पृष्ठम्:गोपालसहस्रनामस्तोत्रम्.pdf/४१

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
२७
गोपालसहस्रनामस्तोत्रम्


नाग:--- आदिशेषः शयनतया अस्यास्तीति नागः । नागशब्दादर्श आद्यच् । नागशयन इत्यर्थः । नवाम्भ:- नूतनजलधरकान्तिः। विरुद:- विगतरोदनः विशोक इत्यर्थः। वीरहा-परमात्मनो नास्तित्वं वदतो वीरान् हतवान् ।

 'असत्यमप्रतिष्ठं ते जगादाहुरनीश्वरम् ।’ (गी. 16-8)  तानहं द्विषतः क्रूरान् संसारेषु नराधमान् ॥  क्षिपाम्यजस्रमशुभानासुरीष्वेव योनिषु ॥' (गी. 16-19)

इति गीतावचनमत्र स्मर्तव्यम् । धर्मरक्षणार्थं तत्परिपन्थिन: वीरान् पराक्रमशालिनः असुरान् हन्तीति वा वीरहा। वरदः- आश्रितानामभीष्टप्रदः । बली- बलवान् । गोपथः - गोर्मार्ग एवं मार्गो यस्य सः। गवानुचर इत्यर्थः । गावः ज्ञानानि पन्थाः प्राप्तिमार्गो यस्येति वा गोपथः । विजयी-सर्वत्र विजयः अस्यास्तीति । यद्वा विजयी ज्ञानशक्त्यादिगुणैः सर्वोत्कृष्टः । विद्वान् --- सर्वज्ञः। शिपिविष्टः - शिपयो रश्मयः तान् संप्रविष्टः व्याप्तवान् दीतिपूर्ण इत्यर्थः।

 'तेजोभिरापूर्य जगत्समग्रं भासस्तवोग्राः प्रतपन्ति विष्णो।’

(गी. 11-30)

इति भगवद्गीतायाम् । शिपयः पशवः तेषु विशति तिष्ठति यज्ञरूपेणेति शिपिविष्टः यज्ञमूर्तिः । 'यज्ञो वै विष्णुः पशवः शिपिर्यज्ञ एव पशुषु प्रतितिष्ठति' । (तै. सं. १-७-४) इति श्रुतेरिति चाहुः । सनातनः -- नित्यः ॥ २३ ॥


 परशुरामवचोग्राही वरग्राही शृगालहा ।
 दमधोषोपदेष्टा च रथग्राही सुदर्शनः ॥ २४ ॥

 परशुरामवचोग्राही-परशुरामस्य यत् वचः मया रक्ष्यमाणे वैष्णवे धनुषि शरं योजयस्वेति तत् गृह्णाति स्वीकरोतीति तादृशः । वरग्राही-आश्रि-



 24.a. ख. पर्शुराम