थानम् । पुत्रपशुधनधान्यरत्नगृहपदातिअश्वहस्तिगोमहिषी अविवस्त्रजातद्रव्यादिहिरण्यभोजनआरामदेवपूजादिउच्चाटनवशीकरणस्तम्भनजम्भनादि सर्वं सलिलगणेन सिध्यति । उपधानोपस्थानं करोति सर्वफलकामः पुत्रपशुधान्यादिसर्वकामः । समाप्तानि पौष्टिकानि । तत्र श्लोकः

पूर्वं निरृतिकर्माणि सर्वपापापनुत्तये.
पौष्टिकानि ततः पश्चात्तृतीये संहिताविधौ ॥
सप्तमी कण्डिका ॥ Kऔशिकपद्धतिकण्डिका २४ ॥


________________________________


इति कौशिकपद्धतौ तृतीयोऽध्यायः समाप्तः ॥


____________________________________________________________________________