पृष्ठम्:मनुस्मृतिः (मन्वर्थमुक्तावलीसंवलिता).pdf/१०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मनुस्मृतिः। श्लोकाः पृष्ठम्: श्लोकाः पृष्ट १८३ ६४ ... ६५ ... प्रकरणम् प्रकरणम् दशवर्षोऽपि ब्राह्मणः क्षत्रि- गोदानादौ नव्यदण्डादयः १७४ यादिभिः पितेव वन्द्यः १३५ ५६ एते नियमा अनुष्टेयाः १७५ वित्तादीनि मान्यत्वकार- नित्यस्नानतर्पणहोमादि कानि ५६ ब्रह्मचारिणो नियमाः ग्थालढादेः पन्था देयः १३८ ५६ कामाद्रेतःपातनिवः १८० नातकस्य पन्था राजापि देयः१३९ ५६ स्वप्ने रेतःपाते १८१ अथाचार्यः १४० ५७ आचार्यार्थ जलकुशाद्याह- अथोपाध्यायः १४१ ५७ रणम् १८२ अथ गुरुः वेदयज्ञोपेतगृहाद्भिक्षा क- अश्यात्विक १४३ तव्या अध्यापकप्रशसा १४४ ५७ गुरुकुलादिभिक्षायाम् १८४ मात्रादीनामुत्कर्षः १४५ अभिशस्तभिक्षानिषेध.. १८५ आचार्यस्य श्रेष्टत्वम् १४६ ५८ सायप्रातर्होमसमिधः बालोऽप्याचार्यः पितेव होमाचकरणे १८७ अत्र दृष्टान्तमाह ५९ एकगृहभिक्षानिषेधः १८८ वर्णक्रमेण ज्ञानादिना ज्य- निमन्त्रितस्येकानभोजन १८९ ष्ठ्यम् ५९ क्षत्रियवैश्ययोनैंकान्नभोज- मूर्खनिन्दा १५७ नम् १९० शिष्याय मधुरा वाणी प्र- अध्ययने गुरुहिते च यत्न योक्तव्या कुर्यात् १९१ नरस्य वाङ्मनःसंयममाह १६० गुर्वाज्ञाकारित्वमाह १९२ परदोहादिनिषेधः १६१ ६० गुरौ सुप्ते शयनादि १९४ परेणावमाने कृतेऽपि क्षमा गुर्वाज्ञाकरणप्रकारः १९५ कार्या १६२ ६० गुरुसमीपे चाञ्चल्यनिपेध. १९८ अवमन्तुर्दोपः गुरोर्नामग्रहणादिक न कार्यम् १९९ अनेन विधिना वेदोऽध्ये- गुरुनिन्दाश्रवणनिषेध. ६१ गुरुपरिवादकरणफलम् ... २०१ वेदाभ्यासस्य श्रेष्ठत्वम्... १६६ ६१ समीपं गत्वा गुरु पूजयेत् २०२ वेदाभ्यासतुतिः १६७ ६१ गुर्वादिपरोक्षे न किंचिक- वेदमनधील वेदाज्ञान्यवि- थयेत् द्याध्ययननिषेधः १६८ ६२ यानादौ गुरुणा सहोपवे- द्विजत्वनिरूपणार्थमाह .. १६९ शने अनुपनीतस्यानधिकारः १७१ ६२ परमगुरौ गुरुवद्वृत्तिः कृतोपनयनस्य वेदाध्ययनम् १७३ ६३ विद्यागुरुविषये ... ... - .. ६६ ६७ २०० तव्यः c ... ... २०४ ...