लक्ष्मीनारायणसंहिता/खण्डः १ (कृतयुगसन्तानः)/अध्यायः ५३१

विकिस्रोतः तः
← अध्यायः ५३० लक्ष्मीनारायणसंहिता - खण़्डः १ (कृतयुगसन्तानः)
अध्यायः ५३१
[[लेखकः :|]]
अध्यायः ५३२ →

श्रीनारायण उवाच-
शृणु लक्ष्म्येकदा रम्ये त्वश्वपट्टसरोवरे ।
कुंकुमवापिकाक्षेत्रे ऋषयश्चाययुर्मुदा ।। १ ।।
ऊर्जकृष्णाष्टमीं कर्तुं कृष्णनारायणस्य वै ।
जयन्त्या उत्सवे त्वन्ये रैवताचलवासिनः ।। २ ।।
व्योममार्गेण सशिष्या ज्वलन्तो ब्रह्मतेजसा ।
पुलहश्च पुलस्त्यश्च क्रतुश्च भृगुरङ्गिराः ।। ३ ।।
प्रचेताश्च वशिष्ठश्च दुर्वासाः कण्व इत्यपि ।
कात्यायनः पाणिनिश्च कणादो गौतमस्तथा ।। ४ ।।
सनकश्च सनन्दश्च तथा ऋषिः सनातनः ।
कपिलश्चासुरिश्चापि वायुः पञ्चशिखस्तथा ।। ५ ।।
विश्वामित्रो वाल्मीकिश्च कश्यपश्च पराशरः ।
विभाण्डको मरीचिश्च शुक्रोऽत्रिश्च बृहस्पतिः ।। ६ ।।
गार्ग्यो वात्स्यो वात्स्यायनो व्यासश्च जैमिनिस्तथा ।
मितवागृष्यसंगश्च याज्ञवल्क्यश्च मंकणः ।। ७ ।।
सौभरिः शुद्धजटिलो भरद्वाजः सुभद्रकः ।
मार्वण्डेयो बगदाद आसुरिश्च विटंकणः ।। ८ ।।
अष्टावक्रः शतानन्दो वामदेवश्च भागुरिः ।
संवर्तश्चाप्युतथ्यश्च नरश्च नारदस्तथा ।। ९ ।।
जाबालिः पर्शुरामश्चाप्यगस्त्यः पैल इत्यपि ।
शालायनो गौरमुखोऽप्युपमन्युः श्रुतश्रवाः ।। 1.531.१० ।।
मैत्रेयश्च्यवनश्चापि वररुचिः सुपर्णकः ।
स्वयंप्रकाशो विश्वात्मा सायणः पिप्पलायनः ।। ११ ।।
एते चान्ये प्रमूर्धन्याः समाजग्मुर्महोत्सवे ।
तान् दृष्ट्वा सहसोत्थाय नमस्कृत्य पुटांजलिः ।। १ २।।
कुशासनेषु रम्येषु वासयामास लोमशः ।
पूजयामास विधिवत् कुशलप्रश्नपूर्वकम् ।। १ ३।।
एतस्मिन्नन्तरे व्योम्नि तेजोराशिः प्रकाशयन् ।
दिशः सर्वाः परितश्चावततार सनातनः ।।१४।।
तेजसोऽम्यन्तरे रम्यः कुमारः कनकप्रभः ।
यथैव पञ्चवर्षीयः सभामध्ये समागतः ।। १५।।
प्रणेमुर्मुनयः सर्वे लोमशो नारदादयः ।
चक्रुश्च स्वागतं भ्रातुः सर्वज्येष्ठस्य योगिनः ।। १६।।
भगवान् श्रीकृष्णनारायणः स्वागतमाचरत् ।
सनत्कुमारो भगवानुवाच तानृषींस्तदा ।। १७।।
भद्रं वो मुनयः शश्वत्तपसां फलमीप्सितम् ।
निष्फलः श्रीकृष्णनारायणे कुशलप्रश्नकः ।। १८।।
साम्प्रतं कुशलं वश्च दर्शनं परमात्मनः ।
भारावतरणायैव चाविर्भूतस्य साम्प्रतम् ।। १ ९।।
उवाच श्रीकृष्णनारायणस्तं योगिनं मुनिम् ।
