कौशिकपद्धतिः/अध्यायः ०१

विकिस्रोतः तः
कौशिकपद्धतिः
अध्यायः ०१
केशवः
अध्यायः ०२ →

ओं नमोऽथर्ववेदाय । अथर्ववेदस्य संहिताविधेर्विवरणं क्रियते । तत्राथर्ववेदस्य नव भेदा भवन्ति । तत्र चतसृषु शाखासु शौनकादिषु कौशिकोऽयं संहिताविधिः । स च गोपथब्राह्मणादर्थवादादि परित्यज्य विधिमात्रं कल्पयित्वा विधिः कृतः । तत्र यथोपयोगं टीका क्रियते संहिताविधेः । तत्राह सूत्रं कौशिकः

[दर्शपूर्णमासविधिः]
अथ विधिं वक्ष्यामः ॥ कौशिकसूत्र १,१.१ ॥
अथशब्द आनन्तर्यार्थः । संहिताध्ययनानन्तरं विधेरधिकारः । संहिताविधिं वक्ष्यामः । शान्तिकपौष्टिकाभिचारिकाद्भुतादीनि कर्माणि संहिताविधावुक्तानि । त्रिविधानि कर्माणि । विधिकर्माण्यविधिकर्माण्युच्छ्रयकर्माणि । त्रिप्रमाणको विधिः । प्रत्यक्षमनुमानं शब्दं चेति ॥

स पुनराम्नायप्रत्ययः ॥ कौशिकसूत्र १,१.२ ॥
स विधिर्वेदप्रत्ययः । गोपथब्राह्मणप्रमाणकः ॥

आम्नायः पुनर्मन्त्राश्च ब्राह्मणानि च ॥ कौशिकसूत्र १,१.३ ॥
आम्नायशब्देन किमुच्यते । तत्राह मन्त्रब्राह्मणमाम्नायशब्देनोच्यते ॥

तद्यथा ब्राह्मणविधिरेवं कर्मलिङ्गा मन्त्राः ॥ कौशिकसूत्र १,१.४ ॥
यथा संहिताविधेः कर्मोक्तं तथैवंलिङ्गा मन्त्रा अपि भवन्ति । यथा वाताज्जात (४.१०) इति शङ्खं बध्नाति ॥

तथान्यार्थाः ॥ कौशिकसूत्र १,१.५ ॥
अन्यार्था अपि मन्त्रा भवन्ति । यथाऽअग्निं ब्रूमो (११.६) उतामृतासुः (५.१.७) शिवास्त (७.४३) इत्यभ्याख्याताय प्रयच्छतिऽ (Kऔश्ष्४६.१) ॥

तथा ब्राह्मणलिङ्गा मन्त्राः ॥ कौशिकसूत्र १,१.६ ॥
ऽब्रह्म ह वा इदमग्र आसीत्ऽ (गोब्रा १.१.१) इत्यादि पूर्वब्राह्मणम् । एवंरूपा अपि मन्त्रा भवन्ति । यथाऽविराड्वा इदमग्र आसीत्ऽ (८.१०.१) इत्याद्यर्थवादार्था अपि मन्त्रा भवन्ति ॥

तदभावे सम्प्रदायः ॥ कौशिकसूत्र १,१.७ ॥
संहिताविधौ यन्नाम्नायते तत्सर्वं स्वशाखान्यायेन परम्परया सम्प्रदायेन कर्तव्यम् । तथा चोक्तं भट्टपादैः न्यायेन सम्प्रदायेन यान्ति कर्माणि मीमांसका इति । तथा नदीवालुकया वेदिकरणं शान्तिककर्मसु शान्तवृक्षकाष्ठेन वेदिमानं च । तथा मीमांसायां स्मृतिपादे स्मृत्याचाराणां प्रमाणमुक्तम् ॥

प्रमुक्तत्त्वाद्ब्राह्मणानाम् ॥ कौशिकसूत्र १,१.८ ॥
आचारसम्प्रदायविषये विस्मृतानि ब्राह्मणानि । शिष्यैः सम्प्रदायो रक्षितः । उपवर्षाचार्येणोक्तं मीमांसायां स्मृतिपादे कल्पसूत्राधिकरणे.
नक्षत्रकल्पो वैतानस्तृतीयः संहिताविधिः.
चतुर्थोऽङ्गिरसां कल्पः शान्तिकल्पस्तु पञ्चमः ॥
इति ।ऽएते कल्पा वेदतुल्या हिऽ इति भगवतोपवर्षाचार्येण प्रतिपादितम् । अन्ये कल्पाः स्मृतितुल्याः ॥

यज्ञं व्याख्यास्यामो देवानां पितॄणां च ॥ कौशिकसूत्र १,१.९ ॥
पाकतन्त्रमाज्यतन्त्रं च यज्ञशब्देनोच्यते । तं व्याख्यास्यामः । देवानां यज्ञः शान्तिकपौष्टिकादि । पितॄणां पितृमेधपिण्डपितृयज्ञादि ॥

प्राङ्मुख उपांशु करोति ॥ कौशिकसूत्र १,१.१० ॥
प्राङ्मुखः सर्वकर्माणि करोति । नित्यनैमित्तिककाम्यानि कर्माणि । उपांशु च । एकपुरुषान्तरं द्वितीयः पुरुषः शृणोति शब्दं तदुपांश्वित्युच्यते ॥

यज्ञोपवीती देवानाम् ॥ कौशिकसूत्र १,१.११ ॥
प्राचीनावीती पितॄणाम् ॥ कौशिकसूत्र १,१.१२ ॥
यज्ञोपवीती भूत्वा नित्यं नैमित्तिकं काम्यं च कर्म कुर्यात् । अपसव्यं कृत्वा पितृकर्म कुर्यात्पिण्डपितृयज्ञादि ॥

प्रागुदग्वा देवानाम् ॥ कौशिकसूत्र १,१.१३ ॥
दक्षिणा पितॄणाम् ॥ कौशिकसूत्र १,१.१४ ॥
प्राङ्मुखो वोदङ्मुखो वा देवकर्माणि सर्वाणि कुर्यात् । दक्षिणामुखः पितृकर्माणि कुर्यात् । केचित्दक्षिणपूर्वमन्तर्देशमभिमुखः पितृकर्म कुर्यात् ॥

प्रागुदगपवर्गं देवानाम् ॥ कौशिकसूत्र १,१.१५ ॥
दक्षिणप्रत्यगपवर्गं पितॄणाम् ॥ कौशिकसूत्र १,१.१६ ॥
प्रागुदग्वा कर्मसमाप्तिर्दैवकर्मसु । दक्षिणा प्रत्यग्वा समाप्तिः पितृकर्मसु । केचित्प्रागुदगन्तराले समाप्तिः ॥

सकृत्कर्म पितॄणां त्र्यवरार्धं देवानाम् ॥ कौशिकसूत्र १,१.१७ ॥
आचमनप्रोक्षणादिषु पितॄणां सकृत्कर्म कुर्यात् । देवानां चतुर्वा त्रिर्वा सर्वं कर्म कुर्यात् । निर्वपणपरिस्तरणाज्यग्रहणादि कर्म ॥

यथादिष्टं वा ॥ कौशिकसूत्र १,१.१८ ॥
यथापठितं वा कर्म कुर्यात् । यथाऽपरि त्वाग्ने पुरं वयम् (७.७१.१) इति त्रिः पर्यग्नि करोतिऽ (Kऔश्ष्२.१०) ॥

अभिदक्षिणमाचारो देवानां प्रसव्यं पितॄणाम् ॥ कौशिकसूत्र १,१.१९ ॥
प्रदक्षिणं देवानां कर्म कुर्यात् । अप्रदक्षिणं पितृकर्म ॥

स्वाहाकारवषट्कारप्रदाना देवाः ॥ कौशिकसूत्र १,१.२० ॥
स्वधाकारनमस्कारप्रदानाः पितरः ॥ कौशिकसूत्र १,१.२१ ॥
देवानां हविर्दीयते स्वाहाकारेण वषट्कारेण वा ।ऽस्वाहान्ताभिः प्रत्यृचं होमाःऽ (Kऔश्ष्४.११) सर्वत्र । स्वधाकारेण नमस्कारेण पितॄणां दीयते ॥

उपमूललूनं बर्हिः पितॄणाम् ॥ कौशिकसूत्र १,१.२२ ॥
पर्वसु देवानाम् ॥ कौशिकसूत्र १,१.२३ ॥
समूलं बर्हिः पितॄणाम् । लूनं देवानां बर्हिः । सकृदाच्छिन्नं पितॄणां बर्हिः । उपहरणम् ।ऽउत्तरतोऽग्नेरुपसादयतीध्ममुत्तरं बर्हिःऽ (Kऔश्ष्२.१३१४)

[प्र यच्छ पर्शुम् (१२.३.३१) इति दर्भाहाराय दात्रं प्रयच्छति ॥ कौशिकसूत्र १,१.२४ ॥]
ऽप्र यच्छ पर्शुम्ऽ इत्यादिऽअहिंसन्तःऽ (१२.३.३१) इत्यन्तेन ॥

[ओषधीर्दान्तु पर्वन् (१२.३.३१) इत्युपरि पर्वणां लूत्वा तूष्णीमाहृत्योत्तरतोऽग्नेरुपसादयति ॥ कौशिकसूत्र १,१.२५ ॥]
ऽओषधीर्दान्तु पर्वन्ऽ इत्यादिशेषेण बर्हिर्लूत्वा तूष्णीमाहृत्योत्तरतोऽग्नेरुपसादयति । आवसथ्याग्नेरुत्तरतो बर्हिरुपसादयति । केचिद्व्रतोपायनान्तं कृत्वा बर्हिर्लवनं कुर्वन्ति । कर्मणां द्व्यहकालत्वात् ॥

नाग्निं विपर्यावर्तेत ॥ कौशिकसूत्र १,१.२६ ॥
अग्निं पृष्ठतो न वसेत । नाप्रदक्षिणं कुर्यात्.

नान्तरा यज्ञाङ्गानि व्यवेयात् ॥ कौशिकसूत्र १,१.२७ ॥
अन्तरा मध्ये न गच्छेत् । अग्नौ यज्ञपात्रेषु ब्राह्मणेषु व्यवायं न कुर्यात् ॥

दक्षिणं जानु प्रभुज्य जुहोति ॥ कौशिकसूत्र १,१.२८ ॥
होमकर्मकाले दक्षिणं जानु प्रपात्य ततो होमः कार्यः ॥

या पूर्वा पौर्णमासी सानुमतिर्योत्तरा सा राका ॥ कौशिकसूत्र १,१.२९ ॥
या पूर्वामावास्या सा सिनीवाली योत्तरा सा कुहूः ॥ कौशिकसूत्र १,१.३० ॥
साङ्ख्यायनीये ब्राह्मणे उक्तंऽद्वे पौर्णमास्यौ द्वे अमावास्येऽ (शाम्ब्रा ४.४) इति । पौर्णमासी प्रतिपदिति । अमावास्या प्रतिपदिति । पूर्वोपोष्योत्तरा याज्या । केचित्पूर्वा चतुर्दशी मन्यन्ते । केचिच्चतुर्दशीमिश्रा पौर्णमास्यमावास्येति । तिथिभेदे चतुर्दशीमिश्रोपोष्या प्रतिपन्मिश्रा याज्या ॥

अद्योपवसथ इत्युपवत्स्यद्भक्तमश्नाति ॥ कौशिकसूत्र १,१.३१ ॥
तिथिभेदे मुख्या पौर्णमासी । भेदे या पूर्वा सोपोष्या । उपवासं करोति । उपवासो वेदे भक्तमशनम् । येन यागं करोति तन्नाश्नाति यजमानः ॥

