महाभारतम्-04-विराटपर्व-002

विकिस्रोतः तः
← विराटपर्व-001 महाभारतम्
चतुर्थपर्व
महाभारतम्-04-विराटपर्व-002
वेदव्यासः
विराटपर्व-003 →
महाभारतस्य पर्वाणि
  1. आदिपर्व
  2. सभापर्व
  3. आरण्यकपर्व
  4. विराटपर्व
  5. उद्योगपर्व
  6. भीष्मपर्व
  7. द्रोणपर्व
  8. कर्णपर्व
  9. शल्यपर्व
  10. सौप्तिकपर्व
  11. स्त्रीपर्व
  12. शान्तिपर्व
  13. अनुशासनपर्व
  14. आश्वमेधिकपर्व
  15. आश्रमवासिकपर्व
  16. मौसलपर्व
  17. महाप्रस्थानिकपर्व
  18. स्वर्गारोहणपर्व

युधिष्ठिरेण भ्रातृभिः सह मन्त्रणेन विराटनगरे निवासनिर्धारणम् ।। 1 ।।
तथा स्वस्य यतिवेपपरिग्रहेण विराटसभास्तारीभवनकथनम् ।। 2 ।।





वैशंपायन उवाच ।

4-2-1x

निवृत्तवनवासास्ते सत्यसन्धा मनस्विनः।
अकुर्वत पुनर्मन्त्रं सह धौम्येन पाण्डवाः ।। 1 ।।

4-2-1a
4-2-1b

अथाब्रवीद्धर्मराजः कुन्तीपुत्रो युधिष्ठिरः।
भ्रातॄन्कृष्णां च संग्रेक्ष्य धौम्यं च कुरुनन्दनः ।। 2 ।।

4-2-2a
4-2-2b

द्वादशेमानि वर्षाणि राज्याद्विप्रोषिता वयम्।
त्रयोदशोऽयं संप्राप्तः कृच्छ्रात्परमदुर्वसः।
स साधु कौन्तेय इतो वासमर्जुन रोचय ।। 3 ।।

4-2-3a
4-2-3b
4-2-3c

त्रयोदशमिदं प्राप्तं क्वनु वत्स्यामहेऽर्जुन।
अबुद्धा धार्तराष्ट्रैश्च समग्राः सह कृष्णया ।। 4 ।।

4-2-4a
4-2-4b

अर्जुन उवाच।

4-2-5x

तस्यैव वरदानेन धर्मस्य मनुजाधिप।
अज्ञाता विचरिष्यामो नराणां भरतर्षभ ।। 5 ।।

4-2-5a
4-2-5b

यानि राष्ट्राणि वासाय कीर्तयिष्यामि कानिचित् ।
रमणीयानि गुप्तानि तेषां किंचित्तु रोचय ।। 6 ।।

4-2-6a
4-2-6b

रम्या जनपदाः सन्ति बहवस्त्वभितः कुरून् ।
पाञ्चालाश्चैव मत्स्याश्च साल्ववैदेहबाह्लिकाः ।
दशार्णाः शूरसेनाश्च कलिङ्गा मागधा अपि ।। 7 ।।

4-2-7a
4-2-7b
4-2-7c

विराटनगरं चापि श्रूयते शत्रुसूदन ।
रमणीयं जनाकीर्णं सुभिक्षं स्फीतमेव च ।। 8 ।।

4-2-8a
4-2-8b

नानाराष्ट्राणि चान्यानि श्रूयन्ते सुबहूनि च ।
यत्र ते रोचते राजंस्तत्र गच्छामहे वयम् ।। 9 ।।

4-2-9a
4-2-9b

कतमस्मिञ्जनपदे महाराज निवत्स्यसि ।
मा विषादे मनः कार्यं राज्यभ्रंश इति क्वचित् ।। 10 ।।

4-2-10a
4-2-10b

युधिष्ठिर उवाच।

4-2-11x

एवमेतन्महाबाहो यथा स भगवान्प्रभुः।
अब्रवीत्सर्वभूतेशस्तथैतन्न तदन्यथा ।। 11 ।।

4-2-11a
4-2-11b

अवश्यं त्वेव वासार्थं रमणीयं शिवं सुखम्।
संमन्त्र्य सहितैः सर्वैर्द्रव्यमकुतोऽभयम् ।। 12 ।।

4-2-12a
4-2-12b

मात्स्यो विराटो बलवानभिरक्तोथ पाण्डवान्।
धर्मशीलो वदान्यश्च वृद्धः सत्स्वपि संमतः ।। 13 ।।

