महाभारतम्-05-उद्योगपर्व-087

विकिस्रोतः तः
← उद्योगपर्व-086 महाभारतम्
पञ्चमपर्व
महाभारतम्-05-उद्योगपर्व-087
वेदव्यासः
उद्योगपर्व-088 →
महाभारतस्य पर्वाणि
  1. आदिपर्व
  2. सभापर्व
  3. आरण्यकपर्व
  4. विराटपर्व
  5. उद्योगपर्व
  6. भीष्मपर्व
  7. द्रोणपर्व
  8. कर्णपर्व
  9. शल्यपर्व
  10. सौप्तिकपर्व
  11. स्त्रीपर्व
  12. शान्तिपर्व
  13. अनुशासनपर्व
  14. आश्वमेधिकपर्व
  15. आश्रमवासिकपर्व
  16. मौसलपर्व
  17. महाप्रस्थानिकपर्व
  18. स्वर्गारोहणपर्व

विदुरेण धृतराष्ट्रंप्रति कृष्णाय दानप्रतिज्ञायाः मृषात्वकथनम् ।। 1 ।।
तथा सामाद्युपायैः कृष्णस्य दुर्वशत्वकथनपूर्वकं तदुक्तिसत्कारविधानम् ।। 2 ।।

विदुर उवाच।

5-87-1x

राजन्बहुमतश्चासि त्रैलोक्यस्यापि सत्तमः।
संभावितश्च लोकस्य संमतश्चासि भारत ।।

5-87-1a
5-87-1b

यत्त्वमेवंगते ब्रूयाः पश्चिमे वयसि स्थितः।
शास्त्राद्वा सुप्रतर्काद्वा सुस्थिरः स्थविरो ह्यसि ।।

5-87-2a
5-87-2b

लेखा शशिनिभाः सूर्ये महोर्मिरिव सागरे।
धर्मस्त्वयि तथा राजन्निति व्यवसिताः प्रजाः ।।

5-87-3a
5-87-3b

सदैव भावितो लोको गुणौघैस्तव पार्थिव ।
गुणानां रक्षणे नित्यं प्रयतस्व सबान्धवः ।।

5-87-4a
5-87-4b

आर्जवं प्रतिपद्यस्व मा बाल्याद्ब्रहु नीनशः।
राजन्पुत्रांश्च पौत्रांश्च सुहृदश्चैव सुप्रियान् ।।

5-87-5a
5-87-5b

यत्त्वं दित्ससि कृष्णाय राजन्नतिथये बहु ।
एतदन्यच्च दाशार्हः पृथिवीमपि चार्हति ।।

5-87-6a
5-87-6b

न तु त्वं धर्ममुद्दिश्य तस्य वा प्रियकारणात्।
एतद्दित्ससि कृष्णाय सत्येनात्मानमालभे ।।

5-87-7a
5-87-7b

मायैषा सत्यमेवैतच्छद्मैतद्भूरिदक्षिणा ।
जानामि त्वन्मतं राजन्गूढं बाह्येन कर्मणा ।।

5-87-8a
5-87-8b

पञ्च पञ्चैव लिप्स्यन्ति ग्रामकान्पाण्डवा नृप ।
न च दित्ससि तेभ्यस्तांस्तच्छमं न करिष्यसि ।।

5-87-9a
5-87-9b

अर्थेन तु महाबाहुं वार्ष्णेयं त्वं जिहीर्षसि ।
अनेन चाप्युपायेन पाण्डवेभ्यो विभेत्स्यसि ।।

5-87-10a
5-87-10b

न च वित्तेन शक्योऽसौ नोद्यमेन न गर्हया।
अन्यो धनञ्जयात्कर्तुमेतत्तत्त्वं ब्रवीमि ते ।।

5-87-11a
5-87-11b

वेद कृष्णस्य माहात्म्यं वेदास्य दृढभक्तिताम्।
अत्याज्यमस्य जानामि प्राणैस्तुल्यं धनञ्जयम् ।।

5-87-12a
5-87-12b

अन्यत्कुम्भादपांपूर्णादन्यत्पादावसेचनात्।
अन्यत्कुशलसंप्रश्नान्नैवेक्ष्यति जनार्दनः ।।

5-87-13a
5-87-13b

यत्त्वस्य प्रियमातिथ्यं मानार्हस्य महात्मनः ।
तदस्मै क्रियतां राजन्मानार्होऽसौ जनार्दनः ।।

5-87-14a
5-87-14b

आशंसमानः कल्याणं कुरूनभ्येति केशवः ।
येनैव राजन्नर्थेन तदेवास्मा उपाकुरु ।।

5-87-15a
5-87-15b

शममिच्छति दाशार्हस्तव दुर्योधनस्य च।
पाण्डवानां च राजेन्द्र तदस्य वचनं कुरु ।।

5-87-16a
5-87-16b

पिताऽसि राजन्पुत्रास्ते वृद्धस्त्वं शिशवः परे।
वर्तस्व पितृवत्तेषु वर्तन्ते ते हि पुत्रवत् ।।

5-87-17a
5-87-17b

।। इति श्रीमन्महाभारते उद्योगपर्वणि
भगवद्यानपर्वणि सप्ताशीतितमोऽध्यायः ।।

[सम्पाद्यताम्]

5-87-4 भावितः हृष्टः ।। 5-87-5 मा नीनशः मा नाशं प्राप्नुहि ।। 5-87-8 माया इन्द्रजालम्। छद्म वञ्चनम् ।। 5-87-10 विभेत्स्यसि शल्यवत्पृथक्करिष्यसि ।। 5-87-12 वेद विद्मि ।। 5-87-13 नैवेक्ष्यति नैवाङ्गीकरिष्यति ।। 5-87-15 उपाकुरु अर्पय ।।

उद्योगपर्व-086 पुटाग्रे अल्लिखितम्। उद्योगपर्व-088