मधुलवणमांसमाषवर्जम् ॥ कौशिकसूत्र १,१.३२ ॥
एतान्युपवसथे नाश्नीयात् । एतानि द्रव्याणि प्रसिद्धानि । व्रतोपायनान्तं कृत्वा ततो व्रतग्रहणं करोति । ब्रह्मचर्यादि करोति । त्रिविधानि कर्माणि । विधिकर्माण्यविधिकर्माण्युच्छ्रयकर्माणि । मेधाजननादि पिण्डपितृयज्ञान्तं (Kऔश्ष्१०८९) विधिकर्मत्वम् । अनध्यायकण्डिका (Kऔश्ष्१४१) च । मधुपर्कादीन्द्रमहान्तम् (Kऔश्ष्९०१४०) अविधिकर्मत्वम् । यत्र सूक्तविनियोगं कृत्वा पुनरृचां विनियोगस्तत्रोच्छ्रयकर्मत्वं यथाऽउदुत्तमम्ऽ (७.८८.३) इति । परिभाषा प्रथमेऽध्याये सर्वार्था विधिकर्मार्थाऽविधिकर्मार्था च । परिशिष्टानां परिभाषात्वम् । पञ्चकल्पानां विधिकर्मत्वम् । अद्भुतेषु द्वितीया परिभाषा । कुलं वा ग्रामो वा जनपदो वा तत्र राजा भूमिपतिर्विद्वांसं भूग्वङ्गिरसं वृणीयातित्यादि तत्रोक्तम् ।
कौशिकोक्तानां कर्मणां विदुषां हितार्थायानुष्ठानपद्धतिः क्रियते ॥
ऽअव्यसश्चऽ (१९.६८.१) बर्हिर्लवनवेद्युत्तरवेद्यग्निप्रतिष्ठापनान्तं कृत्वा

[ममाग्ने वर्चः (५.३.१) इति समिध आधाय व्रतमुपैति ॥ कौशिकसूत्र १,१.३३ ॥
व्रतेन त्वं व्रतपते (७.७४.४) इति वा ॥ कौशिकसूत्र १,१.३४ ॥
ब्रह्मचारी व्रत्यधः शयीत ॥ कौशिकसूत्र १,१.३५ ॥]
ऽममाग्ने वर्चःऽ इति समिध आधायऽव्रतेन त्वं व्रतपतेऽ इत्यृचा भक्तं जुहोति । एतत्कृत्वा ततो द्वितीयेऽहनीदं करोति ॥

[प्रातर्हुतेऽग्नौ कर्मणे वां वेषाय वां सुकृताय वामिति पाणी प्रक्षाल्यापरेणाग्नेर्दर्भानास्तीर्य तेषूत्तरमानडुहं रोहितं चर्म प्राग्ग्रीवमुत्तरलोम प्रस्तीर्य पवित्रे कुरुते ॥ कौशिकसूत्र १,१.३६ ॥
दर्भावप्रच्छिन्नप्रान्तौ प्रक्षाल्यानुलोममनुमार्ष्टि विष्णोर्मनसा पूते स्थः इति ॥ कौशिकसूत्र १,१.३७ ॥]
ऽकर्मणे वाम्ऽ इति मन्त्रेण हस्तप्रक्षालनम् । अपरेणाग्नेर्दर्भानास्तीर्य तेषूत्तरमानडुहं रोहितं चर्म स्तृणाति । पवित्रे कुरुते दर्भावप्रच्छिन्नप्रान्तौ । प्रक्षाल्यानुलोममनुमार्ष्टिऽविष्णोर्मनसा पूते स्थःऽ इति मन्त्रेण ॥ प्रथमा कण्डिका ॥ Kऔशिकपद्धतिकण्डिका १ ॥


________________________________



[त्वं भूमिमत्येष्योजसा त्वं वेद्यां सीदसि चारुरध्वरे । त्वां पवित्रमृषयो भरन्तस्त्वं पुनीहि दुरितान्यस्मत्(१९.३३.३) इति पवित्रे अन्तर्धाय हविर्निर्वपति देवस्य त्वा सवितुः प्रसवेऽश्विनोर्बाहुभ्यां पूष्णो हस्ताभ्यामग्नये जुष्टं निर्वपामि इति ॥ कौशिकसूत्र १,२.१ ॥]
सायम्प्रातर्होमवैश्वदेवपिण्डपितृयज्ञादि उद्धृतेऽग्नौ कार्याणि ।ऽत्वं भूमिम्ऽ इत्यृचा चर्मणि पवित्रे निधाय चतुरो मुष्टीन्निर्वपतिऽदेवस्य त्वाऽ इति । तूष्णीं चतुर्थम् ।ऽअग्नये जुष्टं निर्वपामिऽ ॥

[एवमग्नीषोमाभ्यामिति ॥ कौशिकसूत्र १,२.२ ॥]
ऽअग्नीषोमाभ्यां जुष्टं निर्वपामिऽ इति विकारः ॥

[इन्द्राग्निभ्यामित्यमावास्यायाम् ॥ कौशिकसूत्र १,२.३ ॥
नित्यं पूर्वमाग्नेयम् ॥ कौशिकसूत्र १,२.४ ॥
निरुप्तं पवित्राभ्यां प्रोक्षति अमुष्मै त्वा जुष्टमिति यथादेवतम् ॥ कौशिकसूत्र १,२.५ ॥]
ऽअग्नये त्वा जुष्टं प्रोक्षामिऽ इति । अग्नीषोमाभ्यां च । प्रोक्षणं द्वयोरपि ॥

[उलूखलमुसलं शूर्पं प्रक्षालितं चर्मण्याधाय व्रीहीनुलूखल ओप्यावघ्नंस्त्रिर्हविष्कृता वाचं विसृजति हविष्कृदा द्रवेहि इति ॥ कौशिकसूत्र १,२.६ ॥]
ऽअरातीयोःऽ (१०.६.१) इत्यृचोलूखलमुसलं तक्षतिऽयत्त्वा शिक्वःऽ (१०.६.३) इत्यृचा प्रक्षालयतिऽयद्यत्कृष्णःऽ (१२.३.१३) इत्यृचा मार्जपति । ततः उलूखले व्रीहीनोप्यऽहविष्कृदा द्रवेहिऽ इत्यनेनावहन्ति त्रिः । ततः शूर्पनिष्पवनम् । ततस्त्रिः प्रक्षालनं तण्डुलानाम् ॥

[अपहत्य सुफलीकृतान् कृत्वा त्रिः प्रक्षाल्य तण्डुलानग्ने चरुर्यज्ञियस्त्वाध्यरुक्षत्(११.१.१६) इति चरुमधिदधाति ॥ कौशिकसूत्र १,२.७ ॥]
ऽअग्ने चरुः इत्यृचा चरुमधिदधातिऽ ॥

[शुद्धाः पूताः (११.१.१७) इत्युदकमासिञ्चति ॥ कौशिकसूत्र १,२.८ ॥]
ऽशुद्धाः पूताःऽ इत्यृचोदकमासिञ्चति ॥

[ब्रह्मणा शुद्धाः (११.१.१८) इति तण्डुलान् ॥ कौशिकसूत्र १,२.९ ॥]
ऽब्रह्मणा शुद्धाःऽ इत्यृचा तण्डुलानावपति पवित्रे अन्तर्धानं कृत्वा ॥

[परि त्वाग्ने पुरं वयम् (७.७१.१) इति त्रिः पर्यग्नि करोति ॥ कौशिकसूत्र १,२.१० ॥]
ऽपरि त्वाग्ने पुरं वयम्ऽ इत्यृचा त्रिः पर्यग्निकरणम् ॥

नेक्षणेन त्रिः प्रदक्षिणमुदायौति ॥ कौशिकसूत्र १,२.११ ॥
[अत ऊर्ध्वं यथाकामम् ॥ कौशिकसूत्र १,२.१२ ॥
उत्तरतोऽग्नेरुपसादयतीध्मम् ॥ कौशिकसूत्र १,२.१३ ॥
उत्तरं बर्हिः ॥ कौशिकसूत्र १,२.१४ ॥]
अग्नेरुत्तरत इध्ममुपसादयति । ततो बर्हिः ॥

[अग्नये त्वा जुष्टं प्रोक्षामि इतीध्मम् ॥ कौशिकसूत्र १,२.१५ ॥]
ऽअग्नये त्वा जुष्टं प्रोक्षामिऽ इतीध्मप्रोक्षणम् ॥

[पृथिव्यै इति बर्हिः ॥ कौशिकसूत्र १,२.१६ ॥]
ऽपृथिव्यै त्वा जुष्टं प्रोक्षामिऽ इति बर्हिःप्रोक्षणम् ॥

[दर्भमुष्टिमभ्युक्ष्य पश्चादग्नेः प्रागग्रं निदधाति ऊर्णम्रदं प्रथस्व स्वासस्थं देवेभ्यः इति ॥ कौशिकसूत्र १,२.१७ ॥]
दर्भमुष्टिमभ्युक्ष्य पश्चादग्नेः स्तृणातिऽऊर्णम्रदम्ऽ इति मन्त्रेण ॥

[दर्भाणामपादाय ऋषीणां प्रस्तरोऽसि (१६.२.६) इति दक्षिणतोऽग्नेर्ब्रह्मासनं निदधति ॥ कौशिकसूत्र १,२.१८ ॥]
ऽऋषीणां प्रस्तरोऽसिऽ इति दक्षिणतोऽग्नेर्ब्रह्मासनं निदधति ।ऽभूपतेऽ इति ब्रह्मवरणम् । तथा च गोभिलब्राह्मणम् । प्रत्यक्षं वा दर्भमयं वासनमुदककमण्डलुं वा ब्रह्मस्थाने कुर्यात् । ततो ब्रह्मासनसंस्कारः ॥

[पुरस्तादग्नेरास्तीर्य तेषां मूलान्यपरेषां प्रान्तैरवच्छादयन् परिसर्पति दक्षिणेनाग्निमा पश्चार्धात् ॥ कौशिकसूत्र १,२.१९ ॥]
ततः स्तरणं पुरस्तादग्नेरिति । कर्ता ब्रवीति

परि स्तृणीहि (७.९९.१) इति सम्प्रेष्यति ॥ कौशिकसूत्र १,२.२० ॥
[देवस्य त्वा सवितुः प्रसवेऽश्विनोर्बाहुभ्यां पूष्णो हस्ताभ्यां प्रसूतः प्रशिषा परिस्तृणामि इति ॥ कौशिकसूत्र १,२.२१ ॥]
ततोऽदेवस्य त्वाऽ इति स्तृणाति ॥

[एवमुत्तरतोऽयुजो धातून् कुर्वन् ॥ कौशिकसूत्र १,२.२२ ॥
यत्र समागच्छन्ति तद्दक्षिणोत्तरं करोति ॥ कौशिकसूत्र १,२.२३ ॥]
परिभोजनीयान् स्तृणाति ॥

स्तीर्णं प्रोक्षति हविषां त्वा जुष्टं प्रोक्षामि इति ॥ कौशिकसूत्र १,२.२४ ॥
नानभ्युक्षितं संस्तीर्णमुपयोगं लभेत ॥ कौशिकसूत्र १,२.२५ ॥
नैधोऽभ्याधानम् ॥ कौशिकसूत्र १,२.२६ ॥
नानुत्पूतं हविः ॥ कौशिकसूत्र १,२.२७ ॥
नाप्रोक्षितं यज्ञाङ्गम् ॥ कौशिकसूत्र १,२.२८ ॥
तस्मिन् प्रक्षालितोपवातानि निदधाति ॥ कौशिकसूत्र १,२.२९ ॥
सर्वत्र एषा परिभाषा ॥

[स्रुवमाज्यधानीं च ॥ कौशिकसूत्र १,२.३० ॥]
स्रुवमाज्यधानीं निदधति ॥

विलीनपूतमाज्यं गृहीत्वाधिशृत्य पर्यग्नि कृत्वोदगुद्वास्य पश्चादग्नेरुपसाद्योदगग्राभ्यां पवित्राभ्यामुत्पुनाति ॥ कौशिकसूत्र १,२.३१ ॥
[विष्णोर्मनसा पूतमसि ॥ कौशिकसूत्र १,२.३२ ॥
देवस्त्वा सवितोत्पुनातु ॥ कौशिकसूत्र १,२.३३ ॥
अच्छिद्रेण त्वा पवित्रेण शतधारेण सहस्रधारेण सुप्वोत्पुनामि इति तृतीयम् ॥ कौशिकसूत्र १,२.३४ ॥
तूष्णीं चतुर्थम् ॥ कौशिकसूत्र १,२.३५ ॥]
ऽविष्णोर्मनसा पूतमसिऽ इति ॥

शृतं हविरभिघारयति मध्वा समञ्जन् घृतवत्कराथ इति ॥ कौशिकसूत्र १,२.३६ ॥
शृतं हविरभिघारयतिऽमध्वा समञ्जन्ऽ इति ॥

[अभिघार्योदञ्चमुद्वासयति उद्वासयाग्नेः शृतमकर्म हव्यमा सीद पृष्ठममृतस्य धाम (ড়ैप्प्ष्५.१६.३) इति ॥ कौशिकसूत्र १,२.३७ ॥]
ऽउद्वासयाग्नेःऽ इत्यृचोद्वासयति ॥