4-2-13a
4-2-13b

गुणवाँल्लोकविख्यातो दृढभक्तिर्जितेन्द्रियः ।
तत्र मे रोचते पार्थ मत्स्यराजान्तिकेऽनघ ।। 14 ।।

4-2-14a
4-2-14b

विराटनगरे तात मासान्द्वादशसंमितान्।
कुर्वन्तस्तस्य कर्माणि वसामो यदि रोचते ।। 15 ।।

4-2-15a
4-2-15b

यानियानि च कर्माणि तस्य शक्ष्यामहे वयम्।
कर्तुं यो यत्स तत्कर्म ब्रवीतु कुरुनन्दन ।। 16 ।।

4-2-16a
4-2-16b

अर्जुन उवाच ।।

4-2-16x

नरदेव कथं कर्म तस्य राष्ट्रे करिष्यसि ।
मनुजेन्द्र विराटस्य रंस्यसे केन कर्मणा ।। 17 ।।

4-2-17a
4-2-17b

अक्लिष्टवेषधारी च धार्मिको ह्यनसूयकः ।
न तवाभ्युचितं कर्म नृशंसं नापि कैतवम् ।। 18 ।।

4-2-18a
4-2-18b

सत्यवागसि याज्ञीको लोभक्रोधविवर्जितः ।
मृदुर्वदान्यो ह्रीमांश्च धार्मिकः सत्यविक्रमः ।। 19 ।।

4-2-19a
4-2-19b

स राजंस्तपसा क्लिष्टः कथं तस्य करिष्यसि।
न दुःखमुचितं किंचिद्राजन्पापमतेर्यथा।
स इमामापदं प्राप्य कथं घोरां तरिष्यसि ।। 20 ।।

4-2-20a
4-2-20b
4-2-20c

वैशंपायन उवाच।

4-2-21x

अर्जुनेनैवमुक्तस्तु प्रत्युवाच युधिष्ठिरः ।
शृणु त्वं यत्करिष्यामि कर्म वै कुरुनन्दन ।। 21 ।।

4-2-21a
4-2-21b

विराटं समनुप्राप्य राजानं मात्स्यनन्दनम् ।
सभास्तारो भविष्यामि विराटस्येति मे मतिः ।। 22 ।।

4-2-22a
4-2-22b

कङ्को नाम ब्रुवाणोऽहं मताक्षः साधुदेविता।
वैडूर्यान्काञ्चनान्दानान्स्फाटिकान्राजतानपि ।। 23 ।।

4-2-23a
4-2-23b

कृष्णाक्षाँल्लोहिताक्षांश्च निवप्स्यामि मनोरमान्।
अरिष्टान्राजगोलिङ्गान्दर्शनीयान्सुवर्चसः ।। 24 ।।

4-2-24a
4-2-24b

लोहिताश्चाश्मगर्भाश्च सन्ति तात धनानि मे।
दर्शनीयाः सभानन्दाः कुशलैः साधुनिष्ठिताः ।। 25 ।।

4-2-25a
4-2-25b

अप्येतान्पाणिना स्पृष्ट्वा संप्रहृष्यन्ति मानवाः ।। 26 ।।

4-2-26a

तान्विकीर्य समे देशे रमणीये विपांसुले।
देविष्यामि यथाकामं स विहारो भविष्यति ।। 27 ।।

4-2-27a
4-2-27b

कङ्को नाम्ना परिव्राट् च विराटस्य सभासदः।
ज्योतिषे शकुनज्ञाने निमित्ते चाक्षकौशले ।
ब्राह्मे वेदे मयाऽधीते वेदाङ्गेषु च सर्वशः ।। 28 ।।

4-2-28a
4-2-28b
4-2-28c

धर्मकामार्थमोक्षेषु नीतिशास्त्रेषु पारगः।
पृष्टोऽहं कथयिष्यामि राज्ञः प्रियतमं वचः ।। 29 ।।

4-2-29a
4-2-29b

आसं युधिष्ठिरस्याहं पुरा प्राणसमः सखा।
इति वक्ष्यामि राजानं यदि मामनुयोक्ष्यते ।। 30 ।।

4-2-30a
4-2-30b

विराटनगरे छन्न एवं युक्तः सदा वसे।
इत्येवं मे प्रतिज्ञातं विचरिष्याम्यहं यथा ।। 31 ।।

4-2-31a
4-2-31b

इति श्रीमन्महाभारते विराटपर्वणि
पाण्डवप्रवेशपर्वणि द्वितीयोऽध्यायः ।। 2 ।।

विराटपर्व-001 पुटाग्रे अल्लिखितम्। विराटपर्व-003