कल्पः/श्रौतसूत्राणि/द्राह्यायणश्रौतसूत्रम्/पटलः ०३

विकिस्रोतः तः
← पटलः ०२ द्राह्यायणश्रौतसूत्रम्
पटलः ०३
द्राह्यायणः
पटलः ०४ →

3.1 तृतीयः पटलः प्रथमः खण्डः
युगपत्कर्मसु सर्वेषूद्गातुर्दक्षिणमनु बाहुं प्रस्तोता सव्यं प्रतिहर्ता १ होता प्रातरनुवाकमनुच्याभूदुषा इति यदा ब्रूयादथ वेदिमाक्रामेयुर्मृदाशिथिरेति । मामाहिᳪंसीरिति मंत्रान्त इति । बहिर्वेद्ये तज्जपित्वा मा मा हिᳪंसीरित्येतावतैवेति धानंजय्यः २ सवनमुखेषु च यजुषा ३ अहरहरिति गौतमः ४ सकृत्क्रताविति शाण्डिल्यः ५ यावद्धाक्रामेयुरित्येके ६ हविर्द्धानं प्रवेश्यमाना वसतीवरीरनुप्रविशेयुः ७ तस्य रराट्यामालभ्य विष्णोः शिरः ८ इष ऊर्ज इति प्रविशन्तोऽन्तरेणेषे बाहूनवहृत्य पार्ष्णीरनुद्यच्छन्तो युनज्मीति राजानमभिमृशेयुर्यः प्रातःसवनाय ९ अविभक्तश्चेत्सर्वम् १० नचेत्प्राप्नुयुः सोमं देशेनैव ११ प्रस्तोता प्रथमोऽतिसर्पेत् १२ तत उद्गाता ततः प्रतिहर्ता १३ दक्षिणस्य हविर्धानस्य पश्चात् सव्यावृत उपविशेयुर्ऋतस्य सदन इति १४ पुरस्ताच्चोपरिष्टाच्चर्चः सर्वत्र जपेयुर्यासु करिष्यन्तः स्युः १५ अत्र तु बहिष्पवमानस्य १६ अभिषुते राजन्यृतपात्रमसीति द्रोणकलशमालभ्य वानस्पत्य इति प्रोहेयुः १७ दक्षिणे पाणावुद्गाता दशापवित्रं कुर्वीत १८ अक्षं चेदुपहन्युः पुनः प्रोहेयुः १९ अन्तरेणाक्षविष्कम्भौ दशापवित्रं द्रोणकलशे प्रास्येदनुपघ्नन् २० संहितौ चेदुभावुपरि २१ सर्वं रथोपस्थमुपर्युपर्युत्तरेण रथजङ्घां रथश्चेत् २२
इति द्राह्यायणश्रौतसूत्रे तृतीये पटले प्रथमः खण्डः १