[पश्चादाज्यस्य निधायालङ्कृत्य समानेनोत्पुनाति ॥ कौशिकसूत्र १,२.३८ ॥]
ततः पश्चादाज्यस्य निधायालङ्कृत्याज्येन चरुमभिघार्य समानेनोत्पुनाति ॥

अदारसृत्(१.२२.१) इत्यवेक्षते ॥ कौशिकसूत्र १,२.३९ ॥
उत्तिष्ठत (७.७२.१३) इत्यैन्द्रम् ॥ कौशिकसूत्र १,२.४० ॥
चरुमवेक्षते ॥

[अग्निर्भूम्याम् (१२.१.१९२१) इति तिसृभिरुपसमादधाति अस्मै क्षत्राणि (७.७८.२) एतमिध्मम् (१०.६.३५) इति वा ॥ कौशिकसूत्र १,२.४१ ॥

॥ Kऔशिकपद्धतिकण्डिका २ ॥

________________________________



युनज्मि त्वा ब्रह्मणा दैव्येन हव्यायास्मै वोढवे जातवेदः । इन्धानास्त्वा सुप्रजसः सुवीरा ज्योग्जीवेम बलिहृतो वयं ते इति ॥ कौशिकसूत्र १,३.१ ॥]
ऽअग्निर्भूम्यामोषधीषुऽ,ऽअग्निर्दिव आ तपतिऽ,ऽअग्निवासाः पृथिव्यसितज्ञूःऽ,ऽअस्मै क्षत्राणि धारयन्तमग्नेऽ,ऽएतमिध्मम्ऽ इति वा,ऽयुनज्मि त्वाऽ इत्येभिः पञ्चभिरिध्ममुपसमादधाति ॥ द्वितीया कण्डिका ॥

[दक्षिणतो जाङ्मायनमुदपात्रमुपसाद्याभिमन्त्रयते तथोदपात्रं धारय यथाग्रे ब्रह्मणस्पतिः । सत्यधर्मां अदीधरद्देवस्य सवितुः सवे इति ॥ कौशिकसूत्र १,३.२ ॥]
दक्षिणतोऽग्नेर्जाङ्मायनमुदपात्रं कांस्यपात्रमुपसाद्याभिमन्त्रयतेऽतथोदपात्रं धारयऽ इत्यृचा ॥

[अथोदकमासिञ्चति इहेत देवीरमृतं वसाना हिरण्यवर्णा अनवद्यरूपाः । आपः समुद्रो वरुणश्च राजा सम्पातभागान् हविषो जुषन्ताम् ॥ इन्द्रप्रशिष्टा वरुणप्रसूता अपः समुद्राद्दिवमुद्वहन्तु । इन्द्रप्रशिष्टा वरुणप्रसूता दिवस्पृथिव्याः श्रियमा वहन्तु इति ॥ कौशिकसूत्र १,३.३ ॥]
ऽइहेत देवीःऽ इति द्वाभ्यामृग्भ्यां सन्ततधारयोदपात्रमवसिञ्चति ॥

[ऋतं त्वा सत्येन परिषिञ्चामि जातवेदः इति सह हविर्भिः पर्युक्ष्य जीवाभिराचम्योपोत्थाय वेदप्रपद्भिः प्रपद्यते ओं प्रपद्ये भूः प्रपद्ये भुवः प्रपद्ये स्वः प्रपद्ये जनत्प्रपद्ये इति ॥ कौशिकसूत्र १,३.४ ॥]
ऽऋतं त्वा सत्येनऽ इति सह हविर्भिः पर्युक्ष्य सर्वत्र स्थण्डिलकर्मणि होष्यन्ऽऋतं त्वा सत्येनऽ हुत्वाऽसत्यं त्वर्तेनऽ (Kऔश्ष्६.२०) इति सम्प्रदायग्रन्थ उक्तम् ।ऽजीवा स्थऽ (१९.६९७०) इति सूक्तेन त्रिराचामति ।ऽसत्यं बृहत्ऽ (१२.१.१९) इति नवभिःऽशान्तिवाऽ (१२.१.५९) इत्यृचाऽउदायुषाऽ (३.३१.१०११) इति द्वाभ्यामुत्तिष्ठति । वेदप्रपद्भिः प्रपद्यतेऽओं प्रपद्ये भूःऽ इत्यृचाऽ...प्रपद्येऽ इति ॥

[प्रपद्य पश्चात्स्तीर्णस्य दर्भानास्तीर्य अहे दैधिषव्योदतस्तिष्ठान्यस्य सदने सीद योऽस्मत्पाकतरः इति ब्रह्मासनमन्वीक्षते ॥ कौशिकसूत्र १,३.५ ॥
निरस्तः पराग्वसुः सह पाप्मना निरस्तः सोऽस्तु योऽस्मान् द्वेष्टि यं च वयं द्विष्मः इति दक्षिणा तृणं निरस्यति ॥ कौशिकसूत्र १,३.६ ॥
तदन्वालभ्य जपति इदमहमर्वाग्वसोः सदने सीदामि सत्यस्य सदने सीदामीष्टस्य सदने सीदामि पूर्तस्य सदने सीदामि मामृष देव बर्हिः स्वासस्थं त्वाध्यासदेयमूर्णम्रदमनभिशोकम् ॥ कौशिकसूत्र १,३.७ ॥
विमृग्वरीम् (१२.१.२९) इत्युपविश्यासनीयं ब्रह्मजपं जपति बृहस्पतिर्ब्रह्मा ब्रह्मसदन आसिष्यते बृहस्पते यज्ञं गोपाय यदुदुद्वत उन्निवतः शकेयमिति ॥ कौशिकसूत्र १,३.८ ॥]
आसने दर्भानास्तीर्यऽअहे दैधिषव्योदतस्तिष्ठऽ इत्यासनसंस्कारं करोति ॥

[दर्भैः स्रुवं निर्मृज्य निष्टप्तं रक्षो निष्टप्ता अरातयः प्रत्युष्टं रक्षः प्रत्युष्टा अरातयः इति प्रतप्य ॥ कौशिकसूत्र १,३.९ ॥]
दर्भैः स्रुवं निर्मृज्यऽनिष्टप्तं रक्षःऽ इति स्रुवं प्रतपति ॥

मूले स्रुवं गृहीत्वा जपति विष्णोर्हस्तोऽसि [दक्षिणः पूष्णा दत्तो बृहस्पतेः । तं त्वाहं स्रुवमाददे देवानां हव्यवाहनम् । अयं स्रुवो वि दधाति होमाञ्छताक्षरच्छन्दसा जागतेन । सर्वा यज्ञस्य समनक्ति विष्ठा बार्हस्पत्येष्टिः शर्मणा दैव्येन] इति ॥ कौशिकसूत्र १,३.१० ॥
ओं भूः शं भूत्यै त्वा गृह्णे भूतये इति प्रथमं ग्रहं गृह्णाति ॥ कौशिकसूत्र १,३.११ ॥
ओं भुवः शं पुष्ट्यै त्वा गृह्णे पुष्टये इति द्वितीयम् ॥ कौशिकसूत्र १,३.१२ ॥
ओं स्वः शं त्वा गृह्णे सहस्रपोषाय इति तृतीयम् ॥ कौशिकसूत्र १,३.१३ ॥
ओं जनच्छं त्वा गृह्णेऽपरिमितपोषाय इति चतुर्थम् ॥ कौशिकसूत्र १,३.१४ ॥
राजकर्माभिचारिकेषु अमुष्य त्वा प्राणाय गृह्णेऽपानाय व्यानाय समानायोदानाय इति पञ्चमम् ॥ कौशिकसूत्र १,३.१५ ॥
स्रुवेणाज्यधान्यां ग्रहग्रहणं करोतिऽओं भूः शं भूत्यै त्वाऽ इति चतुर्भिः ॥

अग्नावग्निः, हृदा पूतम् (४.३९.९१०) पुरस्ताद्युक्तः (५.२९.१) यज्ञस्य चक्षुः (२.३५.५) इति जुहोति ॥ कौशिकसूत्र १,३.१६ ॥
[पश्चादग्नेर्मध्यदेशे समानत्र पुरस्ताद्धोमान् ॥ कौशिकसूत्र १,३.१७ ॥
दक्षिणेनाग्निमुदपात्र आज्याहुतीनां सम्पातानानयति ॥ कौशिकसूत्र १,३.१८ ॥
पुरस्ताद्धोम आज्यभागः संस्थितहोमः समृद्धिः शान्तानामिति ॥ कौशिकसूत्र १,३.१९ ॥
एतावाज्यभागौ ॥ कौशिकसूत्र १,३.२० ॥]
पुरस्ताद्धोमान् पश्चादग्नेर्जुहोति । आज्यभागौ पार्श्वत उत्तरतो दक्षिणतश्च जुहोति । मध्ये अन्ये सर्वे होमाः । उदपात्रे सम्पातः ॥ तृतीया कण्डिका ॥ Kऔशिकपद्धतिकण्डिका ३ ॥


________________________________



वृष्णे बृहते स्वर्विन्दे अग्नये शल्कं हरामि त्विषीमते । स न स्थिरान् बलवतः कृणोतु ज्योक्च नो जीवातवे दधात्वग्नये स्वाहा (ড়ैप्प्ष्१९.५२.६) इत्युत्तरार्धपूर्वार्ध आग्नेयमाज्यभागं जुहोति ॥ कौशिकसूत्र १,४.१ ॥
दक्षिणपूर्वार्धे सोमाय त्वं सोम दिव्यो नृचक्षाः सुगा॑मस्मभ्यं पथो अनु ख्यः । अभि नो गोत्रं विदुष इव नेषोऽच्छा नो वाचमुशतीं जिगासि सोमाय स्वाहा (ড়ैप्प्ष्१.५१.३) इति ॥ कौशिकसूत्र १,४.२ ॥
ऽवृष्णे बृहतेऽऽत्वं सोम दिव्यःऽ इत्याज्यभागान्तं कृत्वा तत आग्नेयं चरुं जुहोतिऽउदेनमुत्तरं नयऽ (६.५.१३) इति त्रिभिरृग्भिःऽप्रजापते न त्वत्ऽ (७.८०.३) इति च चतस्र आहुतीर्जुहोति ॥

मध्ये हविः ॥ कौशिकसूत्र १,४.३ ॥
उपस्तीर्याज्यं संहताभ्यामङ्गुलिभ्यां द्विर्हविषोऽवद्यति मध्यात्पूर्वार्धाच्च ॥ कौशिकसूत्र १,४.४ ॥
अवत्तमभिघार्य द्विर्हविः प्रत्यभिघारयति ॥ कौशिकसूत्र १,४.५ ॥
यतोयतोऽवद्यति तदनुपूर्वम् ॥ कौशिकसूत्र १,४.६ ॥
एवं सर्वाण्यवदानानि ॥ कौशिकसूत्र १,४.७ ॥
अन्यत्र सौविष्टकृतात् ॥ कौशिकसूत्र १,४.८ ॥
उदेनमुत्तरं नय (६.५.१३) इति पुरस्ताद्धोमसंहतां पूर्वाम् ॥ कौशिकसूत्र १,४.९ ॥
[एवं पूर्वाम्पूर्वां संहतां जुहोति ॥ कौशिकसूत्र १,४.१० ॥]
इत्यादि प्रत्याहुति योजयितव्यम् ॥

स्वाहान्ताभिः प्रत्यृचं होमाः ॥ कौशिकसूत्र १,४.११ ॥
[यामुत्तरामग्नेराज्यभागस्य जुहोति रक्षोदेवत्या सा यां दक्षिणतः सोमस्य पितृदेवत्या सा ॥ कौशिकसूत्र १,४.१२ ॥
तस्मादन्तरा होतव्या देवलोक एव हूयन्ते ॥ कौशिकसूत्र १,४.१३ ॥
यां हुत्वा पूर्वामपरां जुहोति सापक्रामन्ती स पापीयान् यजमानो भवति ॥ कौशिकसूत्र १,४.१४ ॥
यां पराम्परां संहतां जुहोति साभिक्रामन्ती स वसीयान् यजमानो भवति ॥ कौशिकसूत्र १,४.१५ ॥
यामनग्नौ जुहोति सान्धा तया चक्षुर्यजमानस्य मीयते सोऽन्धम्भावुको यजमानो भवति ॥ कौशिकसूत्र १,४.१६ ॥
यां धूमे जुहोति सा तमसि हूयते सोऽरोचको यजमानो भवति ॥ कौशिकसूत्र १,४.१७ ॥
यां ज्योतिष्मति जुहोति तया ब्रह्मवर्चसी भवति तस्माज्ज्योतिष्मति होतव्यम् ॥ कौशिकसूत्र १,४.१८ ॥]
सर्वत्र हविराज्यं च चतुर्गहीतम् । उक्तं चऽसर्वत्र चतुर्गृहीतेन होमःऽ ॥

