लक्ष्मीनारायणसंहिता/खण्डः १ (कृतयुगसन्तानः)/अध्यायः ४९७

विकिस्रोतः तः
← अध्यायः ४९६ लक्ष्मीनारायणसंहिता - खण़्डः १ (कृतयुगसन्तानः)
अध्यायः ४९७
[[लेखकः :|]]
अध्यायः ४९८ →

श्रीनारायण उवाच-
अष्टषष्टिप्रमाणानि तीर्थक्षेत्राणि भूतले ।
कीर्तयामि शृणु लक्ष्मि! पावनानि हि देहिनाम् ।। १ ।।
सोमनाथं महत्तीर्थं सौराष्ट्रे रेवताचलः ।
कुंकुमवापिकातीर्थं द्वारिकातीर्थमित्यपि ।। २ ।।
चमत्कारपुरं तीर्थं नारायणसरोवरम् ।
अर्बुदाद्रिर्महत्तीर्थं पुष्करं तीर्थमुत्तमम् ।। ३ ।।
हिंगलाजीमहत्तीर्थं हरिद्वारं तथोत्तमम् ।
काश्मीरमण्डलं तीर्थं बद्रिकाश्रममित्यपि ।। ४ ।।
केदारनाथस्तीर्थं च कुरुक्षेत्रं च पावनम् ।
शालग्रामाभिधं क्षेत्रं कामाक्षी कामरूपके ।। ५ ।।
नेपाले च पाशुपतं कपिलाश्रममब्धिके ।
मुक्तिनाथं तथा क्षेत्रं महालक्ष्मीनिवासनम् ।। ६ ।।
तीर्थं हरिहरक्षेत्रं जगन्नाथपुरी तथा ।
गयाक्षेत्रं च साकेतनगरीतीर्थमुत्तमम् ।। ७ ।।
पर्शुरामप्रकुण्डानि माथुरं मण्डलं तथा ।
सिद्धपुरं महत्तीर्थं प्रयागराज इत्यपि ।। ८ ।।
काशीक्षेत्रं दण्डकारण्यके श्रीत्र्यम्बकं तथा ।
ओंकारेश्वरतीर्थं च शुक्लतीर्थं तथोत्तमम् ।। ९ ।।
भृगुक्षेत्रं श्रियास्तीर्थं नर्मदाब्धिसमागमः ।
कल्किभूः संभलतीर्थं चन्द्रभागास्थतुलसी ।। 1.497.१ ०।।
अरुणाद्रिर्महत्तीर्थं श्रीशैलस्तीर्थमुत्तमम् ।
काञ्चीद्वयं शुभं तीर्थं चिदम्बरं च पावनम् ।। १ १।।
जनार्दनकृतं क्षेत्रं भूतपुरीसुमण्डलम् ।
कुमारिकासतीक्षेत्रं धर्मारण्यं च पावनम् ।।१ २।।
रामेश्वरं महत्क्षेत्रं मल्लिकार्जुनतीर्थकम् ।
मलयाचलतीर्थं च ताम्रपर्णी च पावनी ।।१ ३।।
उज्जयिनीमहाकालवनं नैमिषकं वनम् ।
महेन्द्राद्रिर्महत्तीर्थं विशालाक्षीवनं तथा ।। १४।।
कालंजरं महत्क्षेत्रं क्षेत्रं गोकर्णकं तथा ।
अमरकण्टकं तीर्थं साप्तगोदावरं तथा ।। १५।।
विन्ध्याचलीत्रिकूटाख्यं तीर्थं च पक्षितीर्थकम् ।
महाकैलासकं तीर्थं तापीसागरसंगमः ।। १६।।
जामदग्न्याश्रमपर्शुरामक्षेत्रं सुतीर्थकम् ।
पुलहाश्रमतीर्थं च कावेरीतीर्थमित्यपि ।। १७।।
क्षेत्रं वाराहतीर्थं च ऋषभक्षेत्रमित्यपि ।
नृसिंहाचलतीर्थं च मीनाक्षीतीर्थमित्यपि ।। १८।।
पद्मनाभमहाक्षेत्रमष्टषष्टीनि तानि वै ।
लक्ष्मि चानादितीर्थानि सन्त्येवैतानि भूतले ।। १ ९।।
अन्यान्यपि त्रयस्त्रिंशत्कोटितीर्थानि सन्ति च ।
तारकाः साधवो देवाः ऋषयो मुनयस्तथा ।।1.497.२०।।
