पृष्ठम्:ब्रह्मवैवर्तमहापुराणम्.djvu/५६८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सं० ४ ट. ग. के. क. सहस्राणां शैव तु ॥ पंचोनषष्टिसाहस्र २७५॥ |चेव निरूपितम् ॥ १२ ॥ ॥ संस्थानं च प्राणीनां निबोध कथयामि ते॥ ३॥ पूरं पुराणं च त्रयोविंशतिसाहस्र्यां वैणवं विदुर्युधाः ॥ ॥ पंचविंशति नरयं प्रकीर्तितम् ॥ ३३ गिडिन रे अ• १३३ दुड रोE परिकीर्तितम् । एकाशीतिसह दपुरा ॥ २ |पुराणसंख्यानं |तिहासो भारतं च वाल्मीकं काव्यमेव च॥ पंचकं पंचरात्राणां कृष्णमाहात्म्यपूर्वम् ॥ २३ ॥ वासिष्ठं नारदीयं चू कापिलं गौत मीयकम्। परं सनत्कुमारीयं पंचरात्रं च पंचकम् ॥ २१ ॥ पंचकं संहितानां च कृष्णभक्तिसमन्वितम् । ब्रह्मणश्च शिवस्यापि प्रहा। तथैव च२६गौतमस्य कुमारस् संहिताः परिकीर्तिताः ॥ इत् िते कथितं सर्वं क्रमेणू पृथकंपृथकू २६अस्त्येवाडू शुभारं ५ ग्रंथगमयुगचक्षुरेण रखुमंडले ते श्रोत्रिभगवान्थहरु थेचमतये झ|मझ पै च धर्मिष्ठं धमों नाणूयणे युनिम् ॥ २८ ॥ नारायणो नारदं च नादो मां च भतकम् ॥अहं त्वां च मुनिश्रेष्ठवरिष्ठ|कु कथयामि तत्॥ २९॥ सुदुर्लभं पुराणं चे ब्रह्मवैवर्तमीप्सितम् । यदृणोत्येव विोचं जीविनां परमात्मम्॥ ३० ॐ तत् साम्नि रूपं च कृथुणाचेव कर्मिणाम् । तद्द् विवृतं यत्र तद्विभुतिमनुत्तमाम् ॥ ३१ ॥ तेनेदं ब्रह्मवैवर्तमित्येवं च विदुर्युधाः । पुण्यप्रदं पुराणं २७५॥ स .मंगलप्रदम् ॥ ३२॥ सुगोप्यं च रहस्यं च यत्र रम्ये नवनवम् ॥ हरिभक्तिप्रदं चैव दुर्लभै. हरिदास्यदम् ॥ ३३ ॥ सुखदं /