[एवमस्मै क्षत्रमग्नीषोमौ (६.५४.२) इत्यग्नीषोमीयस्य ॥ कौशिकसूत्र १,४.१९ ॥
अग्नीषोमा सवेदसा सहूती वनतं गिरः । सं देवत्रा बभूवथुः ॥ युवमेतानि दिवि रोचनान्यग्निश्च सोम सक्रतू अधत्तम् । युवं सिन्धू॑म्रभिशस्तेरवद्यादग्नीषोमावमुञ्चतं गृभीतान् ॥ अग्नीषोमा य आहुतिं यो वां दाशाद्धविष्कृतिम् । स प्रजया सुवीर्यं विश्वमायुर्व्यश्नवत् ॥ कौशिकसूत्र १,५.१ ॥]
अग्नीषोमीयं चरुं जुहोतिऽअस्मै क्षत्रम्ऽ इत्येका,ऽअग्नीषोमा सवेदसाऽ इति त्रिभिः ॥ चतुर्थी कण्डिका ॥ Kऔशिकपद्धतिकण्डिका ४ ॥


________________________________


[इन्द्राग्नी रोचना दिवः परि वाजेषु भूषयः । तद्वां चेति प्र वीर्यम् ॥ श्नथद्वृत्रमुत सनोति वाजमिन्द्रा यो अग्नी सहुरी सपर्यात् । इरज्यन्ता वसव्यस्य भूरेः सहस्तमा सहसा वाजयन्ता ॥ इन्द्राग्नी अस्मान् रक्षतां यौ प्रजानां प्रजावती । स प्रजया सुवीर्यं विश्वमायुर्व्यश्नवत्(ড়ैप्प्ष्१६.३७.१) ॥ गोमद्धिरण्यवद्वसु यद्वामश्वावदीमहे । इन्द्राग्नी तद्वनेमहि (ড়ैप्प्ष्१.९६.३) स्वाहा इति ॥ कौशिकसूत्र १,५.२ ॥
ऐन्द्राग्नस्य हविषोऽमावास्यायाम् ॥ कौशिकसूत्र १,५.३ ॥]
आमावास्यायामैन्द्राग्नौ द्वितीयो भवतिऽइन्द्राग्नी रोचनाऽ इति चतस्रः ॥

[प्राक्स्विष्टकृतः पार्वणौ होमौ समृद्धिहोमाः काम्यहोमाश्च ॥ कौशिकसूत्र १,५.४ ॥
पूर्णा पश्चात्(७.८०.१) इति पौर्णमास्याम् ॥ कौशिकसूत्र १,५.५ ॥]
ऽपूर्णा पश्चात्ऽ इति पौर्णमास्यां पार्वणहोमः ॥

[यत्ते देवा अकृण्वन् भागधेयम् (७.७९.१) इत्यमावास्यायाम् ॥ कौशिकसूत्र १,५.६ ॥]
ऽयत्ते देवाःऽ इत्यमावास्यायां पार्वणहोमः ॥

[आकूत्यै त्वा स्वाहा । कामाय त्वा स्वाहा । समृधे त्वा स्वाहा । आकूत्यै त्वा कामाय त्वा समृधे त्वा स्वाहा । ऋचा स्तोमं समर्धय गायत्रेण रथन्तरम् । बृहद्गायत्रवर्तनि स्वाहा ॥ कौशिकसूत्र १,५.७ ॥]
ऽआकूत्यै त्वाऽ इति चतुर्भिःऽऋचा स्तोमम्ऽ इति च समृद्धिहोमाञ्जुहोति । उदपात्रे सम्पातानानयति ॥

[पृथिव्यामग्नये समनमन् (४.३९.१८) इति सन्नतिभिश्च ॥ कौशिकसूत्र १,५.८ ॥
प्रजापते न त्वदेतान्यन्यः (७.८०.३) इति च ॥ कौशिकसूत्र १,५.९ ॥]
ऽपृथिव्यामग्नयेऽ इत्यष्टभिः सन्नतिहोमाञ्जुहोतिऽप्रजापते न त्वदेतानिऽ इति च ॥

उपस्तीर्याज्यं सर्वेषामुत्तरतः सकृत्सकृदवदाय द्विरवत्तमभिघारयति ॥ कौशिकसूत्र १,५.१० ॥
न हवींषि ॥ कौशिकसूत्र १,५.११ ॥
[आ देवानामपि पन्थामगन्म यच्छक्नवाम तदनुप्रवोढुम् । अग्निर्विद्वान् स यजात्स इद्धोता सोऽध्वरान् स ऋतून् कल्पयाति (ড়ैप्प्ष्१९.४७.६) अग्नये स्विष्टकृते स्वाहा इत्युत्तरपूर्वार्धेऽवयुतं हुत्वा सर्वप्रायश्चित्तीयान् होमाञ्जुहोति ॥ कौशिकसूत्र १,५.१२ ॥]
ऽआ देवानाम्ऽ इति स्विष्टकृतं जुहोति ॥

[स्वाहेष्टेभ्यः स्वाहा । वषडनिष्टेभ्यः स्वाहा । भेषजं स्विष्ट्यै स्वाहा । निष्कृतिर्दुरिष्ट्यै स्वाहा । दैवीभ्यस्तनूभ्यः स्वाहा । अयाश्चाग्नेऽस्यनभिशस्तिश्च सत्यमित्त्वमया असि । अयासा मनसा कृतोऽयास्यं हव्यमूहिषे । अया नो धेहि भेषजं स्वाहा इति ओं स्वाहा भूः स्वाहा भुवः स्वाहा स्वः स्वाहों भूर्भुवः स्वः स्वाहा इति ॥ कौशिकसूत्र १,५.१३ ॥]
ऽस्वाहेष्टेभ्यःऽ इत्येवमादिभिरेकादशभिः सर्वप्रायश्चित्तीयाञ्जुहोति ।ऽपुनर्मैत्विन्द्रियम्ऽ (७.६७.१) इति च ॥ पञ्चमी कण्डिका ॥ Kऔशिकपद्धतिकण्डिका ५ ॥


________________________________


[यन्मे स्कन्नं मनसो जातवेदो यद्वास्कन्दद्धविषो यत्रयत्र । उत्प्रुषो विप्रुषः सं जुहोमि सत्याः सन्तु यजमानस्य कामाः स्वाहा इति ॥ कौशिकसूत्र १,६.१ ॥
यन्मे स्कन्नं, यदस्मृति (७.१०६) इति च स्कन्नास्मृतिहोमौ ॥ कौशिकसूत्र १,६.२ ॥]
ऽयन्मे स्कन्नंऽ,ऽयदस्मृतिऽ इति च द्वाभ्यां जुहोति । आज्यहोमे सर्वत्र स्रुवेण होमः ॥

[यदद्य त्वा प्रयति (७.९७) इति संस्थितहोमाः ॥ कौशिकसूत्र १,६.३ ॥]
ऽयदद्य त्वा प्रयतिऽ इति संस्थितहोमाञ्जुहोति । उदपात्रे सम्पातानानयति ॥

[मनसस्पते (७.९७.८) इत्युत्तमं चतुर्गृहीतेन ॥ कौशिकसूत्र १,६.४ ॥]
ऽमनसस्पतेऽ इत्यृचा चतुर्गृहीतेन जुहोति ॥

[बर्हिराज्यशेषेऽनक्ति पृथिव्यै त्वा इति मूलमन्तरिक्षाय त्वा इति मध्यं दिवे त्वा इत्यग्रम् ॥ कौशिकसूत्र १,६.५ ॥]
बर्हिः स्थाल्यामाज्येनानक्तिऽपृथिव्यै त्वाऽ इति मूलम्ऽअन्तरिक्षाय त्वाऽ इति मध्यंऽदिवे त्वाऽ इत्यग्रम् ॥

एवं त्रिः ॥ कौशिकसूत्र १,६.६ ॥
त्रिर्मन्त्रावृत्तिः ॥

सं बर्हिरक्तम् (७.९८) इत्यनुप्रहरति यथादेवतम् ॥ कौशिकसूत्र १,६.७ ॥
[स्रुवमग्नौ धारयति ॥ कौशिकसूत्र १,६.८ ॥
यदाज्यधान्यां तत्संस्रावयति संस्रावभागास्तविषा बृहन्तः प्रस्तरेष्ठा बर्हिषदश्च देवाः । इमं यज्ञमभि विश्वे गृणन्तः स्वाहा देवा अमृता मादयन्तामिति ॥ कौशिकसूत्र १,६.९ ॥]
ऽसंस्रावभागाःऽ इत्याज्यधान्या आज्यं जुहोति ॥

[स्रुवोऽसि घृतादनिषितः । सपत्नक्षयणो दिवि षीद । अन्तरिक्षे सीद पृथिव्यां सीदोत्तरोऽहं भूयासमधरे मत्सपत्नाः इति स्रुवं प्राग्दण्डं निदधाति ॥ कौशिकसूत्र १,६.१० ॥]
ऽस्रुवोऽसि घृतादनिषितःऽ इत्यृचा स्रुवं प्राग्दण्डं निदधाति ॥

[वि मुञ्चामि ब्रह्मणा जातवेदसमग्निं होतारमजरं रथस्पृतम् । सर्वा देवानां जनिमानि विद्वान् यथाभागं वहतु हव्यमग्निरग्नये स्वाहा इति समिधमादधाति ॥ कौशिकसूत्र १,६.११ ॥]
ऽवि मुञ्चामिऽ इत्यृचा समिधमादधाति ॥

एधोऽसि (७.८९.४ ) इति द्वितीयां समिदसि (७.८९.४ ) इति तृतीयाम् ॥ कौशिकसूत्र १,६.१२ ॥
तेजोऽसि (७.८९.४ ) इति मुखं विमार्ष्टिम् ॥ कौशिकसूत्र १,६.१३ ॥
[दक्षिणेनाग्निं त्रीन् विष्णुक्रमान् क्रमते विष्णोः क्रमोऽसि (१०.५.२५२७) इति दक्षिणेन पादेनानुसंहरति सव्यम् ॥ कौशिकसूत्र १,६.१४ ॥]
ऽविष्णोः क्रमोऽसिऽ इति तिसृभिर्विष्णुक्रमान् क्रमते । अग्नेर्दक्षिणतः । अग्निब्रह्मणोर्मध्ये क्रमते ॥

सूर्यस्यावृतम् (१०.५.३७) इत्यभिदक्षिणमावर्तते ॥ कौशिकसूत्र १,६.१५ ॥
[अगन्म स्वः (१६.९.३,४) इत्यादित्यमीक्षते ॥ कौशिकसूत्र १,६.१६ ॥]
ऽअगन्म स्वःऽ इति पर्यायद्वयेनादित्यमीक्षते ॥

[इन्द्रस्य वचसा वयं मित्रस्य वरुणस्य च । ब्रह्मणा स्थापितं पात्रं पुनरुत्थापयामसि इत्यपरेणाग्निमुदपात्रं परिहृत्योत्तरेणाग्निमापो हि ष्ठा मयोभुवः (१.५) इति मार्जयित्वा बर्हिषि पत्न्या अञ्जलौ निनयति समुद्रं वः प्र हिणोमि (१०.५.२३२४) इति इदं जनासः (१.३२) इति वा ॥ कौशिकसूत्र १,६.१७ ॥]
ऽइन्द्रस्य वचसाऽ इत्यृचोदपात्रमुत्थापयति । उत्तरतोऽग्नेरुदपात्रेणऽआपो हि ष्ठाऽ इति मार्जयित्वा बर्हिषि स्रुवं च पवित्रे च पत्न्या अञ्जलौ कृत्वोदपात्रं निनयतिऽसमुद्रं वः प्र हिणोमिऽ इति ॥

