पृष्ठम्:A Sanskrit primer (1901).djvu/१७१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

Lesson XXXVI. 155 Adj.: अन्ध, f. ०आ, blind. अवश्य, f. आ, necessary. •ज्ञ, f. “आ, knowing. °भुज enjoying. वल्लभ, f. “आ, dear. व्यलीक, f. ०आ, wrong, false. शुभ, f. °आ, good, proper. सज्ज. f. आ. ready. Exercise XXXVI. यो ऽनधीत्य द्विजो वेदमन्यत्र कुरुते श्रमम् । स जीवन्नेव शूद्रत्वमाशु गच्छति सान्वयः ॥ २१॥ यत्करोत्यशुभं कर्म शुभं वा यदि सत्तम । अवश्यं तत्समाप्नोति पुरुषो ऽत्र न संशयः ॥ २२ ॥ कुर्वन्नपि यलीकानि यः प्रियः प्रिय एव सः । अनेकदोषदुष्टो ऽपि कायः कस्य न वल्लभः ॥ २३॥ यो ब्रह्मणा कर्णवावृणोति तं पितरं मातरं च मन्वानी न द्रुह्येत्तस्मै कदाचन । १। इदं ते लोभान्धस्य वृत्तं मनसि चमत्कारमातनोति ।२। भी राजन् नीतिज्ञानां मन्त्रिणामभिप्रायं श्रुत्वा यद्धितं तत्स्वीकुरुष्व।३। अस्मद्यशांसि दित्तु प्रतनुयुरिति मत्वा भूयसीं श्रियं भूभुजः कविभ्यो विभजन्ति ।४। मांसमूलफलादि प्रभूतव्यञ्जनैः सूदा महानसे संस्कुर्युः।५। शत्रुष्पागतेषु शूरा युद्धाय सज्जीभूय स्वगुणानाविष्कुर्वन्तु। ६। अप्सरस- स्तिरस्करिण्या वपुस्तिरकुर्वते ऽविज्ञाताश्च मनुष्यानुपागच्छन्ति ॥ ७॥ 8. Every-year an Agnihotrin must perform the Cāturmāsya (pl.). 9. Mayest thou, O Great-King, protect thy kingdom, benefitting thy friends and harming thy enemies. 10. Brāhmans find fault with the trade-in-salt. 11. What thou didst (mid.), that distresses thy friends even now. 12. May I recompense him (dat.) who has done me a service. 13. By the command of the great-king consecrate the four princes according to the law (विधि, instr.). 14. The Caulukyas held sway (राज्यं कृ) in Anahilapataka 247 years. 15. By-the-charn-of-her-face the lotus-eyed eclipses (तिरस्क) even the moon. 16. If one consecrates a scholar, teaches him, makes

  • Poss. cpd, cf. 374, 5.

Univ Calif - Digitized by Microsoft ®