कल्पः/श्रौतसूत्राणि/द्राह्यायणश्रौतसूत्रम्/पटलः ०५

विकिस्रोतः तः
← पटलः ०४ द्राह्यायणश्रौतसूत्रम्
पटलः ०५
द्राह्यायणः
पटलः ०६ →

5.1 पञ्चमः पटलः प्रथमः खण्डः
चमसं प्रतिगृह्य प्रस्तोता दक्षिण ऊरावाधाय दक्षिणेन पाणिना विधायासीत १ उपहूयमानायामिडायामनूपधारयेदनुपघ्नन् २ वषट्कर्तुरनुभक्षᳪ सर्वत्र भक्षयेयुः ३ मिथ उपहूयोद्गाता प्रथमः ४ दक्षिणमनु बाहुं दण्डं कृत्वा श्येन इत्यवेक्ष्येन्दविति द्विरल्पं भक्षयेद्यथा सवनं छन्दांस्यादिशन् ५ ऊर्ध्व इति मुख्यान प्राणानभिमृशेत् ६ सोम रारन्धीति हृदयम् ७ सोम गीर्भिरिति नाभिम् ८ एवमितरौ कुर्यातां प्रतिहर्ता पश्चात् ९ तं स आप्याययेदभिमृश्याप्यायस्वेत्येतया गायत्र्या १० सर्वे वा ११ तां तृतीयसवने द्विर्ब्रूयुः १२ सं ते पयाᳪसीति माध्यंदिने १३ गायत्र्यैवानसवनमाप्याययेदिति शाण्डिल्यः १४ द्वितीयाः सवनेषु नाराशंसाः १५ पूर्वयोश्च तृतीयौ १६ तेषामनवेक्ष्य भक्षणम् १७ अवमैरिति प्रातः सवने और्वेरिति माध्यंदिने काव्यैरिति तृतीयसवने १८ पितृभिरिति सर्वत्रानुसᳪहरेत् १६ प्रत्यभिमर्शने यथाकामी २० प्रथमद्वितीयौ पूर्वयोः सवनयोराप्याययेत् २१ प्रथमं तृतीयसवने २२ आवर्त्तिषु तृणे प्रतिगृह्य प्रस्तोता प्रयच्छेद्यथाप्रस्तरम् २३ अनाह्रियमाणयोर्न मन्त्रं जह्यात् २४ तथैव जङ्घामुपहत्य युञ्ज्यात् स्तोमं दीक्षायै तपसो मनसो वाच इति २५ नाना धानंजय्यो यत्रानन्तराणि चत्वारि २६ अन्तःसर्वेषां प्रजापतिस्त्वेति २७ प्रथमेनाल्पीयस्सु २८ तत्प्रभृतीनि रात्रौ २९ तथातिरिक्तस्तोत्रेषु ३० सर्वैरेकैकं यथाम्नायं शाण्डिल्यः ३१ आवृत्तिन्यायः संधौ ३२ उपवसथ्येऽहनि न समामनेरन् ३३
इति द्राह्यायणश्रौतसूत्रे पञ्चमे पटले प्रथमः खण्डः १