वीरपत्न्यहं भूयासमिति मुखं विमार्ष्टि ॥ कौशिकसूत्र १,६.१८ ॥
व्रतानि व्रतपतये (Kऔश्ष्४२.१७) इति समिधमादधाति ॥ कौशिकसूत्र १,६.१९ ॥
[सत्यं त्वर्तेन इति परिषिच्योदञ्चि हविरुच्छिष्टान्युद्वासयति ॥ कौशिकसूत्र १,६.२० ॥]
ऽसत्यं त्वर्तेनऽ इति पर्युक्ष्य उदञ्चि हविरुच्छिष्टान्युद्वासयति ॥

पूर्णपात्रं दक्षिणा ॥ कौशिकसूत्र १,६.२१ ॥
ततो ब्रह्मकर्तृवाचनम् ।ऽउत्तिष्ठ ब्रह्मणस्पतेऽ (१९.६३.१) इत्यृचा ब्रह्माणमुत्थापयेत् ॥

ऽनादक्षिणं हविः कुर्वीत यः कुरुते कृत्यामात्मनः कुरुतेऽ इति ब्राह्मणम् ॥ कौशिकसूत्र १,६.२२ ॥
तस्मान्नादक्षिणम् । हविःशब्देनाज्यतन्त्रं पाकतन्त्रं चोच्यते । कर्ममात्रमभिमन्त्रणाद्यदक्षिणं कुर्यात् । पाकतन्त्रे पूर्णपात्रमानं प्रसृतिप्रस्थद्रोणाढकादि । पूर्णपात्रं यजमानशक्त्यपेक्षम् ।ऽशक्त्या वा दक्षिणां दद्यान्नातिशक्तिर्विधीयतेऽ (Kऔश्ष्७४.२२२३) इत्युक्तं नवमे । आज्यतन्त्रे धेनुः सर्वत्र ॥

अन्वाहार्यं ब्राह्मणान् भोजयति ॥ कौशिकसूत्र १,६.२३ ॥
यद्वै यज्ञस्यानन्वितं भवति तदन्वाहार्येणान्वाह्रियते ॥ कौशिकसूत्र १,६.२४ ॥
एतदन्वाहार्यस्यान्वाहार्यत्वम् ॥ कौशिकसूत्र १,६.२५ ॥
कर्मसमाप्तौ सर्वत्र ब्राह्मणान् त्रीन् पञ्च सप्त विंशतिं शतं सहस्रमयुतं वा भोजयेत् । यजमानशक्तपेक्षं ब्राह्मणभोजनम् । तथा च ब्राह्मणम्

ऽईड्या वा अन्ये देवाः सपर्येण्या अन्ये देवा ईड्या देवा ब्राह्मणाः सपर्येण्याः ॥ कौशिकसूत्र १,६.२६ ॥
यज्ञेनैवेड्यान् प्रीणात्यन्वाहार्येण सपर्येण्यान् ॥ कौशिकसूत्र १,६.२७ ॥
तेऽस्योभये प्रीता यज्ञे भवन्तिऽ इति ॥ कौशिकसूत्र १,६.२८ ॥
देवब्राह्मणानां तुष्टे सति यज्ञफलं भवति । तथा च मनुःऽअस्कन्नमव्यथं चैवऽ इत्येवमादि ब्राह्मणस्तुतिः । तस्मात्कर्मणि ब्राह्मणा भोजयितव्याः स्वशक्त्या चतुर्वेदपारगाः ॥

इमौ दर्शपूर्णमासौ व्याख्यातौ ॥ कौशिकसूत्र १,६.२९ ॥
दर्शपूर्णमासाभ्यां पाकयज्ञाः ॥ कौशिकसूत्र १,६.३० ॥
व्याख्याताः । आज्यतन्त्रे पाकतन्त्रे दर्शपूर्णमासधर्मा भवन्ति । पूर्वतन्त्रं चोत्तरतन्त्रं च सर्वेषु पाकतन्त्रेषु । सर्वमाथर्वणं कर्म पाकयज्ञशब्देनोच्यते ॥

अथाप्यपरो हवनयोगो भवति ॥ कौशिकसूत्र १,६.३१ ॥
कुम्भीपाकादेव व्युद्धारं जुहुयात् ॥ कौशिकसूत्र १,६.३२ ॥
आज्यभागान्तं कृत्वा ॥

अधिश्रयणपर्यग्निकरणाभिघारणोद्वासनालङ्करणोत्पवनैः संस्कृत्य ॥ कौशिकसूत्र १,६.३३ ॥
मन्त्रेण संस्कारः ॥

[अथापि श्लोकौ भवतः ]
अथापि गोपथब्राह्मणपठितौ श्लोकौ भवतः ॥

ऽआज्यभागान्तं प्राक्तन्त्रमूर्ध्वं स्विष्टकृता सह । हवींषि यज्ञ आवापो यथा तन्त्रस्य तन्तवः ॥ पाकयज्ञान् समासाद्यैकाज्यानेकबर्हिषः । एकस्विष्टकृतः कुर्यान्नानापि सति दैवतेऽ इति ॥ कौशिकसूत्र १,६.३४ ॥
सर्वत्राज्यभागान्तं पूर्वतन्त्रम् । उत्तरतन्त्रं पार्वणादि स्विष्टकृता सह । हविषां मध्य आवापो यथा तन्त्रस्य तन्तवः । यथा कोलिकः स्वतन्त्रं बध्नाति तथैव वस्त्रादितन्तवोऽन्येऽन्ये ॥

एतेनैवामावास्यो व्याख्यातः ॥ कौशिकसूत्र १,६.३५ ॥
ऐद्राग्नोऽत्र द्वितीयो भवति ॥ कौशिकसूत्र १,६.३६ ॥
[तयोर्व्यतिक्रमे त्वमग्ने व्रतपा असि (१९.५९) कामस्तदग्रे (१९.५२) इति शान्ताः ॥ कौशिकसूत्र १,६.३७ ॥]
तयोर्व्यतिक्रमेऽत्वमग्ने व्रतपा असिऽ तृचं सूक्तम् ।ऽकामस्तदग्रेऽ इति पञ्चर्चं सूक्तम् । एते चारणवैद्यानां पठ्येते । तस्मिन्नेव तन्त्र आज्यं जुहोति शान्तसमिधो वादधाति । सूक्तयोर्विकल्पः । दर्शपूर्णमासव्यतिक्रमे प्रायश्चित्तम् । सर्वत्र कर्मव्यतिक्रमे प्रायश्चित्तं सर्वप्रायश्चित्तं वा । सर्वत्र पतिते सर्वप्रायश्चित्तीयाञ्जुहोति । तस्मिन्नेव तन्त्र अन्यस्मिन् तन्त्रे वा ।ऽतन्त्रमध्ये सर्वे होमाःऽ इति भद्रमतम् । तन्त्रं समाप्तम् ॥

दर्शपूर्णमासाभ्यां पाकयज्ञा व्याख्याताः । आज्यतन्त्रे हविरुत्सृज्याज्यभागान्त अभ्यातानानि भवन्ति ।ऽकर्मणि कर्मणिऽ इति वचनात् । आज्यतन्त्रपाकतन्त्रयोरभ्यातानानां कृतो विशेषः । शेषं समानमाज्यतन्त्रपाकतन्त्रयोरिति । अथर्ववेदस्य शौनकीयो मण्डपः सम्भारलक्षण उक्तः । सम्भाराश्च तत्रैवोक्ताः.

ऽअव्यसश्चऽ (१९.६९.१) इति मन्त्राणां कर्मण्यादौ प्रयुज्यते.
ऽयस्मात्कोशात्ऽ (१९.७२) इत्यन्ते च एतदाचार्यशासनम् ॥
लोकपालेभ्यः कर्तव्यमष्टानां दिग्बलिं ततः.
वषट्कारेण कर्तव्यं नमस्कारेण वा पुनः ॥
चतुरस्रो मणिः प्रोक्तो अङ्गुष्ठपर्वमात्रतः.
सूत्रे प्रोत्यश्च सम्पात्य बन्ध्यः पुण्याहवाचने ॥
शान्तवृक्षमयी कार्या अरणिः शान्तिकर्मसु.
मन्त्रेणैव पृथक्कुर्यात्क्रव्यादं च विधानतः ॥
मन्थनं च शान्तिकल्प उक्तम् । पूर्णाहुतिः तथैव च । नाभिचारे न सर्वानां न साङ्ग्रामिकेषु च । मण्डपं च शान्त्युदकं च तत्रैव न विद्यते । पुनर्व्रतं सर्वत्र । एकरात्रादयः । प्रारम्भः सर्वत्र पूर्णमास्यमावास्ययोः पुण्ये नक्षत्रे वा । एते त्रयः कालाः सर्वेषां कर्मणां स्मृताः । अद्भुतानां सदाकालमारम्भः सर्वकर्मणाम् ॥

[सर्वार्थाः परिभाषा]
अथ सर्वार्थाः परिभाषाः । विधिकर्मार्था अविधिकर्मार्था उच्छ्रयकर्मार्था उच्यन्ते । मेधाजननादि पिण्डपितृयज्ञान्तं (Kऔश्ष्१०.८९) यावद्विधिकर्माणि । मधुपर्कादीन्द्रमहान्तं (Kऔश्ष्९०१४०) यावदविधिकर्माणि । पाकयज्ञा विधिकर्म । सूक्तेन विनियोगं कृत्वा पश्चादृचां विनियोगस्तान्युच्छ्रयकर्माणि । त्रिविधानि कर्माणि । उपदधीतेत्यनादेशे आज्यं, समित्, पुरोडाशः, पयः, उदौदनः, पायसः, पशुः, व्रीहिः, यवः, तिलः, धानाः, करम्भः, शष्कुल्यः, एतानि त्रयोदश हवींषि जानीयात् । सर्वत्र इयं पैठीनसिपरिभाषा । सर्वत्र हविषां विकल्पः । यत्र गणस्तत्र सर्वत्र सूक्तानां विकल्पः । यत्रौषधिगणस्तत्रौषधीनां विकल्पः ।ऽहविषां त्वा जुष्टं प्रोक्षामिऽ इति सर्वद्रव्येषु प्रोक्षणम् ।ऽसर्वत्रोत्पवनं हविषाम्ऽ इति युवाकौशिक आचार्यो मन्यते अवशिष्टाः परिभाषाः पुरत उच्यन्ते सर्वकर्मार्थाः । आज्यतन्त्रादि वैदिकेषु कर्मसु । सर्वत्र वृद्धिश्राद्धम् । यत्रोदकेन प्रयोजनं तत्र सर्वत्र शान्त्युदकं कुर्यात्चतुर्भिर्गणैरेकेन वा गणेन । सूक्तादिग्रहणे सूक्तं जानीयात् । सर्वत्र स्रुवहोमे नित्यं तन्त्रम् । हस्तहोमे विकल्पेन तन्त्रम् । आज्यतन्त्रे सर्वत्र धेनुर्दक्षिणा हविरुच्छिष्टं चाधिकरणं च.