देहिनः श्रीहरेश्चापि कुशलप्रश्नमीप्सितम् ।।1.531.२०।।
सनत्कुमारो भगवान् प्राह कृष्णनरायणम् ।
शरीरे प्राकृते नाथाऽकुशलस्य हि संभवः ।।२१ ।।
तत्र वै कुशलप्रश्नं युज्यते देहिनां सदा ।
नित्यदेहे क्षेममूर्तौ सुखप्रश्नमनर्थकम् ।।२२।।
रक्तबिन्दूद्भवा देहा जीवानां कृतकर्मणाम् ।
न तु वै श्रीकृष्णनारायणस्याऽकृतकर्मणः ।।२३।।
प्रकृतीशस्याऽक्षराधिपतेर्नित्यस्वरूपिणः ।
सर्वेषामवताराणां कारणस्य हरेः कथम् ।।२४।।
नित्यानन्दरवनेस्तस्य कुशलप्रश्नमुच्यते ।
रक्तवीर्याश्रितो देहस्तव नास्ति कदापि वै ।। २५।।
भक्तानुग्रहमात्रेण दृश्यसे दिव्यविग्रहः ।
यस्याश्रयेण जीवानां कुशलं सर्वदा भवेत् ।।२६।।
यत्स्पर्शेन च भक्तानां दिव्यत्वं त्वादृशं भवेत् ।
सत्वं धन्योऽसि भगवन् मान्योऽसि जगतामपि ।।२७।।
सर्वेश्वरेश्वरोऽसि त्वं त्वत्परो नास्ति विश्वतः ।
इति कृत्वा पुनर्नत्वा चार्चयामास भावतः ।।२८।।
श्रीपतिं श्रीकृष्णनारायणं चाक्षरधारकम् ।
एतस्मिन्नन्तरे ब्रह्मा सावित्र्या सह चाययौ ।।२९।।
पार्वत्या सह शंभुश्च धर्मो मूर्त्या सहाऽऽययौ ।
अनन्तो नागिनीयुक्तः सूर्यः संज्ञासमन्वितः ।। 1.531.३ ०।।
शशी च रोहिणीयुक्तः शच्या युक्तः सुरेश्वरः ।
आदित्या वसवो रुद्रा दिक्पालाद्याश्च देवताः ।।३ १।।
सहसा श्रीकृष्णनारायणश्चोत्थाय भक्तितः ।
मधुपर्कादिकं दत्वा सत्कारं सुसमाचरत् ।।३२।।
प्रणेमुः ऋषयः सर्वे देवानृषींस्ततः सुराः ।
आनर्चुः श्रीकृष्णनारायणं श्रीपुरुषोत्तमम् ।। ३३।।
अथाऽऽसने स्थितः सनत्कुमारः प्राह संसदि ।
मया दृष्टं परंधाम न दृष्टः पुरुषोत्तमः ।।३४।।
धामाऽक्षरं लोकितं च न दृष्टश्चाक्षराधिपः ।
मया दृष्टस्तु गोलोको न दृष्टो राधिकापतिः ।।३५।।
ततो दृष्टं च वैकुण्ठं न दृष्टः श्रीरमापतिः ।
ततो दृष्टश्च दुग्धाब्धिर्नास्ति तत्र हरिः स्वयम् ।।३६।।
परिश्रान्तविषण्णेन स्नातं क्षीरोदधेस्तटे ।
विस्तीर्णे तत्र कमठो दृष्टो वै नैकयोजनः ।।३७।।
धन्योऽसीति मयोक्तः स नाहं धन्य उवाच माम् ।
क्षीरोदः सागरो धन्यो जन्तवो यत्र मद्विधाः ।।३८।।
ततो मया सागराय धन्यवादः प्रश्रावितः ।
समुद्रः प्राह मां नाहं धन्यवादस्य पात्रकम् ।।३९।।
धन्यवादस्य पात्रं तु पृथिवी लोकधारिणी ।
यत्र सप्ताब्धयो नित्यं वसन्ति च वितस्तिके ।।1.531.४० ।।