सत्यः साध्व्यः कुमार्यश्च पातिव्रत्यपरायणाः ।
तापस्यस्तापसा ब्रह्मचर्यव्रतपरायणाः ।।२१ ।।
धर्मिष्ठाश्च चमत्कृतिकरा यतिवरास्तथा ।
गावश्चान्ये जातिस्मरा भक्ताश्च वैष्णवास्तथा ।।२२।।
शैवाः सौरा गाणपत्या देवीभक्ताश्च शांकराः ।
ब्राह्माश्चान्द्रमसा ईशभक्ता वह्निप्रभक्तकाः ।।२३।।
साधका मान्त्रिकाश्चापि परकायप्रवेशकाः ।
सिद्धिमन्तश्च ये यत्र निवसन्ति विरागिणः ।।२४।।
सन्तः परमहंसाश्च सांख्ययोगिन्य इत्यपि ।
यत्र वसन्ति पुण्यानि तानि तीर्थानि पद्मजे ।।२५।।
भवन्ति पापनाशार्थं समर्थानि जडान्यपि ।
चेतनानि तु तीर्थानि जडतीर्थकराणि वै ।।२६।।
देवस्थानानि सर्वाणि तीर्थान्येव भवन्ति हि ।
गुर्वाश्रमाश्च गुरवस्तीर्थानि सर्वदा प्रिये ।।२७।।
तारयित्वा च संसारात् स्थापयत्यैश्वरे पदे ।
मोक्षे वा तानि तीर्थानि पापक्षालनकानि वै ।।२८।।
पतिस्तीर्थं पिता तीर्थं तीर्थं माता पतिव्रता ।
सती तीर्थं च गौस्तीर्थं सन्तस्तीर्थं समुत्तमम् ।।२९।।
गुरुस्तीर्थं हरिस्तीर्थं देवास्तीर्थं च सर्वदा ।
ज्ञानं तीर्थं परं शुद्धं भक्तिस्तीर्थं ततः परम् ।।1.497.३ ०।।
दास्यं तीर्थोत्तमं सेवा तीर्थं तीर्थोत्तमोत्तमम् ।
सेवया लभ्यते सर्वः पुरुषार्थः सुदुर्लभः ।।३ १ ।।
हरेः सेवा सतां सेवा तीर्थं तीर्थोत्तमोत्तमम् ।
अन्यानि यानि तीर्थानि तन्मूलानि भवन्ति वै ।।३२।।
'ओंनमः श्रीकृष्णनारायणाय स्वामिने नमः' ।
एवं जापः परं तीर्थं महावैष्णवकारकम् ।।३३।।
'कृष्णनारायणः स्वामी नान्यः स्वामी मतो मम' ।
इत्येवं त्वर्पणं तीर्थं चात्मनः परिकीर्तितम् ।। ३४।।
स्थूलसूक्ष्माऽऽन्तराणामर्पणं दास्यं हि तीर्थकम् ।
यथा कृष्णः प्रसन्नः स्यात्तत्कार्यं तीर्थमेव वै ।। ३५।।
नृत्यं तीर्थं त्वप्सरसां तुष्येद् येन जनार्दनः ।
गीतं तीर्थं च नारीणां तुष्येद् येन तु माधवः ।।३६।।
गान्धर्वाणां वाद्यतीर्थं तुष्येद् येन नरायणः ।
कामस्तीर्थ तु गोपीनां तुष्येद् येन व्रजेश्वरः ।। ३७।।
ध्यानं तीर्थं योगवतां येन तुष्यति केशवः ।
एवं तीर्थं परं मत्वा ज्ञात्वा श्रीकृष्णमिष्टदम् ।।३८।।
सर्वं तस्मिन् समर्प्यैव मोक्षं सञ्चिनुयाद् बुधः ।
पठनाच्छ्रवणाच्चास्य सर्वतीर्थफलं भवेत् ।।३९।।
इति श्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुगसन्तानेऽष्टषष्टितीर्थतदितराऽऽध्यात्मिकतीर्थादिनिरूपणोद्देशादिकथननामा सप्तनवत्यधिकचतुश्शत-
तमोऽध्यायः ।। ४९७ ।।