आज्यतन्त्रमुच्यते ।ऽअव्यसश्चऽ (१९.६९.१), बर्हिर्लवनं, वेदिः, उत्तरवेदिः, अग्निप्रणयनम्, अग्निप्रतिष्ठापनं, व्रतग्रहणं, पवित्रकरणं, पवित्रेणेध्मप्रोक्षणम्, इध्मोपसमाधानं, बर्हिःप्रोक्षणं, ब्रह्मासनं, ब्रह्मस्थापनं, स्तरणं, स्तीर्णप्रोक्षणम्, आत्मासनम्, उदपात्रस्थापनम्, आज्यसंस्कारः, स्रुवग्रहणं, ग्रहग्रहणं, पुरस्ताद्धोमः, आज्यभागौ, अभ्यातानान्तं पूर्वतन्त्रम् । अथ उत्तरतन्त्रमुच्यते । अभ्यातानानि, पार्वणहोमः, समृद्धिहोमाः, सन्नतिहोमाः, प्रजापतिहोमः, स्विष्टकृद्धोमः, सर्वप्रायश्चित्तीयहोमाः, स्कन्नहोमः, पुनर्मैत्विन्द्रियहोमः, स्कन्नास्मृतिहोमौ, संस्थितहोमाः, चतुर्गृहीतहोमः, बर्हिर्होमः, संस्रावहोमः, स्रुवस्थापनं, समिदाधानं, विष्णुक्रमान्, उदपात्रोत्थापनं, व्रतविसर्जनं, दक्षिणादानं, ब्रह्मोत्थापनं,ऽयस्मात्कोशात्ऽ (१९.७२) इत्येतदुत्तरतन्त्रम् । उत्तरतन्त्रं समाप्तम् । षष्ठी कण्डिका ॥ Kऔशिकपद्धतिकण्डिका ६ ॥


________________________________


[परिभाषाः]
परिभाषाव्याख्यानं क्रियते
अश्नात्यनादेशे स्थालीपाकः ॥ कौशिकसूत्र १,७.१ ॥
सर्वत्र प्रत्येतव्यः । यथाऽदोषो गाय (६.१) इत्यथर्वाणं समावृत्याश्नातिऽ (Kऔश्ष्५९.२५) । सर्वत्राज्यभागान्ते श्रपणम् ॥

[पुष्टिकर्मसु सारूपवत्से ॥ कौशिकसूत्र १,७.२ ॥]
पुष्टिकर्मसु सारूपवत्सः स्थालीपाकः । अश्नात्यनादेशे जानीयात् । यथाऽहरितबर्हिषमश्नातिऽ (Kऔश्ष्१८.२०) । तृतीयेऽध्याये (Kऔश्ष्१८.२४) पौष्टिकानि कर्माण्युक्तानि ॥

आज्यं जुहोति ॥ कौशिकसूत्र १,७.३ ॥
जुहोत्यनादेश आज्यं द्रव्यं जानीयात् । यथाऽपृथिव्यै श्रोत्राय (६.१०.१) इति जुहोतिऽ (Kऔश्ष्१२.३) ॥

समिधमादधाति ॥ कौशिकसूत्र १,७.४ ॥
अनादेशे जानीयात् । यथाऽअन्वक्ताः प्रादेशमात्रीरादधातिऽ (Kऔश्ष्१८.२१) । सर्वत्र प्रादेशमात्र्यः समिधः । सर्वत्र घृताक्ताः । सर्वत्र पालाशादयो वृक्षाः । विकल्पः ॥

आवपति व्रीहियवतिलान् ॥ कौशिकसूत्र १,७.५ ॥
सर्वत्रानादेशे जानीयात् । यथाऽसप्त मर्यादा (५.१.६) इति तिसृणां प्रातरावपतेऽ (Kऔश्ष्७९.१) । द्रव्यादिविकल्पः सर्वत्र ॥

भक्षयति क्षीरौदनपुरोडाशरसान् ॥ कौशिकसूत्र १,७.६ ॥
अनादेशे जानीयात् । यथाऽत्वं नो मेघे (६.१०८) द्यौश्च म (१२.१.५३) इति भक्षयतिऽ (Kऔश्ष्१०.२०) । द्रव्यविकल्पः ॥

मन्थौदनौ प्रयच्छति ॥ कौशिकसूत्र १,७.७ ॥
अनादेशे जानीयात् । यथाऽउतामृतासुः (५.१.७) शिवास्त (७.४३) इत्यभ्याख्याताय प्रयच्छतिऽ (Kऔश्ष्४६.१) । सक्तूदकं द्विशलाकया समिधा मथितं मन्थ इत्युच्यते । द्रव्यविकल्पः ॥

पूर्वं त्रिषप्तीयम् ॥ कौशिकसूत्र १,७.८ ॥
अनादेशे जानीयात् । यथाऽपूर्वस्य मेधाजननानिऽ (Kऔश्ष्१०.१) ।ऽपूर्वस्य ब्रह्मचारिसाम्पदानिऽ (Kऔश्ष्११.१).
पूर्वस्यऽममाग्ने वर्चःऽ (५.३.१) इति (Kऔश्ष्१२.१०) ।ऽपूर्वस्य हस्तित्रसनानिऽ (Kऔश्ष्१४.१) ।ऽपूर्वस्य पूर्वस्यां पौर्णमास्याम्ऽ (Kऔश्ष्१८.१) ।ऽपूर्वस्य चित्राकर्मऽ (Kऔश्ष्१८.१९) ।ऽपूर्वस्योदपात्रेणऽ (Kऔश्ष्२५.४) ।ऽपूर्वस्य पुत्रकामावतोकयोःऽ (Kऔश्ष्३२.२८) ।ऽत्रिषप्तीयं च पच्छो वाचयेत्ऽ (Kऔश्ष्१३९.१०) । सर्वत्रऽये त्रिषप्ताःऽ (१.१) इति ॥

उदकचोदनायामुदपात्रं प्रतीयात् ॥ कौशिकसूत्र १,७.९ ॥
यथाऽपिञ्जूलीभिराप्लावयतिऽ (Kऔश्ष्२७.७) । घटं वा कांस्यपात्रं वा ॥

पुरस्तादुत्तरतः सम्भारमाहरति ॥ कौशिकसूत्र १,७.१० ॥
अनादेशे जानीयात् । दर्भसमित्पात्रादिसम्भाराः ॥

गोरनभिप्रापाद्वनस्पतीनाम् ॥ कौशिकसूत्र १,७.११ ॥
सूर्योदयनतः ॥ कौशिकसूत्र १,७.१२ ॥
दूरदेशाद्वृक्षसम्भारा आहर्तव्याः । सूर्योदयकाले ॥

पुरस्तादुत्तरतोऽरण्ये कर्मणां प्रयोगः ॥ कौशिकसूत्र १,७.१३ ॥
नित्यनैमित्तिककाम्यानां कर्मणां प्रयोगः । अरण्यं शान्तिकल्पे उक्तम् । यत्र ग्रामशब्दो न श्रूयते तत्रारण्यम् ॥
उत्तरत उदकान्ते प्रयुज्य कर्माणि.
सर्वाणि कर्माणि नित्यनैमित्तिककाम्यानि । उत्तरत उदकसमीपे कार्याणि जपहोमस्नानादीनि प्रयुज्य कर्माणि ॥

अपां सूक्तैराप्लुत्य प्रदक्षिणमावृत्याप उपस्पृश्यानवेक्षमाणा ग्राममुदाव्रजन्ति ॥ कौशिकसूत्र १,७.१४ ॥
सर्वं होमकर्म समाप्यते । ततोऽवभृथं कुर्यात् । सर्वत्र पुंसवनादिषु संस्कारेषु गृहे प्रयोगः ।ऽनावभृथःऽ इति रुद्रभाष्यमतम् ॥

आश्यबन्ध्याप्लवनयानभक्ष्याणि सम्पातवन्ति ॥ कौशिकसूत्र १,७.१५ ॥
एतेषु नित्यमभ्यातानान्तं तन्त्रं भवति । आश्यादिषु यथाऽमादानकश्रृतं क्षीरौदनमश्नातिऽ (Kऔश्ष्१२.१) ।ऽएहि जीवम् (४.९) इत्याञ्जनमणिं बध्नातिऽ (Kऔश्ष्५८.८) ।ऽसर्वैराप्लावयतिऽ (Kऔश्ष्१३.९) ।ऽयानेनाभियातिऽ (Kऔश्ष्१४.३) ।ऽआग्रहायण्यां भक्षयतिऽ (Kऔश्ष्१०.२२) । आश्यादिषु सर्वत्र सम्पाताभिमन्त्रणं भवत्याज्यतन्त्रे ॥

सर्वाण्यभिमन्त्र्याणि ॥ कौशिकसूत्र १,७.१६ ॥
सर्वे पदार्था अभिमन्त्र्य कर्तव्याः । यथाऽसीरा युञ्जन्ति (३.१७) इति युगलाङ्गलं प्रतनोतिऽ (Kऔश्ष्२०.१) । अभिमन्त्र्य कर्तव्यम् ॥

स्त्रीव्याधितावाप्लुतावसिक्तौ शिरस्तः प्रकम्या प्रपदात्प्रमार्ष्टि ॥ कौशिकसूत्र १,७.१७ ॥
स्त्री च व्याधितः पुरुषः व्याधिता स्त्री च । एतावाप्लुतावसिक्तौ वस्त्रेण मार्जयति ॥

पूर्वं प्रपाद्य प्रयच्छति ॥ कौशिकसूत्र १,७.१८ ॥
तं पुरुषमग्रे कृत्वा गृहे प्रवेश्य ततो मन्थौदनौ प्रयच्छति । यथाऽउतामृतासुः (५.१.७) शिवास्त (७.४३) इत्यभ्याख्याताय प्रयच्छतिऽ (Kऔश्ष्४६.१) मन्त्रेण ॥

त्रयोदश्यादयस्तिस्रो दधिमधुनि वासयित्वा बध्नाति ॥ कौशिकसूत्र १,७.१९ ॥
यत्र वासितं बध्नाति तत्र सर्वत्र त्रयोदश्यादि भवति । यथाऽयुग्मकृष्णलं वासितं बध्नातिऽ (Kऔश्ष्११.१९) ॥

आशयति ॥ कौशिकसूत्र १,७.२० ॥
मणिं बद्ध्वा तद्दधिमध्वाशयति ॥

अन्वारब्धायाभिमन्त्रणहोमाः ॥ कौशिकसूत्र १,७.२१ ॥
अन्वारब्धे यजमाने कर्तव्याः । अभिमन्त्रणम् । यजमान उत्तरतो भूत्वा दर्भैरन्वारभते ॥

पश्चादग्नेश्चर्मणि हविषां संस्कारः ॥ कौशिकसूत्र १,७.२२ ॥
यथाऽआवपति ब्रीहियवतिलान्ऽ (Kऔश्ष्७.५) इत्यादि । तथाऽअष्टकायाम्ऽ (Kऔश्ष्१३८.१) ॥

आनडुहः शकृत्पिण्डः ॥ कौशिकसूत्र १,७.२३ ॥
रक्तवृषभगोमयपिण्ड इत्यर्थः । यथाऽस्योनम् (१४.१.४७) इति... शकृत्पिण्डेऽश्मानं निदधातिऽ (Kऔश्ष्७७.१७) ॥

जीवघात्यं चर्म ॥ कौशिकसूत्र १,७.२४ ॥
समर्थवृषभचर्म । यथाऽपश्चादग्नेश्चर्मणि हविषां संस्कारःऽ (Kऔश्ष्७.२२) ॥

अकर्णोऽश्मा ॥ कौशिकसूत्र १,७.२५ ॥
जानीयात् । यथाऽअश्मानं निदधातिऽ (Kऔश्ष्७७.१७) ॥

आप्लवनावसेचनानामाचामयति च ॥ कौशिकसूत्र १,७.२६ ॥
यत्राप्लवनमवसेचनं च तत्राचमनं भवति मार्जनं च ॥

सम्पातवतामश्नाति न्यङ्क्ते वा ॥ कौशिकसूत्र १,७.२७ ॥
बन्ध्यं मणिम् । सम्पातवन्तम् । वासनं कृत्वा ततो बध्नाति । आप्लावयति । यानेनाभियाति अक्षिणी आङ्क्ते । यथा यत्सम्पात्यते तत्सर्वं प्राश्य ततो बन्धनादि करोति ॥

अभ्याधेयानां धूमं नियच्छति ॥ कौशिकसूत्र १,७.२८ ॥
समित्पुरोडाशचरुव्रीहियवतिलादीन्यभ्याधेयानि । यजमानो धूमं भक्षयति कर्मसमाप्तौ ॥

शुचिना कर्मप्रयोगः ॥ कौशिकसूत्र १,७.२९ ॥
नित्यनैमित्तिककाम्यानि कर्माणि स्नानं कृत्वा प्रयुञ्जीत् । शचिः स्नात्वेत्यर्थः ॥ सप्तमी कण्डिका समाप्ता ॥ Kऔशिकपद्धतिकण्डिका ७ ॥


________________________________


सर्वकर्मार्थाः परिभाषाः । अथ निशाकर्मपरिभाषा उच्यन्ते ॥
पुरस्ताद्धोमवत्सु निशाकर्मसु पूर्वाह्णे यज्ञोपवीती शालानिवेशनं समूहयत्युपवत्स्यद्भक्तमशित्वा स्नातोऽहतवसनः प्रयुङ्क्ते ॥ कौशिकसूत्र १,८.१ ॥
येषु निशाकर्मसु तन्त्रं तेष्वयं धर्मः । केचित्ऽस्नातोऽहतवसनः प्रयुङ्क्तेऽ इति सर्वार्थाः परिभाषा मन्यन्ते । यथाऽचित्राकर्मनिशायां सम्भारान् सम्पातवतः करोतिऽ (Kऔश्ष्२३.१२) । समाप्ता निशाकर्मपरिभाषाः ॥

