पृष्ठम्:मनुस्मृतिः (मन्वर्थमुक्तावलीसंवलिता).pdf/४०३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अध्यायः९] मन्वर्थमुक्तावलीसंवलिता। ३६९ पष्टमिति ॥ औरसः पुत्रः पितृसंबन्धि दायं विभजन, क्षेत्रजस्य षष्ठमशं पञ्चमं वा दद्यात् । निर्गुणसगुणापेक्षश्चायं विकल्पः ॥ १६४ ॥ औरसक्षेत्रजौ पुत्रौ पितृरिक्थस्य भागिनौ । दशापरे तु क्रमशो गोत्ररिक्थांशभागिनः ॥ १६५ ॥ औरसेति ॥ औरसक्षेत्रजौ पुनावुक्तप्रकारेण पितृधनहरौ स्याताम् । अन्ये पुनर्दश दत्तकादयः पुत्रा गोत्रभाजो भवन्ति, 'पूर्वाभावे परः परः' इत्येवं क्रमेण धनांशहराश्च ॥ १६५ ॥ वक्षेत्रे संस्कृतायां तु स्वयमुत्पादयेद्धि यम् । तमौरसं विजानीयात्पुत्रं प्रथमकल्पितम् ॥ १६६ ॥ स्वक्षेत्र इति ॥ स्वभार्यायां कन्यावस्थायामेव कृतविवाहसंस्कारायां यं स्वयमु- त्पादयेत्तं पुत्रमौरसं मुख्यं विद्यात् । 'सवर्णायां संस्कृतायामुत्पादितमौरसपुत्रं विद्यात्' इति बौधायनदर्शनात्सजातीयायामेव स्वयमुत्पादित औरसो ज्ञेयः॥१६६ यस्तल्पजः प्रमीतस्य क्लीवस्य व्याधितस्य वा। खधर्मेण नियुक्तायां स पुत्रः क्षेत्रजः स्मृतः॥ १६७ ॥ य इति ॥ यो मृतस्य नपुंसकस्य प्रसवविरोधिव्याध्युपेतस्य वा भार्यायां घृतात- त्वादिनियोगधर्मेण गुरुनियुक्तायां जातःस क्षेत्रजः पुत्रो मन्वादिभिः स्मृतः॥१६७॥ माता पिता वा दद्यातां यमद्भिः पुत्रमापदि । सदृशं प्रीतिसंयुक्तं स ज्ञेयो दत्रिमः सुतः॥ १६८॥ मातेति ॥ 'शुक्रशोणितसंभदः पुरुषो मातापितृनिमित्तकस्तस्य प्रदानविक्रयप- रित्यागेषु मातापितरौ प्रभवतः' इति वसिष्टस्मरणान्माता पिता वा परस्परानुज्ञया यं पुत्रं परिग्रहीतुः समानजातीयं तस्यैव पुत्राभावनिमित्तायामापदि प्रीतियुक्तं न तु भयादिना उदकपूर्व दद्यात्स दधिमाख्यः पुत्रो विज्ञेयः ॥ १६८ ॥ सदृशं तु प्रकुर्याद्यं गुणदोपविचक्षणम् । पुत्रं पुत्रगुणैर्युक्तं स विज्ञेयश्च कृत्रिमः ॥ १६९ ॥ सदृशमिति ॥ यं पुनः समानजातीय पित्रोः पारलौकिकश्राद्धादिकरणाकर- णाभ्यां गुणदोषौ भवत इत्येवमादिशं, पुत्रगुणैश्च मातापित्रोराराधनादियुक्तं पुत्रं कुर्यात्स कृत्रिमाख्यः पुत्रो वाच्यः ॥ १६९ ॥ उत्पद्यते गृहे यस्य न च ज्ञायेत कस्य सः। स गृहे गूढ उत्पन्नस्तस्य स्याद्यस्य तल्पजः॥ १७० ॥ उत्पद्यत इति ॥ यस्य गृहेऽवस्थितायां भार्यायां पुत्र उत्पद्यते, सजातीयोऽयं भवतीति ज्ञानेऽपि कस्मात्पुरुषविशेषाजातोऽसादिति न ज्ञायते स गृहे. ऽप्रकाशमुत्पन्नस्तस्य पुत्रः स्याद्यदीयायां भार्यायां जातः ॥ १७० ॥