कल्पः/श्रौतसूत्राणि/द्राह्यायणश्रौतसूत्रम्/पटलः ०४

विकिस्रोतः तः
← पटलः ०३ द्राह्यायणश्रौतसूत्रम्
पटलः ०४
द्राह्यायणः
पटलः ०५ →

द्वितीयः प्रपाठकः ।

4.1 चतुर्थः पटलः । प्रथमः खण्डः
स्तोमयोगेऽग्निर्युनक्त्वित्येतस्य स्थाने वायुर्युनक्तु सूर्यो युनक्त्विति नानासवनयोः १ विहारं धानंजय्यः २ अग्नेस्तेजसा बृहस्पतिस्त्वेति प्रातः सवनं इन्द्रियस्येन्द्रियेण बृहस्पतिस्त्वेति माध्यंदिने सूर्यस्य वर्चसेति तृतीयसवने ३ सर्वैरेकैकं यथाम्नायᳪ शाण्डिल्यः ४ साम्ने साम्ने हिं कुर्युः ५ वृषकोऽसि स्वरोऽसीति यजमानवाचने ६ स्तुत्वा बहिष्पवमानेन प्रस्तरादुभयतश्चतुरङ्गुलं परिच्छिद्य तृणं चात्वाले प्रविध्येद्यदि स्तुतं यदि वाद्य सुष्टुतमर्वाक् स्ततं यदि वातिष्टुतं यत्तयोरन्येन दिवमारुहेमेममन्येन जयेम लोकमिति ७ तत्रैवोदपात्रं निनयेत् समुद्रं वः प्रहिणोमि स्वां योनिमपि गच्छतारिष्टास्त्वाभुयास्म मा परासेचिनो धनमिति ८ बहिर्वेद्युदञ्चोऽयुञ्जि पदान्युत्क्रामेयुः प्राग्दशभ्यः ९ अभिदक्षिणमावृत्या व्रज्याग्नीध्रीयं बहिष्पवमानर्चोऽधीयीरन् १० अनुव्याहार्षीन्मामिति यमिति शङ्केत तस्या आग्नीध्रीय आहुतिवज्रं प्रहरेद्यज्ञशं च त उपचते नमश्च ते सत्योऽसि सत्यसᳪस्कृतस्तस्य ते य ऊनं योऽकृतं योऽतिरिक्तमदर्शं तस्य प्राणेनाप्यायस्व स्वाहेति ११ न व्यभिचरेदिति धानंजय्यः १२ अहीनबहिष्पवमानैः सदसि स्तुवीरन् प्रथमादह्नोऽन्यत्र १३ आद्यन्तयोश्च सत्रेषु १४ प्राग्धिष्ण्य विहरणान्निष्क्रम्य तृणप्रासनप्रभृति समापयेयुः १५ वैदत्रिरात्रे सत्रन्यायं गौतमः १६ अहीनन्यायं धानंजय्यः १७ मन्द्रं प्रातःसवने स्तुवीरन् १८ उत्तरोत्तर्युत्तरयोः सवनयोः १९ समेन वोभयोः २० एतस्यां वेलायां प्राश्नीयुः २१ अनुसवनं तु सत्रेषु २२ सवनमुखीयान् भक्षयित्वा सन्नेषु नाराशᳪसेषु २३
इति द्राह्मायणश्रौतसूत्रे चतुर्थे पटले प्रथमः खण्डः १

4.2 द्वितीयः खण्डः
वपायां हुतायां धिष्ण्यानुपतिष्ठेरन् १ चात्वाले तु मार्जनं पूर्वᳪ सत्रेष्विदमापः प्रवहनावद्यं च मत्रं च यद्यच्चाभिदुद्रोहानृतं यच्च शेपे अभीरुणमापो मा तस्मादेनसो दुरितात्पान्तु विश्वतो निर्मामुञ्चामि । शपथान्निर्मा वरुणादुतनिर्मा यमस्य षड्विंशात्सर्वस्मादेव किल्बिषात् सुमित्रिया न आप ओषधयः सन्तु दुर्मित्रियास्तस्मै सन्तु योऽस्मान् द्वेष्टि यं च वयं द्विष्मः इति २ सम्राडसीत्याहवनीयमुपस्थायोदञ्चो गत्वास्ताव चात्वाल शामित्रानुदङ्मुखास्तुतोनभो संमृष्ट इति ३ विभुरसीत्याग्नीध्रीयमुपतिष्ठेरन् ४ तमुत्तरेण संचरः सर्वत्र ५ दक्षिणेनोत्तरयोः सवनयोर्यदा हविर्द्धानमाहवनीयं च पृष्ठहोमाय ६ पूर्वस्यां सदसो द्वारि प्रत्यङ्मुखास्तिष्ठन्तो वह्निरिति होतुर्धिष्ण्यम् ७ श्वात्र इति मैत्रावरुणस्य ८ तुथ उशिगन्धारिरवस्युरिति ब्राह्मणाच्छंसिप्रभृतीनामुदञ्चः ६ शुग्ध्युरिति मार्जालीयं तत्रैव तिष्ठन्तः १० ऋतधामेत्यौदुम्बरीम् ११ समुद्र इति ब्रह्मणः सदनम् १२ उत्तरेण सदो गत्वान्तर्वेदि प्रत्यङ्मुखास्तिष्ठन्तोऽहिरिति प्रजहितम् १३ अज इति गार्हपत्यम् १४ सगरा इति दक्षिणाग्नेरायतनम् १५ कव्य इति दक्षिणं वेद्यन्तम् १६ तत्रैव तिष्ठन्तः सर्वान्त्समन्वीक्षमाणः पातमेति १७ एकैकमुपस्थायैतद्ब्रूयुरिति शाण्डिल्यः १८ बहुशब्दानेकवत् कुर्वन्तः १६
इति द्राह्यायणश्रौतसूत्रे चतुर्थे पटले द्वितीयः खण्डः २

