पृष्ठम्:A Sanskrit primer (1901).djvu/१४८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

132 Lesson XXXII. stronger than force”. After the superlative either genitive or locative may be used. The comparative often has the force of a strength- ened superlative; thus, गरोयान् ‘most honorable'. Vocabulary XXXII. Subst.: FHPT m., n. pr., the Indus. गन्धर्व m., one of a band of celes- सुराप m., drunkard. tial singers, a Gandharva. । हेमन्त m., winter. दक्ष m., n. . Adj.: धावन n., running, course. My little, small; as no subst., OTHICHT D., the world-spirit. atom. Ata m., deliverance, salvation. आशु swift. रोहिणी f., n. pr. ईदृश, f. ईदृशी, such. लोह n., metal; iron. पुराण, f. ०n and ०६, old. वायस m., crow. वर्तिन् albiding, being. acam., a system of philosophy. Indecl.: शकुन्तला f., 7. pr. च sometimes in sense of if. Exercise XXXII. ज्येष्ठो धाता पिता वापि यश्च विद्यां प्रयच्छति । जयस्ते पितरो ज्ञेया धर्मे* च पथि वर्तिनः ॥ १८॥ मोक्षाय ज्ञानं यज्ञेभ्यः साधीय इति पुराणैरुक्तम् । १। साम्प्रतं तु भक्त्या श्रेयो लब्धं द्विजातयो यतन्ते ॥ २॥ त्रयः कनीयांसो भ्रातरो रा- मस्याभवन् । ३। यवीयसीं भाय परिणयेत् । ४। यदि ज्येष्ठायां भा- यायां कनिष्ठः पुत्रो जायेत तदा स एव श्रेष्ठं धनस्य भागं लभेतेत्येके । ५। परमात्माणोरयणीयान्महतो ऽपि महीयान्वेदान्तेषु वय॑ते । ६। पञ्च- भिरेताभिर्नदीभिः सह संगतः सिन्धुर्गङ्गाया अपि वरीयान्दृश्यते । ७। या अष्टाविंशतिर्दक्षस्य दुहितरश्चन्द्रमसा परिणीतास्तासां रोहिणी भर्तः प्रेष्ठाभवत् । ८। तेनेभ्यः सुरापाः पापीयांसः स्मर्यन्ते । ९ । पा- पानां पापिष्ठास्तु ब्रह्मणः । १० । प्रथीयो यशस्त्रिषु लोकेष्वर्जुन ल- ब्धम् ॥ ११ ॥

  • Translate as though genitive.

Univ Calif - Digitized by Microsoft ®