पृष्ठम्:A Sanskrit primer (1901).djvu/१६२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

146 Lesson XXXIV. 0 मीन m., fish. juncture (8 375, 4.) वक्षस् n., chest, breast. पटु skilled. वराह m., boar. बाल, f. "आ, young. वेदना f., pain. Indecl.: स्नायु m., tendon; bowstring. अथ then, thereupon. | Adj.: ng (adv. acc.) therefore. अनवद्य, f. ०, blameless, fault- तावत् 90 long; often merely = less. donc, doch. अनुकल, f. ० , favorable; as | यावत् as long as, while; as soon neut. subst., favor. W917, f. 091, inner; as neut. E asseverative particle; gives to subst., the interior, middle;the present the force of an interval, difference; occasion, historical tense. 28. Exercise XXXIV. अतितृष्णा ने कर्तव्या तृष्णां नैव परित्यजेत् । अतितृष्णाभिभूतस्य चूडा भवति मस्तके ॥ १९ ॥ कस्मिंश्चिदने पुलिन्दः प्रतिवसति स्म । १। स चैकदा मृगयां कतै प्रस्थितः । २। अथ तेन प्रसर्पता (pres. part.) पर्वतशिखराकारो महा- वराहः समासादितः । ३ । तं दृष्ट्वा कर्णान्तीकृष्टशरेण स तेन समा- हतः । ४ । तेनापि वराहेण कोपाविष्टेन बालेन्दुद्युतिना दंष्ट्राग्रेण पा- टितोदरः पुलिन्दो गतप्राणो भूमावपतत् । ५। अथ व्याधं व्यापाद्य वराहो ऽपि शरप्रहारवेदनया मृतः । ६। एतस्मिन्नन्तरे कश्चिदासन्नमृत्युः शृगाल इतस्ततः परिभ्रमंस्तं देशमागतः । ७। यावद्वराहपलिन्दी पश्यति तावत्प्रहृष्टौ ऽचिन्तयत् । ६। भोः सानुकलो मे विधिः ।९। तेनैतद- चिन्तितं भोजनमुपस्थितम् ।१०। तदहं तथा भक्ष्यामि यथा बहन्यहो- नि मे प्राणयात्रा भवति । ११ । तत्तावत्प्रथमं स्नायुपाशं धनुष्कोटिगतं भक्षयामि । १२ । एवं मनसा निश्चित्य धनुष्कोटिं मुखे क्षिप्त्वा स्नायूं भचयितुमारब्धः । १३ । ततश्च कर्तिते स्नायौ तालु विदार्य धनुष्को- टिर्मस्तकमध्येन निष्क्रान्ता । १४ । सो ऽपि मृतः ॥ १५॥ 16. Those-who-hare-done-eril must do penance twelve-daye, Univ Calif - Digitized by Microsoft ®