4.3 तृतीयः खण्डः
रौरुकीणि चेत्कुर्युरादित्यं प्रथममुपतिष्ठेरन्नध्वनामिति १ आहवनीयमुपस्थाय तमेवापिजोसि जायमान इत्यपिजोसि नवजात इति वायुमग्निमनुप्रहरन्ति तमभिप्रेत्य २ यदा चात्वालमथोत्करं तुमलोऽस्याक्रन्दं कृत्वेति ३ यदा शामित्रमथ यत्राऽवध्यं निखनन्त्यूवध्यगोहोसि पार्थिव इति ४ यदाग्नीधीयमथ यत्राच्छावाक आसीनो होतर्युपहवमिच्छत्युपहव्योऽसि नमस्य इत्युपहव्योऽसि तनूपा इति वा ५ यदा ब्रह्मणः सदनमथ सदस्यस्य सदस्योऽसि मलिम्लुच इति ६ यदा दक्षिणं वेद्यन्तमथ प्राजापत्यमसीति पलीशालामैन्द्रमसीति सदो वैष्णवमसीति हविर्द्धानमैन्द्राग्नमसीत्यग्नीध्रीयं वैश्वदेवमसीति वा ७ अथ तथैव समस्तेन ८ सर्वे स्थ सोम्यासः सर्वे सोमं पिबत सर्वे सोमस्य पीतिमानशध्वे पातमेति । समानं परम् ६ ऋतस्य द्वारौस्थ इत्यपरौ द्वारबाहू सदसः संमृज्य मामा संताप्तमिति प्रविशेयुः १० दक्षिणेनौदुम्बरीं गत्वा तस्या उत्तरत उपविशेयुर्नमः सखिभ्यः इति ११ पूर्वेण प्रस्तोतारं प्रतिहर्ता गच्छेत् १२ एतस्यां वेलायाᳪ समुपह्वयेरन्त्सर्वे सत्रेषु १३ मिथोऽन्यत्र १४ सर्वे यजमानम् १५ द्वारबाहुसंमार्जनप्रभृत्येतत्सर्वं कुर्युर्यदा धिष्ण्यानुपतिष्ठेरन् १६
इति द्राह्यायणश्रौतसूत्रे चतुर्थे पटले तृतीयः खण्डः ३

4.4 चतुर्थः खण्डः
याजमान ब्रह्मत्वे चेदुद्गाता कुर्यात् १ आग्नीध्रीयमुपस्थाय पूर्वेण परिक्रामेत् २ सदसानुपस्थाय तत एवेक्षमाणः पात्नीशालान् ३ इतरथेतरौ ४ ऋतस्य द्वारौ स्थ इति पूर्वौ द्वारबाहू सदसः संमृज्य दक्षिणस्य पुरस्तादुदङ्मुख उपविशेदिति शाण्डिल्यः ५ तस्यैव पश्चात्प्रत्यङ्मुख इति धानंजय्यः ६ उक्ते प्रवेशनोपवेशने ७ ऋत्विक्पथेन गत्वा समस्तोपस्थानप्रभृतिसमानम् ८ दक्षिणार्धे तु सदसः पूर्वमुपवेशनम् । प्रस्तोतुः प्रत्युपवेशनं ब्रह्मोपवेशनेन निरस्तः परावसुरिति दक्षिणा तृणं निरस्येत् ११ आवसोः सदने सीदामीत्युपविशेत् १२ नमः सखिभ्यः पूर्वसद्भ्यो नमोऽपरसद्भ्यो भूर्भुवःस्वर्बृहस्पतिब्रह्माहं मानुष ओमित्युक्त्वौदुम्बरीं गत्वोपविशेत् १३ अनुपविशेयातामितरौ १४ एतेनानुपूर्व्येण सर्वं यथासनं चिकीर्षेत् १५ ग्लायेच्चेदध्यौदुम्बर्येव १६ सदस्य एवमेव धिष्ण्यानुपतिष्ठन् ब्रह्माणमनुप्रविशेत् १७ ब्राह्मणाच्छंसिनं वा १८ तेनास्य समुपहवः स्यात् १९ भक्षश्च समानः २० बीभत्सेयातां चेन्नानाचमसौ स्याताम् २१ सर्पत्सु न शून्यं सदः कुर्यात् २२ तस्य दधिभक्षान्तं कर्म २३ स निवर्तेत सत्रेषु २४ विसंस्थिते सवने पूर्वया द्वारान्तरेण होतुर्धिष्ण्यं मैत्रावरुणस्य च संचरः २५ तद्यथैतम् इति २६
इति द्राह्यायणश्रौतसूत्रे चतुर्थे पटले चतुर्थः खण्डः