महाभारतम्-04-विराटपर्व-074

विकिस्रोतः तः
← विराटपर्व-073 महाभारतम्
चतुर्थपर्व
महाभारतम्-04-विराटपर्व-074
वेदव्यासः
विराटपर्व-075 →
महाभारतस्य पर्वाणि
  1. आदिपर्व
  2. सभापर्व
  3. आरण्यकपर्व
  4. विराटपर्व
  5. उद्योगपर्व
  6. भीष्मपर्व
  7. द्रोणपर्व
  8. कर्णपर्व
  9. शल्यपर्व
  10. सौप्तिकपर्व
  11. स्त्रीपर्व
  12. शान्तिपर्व
  13. अनुशासनपर्व
  14. आश्वमेधिकपर्व
  15. आश्रमवासिकपर्व
  16. मौसलपर्व
  17. महाप्रस्थानिकपर्व
  18. स्वर्गारोहणपर्व

कुरुविजयदिनात्परेद्युः प्रभाते युधिष्ठिरादिभी राजलक्षणधारणेन सिंहासनादिषूपवेशनम् ।। 1 ।। ततः सहोत्तरेण सभामागतवता विराटेन युधिष्ठिरंप्रति राजासनोपवेशनाक्षेपः ।। 2 ।। अर्जुनेन तंप्रति युधिष्ठिरस्य याथातथ्यकथनेन तदीयगुणानुवर्णनपूर्वकं तस्य राजासनारोहणार्हत्वप्रतिपादनम् ।। 3 ।।



0

वैशंपायन उवाच।

4-74-1x

ततो द्वितीये दिवसे भ्रातरः पञ्च पाण्डवाः।
स्नाताः शुक्लाम्बरधराः सर्वे सुचरितव्रताः ।।

4-74-1a
4-74-1b

युधिष्ठिरं पुरस्कृत्य सर्वाभरणभूषिताः।
अभिपन्ना महाभागा भ्राजमाना महारथाः ।।

4-74-2a
4-74-2b

विराटस्य सभां प्राप्य भूमिपालासनेषु ते ।
निषेदुः पावकप्रख्याः सत्रे धिष्ण्येष्विवाग्नयः ।।

4-74-3a
4-74-3b

तेषु तत्रोपविष्टेषु विराटः पृथिवीपतिः।
तस्यां रात्र्यां व्यतीतायां प्रातःकृत्यं समाप्य च ।।

4-74-4a
4-74-4b

गोसुवर्णादिकं दत्त्वा ब्राह्मणेभ्यो यथाविधि ।
आजगाम सभां राजा उत्तरेण सह प्रभो ।।

4-74-5a
4-74-5b

स तान्दृष्ट्वा महासत्वाञ्ज्वलतः पावकानिव।
राजवेषानुपादाय पार्थिवो विस्मितोऽभवत्।

4-74-6a
4-74-6b

किमिदं को विधिस्त्वेष भयार्त इव पार्थिवः।
पुरुषप्रवरान्दृष्ट्वा विषादमगमन्नृपः ।।

4-74-7a
4-74-7b

अथ मात्स्योऽब्रवीत्कङ्खं देवराजमिव स्थितम् ।
मरुद्गणैरुपासीनं त्रिदशानामिवेश्वरम् ।।

4-74-8a
4-74-8b

स किलाक्षनिवापस्त्वं सभास्तारो मया कृतः।
अथ राजासने कस्मादुपविष्टोऽस्यलंकृतः ।।

4-74-9a
4-74-9b

वैशंपायन उवाच।

4-74-10x

परिहासेच्छया राज्ञो विराटस्य निशम्य तत्।
स्मयमानोऽब्रवीद्वाक्यमर्जुनः परवीरहा ।।

4-74-10a
4-74-10b

इन्द्रस्यार्धासनं राजन्नयमारोढुमर्हति।
ब्रह्मण्यः श्रुतवांस्त्यागी सर्वलोकाभिपूजितः ।।

4-74-11a
4-74-11b

एष विग्रहवान्धर्म एष वीर्यवतां वरः।
एष बुद्ध्याधिको लोके तपसां च परायणम् ।।

4-74-12a
4-74-12b

एषोऽस्त्रं विविधं वेत्ति त्रैलोक्ये सचराचरे।
न चैवान्यः पुमान्वेत्ति न वेत्स्यति कदाचन ।।