5.2 द्वितीयः खण्डः
प्रस्तोता तु कुशाः कारयेद्यज्ञियस्य वृक्षस्य १ खदिरस्य दीर्घसत्रेष्वेके २ प्रादेशमात्रीः कुशपृष्ठास्त्वक्तः समामज्जतोऽङ्गुष्ठपर्वपृथुमात्रीः प्रज्ञाताग्राः ३ कारयित्वा गन्धवतीभिरोषधीभिरनुलिप्य सर्पिषा सत्रेष्वेके कुशाविधानेन वसनेन परिवेष्ट्य क्षौमशाणककार्पासानां केनचिदुपर्यौदुम्बर्या वासयेत् ४ तां श्वोभूते कुशैरूर्ध्वाग्रैः परिवेष्ट्यैवंजातीयेनैव वसनेन प्रदक्षिणमूर्ध्वदेशेन परिवेष्ट्य स्पृष्टोऽनपश्रित उद्गायेदिति गौतमः५ धिष्ण्योऽयं भवति न धिष्य््मासादयेत् ६ धृष्टमपश्रयतेति धानंजय्यः ७ स एव तदुर्जिश्रितः प्रजाभ्य ऊर्जं विभजतीति ह्याह ८ स्तोष्यमाणानां मध्ये वैष्टुतं वसनं प्राक्समासं वोदक्समासं वोपरि दशमास्तीर्य तत्र प्रस्तोता कुशा विदध्यात् प्रस्तावान्तेषु ९ आद्येऽनेकप्रस्तावासु १० अप्रस्तावास्वादौ ११ उदगग्रं प्रथम विष्टावं प्राक्संस्थं प्रत्यग्वा १२ तं पश्चिमेन मध्यदेशेनोदक्संस्थं प्रागग्रं प्रत्यग्वा १३ तं पश्चिमेनोदगग्रं प्रत्यक्संस्थम् १४ एवं विधाः पर्याया उत्तरोत्तराः १५ मिथः पर्यायविष्टावान्संदध्यात् १६ पर्यायादिषु हिंकारं स्तुवीरन् १७ उत्तमां प्रस्तुत्यैषेति शᳪसिष्यन्तं ब्रूयात् १८ स्तुतस्य स्तुतमसीति यजमानवाचनम् १९ सवनसंस्थासु प्रशास्त्रोक्ता यथेतमपरया द्वारा निष्क्रम्य पश्चिमेनाग्नीध्रीयं मूत्रं कुर्युः २० वाचं यच्छेयुर्यावदुदक्याः स्युः २१ एतन्मृगतीर्थम् २२ तेन भूयः शम्यापरासाद्गच्छेयुः २३ यो भूयो जिगमिषेदाप्नानेन गच्छेत् २४ ।
इति द्राह्यायणश्रौतसूत्रे पञ्चमे पटले द्वितीयः खण्डः।

5.3 तृतीयः खण्डः
अथ धिष्ण्यानुपतिष्ठेरन् १ समस्तेनोत्तरयोः सवनयोरिति गौतमशाण्डिल्यायनौ २ सर्वेणेति धानंजय्यः ३ अनुपस्थानᳪ शाण्डिल्यः ४ एवमेव निष्क्रम्य पृथकस्तोत्रेभ्यः समस्तेनोपतिष्ठेरन्यान्यूर्ध्वमुक्थेभ्यः ५ पर्यायेभ्यस्तु रात्रेः ६ यथासनमपविश्य प्रस्तोता हविर्धानं गच्छेन्मध्यंदिने ७ हुत आदित्यग्रहे प्रतिहर्तार्भवे ८ उभयत्र सर्वे सत्रेषु ९ पवमानयोरुत्तरयोर्धिष्ण्यविहरणे मार्जालीयᳪ हरन्तः पश्चिमेन यजमानᳪ हुत्वा तेनैव प्रतिहरेयुः १० मध्यंदिनेन स्तुत्वा सत्रेषु दधिघर्मस्य भक्षयेयुः समुपहूय दधिक्राव्ण इति ११ तस्या उत्तमं पादं दशमेऽहन्यभ्यस्येयुः १२ पूर्वेण पलीशालामन्तरेणाग्नीध्रीयᳪ सदश्च तीर्थेन दक्षिणा नयेयुः १३ सर्वासां देवस्य त्वेति पुरस्ताज्जपः १४ वरुणस्त्वेति यथादैवतं प्रतिगृह्णीयात् १५ यथाजाति मृगान् १६ अप्राणच्च १७ पुंवन्मिथुनान्यन्यत्राजाभ्यः १८ तेन क इदमित्युपरिष्टाज्जपः १६ तत्रोहापादीनि पदानि २० त्वा देवि दक्षिणेऽद इति च यत्तत्स्यात्तेन दात्र इदमाविशैतत्ते भुञ्जतीति मासा हिᳪसीरिति च २१ अश्व रथं चेद्दद्यात् २२ पूर्वेणाग्नीधीयमवस्थाप्य पुरस्ताज्जपं जपित्वा दर्भमुष्टिनाश्वमुखानि संमृज्याद्द्वाभ्यां द्वाभ्यामश्वनामभ्यामेकेकस्याश्वोऽसीत्येतत्प्रभृतिभिरुदक्संस्थमिति धानंजय्यः २३ धुर्यौ प्रथममित्यपरम् २४ दक्षिणं पूर्वं तथा प्रष्टी २५ सर्वाण्येकैकस्मिनुदक्संस्थमिति शाण्डिल्यः २६ सर्वाण्येकस्मिᳪस्तूष्णीमितराणीत्यपरम् २७ एतान्येवाश्वास्वश्वतरेष्वश्वतरीषु च यथार्थमूहेत २८ त्रिभिश्चेदर्धान्येकस्मिन्नर्धानि द्वयोः २६ द्वैधं द्वयोः ३०
इति द्राह्यायणश्रौतसूत्रे पञ्चमे पटले तृतीयः खण्डः ३