ततो मया पृथिव्यै च धन्यवादः प्रवर्णितः ।
पृथिव्याह च मां नाहं धन्यवादस्य पात्रिका ।।४१।।
धन्यवादस्य पात्रं तु शेषोऽनन्तो ममाऽऽसनम् ।
यत्राऽनन्तानि चाण्डानि फणायां सन्त्यणुर्यथा ।।४२।।
ततो मया ह्यनन्ताय धन्यवादः समर्पिताः ।
अनन्तः प्राह मां नाऽहं धन्यवादस्य पात्रकम् ।।४३।।
धन्यवादस्य पात्रं तु कूर्मो ममाश्रयो महान् ।
यस्य पीठे मादृशा वै शेषा वसन्त्यसंख्यकाः ।।४४।।
ततो मया कच्छपाय धन्यवादः समीरितः ।
कच्छपः प्राह मां नाऽहं धन्यवादस्य भूमिका ।।४५।।
धन्यवादस्य वै भूमिरापो यत्र वसाम्यहम् ।
अप्सु सन्ति मादृशा वै कच्छपाः कोटिशो मुने ।।४६ ।।
ततो मया महाद्भ्यश्च धन्यवादः प्रवर्तितः ।
आपः प्राहुस्तु मां धन्यवादार्हा न वयं मुने ।।४७।।
धन्यवादस्य पात्रं तु महातेजो जलाश्रयम् ।
ततो मया महातेजोमूर्तये धन्यताऽर्पिता ।।४८।।
महातेजश्च मां प्राह महावायोर्हि धन्यता ।
योग्याऽस्ति च मया वायुर्धन्यवादेन योजितः ।।४९।।
यत्राऽनन्तानि वै सृष्टिमण्डलानि तरन्ति हि ।
वायुः प्राह च मां नाऽहं धन्यवादार्ह ईश्वरः ।।1.531.५०।।
धन्यवादस्य पात्रं तु व्योमाकाशो हि वर्तते ।
मया व्योम्नेऽर्पितो धन्यप्रवादो व्योम चाह माम् ।।।५१ ।।
नाऽहं धन्यो जडाकाशश्चोत्पत्तिनाशवानहम् ।
धन्यवादस्य पात्रं तु चिदाकाशो यतो मम ।।५२।।
समुत्पत्तिर्विनाशश्च सृष्टौ सृष्टौ प्रजायते ।
अहं यस्यैकदेशेऽस्मि मयि ब्रह्मा हरो हरिः ।।५३।।
वैराजरोमभूमिस्था वर्तन्ते शतवार्षिकाः ।
अहं ततो ददौ चिदाकाशाय धन्यतां मुहुः ।।५४।।
चिदाकाशश्च मां प्राह नाऽहं धन्यस्य पात्रकम् ।
धन्यस्य पात्रता श्रीमत्कृष्णनारायणे प्रभौ ।।५५।।
अक्षरेशेऽनादिकृष्णनारायणे पुमुत्तमे ।
युज्यते परमेशानेऽवताराणां विधायके ।।५६।।
अनन्तपारे सर्वेशे यस्मात्सर्वे प्रवर्तते ।
यस्यैकरोमकिरणाच्चिदाकाशा अनन्तकाः ।।५७।।
यत्र गोलोकधामाद्याः प्रकाशन्ते स्थले स्थले ।
तादृक्चैतन्यगगनव्राता यत्किरणात् खलु ।।५८।।
तम्राऽनादिश्रीमत्कृष्णनारायणे हि धन्यताम् ।
देहि सनत्कुमार त्वं सर्वधन्यतमाश्रये ।।५९।।
यत्र मुक्ता निवसन्ति यतोऽवतारकोटयः ।
यतो व्यूहा वासुदेवप्रभृतयो भवन्ति च ।।1.531.६०।।
यतो धर्मो यतो वेदा यत्राऽन्तर्यामिता स्थिता ।
व्यापकश्चान्वयी यश्च सर्वज्ञः सर्वशक्तिमान् ।।६ १ ।।
