पृष्ठम्:चन्द्रालोकः (राकागमव्याख्यासहितः).djvu/१९३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१४४ राकागमसहिते चन्द्रालोके- स्ताविवक्षितवाच्यवनेरुदाहरणम्। 'अम्बरे विहर्तुमभ्यासपरम्परेति वाच्यस्य स्वार्थ त्यागेन देवलोकव्यापकत्वलक्षकत्वम् । पदगतशब्दशक्तिमूलसंलक्ष्यक्रमवस्तुवनिर्यथा-- पर्यडूतपन्नसरस्वदङ्की लापुरीमप्यभिलाषि चित्तम् । कुत्रापि चेद्वस्तुनि ते प्रयाति तदृष्यवेहि स्वशये शयालु ॥ अत्र सर्व सुलभ'मिति उदशक्त्या "नललामः सुलभ' इति वस्तु व्यज्यते । इद. मेव वाक्यगततादृशवनेरप्युदाहरणम् । पदगतशब्दशक्तिमूळ सलक्ष्यक्रमालङ्कारक्ष्वनि येथी- हाचं तदीयां परिपीय मुट्ठ मृद्दीकया तुल्यरस से हँसः ।। तल्याज तो परपुष्टपुष्टै घृणां च वीणाक्कणिते वितेने ॥ अन्न 'घृणामिति शब्दशक्त्या व्यतिरेकालङ्कारः । इदमेव वाक्यगतशब्दशक्तिमूल- संलक्ष्यक्रमालङ्कारध्वनेरुदाहरणम् । पढ्गतस्वतःसिद्धार्थशक्तिमूलो वस्तुना वस्तुध्वनि येथा- कथाप्रसङ्गेन मिथः सखीमुखात्तणेऽपि तन्व्या नळनामनि श्रुते । द्रुतं विधूयाऽन्यदभूयताऽनया मुदा तदाकर्णनसज्जकर्णया ।। अत्र श्रवणादरचल्तुना ममोपभोगयोग्य इति वस्तु व्यज्यते । पदगततादृश वस्तुनाऽलङ्कारध्वनियंथा-‘हयोद्वयीत्यादि । अन्न स्वमुखशोभानिरीक्षणरूपवस्तुना अपमाछारो व्यङ्ग्यः । अलङ्कारेण वस्तुध्वनिर्यथा--- अस्मै कर प्रवितरन्तु नृपा न कस्मा. दस्यैव तत्र यदभूत् प्रतिभूः कृपाणः । | दैवाढू यदा प्रवितरन्ति न ते तदैव नेदेकृपाऽजनि कृपाणकरग्रहोय ॥ अन्न 'कृपाणः प्रतिभूरिति रूपकेण सकलरिपुपराभवः क्षणात्तः इति वस्तु यज्यते । अलङ्कारेणालङ्कारध्वनिर्थथा- शशंस दासीङ्क्तिविद् विदर्भजामितो ननु स्वामिनि ! पश्य कौतुकम् । यदेष सौधाग्रनटे पटाञ्चले चलेऽपि काकस्य पदार्पणग्रहः ॥ अन्न अननुरूपसम्बन्धकथनरूपविषमालङ्कारेण अप्रस्तुत प्रशंसोपमा च व्यज्यते । इदमेव वाक्यगतस्याप्युदाहरणम् । अत्रार्थः स्वतःसम्भवी । कविप्रौढोकिसिद्धार्थशक्ति. मूलो वस्तुना वस्तध्वनियथा-- दूरं गौरगुणैरहङ्ङ्कतिभृत जैशाङ्ककारे चर- त्येतदोर्यशसि प्रयाति कुसु६ बिभ्यन्न निद्रा निशि । धम्मिलले तव मल्लिकाष्ठमनस माल्यै भिया लीयते पीयूषत्ववकैतवाढू धुतदरः शीतयुतिः स्वियति । अन्न अचेतनानामपि मयादिजननवस्तुना 'चमत्कार कीर्तिः करोतीति वस्तु