5.4 चतुर्थः खण्डः
आदित्यानामिति रथशिर आलभ्य जपेत् १ यद्रथ्यं स्याद्वायोरिति चर्मण्यं प्रतिगृह्णीयान्नक्षत्राणामित्यस्थि मयं सूर्यस्येत्ययोलोहे हिरण्यं च २ दक्षिणेन रथं गत्वा रथन्तरमसीति दक्षिणं चक्रमालभेत् ३ वामदेव्यमसीत्यधिष्ठानम् ४ बृहदसीत्युत्तरं चक्रम् ५ अङ्कान्यङ्कु इति चक्रे एव संमृज्यात् ६ वैश्वानर इति दक्षिणेन पादेनारोहेत् ७ तदपि वेदितमवपन्नं दक्षिणं चक्रं निर्वर्त्य खमन्वीक्षयेत् पूर्वस्यान्तेन ते त्वाग्नय इति ८ ते मेतीतरो ब्रूयात् ९ आरुह्य जपेद् गिदैषत इति १० तदपि वेदितं शमरथं शाखास्तम्भमालभ्यान्तरा चक्रवर्त्मन्येतेनैवान्वीक्षेत ११ कृशेति सव्यानभीशूना यच्छेत् १२ दासेति दक्षिणानवगृह्णीयात् १३ अवरुह्य सकृद्वारुणमुक्त्वा यथादैवतमादिश्योपरिष्टाज्जपं जपेदिति गौतमः १४ संमार्जनप्रभृत्येतत्सर्वं कृत्वा विमुच्य नाना पुरस्ताज्जपोपरिष्टाज्जपौ वारुणमश्वेभ्यो रथाय चेति धानंजय्यः १५ ग्लायेच्चेद्यथासनं वैतत्सर्वं जपेत् १६ पृष्ठ्यं चेद्दद्यात् प्राग्वारुणादश्वनामानि जपेत् १७ पुरस्ताज्जपाद्वा १८ तथा दान्तेषु १६ यद्रथ्यं स्यात्तेन तत्प्रतिगृह्णीयात् २० अन्नस्येति प्राग्वारुणादवेः २१ पुरस्ताज्जपाद्वा २२ ग्नास्त्वा कृन्तन्निति वसनस्य २३ तदुदस्येदतान्तवे २४ हिरण्यमल्पीयोऽभोगादागच्छेदौदुम्बर्यामाश्लेषयेत् २५ आग्नीध्रीये वा जुहयात् २६ समस्तान् वीहियवानेकक्रतौ प्रतिगृह्णीयात् २७ तथा तिलमाषान् २८ प्राजापत्येनानादिष्टदेवताः प्रतिगृह्णीयात् २६ तूष्णीमयज्ञे दक्षिणा इति धानंजय्यः ३० भूर्भुवः स्वरिति गौतमः ३१ ओमिति वोमिति वा ३२
इति द्राह्मायणश्रौतसूत्रे पञ्चमे पटले चतुर्थः खण्डः ४