पृष्ठम्:मनुस्मृतिः (मन्वर्थमुक्तावलीसंवलिता).pdf/२३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अष्टमोऽध्यायः। १७ श्लोकाः पृष्टम् लोकाः पृष्टम् ... अथ षड्गुणाः ... ... जलादौ युद्धप्रकारः ... ... ... प्रकरणम् प्रकरणम् अथ प्रकृतिप्रकाराः १५६ २५६ ततो रात्रिभोजनादयः २२४ २६८ अरिप्रकृतयः १५८ २५७ अस्वस्थः श्रेष्टामात्येषु निः- १६० २५७ क्षिपेत् २२६ २६८ संध्यादिप्रकारः १६२ २५८ अष्टमोऽध्यायः। संधिविग्रहादिकालाः १६९ २५९ बलिनृपसंश्रयणे व्यवहारान् दिदृक्षुः सभां प्र- १७५ २६० विशेत् आत्मानमधिक कुर्यात्... १७७ २६० १ २६८ आगामिगुणदोषचिन्ता कुलशास्त्रादिभिः कार्य प- १७८ २६० श्येत् राजरक्षा १८० २६० अरिराज्ययानविधिः अष्टादश विवादानाह १८१ २६१ ४ २६८. धर्ममाश्रित्य निर्णय कुर्यात् शत्रुसेविमित्रादौ सावधा- स्वयमशक्ती विद्वांस नियु- नम् १८६ २६२ व्यात् ९ २७० व्यूहकरणे १८७ २६२ स त्रिभिाह्मणै. सह कार्य १९२ २६३ पश्येत् १० २७० अग्रानीकयोग्यानाह १९३ २६३ सैन्यपरीक्षणम् तत्सभाप्रशंसा ११ २७० १९४ २६३ अधर्मे सभासदां दोषः १२ २७० परराष्ट्रपीडने १९५ २६३ सदसि सत्यमेव वक्तव्यम् १३ २७१ परप्रकृतिभेदादि १९७ २६४ उपायाभावे युध्येत् अधर्मवादिशासनम् १४ २७१ २०० २६४ धर्मातिक्रमणे दोषः १५ २७१ जित्वा ब्राह्मणादिपूजन प्र- दुर्व्यवहारे राजादीनामधर्मः १८ २७२ जानामभयदान च... २०१ २६४ अर्थिप्रत्यर्थिपापे १९ २७२ नवश्याय तद्राज्यदाने २०२ २६४ कार्यदर्शने शुद्धनिषेधः. २० २७२ करग्रहणादि २०६ २६५ मित्रप्रशंसा ... २०७ २६५ राष्ट्रनास्तिकदुर्भिक्षादिनि- २१ २७२ शत्रुगुणाः २१० २६६ उदासीनगुणाः लोकपालान्प्रणम्य कार्यद- २११ २६६ आत्मार्थ भूम्यादित्यागः २१२ २६६ र्शनम् २३ २७२ आपदि उपायचिन्तनम् २१४ २६६ ब्राह्मणादिक्रमेण कार्य प- अथ राज्ञो भोजने २१६ २६७ श्येत् २४ २७३ अनादिपरीक्षा २१७ २६७ स्वरवर्णादिना अर्थ्यादि प- बिहारादौ २२१ २६७ रीक्षेत् २५ २७३ आयुधादिदर्शनम् २२२ २६८ बालधनं राज्ञा रक्षणीयम् २७ २७३ संध्यामुपास्य प्रणिधिचेष्टि- प्रोषितपतिकादिधनरक्षणम् २८ २७३ तादि २२३ २६८ | अपुत्राधनहारकशासनम् २९ २७४ ... षेधः ... ... ...