पृष्ठम्:मनुस्मृतिः (मन्वर्थमुक्तावलीसंवलिता).pdf/४०४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मनुस्मृतिः। [अध्यायः९ 8 मातापितृभ्यामुत्सृष्टं तयोरन्यतरेण वा । यं पुत्रं परिगृह्णीयादपविद्धः स उच्यते ॥ १७१ ॥ मातेति ॥ मातापितृभ्यां त्यक्तं, तयोरन्यतरमरणेनान्यतरेण वा त्यक्तं, पुत्रं स्वीकुर्यात्सोपविद्धाख्यः पुत्र उच्यते ॥ १७१ ॥ पितृवेश्मनि कन्या तु यं पुत्रं जनयेद्रहः । तं कानीनं वदेन्नाम्ना वोढुः कन्यासमुद्भवम् ॥ १७२ ॥ पितृवेश्मनीति ॥ पितृगृहे कन्या यं पुत्रमप्रकाशं जनयेत्तं कन्यापरिणेतुः पुत्रं नाना कानीनं वदेत् ॥ १७२ ॥ या गर्भिणी संस्क्रियते ज्ञाताज्ञातापि वा सती । बोहुः स गर्भो भवति सहोढ इति चोच्यते ॥ १७३ ।। येति ॥ या गर्भवती अज्ञातगर्भा ज्ञातगर्भा वा परिणीयते, स गर्भस्तस्यां जातः परिणेतुः पुत्रो भवति सहोद इति व्यपदिश्यते ॥ १७३ ॥ क्रीणीयाद्यस्त्वपत्यार्थ मातापित्रोर्यमन्तिकात् । स क्रीतकः सुतस्तस्य सदृशोऽसदृशोऽपि वा ॥ १७४ ॥ क्रीणीयादिति ॥ यः पुत्रार्थ मातापित्रोः सकाशाद्यं क्रीणीयात्स क्रीतकस्तस्य पुत्रो भवति । क्रेतुर्गुणैस्तुल्यो हीनो भवेन्न तत्र जातितः सादृश्यवसादृश्ये । 'सजा- तीयेष्वयं प्रोक्तस्तनयेपु मया विधिः' इति याज्ञवल्क्येन सर्वेषामेव पुत्राणां सजातीयत्वाभिधानत्वेन मानवेपि क्रीतव्यतिरिक्ताः सर्वे पुत्राः सजातीया बो- द्धव्याः॥ १७४॥ या पत्या वा परित्यक्ता विधवा वा स्वयेच्छया । उत्पादयेत्पुनर्भूत्वा स पौनर्भव उच्यते ॥ १७५ ॥ येति ॥ या भा परित्यक्ता मृतभर्तृका वा स्वेच्छयान्यस्य पुनर्भार्या भूत्वा यमुत्पादयेत्स उत्पादकस्य पौनर्भवः पुत्र उच्यते सा चेदक्षतयोनिः स्याद्गतप्रत्यागतापि वा । पोनर्भवेन भर्ना सा पुनः संस्कारमर्हति ॥ १७६ ॥ सा चेदिति ॥ सा स्त्री यद्यक्षतयोनिः सत्यन्यमाश्रयेत्तदा तेन पौनर्भवेन भी पुनर्विवाहाख्यं संस्कारमहति । यद्वा कौमारं पतिमुत्सृज्यान्यमाश्रित्य पुनस्तमेव प्रत्यागता भवति तदा तेन कौमारेण भी पुनर्विवाहाख्यं संस्कारमर्हति ॥१७६३ मातापितृविहीनो यस्त्यक्तो वा स्वादकारणात् । आत्मानं स्पर्शयेद्यसै स्वयंदत्तस्तु स स्मृतः ॥ १७७ ॥