पृष्ठम्:चन्द्रालोकः (राकागमव्याख्यासहितः).djvu/१९४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सप्तमं युग्धः । १५ - - व्यज्यते । इदमेव वाक्यगतस्यापि । तादृशदस्तुनालङ्कारो यया- अस्मिन् दिग्विजयोयने पतिथं में रूतादिति ब्यायिनी कम्पं साविकभावमञ्चति रिपुक्षीणीन्द्रधार धरा । अस्यैवाभिमुखं निपल्य समरे यायद्भिरूई निजः । पन्था भास्वति दृश्यते विलमयः प्रत्यर्थिभिः पार्थिवैः ॥ अब कम्पादिवस्तुना एतस्य राज्ञो दिशि रतिं दृष्ट्र ससुद्दीपितमदनेवाऽरिधरणी जायत इत्युत्प्रेक्षा व्यज्यते । इदमेव वाक्यगतस्यापि । अत्रैवोत्तराधे 'निपत्योध्वं यास्यन्नि-रिति विचित्रालारेण रिपूणामनिशूरत्वरूपवस्तु बघत इत्यारेण वस्तु ध्वनिः । तादृशालारणालङ्कारध्वनिर्यथा- एतद्दन्तिवलैर्विलोक्य निखिलामालिङ्तिाङ्ग भुधं सामाङ्गणसीम्नि जङ्गमगिरिस्तोमध्माधायिभिः । पृथ्वीन्द्रः पृथुरेतदुयसमरप्रेक्षोपनन्नाऽमर- | श्रेणीमध्यचरः पुनः क्षितिधरलैपाय धते धियम् ॥ अत्र भ्रान्तिमदलङ्कारेण चपलातिशयोक्त्यलङ्कारः । इदमेव वाक्यगतस्यापि । पदगतकविनिबद्धवप्रौढोकिसिद्धार्थशक्तिमूलो वस्तुना वन्तुध्वनियेथा- शक्तिर्निलिजेयं तव भुजयुगले नाथ ! दोषाकरली. | वैक्न्ने पाश्र्वे तथैषा प्रतिक्सति महाकुट्टनी खड्गयष्टिः । आज्ञेयं सर्वगा ते विलसति च पुरः किं मया वृद्धया ते प्रोच्येवेत्थं प्रकोपाच्छशिकरसितय यस्य कीत्या प्रयातम् ॥ अत्र कीर्तिप्रयाणरूपवस्तुना कीर्तेर्जगद्व्यापित्वरूपं वस्तु व्यज्यते । अत्रैव परि. करालङ्कारेण नेदं स्थानं मम वासयोग्यमिति वस्तु व्यज्यते । परिकारालङ्कारेणैव इतर. कामिनीवृत्तान्तप्रतीतिरूपसमासोक्त्यलङ्कारोऽपि व्यज्यते । आज्ञादीनां सर्वगतल्वादि. रूपवस्तुना अप्रस्तुतीप्रशंसालङ्कारोऽपि व्यज्यत इति चतुर्णामपीदमेव । वाक्यगत• मपीदमेव । द्वादशविधः प्रबन्धगतो यथा गृधगोमायुसंवादे- अहं स्थित्वा श्मशानेऽस्मिन् गृधगोमायुसङ्कुले । कालवले घोरे सर्वप्राणिभयङ्करे ।। न चेह जीवितः कश्चित्कालधर्ममुपगतः । प्रियो वा यदि वा द्वेष्यः प्राणिनां गतिरीदृशी ॥ इति दिवो प्रभवतो गृध्रस्य वाक्यम् । अत्र पुरुषविसर्जनरूपवस्व व्यङ्ग्यम् । आदित्योऽयं स्थितो मूढाः ! स्नेहं कुरुत साम्प्रतम् । बहुविध्नो मुहूर्वोऽयं जीवेदपि कदाचन ॥ अमुं कनकवर्णाभ बालमप्राप्तयौवनम् । गृधवाक्याथै मूढास्त्यजध्वमविशतिः ।