सामवेदः/कौथुमीया/संहिता/ऊह्यगानम्/दशरात्रपर्व/प्रथमादशतिः/वसिष्ठः४

विकिस्रोतः तः


वसिष्ठः.
वसिष्ठः.

१५
इमा उ वां दिविष्टय उस्रा हवन्ते अश्विना |
अयं वामह्वेऽवसे शचीवसू विशंविशं हि गच्छथः || ७५३ ||
युवं चित्रं ददथुर्भोजनं नरा चोदेथां सूनृतावते |
अर्वाग्रथं समनसा नि यच्छतं पिबतं सोम्यं मधु || ७५४ ||



४ वसिष्ठः । ककुबुत्तरा बृहती । अश्विनौ ।।

आइमाउवान्दिविष्टयोवा ।। ऊस्राहवन्तेअश्विनाअयंवामह्वेअवसे । शचाऽ२३इवसू । वाइशंविशाऽ२३ꣲहीऽ३ ।। गाच्छाऽ२३४था । ओवाऽ६ । हाउवा ।। श्रीः ।। विशोवा ।। वाइशꣲहिगच्छथोयुवञ्चित्रन्ददथुर्भो । जनाऽ२३न्नरा ।। चोदेथाꣲसूऽ२३नाऽ३ ।। तावाऽ२३४ता । ओवाऽ६ । हाउवा ।।श्रीः।। चोदोवा ।। थाꣲसूनृतावतेअर्वाग्रथꣲसमनसा । नियाऽ२३च्छताम्।। पाइबतꣲसोऽ२३मीऽ३ ।। याम्माऽ२३४धा । ओवाऽ६ । हाउवा ।। अस् ।।

दी. २४. उत. ३. मा। १५ द. ।।४।।।