महाभारतम्-04-विराटपर्व-005

विकिस्रोतः तः
← विराटपर्व-004 महाभारतम्
चतुर्थपर्व
महाभारतम्-04-विराटपर्व-005
वेदव्यासः
विराटपर्व-006 →
महाभारतस्य पर्वाणि
  1. आदिपर्व
  2. सभापर्व
  3. आरण्यकपर्व
  4. विराटपर्व
  5. उद्योगपर्व
  6. भीष्मपर्व
  7. द्रोणपर्व
  8. कर्णपर्व
  9. शल्यपर्व
  10. सौप्तिकपर्व
  11. स्त्रीपर्व
  12. शान्तिपर्व
  13. अनुशासनपर्व
  14. आश्वमेधिकपर्व
  15. आश्रमवासिकपर्व
  16. मौसलपर्व
  17. महाप्रस्थानिकपर्व
  18. स्वर्गारोहणपर्व

पाण्डवैरिन्द्रसेनादीन्प्रति द्वारकादिगमनचोदना ।। 1 ।।
पाण्डवान्प्रति धौम्येन राजगृहवासप्रकारानुशासनम् ।। 2 ।।







युधिष्टिर उवाच।

4-5-1x

कर्माण्युक्तानि युष्माभिर्यानि तानि चरिष्यथ।
मम चापि यथा बुद्धिरुचिता हि विनिश्चयात् ।।

4-5-1a
4-5-1b

पुरोहितोऽयमस्माकमग्निहोत्राणि रक्षतु।
सूतपौरोगवैः सार्धं द्रुपदस्य निवेशने ।।

4-5-2a
4-5-2b

इन्द्रसेनमुखाश्चेमे रथानादाय केवलान् ।
यान्तु द्वारवतीं शीघ्रमिति मे वर्तते मतिः ।।

4-5-3a
4-5-3b

इमाश्च नार्यो द्रौपद्याः सर्वाश्च परिचारिका ।
पाञ्चालानेव गच्छन्तु सूतपौरोगवैः सह ।।

4-5-4a
4-5-4b

सर्वैरपि च वक्तव्यं न प्राज्ञायन्त पाण्डवाः ।
अर्धरात्रे महात्मानो भिक्षादान्ब्राह्मणानपि।
गता ह्यस्मानपाहाय सर्वे द्वैतवनादिति ।।

4-5-5a
4-5-5b
4-5-5c

वैशंपायन उवाच।

4-5-6x

एवं तेऽन्योन्यमामन्त्र्य कर्माण्युक्त्वा पृथक्पृथक्।
धौम्यमामन्त्रयामासुः स च तान्मन्त्रमब्रवीत् ।।

4-5-6a
4-5-6b

तानन्वशात्स धर्मात्मा सर्वधर्मविशेषवित् ।
धौम्यः पुरोहितो राजन्पाण्डवान्पुरुषर्षभान् ।।

4-5-7a
4-5-7b

धौम्य उवाच।

4-5-8x

विदितं वै यथा सर्वं लोके वृत्तमिदं नृप।
विदिते चापि वक्तव्यं सुहृद्भिरनुरागतः ।।

4-5-8a
4-5-8b

अतोऽहमभिवक्ष्यामि हेतुमात्रं निबोधत।
हन्तेमां राजवसतिं राजपुत्रा ब्रवीमि वः।
यथा राजकुलं प्राप्य चरन्प्रोष्य न रिष्यति ।।

4-5-9a
4-5-9b
4-5-9c

दुर्वासमेव कौरव्य जातेन कुरुवेश्मनि ।
अमानितेन मानार्ह गूढेन परिवत्सरम् ।।

4-5-10a
4-5-10b

दिष्टद्वारो लभेद्द्रष्टुं राजस्वेषु न विश्वसेत्।
न चानुशिष्याद्राजानमपृच्छन्तं कदाचन ।।

4-5-11a
4-5-11b

तूष्णीं त्वेनमुपासीत काले समभिपूजयेत् ।।

4-5-12a

असूयन्ति हि राजानो जनाननृतवादिनः।
तथैव चावमन्यन्ते मन्त्रिणं वादिनं मृषा ।।

4-5-13a
4-5-13b

विदिते चास्य कुर्वीत कार्याणि सुलघून्यपि।
एवं विचरतो राज्ञि न क्षतिर्जायते क्वचित् ।।