यतो यज्ञाः कर्मकाण्डाः प्रवृत्तिश्चात्मनां यतः ।
यत्र चान्ते निवृत्तिश्च कर्मफलं यतो भवेत् ।।६२।।
फलदाता कर्महेतुः सर्वादिः सर्वकारकः ।
धन्यवादेन योक्तव्यो नान्यो धन्याश्रयो मुने ।।६३।।
इत्युक्तोऽहं परे लोकेऽक्षरलोकात्परे स्थिते ।
योगशक्त्या गतो द्रष्टुं दातुं च धन्यवादकान् ।।६४।।
कारणं कारणानां तं प्रवीक्षितुं स्वधामनि ।
सोऽहं तत्रत्यमुक्तानां दिव्यतेजोभिरावृतः ।।६५।।
द्रष्टुं शक्तोऽभवं नैव सन्तं च दिव्यविग्रहम् ।
गन्तुं तु शक्यते योगाद् द्रष्टुं शक्तं त्वनुग्रहात् ।।६६।।
अदृष्ट्वा तं मुक्तवृन्दं पृष्ट्वा क्व भगवानिति ।
ज्ञात्वा विराजते त्वश्वपट्टसरोऽन्तिके शुभे ।।६७।।
क्षेत्रे कुंकुमवाप्यां वै लोमशाश्रमशोभिते ।
गेहे च कम्भरालक्ष्म्या गोपालकृष्णमन्दिरे ।।६८।।
दिव्याऽदिव्याक्षिभिः सर्वैर्दृश्योऽनादिनरायणः ।
गच्छ त्वं श्रीकृष्णनारायणं पश्य क्षितौ मुने ।।६९।।
इत्याज्ञाय समायातोऽस्म्यहं दर्शनहेतवे ।
धन्यवादान् प्रदातुं च तस्मै योऽत्र विराजते ।।1.531.७०।।
बालः श्रीकम्भरालक्ष्म्या गोपालकृष्णनन्दनः ।
वसन्ति यत्र वेदाश्च पराविद्याऽत्र वर्तते ।।७१ ।।
सर्वानन्दा मुक्तयश्च यस्याऽक्षिकोणके स्थिताः ।
सर्वे देवाश्च ऋषय ईश्वरा यन्मनोभवाः ।।७२।।
तस्मायनादिश्रीकृष्णनारायणाय वै नमः ।
स्वामिने बालरूपाय वल्लभाय च ते नमः ।।७३ ।।
मुक्तानां पतये धाम्नां पतये ते नमोनमः ।
अवतारवृन्दधर्त्रे ईश्वरेशाय ते नमः ।।७४।।
राधालक्ष्मीस्वामिने ते जयायाः पतये नमः ।
ललितामाणिकीपद्मापार्वतीशाय ते नमः ।।७५।।
प्रभावृन्दातुलसीश्रीपद्मावतीश ते नमः ।
मञ्जुलाकान्त हंसेश योगीशेश च ते नमः ।।७६।।
कमलाकान्त सिद्धीश ते प्रत्यक्ष नमोनमः ।
नमोहृदयवासाथ सर्वान्तर्यामिणे नमः ।। ७७।।
नमः मयूरपिच्छाढ्यमुकुटधारिणे नमः ।
नमः कौस्तुभसंशोभद्वक्षःस्थलाय ते नमः ।।७८।।
नमः कुण्डलकर्णाय स्वर्णहाराय ते नमः ।
सर्वशक्तिस्वरूपाय कामकामाय ते नमः ।।७९।।
नैकासुरविनाशाय भक्तत्राणाय ते नमः ।
भक्तवाञ्च्छितदात्रे ते श्रीकृष्णाय नमो नमः ।।1.531.८०।।
धन्येयं कुंकुमवापी धन्योऽयं लोमशो मुनिः ।
अश्वपट्टसरो धन्यं धन्यं व्याघ्रवनं शुभम् ।।८१।।
धन्या इमे च ऋषयो धन्या द्रुतृणभूरुहाः ।
धन्याः पक्षगमा जीवा धन्या भूवासकारिणः ।।८२।।
धन्या नरास्तथा नार्यो धन्यं चराचरं त्विदम् ।