अथ स्वस्त्ययनपरिभाषा उच्यन्ते
स्वस्त्ययनेषु च ॥ कौशिकसूत्र १,८.२ ॥
इज्यानां दिश्यान् बलीन् हरति ॥ कौशिकसूत्र १,८.३ ॥
प्रतिदिशमुपतिष्ठते ॥ कौशिकसूत्र १,८.४ ॥
ऽयेऽस्यां स्थऽ (३.२६) इति सूक्तेन प्रतिदिशं प्रत्यृचं बलिहरणं करोति ।ऽप्राची दिग्ऽ (३.२७) इति प्रतिदिशमुपतिष्ठते । यथाऽउत्तमेन (४.२८) सारूपवत्सस्य रुद्राय त्रिर्जुहोतिऽ (Kऔश्ष्५०.१४) । तत्र हविरुच्छिष्टेन बलिहरणं कुर्यात् । समाप्ताः स्वस्त्ययनपरिभाषाः ॥

पुनः सर्वार्थाः परिभाषा उच्यन्ते
सर्वत्राधिकरणं कर्तुर्दक्षिणा ॥ कौशिकसूत्र १,८.५ ॥
हविरुच्छिष्टमाज्यधान्युदपात्रं चर्म मण्डपदर्भसमिधः शान्त्युदकभाजनस्रुक्स्रुवादीनि देयानि कर्त्रे । सर्वत्र धेनुर्दक्षिणाज्यतन्त्रे । पाकतन्त्रे पूर्णपात्रं ब्रह्मणो दक्षिणा । यत्किञ्चित्तन्त्रे प्रविशति तत्सर्वमधिकरणमित्युच्यते ॥ नित्येषु नाधिकरणमस्ति । परद्रव्येषु नाधिकरणमस्ति । यथा नापितस्य क्षरः ॥

त्रिरुदकक्रिया ॥ कौशिकसूत्र १,८.६ ॥
प्रोक्षणाचमनपर्युक्षणादि त्रिः कर्तव्यम् । यथाऽऋतं त्वा सत्येन परिषिञ्चामि इति सह हविर्भिः पर्युक्ष्यऽ (Kऔश्ष्३.४) ॥

अनन्तराणि समानानि युक्तानि ॥ कौशिकसूत्र १,८.७ ॥
सूक्तानामनन्तरपठितानां समानानां समुच्चयः । यथाऽमा नो विदन् (१.१९) अदारसृत्(१.२०) स्वस्तिदा (१.२१)ऽ (Kऔश्ष् । १४.७) इति समुच्चयः । एवमन्यत्रापि.

शान्तं सम्भारम् ॥ कौशिकसूत्र १,८.८ ॥
सर्वत्र शान्तिकेषु शान्तं सम्भारं दर्भसमिदादि । अभिचारे रौद्रमाङ्गिरसं सम्भारम् ॥

अधिकृतस्य सर्वम् ॥ कौशिकसूत्र १,८.९ ॥
स्रुक्स्रुवसमित्काष्ठादिमणिद्रव्यकाष्ठानि कर्तव्यानि । यत्किं च द्रव्यं च । यथाऽकथं महे (५.११) इति मादानकशृतं क्षीरौदनमश्नातिऽ (Kऔश्ष्१२.१) ।ऽफालचमसे सरूपवत्सायाः दुग्धेऽ (Kऔश्ष् । १२.२) । चमसोऽपि मादानक एव ।ऽकथं महेऽ इत्युत्तरमप्यनेन सूक्तेन कर्म कुर्यात् ॥

विशये यथान्तरम् ॥ कौशिकसूत्र १,८.१० ॥
मन्त्रद्रव्यसंशये सन्निधानं गृहीतव्यम् । यथा लोमानि हस्तिरोमाणि यथाऽविद्मा शरस्य (१.३) इति प्रमेहणं बध्नातिऽ (Kऔश्ष्२५.१०) ॥

[प्र यच्छ पर्शुम् (१२.३.३१) इति दर्भलवनं प्रयच्छति ॥ कौशिकसूत्र १,८.११ ॥]
ऽप्र यच्छ पर्शुम्ऽ इति मन्त्रेण दर्भाहाराय दात्रं प्रयच्छति ।ऽओषधीर्दान्तु पर्वन्ऽ (१२.३.३१) इत्युपरि पर्वणां लूत्वा तूष्णीमाहृत्योत्तरतोऽग्नेरुपसादयति ॥

[अरातीयोः (१०.६.१) इति तक्षति ॥ कौशिकसूत्र १,८.१२ ॥]
ऽअरातीयोःऽ (१०.६.१) इत्यृचोलूखलमुसलकाष्ठम् । अन्यार्थमिन्धनार्थम् । काष्ठतक्षणं करोति ॥

[यत्त्वा शिक्वः (१०.६.३) इति प्रक्षालयति ॥ कौशिकसूत्र १,८.१३ ॥]
ऽयत्त्वा शिक्वःऽ इत्यृचा काष्ठानि प्रक्षालयति ॥

[यद्यत्कृष्णः (१२.३.१३) इति मन्त्रोक्तम् ॥ कौशिकसूत्र १,८.१४ ॥]
ऽयद्यत्कृष्णःऽ इत्यृचा वस्त्रेण वा हस्तेन वोलूखलादीनि विमार्ष्टि मार्जनं करोति पात्राणाम्.

[पलाशोदुम्बरजम्बुकाम्पीलस्रग्वङ्घशिरीषस्रक्त्यवरणबिल्वजङ्गिडकुटकगर्ह्यगलावलवेतसशिम्ब लसिपुनस्यन्दनारणिकाश्मयोक्ततुन्युपूतुदारवः शान्ताः ॥ कौशिकसूत्र १,८.१५ ॥]
अथ शान्तवृक्षा उच्यते । पलाशः प्रसिद्धः । उदुम्बरः प्रसिद्धः । जम्बुः प्रसिद्धः । काम्पीलो मालवके प्रसिद्धः । स्रक्मालवके प्रसिद्धः । वङ्घः कन्यकुब्जे प्रसिद्धः । शिरीषो भोजपुरे वागारि (दि?)त्यवाटिकायां प्रसिद्धः । स्रक्त्यस्तिलकः प्रसिद्धः । वरणो वरणक इत्यानन्दपुरे प्रसिद्धः । बिल्वः प्रसिद्धः । जङ्गिडो वाराणस्यां प्रसिद्धः । कुटको मालवके प्रसिद्धः । गर्ह्यो हिमवति प्रसिद्धः । गलावलस्तत्रैव प्रसिद्धः । वेतसः प्रसिद्धः । शिम्बलः प्रसिद्धः । सिपुनः केवनिका । स्यन्दनो हिमवति नर्मदायामाथर्वणिकस्थाने प्रसिद्धः । अरणिका नर्मदातटे प्रसिद्धा । अश्मयोक्तोऽश्मन्तको भृगुकच्छे प्रसिद्धः । तुन्युस्तैन्दुकी । पूतुदारुर्देवदारुः । देवदारुश्च वैद्यके प्रसिद्धः । समाप्ताः शान्तवृक्षाः । शान्तिकवृक्षा एते । स्रुक्स्रुवः समिधो नेक्षणं दर्विः सामिधेनीः प्रादेशमात्रीः समिधोऽग्निहोत्रावसथ्याग्निष्टोमादियज्ञेष्वेतेषां वृक्षाणां पात्राणि शान्तिकपौष्टिकादिषु कर्तव्यानि ॥

[चितिप्रायश्चित्तिशमीशमकासवंशाशाम्यवाकातलाशापलाशवाशाशिंशपाशिम्बलसिपुनदर्भापामार्गा
कृतिलोष्टवल्मीकवपादूर्वाप्रान्तव्रीहियवाः शान्ताः ॥ कौशिकसूत्र १,८.१६ ॥]
अथ शान्तौषधय उच्यन्ते । चितिः प्रसिद्धा । प्रायश्चित्तिः पर्वणि पर्वणि तस्यास्त्रीणि पत्राणि भवन्ति । शमी वापीप्रसिद्धा । शमकानन्दपुरे विश्वामित्रीवाप्याः समीपेऽस्ति । सवंशा शृगालवंशका घर्मोलिका । शाम्यवाका काकजङ्घासदृशा । तलाशावल्ली । पलाशः प्रसिद्धः । वाशा वृषक आटरूषकः । शिंशपा प्रसिद्धा । शिम्बलः प्रसिद्धः । सिपुनः करी । दर्भः प्रसिद्धः । अपामार्गः प्रसिद्धः । आकृतिलोष्टः क्षेत्रमृत्तिका । वल्मीकवपा प्रसिद्धा । दूर्वा प्रसिद्धा । सा च प्रान्तया ग्राह्या । व्रीहियवौ प्रसिद्धौ । एताः सर्वाः शान्ता ओषधयः शान्त्युदकादौ प्रयोक्तव्या । एतासां समुच्चयः । एतासामलाभे यवः प्रतिनिधिः कार्य इति पैठीनसिः । शान्तौषधिकल्पः समाप्तः ॥

प्रमन्दोशीरशलल्युपधानशकधूमा जरन्तः ॥ कौशिकसूत्र १,८.१७ ॥
प्रमन्दो गेन्दुकः । उशीरः प्रसिद्धः । शलली प्रसिद्धा । उपधानं विद्यागन्धुकम् । शकधूमो ब्राह्मणः । एते जरन्तो जीर्णा ग्राह्याः । यथाऽप्रमन्दालङ्कारान् सम्पातवतः प्रयच्छतिऽ (Kऔश्ष्३२.२९) ।ऽउशीराणि भिनद्मि (५.२३.१३) इति मन्त्रोक्तम्ऽ (Kऔश्ष्२९.२४) ।ऽत्रिः शलल्या मासं प्राशयतिऽ (Kऔश्ष्२९.१२) ।ऽसोपधानमास्तरणम्ऽ (Kऔश्ष्६४.२६) ।ऽशकधूमं किमद्याहरिति पृच्छतिऽ (Kऔश्ष्५०.१५) । एतान्युदाहरणानि ॥

सीसनदीसीसे अयोरजांसि कृकलासशिरः सीसानि ॥ कौशिकसूत्र १,८.१८ ॥
यत्र सीसानि तत्रैतानि सर्वाणि प्रत्येतव्यानि । सीसं प्रसिद्धम् । नदीसीसं नदीफेनम् । अयोरजो लोहसङ्घातिका । कृकलासशिरः प्रसिद्धम् । सीसानां समुच्चयः । यथाऽयेऽमावास्याम् (१.१६) इति सन्नह्य सीसचूर्णानि भक्तेऽलङ्कारेऽ (Kऔश्ष्४७.२३) उदाहरणम् ॥

दधि घृतं मधूदकमिति रसाः ॥ कौशिकसूत्र १,८.१९ ॥
रसकर्मण्येते रसाः प्रत्येतव्याः समुच्चयेन । यथाऽरसकर्माणि कुरुतेऽ (Kऔश्ष्२१.२२) ॥

व्रीहियवगोधूमोपवाकतिलप्रियङ्गुश्यामाका इति मिश्रधान्यानि ॥ कौशिकसूत्र १,८.२० ॥
व्रीहियवगोधूमाः प्रसिद्धाः । उपवाक इन्द्रयवः । तिलः प्रसिद्धः । प्रियङ्गु कङ्गुणिका । श्यामाकः प्रसिद्धः । एतेषां समुच्चयः । यत्र मैश्रधान्यशब्दस्तत्रैते प्रत्येतव्याः । एतानि सर्वाणि मिश्रधान्यानि । यथाऽमैश्रधान्यं पुरोडाशमन्याशायां वा निदधातिऽ (Kऔश्ष्४६.१०) उदाहरणम् ॥

ग्रहणमा ग्रहणात् ॥ कौशिकसूत्र १,८.२१ ॥
ग्रहणं प्रतीकग्रहणम् । ग्रहणमनुग्रहणं तावदनुवर्तते यावत्प्रतीकग्रहणं द्वितीयम् । यथाऽपूर्वस्य मेधाजननानिऽ (Kऔश्ष्१०.१) इत्याद्यनुवर्तते तावद्यावद्ऽअहं रुद्रेभिःऽ (४.३०॑ Kऔश्ष्१०.१६) इति द्वितीयमुदाहरणम् ।ऽब्राह्मणो जज्ञे (४.६॑ Kऔश्ष्२८.१) वारिदम् (४.७)ऽ इति ग्रहणं भवति । अग्रेऽभूतो भूतेषु (४.८॑ Kऔश्ष्१७.१)ऽ इति ग्रहणात्ऽवारिदम्ऽ इत्यग्रहणेऽपि ग्रहणं भवति ॥