4-5-14a
4-5-14b

पाण्डवाग्निरयं लोके सर्वशस्त्रमयो महान ।
भर्ता गोप्ता च भूतानां राजा पुरुषविग्रहः ।।

4-5-15a
4-5-15b

सर्वात्मना वर्तमानं यथा दोषो न संस्पृशेत् ।
राजानमुपतिष्ठन्तं तस्य वृत्तं निबोधत ।।

4-5-16a
4-5-16b

क्षत्रियं चैव सर्पं च ब्राह्मणं च बहुश्रुतम् ।
नावमन्येत मेधावी कृशानपि कदाचन ।।

4-5-17a
4-5-17b

एतत्रयं च पुरुषं निर्दहेदवमानितम्।
राजा तस्माद्बुधैर्नित्यं पूजनीयः प्रयत्नतः ।।

4-5-18a
4-5-18b

नातिवर्तेत मर्यादां पुरुषो राजसंमतः।
व्यवहारं पुनर्लोके मर्यादां पण्डिता विदुः ।।

4-5-19a
4-5-19b

न हि पुत्रं न नप्तारं न भ्रातरमरिन्दम।
समतिक्रान्तमर्यादं पूजयन्ति पराधिपाः ।।

4-5-20a
4-5-20b

गच्छन्नपि परां भूतिं भूमिपालनियोजितः।
जात्यन्ध इव मन्येत मर्यादामनुचिन्तयन् ।।

4-5-21a
4-5-21b

धृष्टो द्वारं सदा पश्यन्न च राजसु विश्वसेत् ।
तदेवासनमन्विच्छेद्यत्र नाभिलषेत्परः ।।

4-5-22a
4-5-22b

यत्रोपविष्टः संकल्पं नोपहन्याद्बलीयसः ।
तदासनं राजकुले ईप्सेत पुरुषो वसन् ।।

4-5-23a
4-5-23b

यथैनं यत्र चासीनं शङ्कयेद्दुष्टचरिणम् ।
न तत्रोपविशेज्जातु यो राजवसतिं वसेत् ।।

4-5-24a
4-5-24b

स्वभूमौ काममासीत तिष्ठेद्वा राजसन्निधौ।
न त्वेवासनमन्यस्य प्रार्थयेत कदाचन ।।

4-5-25a
4-5-25b

परासनगतं ह्येनं परस्य परिचारकाः ।
परिषद्यपकर्षेयुः परिहास्येत शत्रुभिः ।।

4-5-26a
4-5-26b

नित्यं विप्रतिषिद्धं तत्पुरस्तादासनं मतम् ।
अर्थार्थं हि यदा भृत्यो राजानमुपतिष्ठते ।।

4-5-27a
4-5-27b

दक्षिणं वाऽथ वामं वा भागमाश्रित्य पण्डितः।
तिष्ठेद्विनीतवद्राजन्न पुरस्तान्न पृष्ठतः।
राक्षिणामात्तशस्त्राणां पश्चात्स्थानं विधीयते ।।

4-5-28a
4-5-28b
4-5-28c

मातृगोत्रे स्वगोत्रे वा नाम्ना शीलेन वा पुनः ।
संग्रहार्थं मनुष्याणां नित्यमाभाषिता भवेत् ।।

4-5-29a
4-5-29b

पूज्यमानोपि यो राज्ञा नरो न प्रतिपूजयेत्।
नैनमाराधयेज्जातु शास्ता शिष्यानिवालसान् ।।

4-5-30a
4-5-30b

नास्य युग्यं न पर्यङ्कं नासनं न रथं तथा।
आरोहेत्संमतोऽस्मीति यो राजवसतिं वसेत् ।।

4-5-31a
4-5-31b

यो वै गृहेभ्यः प्रवसन्क्रियमाणमनुस्मरन् ।
उत्थाने नित्यसंकल्पो निस्तन्द्रीः संघतात्मवान् ।।