3.2 द्वितीयः खण्डः
प्रत्याव्रज्य ग्राव्णो युञ्ज्यात् १ प्रदक्षिणमष्टमदेशेषु स्थवीयाᳪंस्यभ्यन्तराणि कृत्वा २ तानि मुखानि ३ दक्षिणार्ध्यपूर्वार्ध्यं प्रथमम् ४ तानभिमृश्य जपेयुर्मरुत इति ५ ऋतसदन एतज्जपित्वा युक्ताःस्थ वहतेत्येतावतैवेति धानंजय्यः ६ पश्चाद्दक्षिणतो वा द्रोणकलशमध्यूहेयुरिदमहमिममिति ७ यजमानशब्दं सर्वत्र यथार्थं कुर्युः ८ अनुजपेयुरन्येन कृते मन्त्रौ ९ बाह्मणविहितादन्यत्रैष कल्पः काम्यानाम १० द्वेष्यकल्पस्त्ववशिष्यते । तत्रापि नित्यधर्मग्रहणे प्राप्ते आह द्वेष्यकल्पादन्यत्र ११ विपर्यस्य तु तस्मिन् १२ तूष्णीं च योजनाध्यूहने १३ इदमहममुमिति दक्षिणापरमष्टमदेशं निरूहेत् १४ द्वेष्यप्रियकल्पयोर्मन्त्रौ राजन्यूहेत् १५ तस्य च विशमादिशेत् १६ तं चैवान्नाद्येन १७ उपाᳪंशुसवनो नाम ग्रावा पञ्चमस्तमुपरिष्टाद्द्रोणकलशस्य कुर्याद्राष्ट्रजिघाᳪंसुः प्रतीवेशाँ बलवतीं विशमादिशन् १८ एतेषामेकं कृत्वा पथ्यं कुर्यादिति गौतमः १६ तमेवेति धानंजय्यः २० पृष्ठानामन्ते पूर्वयाद्वारा निष्क्रम्य काम्यं शाण्डिल्यः २१ पवित्रेण द्रोणकलशᳪं संमृज्याद्वसवस्त्वेति बुध्नं रुद्रास्त्वेति मध्यमादित्यास्त्वेति बिलम २२ एतेषामेकैकेन त्रिस्त्रिरनुसवनᳪं संमृज्यादिति धानंजय्यः २३ सर्वैः सर्वेष्विति शाण्डिल्यः २४ सर्वैर्बुध्नं सर्वेर्मध्यं सर्वैर्बिलमित्येके २५ बिलं मध्यं बुध्नमित्यपरम् २६ अवधूय पवित्रमुदग्दशमवाङ्नाभिवितनुयुः पवित्रं त इति २७ तृचेनैके २८ संततायां धारायामुद्गाता जपेत् प्रशुक्रैत्विति २९ अमुष्य राज्यायेति प्रियं राजानमादिशेत् ३० राज्ञो राज्यायेति वा ३१ यजमानस्य राज्ञो राज्यायेति वा ३२ सोमस्य राज्ञो राज्यायेति वा ३३ सोमस्येत्येव ब्रूयात् सोमराजानो हि ब्राह्मणाः ३४
इति द्राह्यायणश्रौतसूत्रे तृतीये पटले द्वितीयः खण्डः २

3.3 तृतीयः खण्डः
आग्रयणं गृह्णन्नध्वर्युर्हिं करोति तदा प्रवृणीरनग्निः प्रस्तोताहं मानुषो बृहस्पतिरुद्गाताहं मानुषो वायुः प्रतिहर्ताहं मानुषः इति यथालिङ्गम् १ न प्रवृणीरन्निति धानंजय्यः २ प्रवृणीरन्नेवेति शाण्डिल्यः ३ अत्र वाचं यच्छेयुः ४ ऋतसदने वा ५ वेदिं वाक्रामन्तः ६ स्तुते बहिष्पवमाने विसृजेरन् ७ उत्तराद्धविर्धानात् ध्रुवस्थालीᳪं हरन्तः पश्चिमेनोगातॄन् हृत्वा तेनैव प्रतिहरेयुः ८ अपि ह्यध्वर्यवोऽप्यकुशला भवन्तीति ९ अभिपीड्य पवित्रमध्वर्युर्निःसर्पन्तं प्रस्तोता संतनुयात् १० तमुद्गातोद्गातारं प्रतिहर्ता तं ब्रह्मा ब्रह्माणं यजमानः ११ पञ्चर्त्विजः संरब्धाः सर्पन्तीत्येतानाह १२ दोषवचनात् व्यवच्छेदाज्जुगुप्सेरन् १३ न राजानमालभ्यानुस्पृश्याप आज्यमालभेरᳪंस्तथाज्यᳪं राजानं सर्वत्र १४ एष सोमस्य यदाज्यमिति तयोरसमवायमाह १५ अध्वर्युणा हुते प्रवृतहोमौ जुहुयुर्गत्यानुपूर्व्येण बेकुरा नामासि सूर्यो मेति १६ संसुतसोमे त्वधिकामुद्गाता जुहुयात् संवेशायोपवेशायेति यथासवनं छन्दाँस्यादिशन् १७ ऋचाᳪं सामेति स्वाहाकारान्तया तृतीयां सर्वत्र १८ स एवेति शाण्डिल्यः १९ महागिरिमहानदी रथाहर्वायुव्यवायेष्वसᳪंसवः २० पृथग्जनपदे च २१ अविद्विषाणमात्रादित्येके २२ हुत्वा जपेयुर्ब्रह्माहं गायत्रीं वाचं प्राणं प्रजापतिं प्रपद्येऽश्मानमाखणं पर्यूह इति २३ अध्वर्युमन्वावर्तेरन् सर्पन्तः २४ सव्यैः पाणिभिः पृथग्दक्षिणा तृणानि निरस्येयुर्योऽद्य सौम्य इति २५ चात्वालदेशं प्राप्याध्वर्यावुपविष्टे तस्मात् प्रत्यगुपविशेयुर्यो म आत्मेति २६ प्रत्यङ्मुखः प्रस्तोतोदङ्मुख उद्गाता पश्चिमेनोद्गातारं गत्वा दक्षिणपूर्वमष्टमदेशमीक्षमाणः प्रतिहर्ता २७ सव्याद्यरानुपस्थान् कृत्वा द्यावापृथिव्योः सन्धिमीक्षमाणाः समानि मुखानि धारयन्तः २८ एवं सर्वस्तोत्रेष्वासीरन् २९
इति द्राह्यायणश्रौतसूत्रे तृतीये पटले तृतीय खण्डः
इति प्रथमे प्रपाठके एकादशः खण्डः ११

