सामवेदः/कौथुमीया/संहिता/ऊह्यगानम्/दशरात्रपर्व/प्रथमादशतिः/वसिष्ठः३

विकिस्रोतः तः
वसिष्ठः
वसिष्ठः.

१४
प्रत्यु अदर्श्यायत्यू३च्छन्ती दुहिता दिवः |
अपो मही वृणुते चक्षुषा तमो ज्योतिष्कृणोति सूनरी || ७५१ ||
उदुस्रियाः सृजते सूर्यः सचा उद्यन्नक्षत्रमर्चिवत् |
तवेदुषो व्युषि सूर्यस्य च सं भक्तेन गमेमहि || ७५२ ||




३. वसिष्ठः । ककुबुत्तरा बृहती । उषा ।।

प्रत्युवदर्श्यायतोवा ।। उच्छन्तीदुहितादिवोअपोमहीवृणुतेच । क्षुषाऽ२३तमाः ।। ज्योतिष्कृणोऽ२३तीऽ३ ।। सूनाऽ२३४रा । ओवाऽ६ । हाउवा ।।श्रीः।। ज्योतोवा ।। कार्णोतिसूनरीउदुस्रियास्सृजतेसू । रियाऽ२३स्सचा । ऊद्यन्नक्षाऽ२३त्राऽ३म् ।। आर्चाऽ२३४इवात् । ओवाऽ६ । हाउवा ।। श्रीः ।। उद्योवा ।। नाक्षत्रमर्चिवत्तवेदुषोवियुषिसू । रियाऽ२३स्यचा ।। सांभक्तेना३२३गाऽ३ ।। माइमाऽ२३४हा । ओवाऽ६ । हाउवा ।।

दी. २४ उत्. ३ मा. १०. दौ. ।।३।।