4-74-13a
4-74-13b

न देवा नासुराः केचिन्न मनुष्या न राक्षसाः।
गन्धर्वयक्षप्रवराः सकिन्नरमहोरगाः ।।

4-74-14a
4-74-14b

दीर्घदर्शी महातेजाः पारैजानपदप्रियः।
पाण्डवानामतिरथो यज्ञधर्मपरो वशी ।।

4-74-15a
4-74-15b

महर्षिकल्पो राजर्षिः सर्वलोकेषु विश्रुतः ।
बलवान्धृतिमान्दक्षः सत्यवादी जितेन्द्रियः ।।

4-74-16a
4-74-16b

धनैश्च संचयैश्चैव शक्रवैश्रवणोपमः ।
यथा मनुर्महातेजा लोकानां परिरक्षिता ।
एवमेव महातेजाः प्रजानुग्रहकारकः ।।

4-74-17a
4-74-17b
4-74-17c

अयं कुरूणामृषभः कुन्तीपुत्रो युधिष्ठिरः ।
यस्य कीर्तिः स्थिता लोके सूर्यस्येवोद्यतः प्रभा ।।

4-74-18a
4-74-18b

संसरन्ति दिशः सर्वा यशसोस्य गभस्तयः ।
उदितस्येव सूर्यस्य तेजसोऽनुगभस्तयः ।।

4-74-19a
4-74-19b

एनं त्रिंशत्सहस्राणि कुञ्जराणां तरस्विनाम् ।
अन्वयुः पृष्ठतो राजन्यावदध्यावसत्कुरून् ।।

4-74-20a
4-74-20b

त्रिंशच्चैव सहस्राणि रथानां रथिनां वरम्।
सदश्वैरुपसंपन्नाः पृष्ठतोऽनुययुस्तदा ।।

4-74-21a
4-74-21b

वाजिनां च शतं राजन्त्सहस्राण्ययुतानि च।
इममष्टशतं सूताः सुमृष्टमणिकुण्डलाः।
तुष्टुवुर्मागधैः सार्धं पुरा शक्रमिवर्षयः ।।

4-74-22a
4-74-22b
4-74-22c

इमं नित्यपुमातिष्ठन्कुरवः किंकरास्तदा।
सर्वे च नृप राजानं धनेश्वरमिवामराः ।।

4-74-23a
4-74-23b

एष सर्वान्महीपालान्करमाहारयत्तदा।
वैश्यानिव महाराज विवशान्स्ववशानपि ।।

4-74-24a
4-74-24b

अष्टाशीतिसहस्राणि स्नातकानां महात्मनाम्।
उपजीवन्ति राजानमेनं सुचरितव्रताः ।।

4-74-25a
4-74-25b

एष वृद्धाननाथांश्च व्यङ्गान्पङ्गूश्चं वामनान् ।
पुत्रवत्पालयामास प्रजाधर्मेण चाभिभूः ।।

4-74-26a
4-74-26b

एष धर्मे दमे चैव दाने सत्ये रतः सदा।
महाप्रसादो ब्रह्मण्यः सत्यवादी च पार्थिवः ।।

4-74-27a
4-74-27b

श्रीमत्संपत्प्रभावेन तप्यते यस्य कौरवः ।
रगणः सह कर्णेन सौबलेन च वीर्यवान् ।।

4-74-28a
4-74-28b

गुणा न शक्याः संख्यातुमेतस्यैव नरेश्वर।
एष धर्मपरो नित्यमनृशंसः सुशीलवान् ।।

4-74-29a
4-74-29b

एवं युक्तो महाराजा पाण्डवः पुरुषर्षभः ।
कथं नार्हति राजार्हमासनं पृथिवीपतिः ।।

4-74-30a
4-74-30b

।। इति श्रीमन्महाभारते विराटपर्वणि
वैवाहिकपर्वणि चतुःसप्ततितमोऽध्यायः ।।

विराटपर्व-073 पुटाग्रे अल्लिखितम्। विराटपर्व-075