पृष्ठम्:चन्द्रालोकः (राकागमव्याख्यासहितः).djvu/१९५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

रहामपहिले भन्द:लद---

  • -*-*-*-*-*-
  • -

| इदै रात्रौ प्रभवतो गोमायावम्बूि । ३ विसर्जन व्ङ्यम् । एवमलङ्कारादि- व्यञ्जकाः प्रबन्धाः स्वयमूहनीयाः । अरूफुटक्रमः पदैकदेशगतोऽनेकविधः। प्रकृतिप्रत्ययो. पसर्ग निपातादिरूपपदैकदेशस्थानेकत्वात् । यथा-- जयति ललाटकटाक्षः शशिमौलेः पक्ष्मलः प्रियाप्रणतौ । धनुषि स्मरेण निहितः सङ्कण्टकः केतकेषुरिव ॥ अन्न जिधातोः शोभा व्यङ्गया । यथा- न्यकुकारो कायमेव मे यदस्तत्राप्यसौ तापसः । सोऽप्यन्नैव निहन्ति राक्षसभटान् जीवत्यहो ! रावणः । धिगू धिक् शक्रजित प्रबोधितवता किं कुम्भकर्णेन दा । स्वर्गग्रामटिकाविलुण्ठनवृथोच्छ्रनैः किमेभिर्भुजैः ॥ 'अनैति सईनाम्नः (अशक्यत्वम् ?), अरः इति बहुवचनस्य, ‘निहन्तिजीवतीति तिङ्प्रत्ययस्य,'अहो' इत्यत्ययस्य, ग्रामटिकेतिकरूपतद्धितस्य,भुजैरिति बहुवचनस्य, एवेति निपातस्य, 'प्रबोधितवतेत्युपसर्गस्य च व्यजकत्वं सहृदयैकवेद्यम् । एवमन्या. न्यप्युदोहर्तव्यानि । यत्तु काव्यप्रकाशे-'किं मन्ये विहरिष्यसे' इत्युत्तमपुरुषस्य प्रहास- यक्षकत्वमुकम्, तत् प्रहासे च मन्योपपदे मन्यतेत्तम एकवच्चेत्यानुशासनिकशक्ति ग्रहेण शक्त्यैव तदर्थबोधाञ्चिन्त्यम् । वर्णनिष्ठं स्चनानिष्ठं च रसादिव्यजकत्वं रीति. निरूपणेन वृत्तिनिरूपणेन च रूपष्टम् । वाक्यमात्रनिष्ठत्वादेकविधः शब्दार्थोभयशकि- मूलध्वनिर्यथा-- राज्ञमस्य शतेन किं कलयतो हेति शतघ्न, कृते लक्षैलैक्षभिदो, सुशव जयतः पद्मानि पचैरलम् । कतु सर्वपरच्छिदस्तदपि न शक्यं परान दा । तत्सङ्ख्यापगमं विनास्ति न गतिः काचिद् बतैतद्विषाम् ॥ अन्न 'सङ्ख्यापगम इव सङ्ख्यापगमः इत्युत्प्रेक्षा व्यङ्गया । तदेवमैकपञ्चाशद्भेदो निः । ननु रसानां नवत्वात् शृङ्गारस्य संयोगविप्रयोगरूपतया द्विविधत्वति संयोग. स्यालिङ्गनचुम्बनादिरूपत्वेन विप्रलम्भस्य अभिलाषादिरूपत्वेनाऽनेकविधत्वोत्तयोरपि विभावानुभावयभिचारवैचित्र्येण नायिकानायकथोरुत्तममध्यमाधमप्रकृतित्वेन देश. लिविस्थाविभेदेन च एकल्यैव रसस्याऽऽनन्त्यात्सईगणनायाः कर्तुमक्यतया कथ मेकपञ्चाशदिति चेन्न । रसध्वनित्वादिव्यापकरूपेण तदभिधानादिति सम्प्रदायः । संसृष्टिर्यथा- त्वया जगत्युञ्चितकान्तिसारे यदिन्दुनाऽशील शिलोच्छवृत्तिः । आरोपि तन्माणवकोऽपि मौलौ स यज्वराज्येऽपि महेश्वरेण ॥ अन्न इच्चितकान्तिसारः इति *शिलोञ्छवृत्तिरिति चात्यन्ततिरस्कृतवाच्ययोः