पृष्ठम्:A Sanskrit primer (1901).djvu/१७२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

156 Lesson XXXVI. XXXVII. mes him holy, then this one becomes his child (प्रजा). 17. The king- of-the-Kalingas wounded bis enemy in the breast with an arrow. Lesson XXXVII. L 399. Verbs. nā-class. The class-sign is in the strong forms the syllable ना nā [णा pd], accented, which is added to the root; in the weak forms it is oft ni [tit ņā]; but before an initial vowel of an ending the i of oft ni un ņi] disappears altogether. 400. Thus, क्री ‘buy': strong stem क्रीणी krand, weak क्रीणी krita (before a vowel, क्रीण krin). Indicative. Active. Middle. 1. क्रीणामि क्रीणीवर क्रीणीमस क्रोणे क्रीणीवहे क्रीणीमहे 2. क्रीणासि क्रीणीथस् क्रीणीय क्रीणीषे । क्रीणाथे क्रीणीध्वे 3. क्रीणाति क्रीणीतस क्रीणन्ति क्रीणीते क्रीणात क्रीणते Imperfect. 1. अक्रीणाम् अक्रीणीव अङ्गीणीम °णि | •णीवहिणीमहि 2. अक्रीणास अक्रीणीतम् अक्रीणीत •णीथास् °णाथाम् । ०णीध्वम् 3. अक्रीणात् अक्रीणीताम् अक्रीणन् °णीत खाताम् °णत Imperative. 1. क्रीणानि क्रीणाव क्रीणाम क्रीणै क्रीणावहै। क्रीणाम है। 2. क्रीणीहि क्रीणीतम् क्रीणीत क्रीणीष्व क्रीणाथाम् क्रीणीध्वम् 3. क्रीणात क्रीणीताम् क्रीणन्तु क्रोणोताम क्रीणाताम् क्रीणताम् Optative. 1. क्रीणीयाम क्रीणीयाव क्रीणीयाम क्रीणीय क्रीणीवहि क्रीणीमहि etc. etc. etc. etc. etc. etc. Participle. क्रीणन्त्, f. क्रीणती क्रीणान, f. 401. The ending of the 2nd sing. imv. act. is fe, never fy; and there are no examples of its omission. But roots of this class Univ Calif - Digitized by Microsoft ®