4-5-32a
4-5-32b

परीतः क्षुत्पिपासाभ्यां विहाय परिदेवनम् ।
दुःखेन सुखमन्विच्छेद्यो राजवसतिं वसेत् ।।

4-5-33a
4-5-33b


करिष्याम्यहमित्येव यः स राजसु सिध्यति ।।

4-5-34a
4-5-34b

उष्णे वा यदि वा शीते रात्रौ वा यदि वा दिवा ।
आदिष्टो न विकल्पेत यः स राजसु सिद्ध्यति ।।

4-5-35a
4-5-35b

नैव प्राप्तोऽवमन्येत सदाऽमात्यो विशारदः ।
मानं प्राप्तो न हृष्येत न व्यथेच्च विमानितः ।
ऋदुर्मृदुः सत्यवादो यः स राजसु सिद्ध्यति ।।

4-5-36a
4-5-36b
4-5-36c

नैव लाभाद्धर्षमियान्न व्यथेच्च विमानितः।
समः पूर्णतुलेव स्याद्यो राजवसतिं वसेत् ।।

4-5-37a
4-5-37b

अल्पेच्छो धृतिमान्राजञ्छायेवानुगतः सदा।
दक्षः प्रदक्षिणो धीरः स राजवसतिं वसेत् ।।

4-5-38a
4-5-38b

इतिहासपुराणज्ञः कुशलः सत्कथासु च।
वदान्यः सत्यवाक्वापि यो राजवसतिं वसेत् ।।

4-5-39a
4-5-39b

न मिथो भाषितं राज्ञो मनुष्येषु प्रकाशयेत् ।
यं चासूयन्ति राजानः पुरुषं नो वदेच्च तम् ।।

4-5-40a
4-5-40b

नैषां कर्मसु संयुक्तो धनं किंचिदुपस्पृशेत्।
प्राप्नुयादाददानो वा बन्धं वा वधमेव वा ।।

4-5-41a
4-5-41b

हुल्योपस्थितयोः पश्य मम चान्यस्य चोभयोः ।
अन्यं पुष्णाति मद्धीनमिति धीरो न मुह्यति ।।

4-5-42a
4-5-42b

श्रेयांसं हि परित्यज्य वैद्यं कर्मणिकर्मणि ।
पापीयांसं प्रकुर्वीरञ्शीलमेषां तथाविधम् ।।

4-5-43a
4-5-43b

नैषां दारेषु कुर्वीत प्राज्ञो मैत्रीं कथंचन ।
रक्षणं तु न सेवेत यो राजवसतिं वसेत् ।।

4-5-44a
4-5-44b

यदा ह्यभिसमीक्षेत प्रेष्यं स्त्रीभिः समागतम् ।
बुद्धिः परिभवेत्तस्य राजा शङ्केत वा पुनः ।।

4-5-45a
4-5-45b

शङ्कितस्य पुनः स्त्रीषु कस्य भृत्यस्य भूमिपः।
जीवितं साधु मन्येत प्रकृतिस्थो बलात्कृतः ।।

4-5-46a
4-5-46b

हर्षवस्तुषु चाप्यत्र वर्तमानेषु केषु चित्।
नातिगाढं प्रहृष्येत तान्येवास्यानुपूजयेत् ।। 47 ।।

4-5-47a
4-5-47b

हर्षाद्धि मन्दः पुरुषः स्वैरं कुर्वीत वैकृतम् ।
तदस्यान्तःपुरे वृत्तमीक्षां कुर्वीत भूमिपः ।।

4-5-48a
4-5-48b

अन्तःपुरगतं ह्येनं स्त्रियः क्लीबाश्च सर्वतः ।
वर्तमानं यथावच्च कुत्सयेयुरसंशयम् ।।

4-5-49a
4-5-49b

तस्माद्गम्भीरमात्मानं कृत्वा हर्षं नियम्य च।
नित्यमन्तःपुरे राज्ञो न वृत्तं कीर्तयेद्बहिः ।।

4-5-50a
4-5-50b

यथा हि सुमहामन्त्रो भिद्यमानो हरेत्सुखम्।
एवमन्तःपुरे वृत्तं श्रूयमाणं बहिर्भवेत् ।।

