पृष्ठम्:A Sanskrit primer (1901).djvu/१२४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

108 Lesson XXVI. Vocabulary XXVI. Verbs: तृप् (trpigati) be pleased or satis- move; in caus. (arpayati) send; tied, satisfy or satiate oneself. put; hand over, give. | लप् + वि (०ilapat) complain. TE (gåhati) in caus. (gūháyati) hide away, conceal. Subst.: HT77 m., man (homo). अक्षन् (अक्षि) n., eye. व्रत n., vow, obligation, duty. अद्रोह m., faithfulness. | Adj.: असुर m., demon, काण f., , one-eyed. चित्त n., notice, thought, mind. चतुष्पद् four-footed, quadruped. देवता f., divinity, deity. । विपद् m., biped. दयञ्च (weakest °धीच्) m., 7. pr., नियत, f. ० (part. of नि-यम्), a Vedic saint. ordained, fixed, permanent. । पद् m., foot. | शिव, f. ०आ, beneficent, gracious, TOG n., protection. blessed. Exercise XXVI. पत्यौ भक्तिव्रतं स्त्रीणामद्रोहो मन्त्रिणां व्रतम् । प्रजानां पालनं चैव नियतं भूभृतां व्रतम् ॥ १४ ॥ बलवन्तावनाही लाङ्गलं वहेताम् । १। शिवास्ते पन्थानस । २ । लक्ष्मीर्विष्णोभायी।३। हृद्येष पुमान्परं ब्रह्म ध्यायति।४। बाहुभ्यां भूभ- त्कृत्स्नं जगञ्जयत् । ५। केन पथा भवान्सख्या सहागच्छत् ।६। पदा मामस्पृशत्सखा। ७। पुभिः सह स्त्रीरोगमयद्राजा । ८। हे युवन्यन्यानं में दर्शय । ९ । अद्भिः पादौ क्षालयत्येष परिव्राट् । १० । स्त्री पत्थे रूपकायर्पयति । ११ । एकेनाक्ष्णा यो न किंचित्पश्यति ते काणं वद- न्ति । १२ । यौः पिता पृथिवी च माता वो रक्षताम् । १३ । एते पुमांसो हृदयेषु पापं गृहयन्ति । १४ । ब्रह्मन्ना ने संभाषेत न च तमध्यापयेद्या- जयेद्वा। १५ । असुरेभ्यो भयाद्यानवा देवताः पालनं प्रार्थयन्त ताभिश शिवाभिः पापा असुरा अघात्यन्त । १६ । महानुदीचां राजा दरिद्रः पथि तिष्ठद्भिः शिष्यैः संभाषमाणस्तेभ्यो भिक्षां यच्छति ॥ १७ ॥ Univ Calif - Digitized by Microsoft ®