यत्र वै बालरूपस्त्वं वर्तसे पुरुषोत्तमः ।।८३।।
दृश्यसे सर्वविषयो गम्यसे ज्ञानिभिः खलु ।
अद्य नः सफलं जन्म पुण्यं नः पारवर्जितम् ।।८४।।
सृष्टिसञ्चालकैर्यो न प्राप्यते दृश्यसेऽत्र नः ।
अनेकजन्मशुद्धानां दर्शनं तेऽत्र युज्यते ।।८५।।
अस्माकं चात्र सञ्जातं पुरुषार्थचतुष्टयम् ।
शरण्यं यत्पदं लब्धं प्रत्यक्षं सेवनोचितम् ।।८६।।
इत्येवं स्तवनं कृत्वा बालवेषं पुमुत्तमम् ।
पुपूजुः परया भक्त्या शृंगारितं जगत्प्रभुम् ।।८७।।
उपदाः प्रददुः सर्वे चक्रुश्च तिलकं शुभम् ।
आरार्त्रिकं प्रचक्रुश्च नेमुस्तुष्टुवुरादरात् ।।८८।।
प्रदक्षिणं प्रचक्रुश्च नैवेद्यं विविधं ददुः ।
देवा देव्यः पुष्पवृष्टिं चक्रुः कृष्णस्य मूर्धनि ।।८९।।
महोत्सवे कोटिशो वै भुवनानां निवासिनः ।
समायाता जयन्त्यां श्रीकृष्णनारायणस्य ते ।।1.531.९०।।
दर्शनं च प्रसादं च चरणामृतमित्यपि ।
शुभाशिषश्च संगृह्य ययुर्निजालयं मुदा ।।९ १ ।।
अनादिश्रीकृष्णनारायणस्यैतत् स्तवं शुभम् ।
परमैश्वर्यजनकं सुखदं सम्पदाप्रदम् ।।९२।।
निर्वाणमोक्षदं लक्ष्मि! हरिभक्तिप्रदं परम् ।
अक्षरेशपददातृ सर्वसिद्धिप्रदं वरम् ।।९३ ।।
लोभमोहकामक्रोधकर्ममूलनिकृन्तनम् ।
बलबुद्धिप्रदं चैव जन्ममृत्युविनाशनम् ।।९४।।
धनपुत्रप्रियाभूमिपतिसम्पत्प्रदं नृणाम् ।
शोकदुःखहरं यश्च पठेद्वा शृणुयाच्च वा ।।९५।।
बन्धनान्मुच्यते दुःखी भीतो मुच्येत वै भयात् ।
रोगाद्विमुच्यते रोगी दरिद्रश्च धनी भवेत् ।।९६ ।।
दस्युग्रस्तो रिपुग्रस्तो हिंस्रजन्तुसमावृतः ।
स्तोत्रेणाऽनेन वै लक्ष्मि! कल्याणं लभते जनः ।।९७।।
सनत्कुमारो भगवान् ददौ श्रीलोमशाय यत् ।
लोमशश्च ददावन्यऋषिभ्यो मोक्षहेतुकम् ।। ९८।।
अनादिश्रीकृष्णनारायणभक्ताय सर्वथा ।
दासभक्ताय दातव्यं विदुषे च मुमुक्षवे ।।९९।।
अश्वमेधसहस्राच्च पृथिव्याश्च प्रदक्षिणात् ।
स्नानाच्च सर्वतीर्थानां स्तोत्रमेतत्तु पुण्यदम् ।। 1.531.१०० ।।
इति श्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुगसन्ताने कुंकुमवापिकाक्षेत्रे लोमशाश्रमेऽनादिश्रीकृष्णनारायणस्य जयन्त्यांतिथौ धन्यवादाऽऽशीर्वादप्रदानार्थमागतेन सनत्कुमारेण क्रमशो धन्यवादार्हपराकाष्ठाश्रयाऽनादिश्रीकृष्णनारायणस्य ऋषिव्राताय कथित
महिमादिनिरूपणनामैकत्रिंशदधिकपञ्चशततमोऽध्यायः ।। ५३१ ।।