4-5-51a
4-5-51b

या तु वृत्तिरबाह्यानां बाह्यानामपि केवलम्।
उभयेषां समस्तानां शृणु राजोपजीविनाम् ।।

4-5-52a
4-5-52b

न स्त्रियो जातु मन्येत बाह्ये वाभ्यन्तरेऽपि वा ।
अनुजीविनां नरेन्द्रस्तु सृजेद्धि सुमहद्भयम् ।।

4-5-53a
4-5-53b

मत्वाऽस्य प्रियमात्मानं राजरत्नानि राजवत्।
अराजा राजयोग्यानि नोपयुञ्जीत पण्डितः ।।

4-5-54a
4-5-54b

अराजानं हि रत्नानि राजकान्तानि राजवत्।
भुञ्जानं तं नरं राजा न तितिक्षेत जीवितम् ।।

4-5-55a
4-5-55b

तस्मादव्यक्तभोगेन भोक्तव्यं भूतिमिच्छता ।
तुल्यभोगं हि राजा तु भृत्यं कोपेन योजयेत् ।।

4-5-56a
4-5-56b

न चापत्येन संप्रीतिं राज्ञः कुर्वीत केनचित् ।
अधिक्षिप्तमनर्थं च द्वेष्यं च परिवर्जयेत् ।।

4-5-57a
4-5-57b

एतां हि सेवमानस्य नरसीमां चतुर्विधाम्।
द्विधा विच्छिद्यते मूलं राजमूलोपसेविनः ।।

4-5-58a
4-5-58b

एतैस्तु विपरीता या नरसीमा नराधमैः ।
तथा कुर्वीत संसर्गं न विरोधं कथंचन ।।

4-5-59a
4-5-59b

बन्धुभिश्च नरेन्द्रस्य बलवद्भिश्च मानवैः ।
साधु मन्येत संसर्गं न विरोधं कथंचन ।।

4-5-60a
4-5-60b

ताभ्यां तु नरसीमाभ्यां विरुद्धस्याल्पतेजसः ।
प्रथमं छिद्यते मूलं द्वितीयं जायते भयम् ।।

4-5-61a
4-5-61b

उद्धतानां च यो वेषः कुहकानां च यो भवेत् ।
राजवेषं च विस्पष्टं सेवमानो न वर्धते।
इतराभ्यां तु वेषाभ्यां परिहास्येत बान्धवैः ।।

4-5-62a
4-5-62b
4-5-62c

अपुंभिश्चैव पुंभिश्च स्त्रीभिः स्त्रीदर्शिभिर्नरैः ।
शक्ये सति न संभाषां जातु कुर्वीत कर्हिचित् ।।

4-5-63a
4-5-63b

प्रतिसंभाषमाणो हि त्रिभिरेतैरचेतनः।
श्येनः पेशीमिवादत्ते पुरुषो भूतिमात्मनः ।।

4-5-64a
4-5-64b

ये च राज्ञाऽभिसत्कारं लभेरन्कारणादिव।
तैश्च सामन्तदूतैश्च न संसज्येत कर्हिचित् ।।

4-5-65a
4-5-65b

न चान्याचरितां भूमिमसंदिष्टो महीपतेः।
उपसेवेत मेधावी यो राजवसतिं वसेत् ।।

4-5-66a
4-5-66b

न च संदर्शने राज्ञां प्रबन्धमभिसंजपेत् ।
अपि चैतद्दरिद्राणां व्यलीकस्थानमुत्तमम् ।।

4-5-67a
4-5-67b

अर्थकामा च या नारी राजानं स्यादुपस्थिता।
अनुजीवी तथायुक्तां निध्यायन्दुष्यते च सः ।।

4-5-68a
4-5-68b

तस्मान्नारीं न निध्यायेत्तथायुक्तां विचक्षणः।
तथा क्षुतं च वातं च निष्ठीवं चाचरेच्छनैः ।।

4-5-69a
4-5-69b

न नर्मसु हसेज्जातु मूढवृत्तिर्हि सा स्मृता ।
स्मितं तु मृदुपूर्वेण दर्शयीत प्रसादजम् ।।

4-5-70a
4-5-70b

न चाक्षौ न भुजौ जातु न च वाक्यं समाक्षिपेत्।
न च तिर्यगवेक्षेत चक्षुर्भ्यां सम्यगाचरेत् ।।

