अध्यायः९] मन्वर्थमुक्तावलीसंवलिता।
३६९
पष्टमिति ॥ औरसः पुत्रः पितृसंबन्धि दायं विभजन, क्षेत्रजस्य षष्ठमशं पञ्चमं
वा दद्यात् । निर्गुणसगुणापेक्षश्चायं विकल्पः ॥ १६४ ॥
औरसक्षेत्रजौ पुत्रौ पितृरिक्थस्य भागिनौ ।
दशापरे तु क्रमशो गोत्ररिक्थांशभागिनः ॥ १६५ ॥
औरसेति ॥ औरसक्षेत्रजौ पुनावुक्तप्रकारेण पितृधनहरौ स्याताम् । अन्ये
पुनर्दश दत्तकादयः पुत्रा गोत्रभाजो भवन्ति, 'पूर्वाभावे परः परः' इत्येवं क्रमेण
धनांशहराश्च ॥ १६५ ॥
वक्षेत्रे संस्कृतायां तु स्वयमुत्पादयेद्धि यम् ।
तमौरसं विजानीयात्पुत्रं प्रथमकल्पितम् ॥ १६६ ॥
स्वक्षेत्र इति ॥ स्वभार्यायां कन्यावस्थायामेव कृतविवाहसंस्कारायां यं स्वयमु-
त्पादयेत्तं पुत्रमौरसं मुख्यं विद्यात् । 'सवर्णायां संस्कृतायामुत्पादितमौरसपुत्रं
विद्यात्' इति बौधायनदर्शनात्सजातीयायामेव स्वयमुत्पादित औरसो ज्ञेयः॥१६६
यस्तल्पजः प्रमीतस्य क्लीवस्य व्याधितस्य वा।
खधर्मेण नियुक्तायां स पुत्रः क्षेत्रजः स्मृतः॥ १६७ ॥
य इति ॥ यो मृतस्य नपुंसकस्य प्रसवविरोधिव्याध्युपेतस्य वा भार्यायां घृतात-
त्वादिनियोगधर्मेण गुरुनियुक्तायां जातःस क्षेत्रजः पुत्रो मन्वादिभिः स्मृतः॥१६७॥
माता पिता वा दद्यातां यमद्भिः पुत्रमापदि ।
सदृशं प्रीतिसंयुक्तं स ज्ञेयो दत्रिमः सुतः॥ १६८॥
मातेति ॥ 'शुक्रशोणितसंभदः पुरुषो मातापितृनिमित्तकस्तस्य प्रदानविक्रयप-
रित्यागेषु मातापितरौ प्रभवतः' इति वसिष्टस्मरणान्माता पिता वा परस्परानुज्ञया
यं पुत्रं परिग्रहीतुः समानजातीयं तस्यैव पुत्राभावनिमित्तायामापदि प्रीतियुक्तं न
तु भयादिना उदकपूर्व दद्यात्स दधिमाख्यः पुत्रो विज्ञेयः ॥ १६८ ॥
सदृशं तु प्रकुर्याद्यं गुणदोपविचक्षणम् ।
पुत्रं पुत्रगुणैर्युक्तं स विज्ञेयश्च कृत्रिमः ॥ १६९ ॥
सदृशमिति ॥ यं पुनः समानजातीय पित्रोः पारलौकिकश्राद्धादिकरणाकर-
णाभ्यां गुणदोषौ भवत इत्येवमादिशं, पुत्रगुणैश्च मातापित्रोराराधनादियुक्तं पुत्रं
कुर्यात्स कृत्रिमाख्यः पुत्रो वाच्यः ॥ १६९ ॥
उत्पद्यते गृहे यस्य न च ज्ञायेत कस्य सः।
स गृहे गूढ उत्पन्नस्तस्य स्याद्यस्य तल्पजः॥ १७० ॥
उत्पद्यत इति ॥ यस्य गृहेऽवस्थितायां भार्यायां पुत्र उत्पद्यते, सजातीयोऽयं
भवतीति ज्ञानेऽपि कस्मात्पुरुषविशेषाजातोऽसादिति न ज्ञायते स गृहे.
ऽप्रकाशमुत्पन्नस्तस्य पुत्रः स्याद्यदीयायां भार्यायां जातः ॥ १७० ॥
पृष्ठम्:मनुस्मृतिः (मन्वर्थमुक्तावलीसंवलिता).pdf/४०३
Jump to navigation
Jump to search
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
