महाभारतम्-05-उद्योगपर्व-093

विकिस्रोतः तः
← उद्योगपर्व-092 महाभारतम्
पञ्चमपर्व
महाभारतम्-05-उद्योगपर्व-093
वेदव्यासः
उद्योगपर्व-094 →
महाभारतस्य पर्वाणि
  1. आदिपर्व
  2. सभापर्व
  3. आरण्यकपर्व
  4. विराटपर्व
  5. उद्योगपर्व
  6. भीष्मपर्व
  7. द्रोणपर्व
  8. कर्णपर्व
  9. शल्यपर्व
  10. सौप्तिकपर्व
  11. स्त्रीपर्व
  12. शान्तिपर्व
  13. अनुशासनपर्व
  14. आश्वमेधिकपर्व
  15. आश्रमवासिकपर्व
  16. मौसलपर्व
  17. महाप्रस्थानिकपर्व
  18. स्वर्गारोहणपर्व

श्रीकृष्णेन विदुरवचनानुमोदनपूर्वकं स्वागमनस्य लोकपरिवादपरिहारार्थत्वकथनम् ।। 1 ।।



` वैशंपायन उवाच।

5-93-1x

विदुरस्य वचः श्रुत्वा प्रश्रितं पुरुषोत्तमः ।
इदं होवाच वचनं मधुरं मधुसूदनः ।।'

5-93-1a
5-93-1b

श्रीभगवानुवाच।

5-93-2x

यथा व्रूयान्महाप्राज्ञो यथा ब्रूयाद्विचक्षणः।
सथा वाच्यस्त्वद्विधेन भवता मद्विधः सुहृत् ।।

5-93-2a
5-93-2b

धर्मार्थयुक्तं तथ्यं च यथा त्वय्युपपद्यते।
तथा वचनमुक्तोऽस्ति त्वयैतत्पितृमातृवत् ।।

5-93-3a
5-93-3b

सत्यं प्राप्तं च युक्तं वाऽप्येवमेव यथाऽऽत्थ माम्।
श्रृणुष्वागमने हेतुं विदुरावहितो मम ।।

5-93-4a
5-93-4b

दौरात्म्यं धार्तराष्ट्रस्य क्षत्रियाणां च वैरिताम्।
सर्वमेतदहं जानन्क्षत्तः प्राप्तोऽद्य कौरवान्।।

5-93-5a
5-93-5b

पर्यस्तां पृथिवीं सर्वां साश्वां सरथकुञ्जराम् ।
यो मोचयेन्मृत्युपाशात्प्राप्नुयाद्धर्ममुत्तमम् ।।

5-93-6a
5-93-6b

धर्मकार्यं यतञ्शक्त्या नो चेत्प्राप्नोति मानवः ।
प्राप्तो भवति तत्पुण्यमत्र मे नास्ति संशयः ।।

5-93-7a
5-93-7b

मनसा चिन्तयन्पापं कर्मणा नातिरोचयन्।
न प्राप्नोति फलं तस्येत्येवं धर्मविदो विदुः ।।

5-93-8a
5-93-8b

सोऽहं यतिष्ये प्रशमं क्षत्तः कर्तुममायया।
कुरूणां सृञ्जयानां च सङ्ग्राने विनशिष्यताम् ।।

5-93-9a
5-93-9b

सेयमापन्महाघोरा कुरुष्वेव समुत्थिता ।
कर्णदुर्योधनकृता सर्वे ह्येते तदन्वयाः ।।

5-93-10a
5-93-10b

व्यसने क्लिश्यमानं हि यो मित्रं नाभिपद्यते ।
अनुनीय यथाशक्ति तं नृशंसं विदुर्बुधाः ।।

5-93-11a
5-93-11b

आकेशग्रहणान्मित्रमकार्यात्संनिवर्तयन्।
अवाच्यः कस्यचिद्भवति कृतयत्नो यथाबलम् ।।

5-93-12a
5-93-12b

तत्समर्थं शुभं वाक्यं धर्मार्थसहितं हितम्।
धार्तराष्ट्रः सहामात्यो ग्रहीतुं विदुरार्हति ।।

5-93-13a
5-93-13b

हितं हि धार्तराष्ट्राणां पाण्डवानां तथैव च ।
पृथिव्यां क्षत्रियाणां च यतिष्येऽहममायया ।।

5-93-14a
5-93-14b

हिते प्रयतमानं मां शङ्केद्दुर्योधनो यदि।
हृदयस्य च मे प्रीतिरानृण्यं च भविष्यति ।।

5-93-15a
5-93-15b

ज्ञातीनां हि मिथो भेदे यन्मित्रं नाभिपद्यते ।
सर्वयत्नेन माध्यस्थ्यं न तन्मित्रं विदुर्बुधाः ।।

5-93-16a
5-93-16b

न मां ब्रूयुरधर्मिष्ठा मूढा ह्यसुहृदस्तथा ।
शक्तो नावारयत्कृष्णः संरब्धान्कुरुपाण्डवान् ।।

5-93-17a
5-93-17b

उभयोः साधयन्नर्थमहामागत इत्युत ।
तत्र यत्नमहं कृत्वा गच्छेयं नृष्ववाच्यताम् ।।

5-93-18a
5-93-18b

मम धर्मार्थयुक्तं हि श्रुत्वा वाक्यमनामयम्।
न चेदादास्यते बालो दिष्टस्य वशमेष्यति ।।

5-93-19a
5-93-19b

अहापयन्पाण्डवार्थं यथाव-
च्छमं कुरूणां यदि चाचरेयम्।
पुण्यं च मे स्याच्चरितं महात्म-
न्मुच्येरंश्च कुरवो मृत्युपाशात् ।।

5-93-20a
5-93-20b
5-93-20c
5-93-20d

अपि वाचं भाषमाणस्य काव्यां
धर्मरामामर्थवतीमहिंस्राम्।
अवेक्षेरन्धार्तराष्ट्राः शमार्थं
मां च प्राप्तं कुरवः पूजयेयुः ।।

5-93-21a
5-93-21b
5-93-21c
5-93-21d

न चापि मम पर्याप्ताः सहिताः सर्वपार्थिवाः।
क्रुद्धस्य प्रमुखे स्थातुं सिंहस्येवेतरे मृगाः ।।

5-93-22a
5-93-22b

वैशंपायन उवाच।

5-93-23x

इत्येवमुक्त्वा वचनं वृष्णीनामृषभस्तदा।
शयने सुखसंस्पर्शे शिश्ये यदुसुखावहः ।।

5-93-23a
5-93-23b

।। इति श्रीमन्महाभारते उद्योगपर्वणि
भगवद्यानपर्वणि त्रिनवतितमोऽध्यायः ।।

[सम्पाद्यताम्]

5-93-6 पर्यस्तां अन्यथाभूताम् ।। 5-93-7 यतन् यतमानः ।।

उद्योगपर्व-092 पुटाग्रे अल्लिखितम्। उद्योगपर्व-094