यथार्थमुदर्कान् योजयेत् ॥ कौशिकसूत्र १,८.२२ ॥
अनुषङ्गो यथार्थं सर्वत्र कर्तव्यः । यथाऽविद्मा शरस्य पितरं पर्जन्यं शतवृष्ण्यम्ऽ (१.३.१) इति वैदिकम् । लौकिकमिति भवतिऽकृतयामं कङ्कतमवसृजामिऽ इति । तथा मीमांसायामप्यनुषङ्गोऽवाक्यपरिसमाप्तिः सर्वेषु तुल्ययोगित्वात्ऽ (जैसू २.१.४६) । अनुषङ्गः पुनरुक्तमित्यर्थः ॥

अथ चतुर्गणीमहाशान्तिगणाः पठ्यन्ते
इहैव ध्रुवाम् (३.१२) एह यातु (६.७३) यमो मृत्युः (६.९३) सत्यं बृहत्(१२.१) इत्यनुवाको वास्तोष्पतीयानि ॥ कौशिकसूत्र १,८.२३ ॥
इति वास्तोष्पतीयो गणः । सर्वत्र सूक्तेन प्रयोगोऽथर्ववेदे ।ऽसूक्तादि सूक्तं प्रतीयात्ऽ इति वचनात् । यथाऽवास्तोष्पतीयैः कुलिजकृष्टेऽ (Kऔश्ष्४३.४) ॥

दिव्यो गन्धर्वः (२.२) इमं मे अग्ने (६.१११) यौ ते माता (८.६) इति मातृनामानि ॥ कौशिकसूत्र १,८.२४ ॥
यत्र मातृनामानि तत्रैतानि प्रत्येतव्यानि । सर्वत्र सूक्तप्रयोगः यथाऽदिव्यो गन्धर्व इति मातृनामभिर्जुहुयात्ऽ (Kऔश्ष्९४.१५) ॥

स्तुवानम् (१.७) इदं हविः (१.८) निस्सालाम् (२.१४) अरायक्षयणम् (२.१८.३) शं नो देवी पृश्निपर्णी (२.२५) आ पश्यतिं (४.२०) तान्त्सत्यौजाः (४.३६) त्वया पूर्वम् (४.३७) पुरस्ताद्युक्तः (५.२९) रक्षोहणम् (८.३४) इत्यनुवाकश्चातनानि ॥ कौशिकसूत्र १,८.२५ ॥
एतानि चातनानि प्रत्येतव्यानि । सर्वाणि सूक्तानि ।ऽअरायक्षयणम्ऽ (२.१८.३५) इति तिस्रः । अष्टमी कण्डिका ॥ Kऔशिकपद्धतिकण्डिका ८ ॥


________________________________



[शान्त्युदकविधानम्]
अम्बयो यन्ति (१.४) शम्भुमयोभू हिरण्यवर्णाः (१.३३) निस्सालाम् (२.१४) ये अग्नथः (३.२१.१७) ब्रह्म जज्ञानम् (४.१.१) इत्येका उत देवाः (४.१३) मृगारसूक्तानि ॥ कौशिकसूत्र १,९.१ ॥
उत्तमं वर्जयित्वा अप नः शोशुचदघम् (४.३३) पुनन्तु मा (६.१९) सस्रुषीः (६.२३) हिमवतः प्र स्रवन्ति (६.२४) वायोः पूतः पवित्रेण (६.५१) शं च नो मयश्च नः (६.५७.३) अनडुद्भ्यस्त्वं प्रथमम् (६.५९) मह्यमापः (६.६१) वैश्वानरो रश्मिभिः (६.६२) यमो मृत्युः (६.९३) विश्वजित्(६.१०७) सञ्ज्ञानं नः (७.५२) यद्यन्तरिक्षे (७.६६) पुनर्मैत्विन्द्रियम् (७.६७) शिवा नः (७.६८.३) शं नो वातो वातु (७.६९) अग्निं ब्रूमो वनस्पतीन् (११.६) इति ॥ कौशिकसूत्र १,९.२ ॥
सर्वाणि सूक्तानि प्रत्येतव्यानि । यत्र शान्तिगणस्तत्रायं गणः प्रत्येतव्यः । शम्भुमयोभूऽआपो हि ष्ठाऽऽशं नो देवीऽ (१.५६) क्रमेण प्रयोगः । तथा व्याकरणेऽअल्पाच्तरम्ऽ (पा । २.२.३४) इति पूर्वनिपातः कृतः समासे ।ऽहिरण्यवर्णाःऽऽनिस्सालाम्ऽ इति षडर्चम् ।ऽये अग्नयःऽ इति सप्तः ।ऽब्रह्म जज्ञानम्ऽ इत्येका ।ऽउत देवाःऽ इति सप्तर्चं सूक्तम् ।ऽअग्नेर्मन्वःऽ (४.२३२९) इति सप्त मृगारसूक्तानि गृहीतव्यानि । प्रथमे द्वे (४.२१२२) उत्तमं (४.३०) च वर्जयित्वा ।ऽशं च नो मयश्च नःऽ इत्येका ।ऽपुनर्मैत्विन्द्रियम्ऽ इत्येका ।ऽशिवा नःऽ इत्येका ।ऽशं नो वातो वातुऽ इत्येका । शेषाणि सूक्तानि । अनेन शान्तिगणेन शान्त्युदकं कुर्यात् । यत्र शान्तिस्तत्रैतानि सर्वाणि प्रत्येतव्यानि ॥

पृथिव्यै श्रोत्राय (६.१०) इति त्रिः प्रत्यासिञ्चति ॥ कौशिकसूत्र १,९.३ ॥
यत्र शान्त्युदकं क्रियते तत्रऽपृथिव्यै श्रोत्रायऽ इति त्रिभिरृग्भिः शान्त्युदकं शान्त्युदकमध्ये प्रक्षिपेत् । अनेनैव कारयिता प्रोक्षणाचमनादीनि प्रत्यृचं करोति ॥

अम्बयो यन्ति (१.४) शम्भुमयोभू हिरण्यवर्णाः (१.३३) शन्तातीयं शिवा नः (७.६८.३) शं नो वातो वातु (७.६९) अग्निं ब्रूमो वनस्पतीन् (११.६) इति ॥ कौशिकसूत्र १,९.४ ॥
अथवाऽनेन गणेन शान्त्युदकं करोति । बृहद्गणेन वा चतुर्गणेन वा शान्त्युदकं करोति । शन्तातीयम्ऽउतः देवाःऽ (४.१३) इति । शेषाणि प्रतीकानि कथितानि । एष शन्तातीयो गणः । यत्र शन्तातीयेन प्रयोजनं तत्रायं सर्वत्र प्रयोक्तव्यः । यथा शन्तातीयेन तिलान् जुहोति ॥

[पृथिव्यै श्रोत्राय (६.१०) इति त्रिः प्रत्यासिञ्चति ॥ कौशिकसूत्र १,९.५ ॥]
यत्र शान्त्युदकं तत्र सर्वत्र प्रत्यासेकः । कारयिता प्रोक्षणमासेचनमाचमनं करोति ॥

इति शान्तियुक्तानि ॥ कौशिकसूत्र १,९.६ ॥
इह शान्त्युदके सर्वेषां सूक्तानां समुच्चयः । अन्यत्र सर्वत्र यथोक्तेन न्यायेन विकल्पः । इह पुनर्गणविकल्पो न सूक्तविकल्पः ॥

उभयतः सावित्र्युभयतः शन्नोदेवी ॥ कौशिकसूत्र १,९.७ ॥
उभयतः शान्तिगणस्य प्रारम्भे समाप्तौ च । शन्नोदेवी सावित्री च प्रयोक्तव्या । समाप्तौ सावित्री पश्चाच्छन्नोदेवी करोति । तथा
च भाष्यं ससावित्रीकस्य गणस्य उभयतः शन्नोदेवी भवति ॥

अथ शान्त्युदकविधानमुच्यते
अहतवासाः कंसे शान्त्युदकं करोति ॥ कौशिकसूत्र १,९.८ ॥
कर्ता अहतवसनो भूत्वा कांस्यपात्रे शान्त्युदकं करोति ॥

[अतिसृष्टो अपां वृषभः (१६.१) इत्यपोऽतिसृज्य सर्वा इमा आप ओषधयः इति पृष्ट्वा सर्वाः इत्याख्यात ओं बृहस्पतिप्रसूतः करवाणि इत्यनुज्ञाप्य ओं सवितृप्रसूतः भवानित्यनुज्ञातः कुर्वीत ॥ कौशिकसूत्र १,९.९ ॥]
ऽअतिसृष्टो अपां वृषभःऽ इति सूक्तेनापोऽतिसृज्यावकरं विसर्जयति ।ऽसर्वा इमा आप ओषधयःऽ इति पृष्ट्वा । कर्ता ब्रह्माणं पृच्छति । ब्रह्मा ब्रवीतिऽसर्वाःऽ इति । चित्यादिभिः सर्वाभिरौषधीभिः सर्वाभिरद्भिर्गङ्गादिनदीसमुद्रादिह्रदप्रभासादितीर्थेभ्य आहृताभिरद्भि शान्त्युदकं करोति । कर्ता ब्रवीतिऽबृहस्पतिप्रसूतः करवाणिऽ इति । ततो ब्रह्मा ब्रवीतिऽसवितृप्रसूतः कुरुतां भवान्ऽ । अनुज्ञातः शान्त्युदकं करोति ।ऽशं नो देवीऽ इत्यृचा सावित्र्या चाम्बयोयन्तिगणेन च शान्त्युदकं करोति । लघुगणेन बृहद्गणेन चतुर्गणेन वा । ततः सावित्रीशन्नोदेव्यौ । ततःऽपृथिव्यै श्रोत्रायऽ इति त्रिः प्रत्यासिञ्चति । शान्त्युदके शान्त्युदकं प्रक्षिपति ॥

[पूर्वया कुर्वीतेति गार्ग्यपार्थश्रवसभागलिकाङ्कायनोपरिबभ्रवकौशिकजाटिकायनकौरुपथयः ॥ कौशिकसूत्र १,९.१० ॥]
एतच्छान्त्युदकं पूर्वया शान्तिगणेन कुर्वीतेति गार्ग्यपार्थश्रवसभागलिकाङ्कायनोपरिबभ्रवकौशिकजाटिकायनकौरुपथयः । एते शान्त्युदकं कुर्वन्ति ॥

[अन्यतरया कुर्वीतेति युवा कौशिको युवा कौशिकः ॥ कौशिकसूत्र १,९.११ ॥]
आचार्यो मन्यते । सर्वे ते कर्तारोऽविकल्पं मन्यन्ते । यत्रोदकेन कर्म तत्र सर्वत्र शान्त्युदकं कुर्यात् । आचमनप्रोक्षणावसेचनाप्लवनादीनि सर्वाणि प्रयोजनानि शान्त्युदकेन कार्याणि । यत्र पठितं तत्र कुर्यात्.
शान्त्युदकस्य प्रयोजनत्रितयं कल्पपञ्चके.
पठितं सूत्रकारैश्च श्रौतस्मार्तेषु कर्मसु ॥
कारयितुः प्रोक्षणाचमनद्वितयं सर्वदैव हि.
अग्नीनां तु तथा कुर्यात्श्रौते स्मार्ते द्वितीयकम् ॥
प्रोक्षणं वास्तुशालायास्तृतीयं परिकीर्तितम्.
आप्लवनावसेचनानि सर्वाणि पठितानि च ॥
शान्त्युदकेन कुर्वीत प्रयोजनैर्विना सदा.
कल्पसूत्रैर्न दृष्टं यत्तदयुक्तं कदाचन ॥
यत्र पुनः पठितमुदकेन प्रयोजनं तत्र सर्वत्र कर्ममध्ये केवलं वा कुर्यात्शान्त्यर्थम् । यत्र शान्त्युदकं तत्र कारयितुर्नित्यमाचमनं प्रोक्षणं च भवति । वास्तुप्रोक्षणं च । समाप्तं शान्त्युदकं कर्म । परिभाषा समाप्ता ॥ नवमी कण्डिका ॥ Kऔशिकपद्धतिकण्डिका ९ ॥


________________________________


तत्र भद्रश्लोकः
प्रमाणं पार्वणे चैव प्रकृतित्वात्परीक्षिते.
परिभाषा च सर्वार्था प्रथमे संहिताविधौ ॥

इति प्रथमोऽध्यायः ॥

____________________________________________________________________________