4-5-71a
4-5-71b

भ्रुकुटिं च न कुर्वीत न चाङ्गुष्ठैर्लिखेन्महीम्।
न च गाढं विजृम्भेत जातु राज्ञः समीपतः ।।

4-5-72a
4-5-72b

न प्रशंसेन्ना चासूयेत्प्रियेषु च हितेषु च ।
स्तूयमानेषु वा तत्र दूष्यमानेषु वा पुनः ।।

4-5-73a
4-5-73b

अथ संदृश्यमानेषु प्रियेषु च हितेषु च।
श्रूयमाणेषु वाक्येषु वर्णयेदमृतं यथा ।।

4-5-74a
4-5-74b

न राज्ञः प्रतिकूलानि सेवमानः सुखी भवेत्।
पुत्रो वा यदि वा भ्राता यद्यप्यात्मसमो भवेत् ।।

4-5-75a
4-5-75b

अप्रमत्तो हि राजानं रञ्जयेच्छीलसंपदा।
उत्थानेन तु मेधावी शौचेन विविधेन च ।।

4-5-76a
4-5-76b

स्नानं हि वस्त्रशुद्धिश्च शारीरं शौचमुच्यते।
असक्तिः प्राकृतार्थेषु द्वितीयं शौचमुच्यते ।।

4-5-77a
4-5-77b

राजा भोजो विराट् सम्राट् क्षत्रियो भूपतिर्नृपः ।
य एतैः स्तूयते शब्दैः कस्तं नार्चितुमर्हति ।।

4-5-78a
4-5-78b

तस्माद्भक्त्या च युक्तः सन्सत्यवादी जितेन्द्रियः ।
मेधावी धृतिमान्प्राज्ञः संश्रयीत महीपतिम् ।।

4-5-79a
4-5-79b

कृतज्ञं प्राज्ञमक्षुद्रं दृढभक्तिं जितेन्द्रियम् ।
वर्धमानं स्थितं स्थाने संश्रयीत महीपतिम् ।।

4-5-80a
4-5-80b

एष वः समुदाचारः समुद्दिष्टो यथाविधि ।
यथार्थान्संप्रपत्स्यन्ते पार्थ राजोपजीविनः ।।

4-5-81a
4-5-81b

संवत्सरमिमं तावदेवंशीला बुभूषथः ।
ततः स्वविषयं प्राप्य यथाकामं चरिष्यथ ।।

4-5-82a
4-5-82b

वैशंपायन उवाच।

4-5-83x

तं तथेत्यब्रुवन्पार्थाः पितृकल्पं यशस्विनम्।
प्रहृष्टाश्चाभिवाद्यैनमुपातिष्ठन्परंतपाः ।।

4-5-83a
4-5-83b

तेषां प्रतिष्ठमानानां मन्त्रांश्च ब्राह्मणोऽजपत्।
भवाय राज्यलाभाय वीर्याय विजयाय च ।।

4-5-84a
4-5-84b

ततोऽब्रवीदसौ विप्रो वाचमाशीः प्रयुज्य च।
स्वद्रव्यप्रतिलाभाय शत्रूणां मर्दनाय च ।।

4-5-85a
4-5-85b

स्वस्ति वोस्तु शिवः पन्था द्रक्ष्यामि पुनरागतान्।
इत्युक्ता हृष्टमनसो गुरुणा तेन धीमता।
युधिष्ठिरमुखाः सर्वे गन्तुं समुपचक्रमुः ।।

4-5-86a
4-5-86b
4-5-86c

।। इति श्रीमन्महाभारते विराटपर्वणि
पाण्डवप्रवेशपर्वणि पञ्चमोऽध्यायः ।। 5 ।।

[सम्पाद्यताम्]

4-5-15 पाण्डवाग्निरिति पाण्डवेति छेदः। राजा पुरुषविग्रहोऽग्निरित्यन्वयः ।। 15 ।। 4-5-61 प्रथमं छिद्यते निद्रा इति थo धo पाठः ।। 61 ।।

विराटपर्व-004 पुटाग्रे अल्लिखितम्। विराटपर्व-006