3.4 चतुर्थः खण्डः
चतुरवरार्याध्ुर उपगाः स्युः १ तथाहि भाल्लवि ब्राह्मणं भवति । योऽनुपगीतं साम आदत्ते मुष्यते रूक्षो भावुको भवत्युपगातृभ्यः प्रस्वरेत् । प्राणो वै स्वरः । प्राणेनैव साम संतनोतीति वल्गुतमं सामोपगीतं भवति । तस्मादप्युपगेयम् २ चत्वार उपगाः स्युश्चतस्रो दिशो दिग्भिरुपगायन्तीति च बाह्मणम् ३ षड़वा । षड़ृतव उपगातार इति च ब्राह्मणम् ४ यावन्तो वा संस्वरेरन् ५ ते हो इत्येतेनाक्षरेणोपगायेयुरोमिति यजमानः ६ पृष्ट्यन्तरयोरुपविश्य भक्त्यन्तराणि छादयन्तो मन्द्र उपगा भवन्ति ७ त्र्यन्तर उपगीथः प्रातःसवनादन्यत्र ८ मन्द्रस्त्वेव प्रातःसवने ९ निधनाय निधनायोपरमेयुः १० तत्राप्येक एकाक्षरेषु नोपरमन्ति ११ ते स्वां स्वां भक्तिमनुच्छ्वसन्तो ब्रूयुः १२ पदे वोच्छ्वसेयुः स्तोभे वा १३ नान्तरेण पदे न स्तोभौ १४ यत्र वोपपद्येत न तान्तः कुर्यादिति १५ प्रस्तरं प्रतिगृह्य प्रस्तोता ब्रह्मन्स्तोष्यामः । प्रशस्तरित्युद्गात्रे प्रयच्छेत् १६ तेन दक्षिणां जङ्घामुपहत्य युञ्ज्यात्स्तोममग्नेस्तेजसेति १७ अन्नं करिष्यामीति जपेत् १८ तूष्णीं चात्वालमुदपात्रं चावेक्षेरन् १६ सामासि प्रतिमा भाहीत्यादित्यम् २० तूष्णीं वा २१ सकृद्धिंकृत्य बहिष्पवमानेन स्तुवीरन् २२ अहिंकृता प्रथमा रेतस्या । हिंकृताः पराः २३ रथन्तरवर्णोत्तमा अविसृष्टहिंकारा २४ तस्या ऊर्ध्वं प्रस्तावाच्चत्वार्यक्षराण्यभिष्टोभेत् २५ अन्नमकरमिति स्तुत्वा जपेत् २६ श्येनोऽसीति प्रस्तरे यजमानं वाचयेत् २७ तᳪं सर्वत्र स्तुत्वोपह्वयेरन् २८ संवर्चसेतीक्षकान्सहकारिणश्च प्रेक्षमाणो जपेत् २९ नमो गन्धर्वायेत्यादित्यम् ३० देशेनैवान्तर्हितश्चेत् ३१ एतत्सर्वं कुर्यादुत्तरयोः पवमानयोः ३२ प्रवरास्तु निवर्तन्ते ३३ चात्वालावेक्षणप्रभृति च प्राग्घिङ्कारात् ३४ प्रवेशनसंमार्जने चान्तरेण तृतीयसवने ३५ कुम्भं तु तत्र संमृज्यात् ३६ उत्तरे हविर्धाने यः पूर्वो द्रोणकलशावृता ३७ तं पूतभृदित्याचक्षते तं पूतभृदित्याचक्षते ३८
इति तृतीये पटले चतुर्थः खण्डः ४
इति द्राह्यायणश्रौतसूत्रे प्रथमः प्रपाठकः समाप्तः १