पृष्ठम्:A Sanskrit primer (1901).djvu/१२९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

Lesson XXVII. XXVIII. | 113 Exercise XXVII. वर्धमानमृणं राजन्परिभूताश्च शत्रवः । बनयन्ति भयं तीनं व्याधयशाप्युपेक्षिताः ॥ १५ ॥ यानि कर्मण्यस्मिं लोके क्रियन्ते तेषां फलं त्रीमुष्मिं लोक उप- भुज्यते। १। भो असावहम' इत्युच्चारयन्गरीयसो ऽभिवादयेत् ।२। अयं नः पिता रथादवतीर्णः सख्या सह संभाषमाणस्तिष्ठति। ३। आचारेण हीनं पुमांसं विद्वांसमप्यवगणयन्ति सन्तः । ४ । उदधी मनं म्रियमाणं भुज्युमश्विनी नावोदहरताम् । ५। एभ्यः क्षुधा सीदयो भिक्षुभ्यो ऽन्नं प्रयच्छ।६। पथ्यस्माकं रथो भग्नः । ७। युध्यमानानमूननडुहः पश्य ।८।। भवता विकीर्ण धान्यमिमे विहगा अक्षयन्ति । ९ । अभिरद्भिः पाणी प्रक्षालय । १० । इदम् ** आसनमिमा आपः स्नानायायं मधुपर्क इदं भोजनमिमानि वस्त्राणीयं शय्येति गृहस्थो ऽतिथिं गृहमागच्छन्तं व- देत् ॥ ११॥ 12. Have medicine given quickly (use pass. part. of my, in nom.) to these sick persons. 13. This is that mountain Kāilāsa, on which Civa dwells. 14. In order to attain (लाभ, dat.) this and that other world (gen.) the priest offered sacrifice for me (3 caus.). 15. The flowers in the garlands of these women are withered. 16. By that king, who was praised by us, we were delighted with these jewels. 17. The peasant yoked two fat oxen to the plough. 18. The learned Brāhman emerged (pass. part.) from the water. 19. Here comes (pass. part.) the queen. 20. A chain of pearls hung (pass. part.) on the neck of this demon. 21. What sin is not committed by persons reduced in fortune? 22. This garden is filled with men and women. Wien Lesson XXVIII. 293. Past Passive Participle, contd. B With suffix a. I. Without union-vowel इ. Much more conomonly this parti-

  • *I am 80-and-80; N. or M."
    • Translate the pronoun-forms by 'here', and cf. § 225.

Perry, Banskrit Primer. 8 Univ Calif - Digitized by Microsoft ®