पृष्ठम्:ब्रह्मवैवर्तमहापुराणम्.djvu/५६७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

|ॐ कृष्णूयचिद्यद्वनं घोहे ॥ घृतपुत्रप्रदानं च प्रोक्तं द्रवे - पुरा ॥ ७८॥ जरासंधस्य दमनं निधनं यवनस्य च ॥ द्वारकायाङ्क ॐ|निर्माणं विश्वकरोद्यमं तथा ॥ ७९॥ द्वारकावेशन नविलापनम् ॥ रुक्मिणीहरणं चैव नृपाणां दमनं तथा ॥ ८० ॥ ॐ|सर्वासां कामिनीनां च नोक्तसूत्रहनं तथा ।। मायावतीमोक्षणं च निधनं शंबरस्य च ॥८३"धर्मपुत्रराजसूये शिशुपालस्य मोक्षणम् ॥ ४|दंतुवक्रस्य च मुने शाल्वस्य निधनं तथा ॥ ८२॥ मणेश्च हरणं चैव पारिजातस्य स्वर्गतः कुरुपांडवयुद्धे न भुवध भारमोक्षणम् ॥|४ |॥दुर्लभः ८३ ॥ मोक्षणं उषाया हरणं च शृगालस्यप्रोक्तं प्रोक्तं बाणस्य च भुजीतनम् परमादृतम् ॥ ॥बलेश्च ८८॥ तीर्थयात्राप्रसंगेन स्तवनं प्रोक्तमनिरुद्धस्य गणेशपूजनं विक्रमःतथा ॥।८३ ।दर्शनंरधिकासाथै ॥ राधावशोदासंवादः कृष्णस्य प्रोक्तः परमाङ्क परम छै। कुशापेन शौनक मोक्षणं पाँडवानां च स्वपदे गमनं हरेः ॥८८॥ विवाहो नारदस्यैवोत्पत्तिर्वह्निसुवर्णयोः ॥ "प्रोक्तं सर्वं महाभाग पुन|४ छ|त्मनः॥८६॥ राधाया दर्शनं देया राधतेजःप्रकाशनम् ॥ राधया रमणं तीर्थे भ्रमणं रहसि हृतंम् ॥ ८७निधनं यदुवंशानां ब्रह्म ४ छ|रेव समासतः ॥८९ चतुःखंडेः पुराणं च ब्रह्मवैवर्तमेव च॥ अतः परं मुनिश्रेष्ठ किं भूयः श्रोतुमिच्छसि ॥९०॥॥ इति श्रीब्रह्मवैवर्तेझु |४|महापुराणे श्रीकृष्णजन्मखण्ड उत्तरार्धे नारायणनारदसंवादे चानुकमणिकं नाम द्वात्रिंशदधिकशततमोऽध्यायः॥१३२॥ ॥ शौनक |उवाच ॥ ॥ अद्य मे सफाएँ जन्म् जीवितं च सुजीवित्सू ॥ यत्फलं ब्रह्मवैवर्ते निर्विघ्नं मोक्षकारणम् ॥ 5॥ अभ्यं देहि हे खूस हेछु वाते मद्ममेव च ॥.तदा निवेदनं किंचिदस्तीति न कारोम्यहम् ॥२॥ ॥ सूत उवाच । ॥ त्यज भीतिं महाभागप्रश्न कुरु येदिच्छञ्च छ|संख्यानमपि तेषां सुधि च फलमस्यैव पुत्रक॥ व ॥"॥ सूत उवाच ॥ ॥ विस्तराणि ॥ पुराणानि अधुना श्रोतुमिच्छामि चेतिहासश्च शौनक पुराणीनों ॥ च संहितां लक्षणम् पंचराङ ॥|। त्राणि कथयामि यथागम् ॥ ९ ॥ सर्गश्च प्रतिसर्गश्च वंशो मन्वंतराणि च ॥ वं विप्र पुराणं.पंचलक्षणम्॥ ६॥ एतदुपg|४ |राणानां लक्षणं च विदुर्युधः । सहतच पुराणानां लक्षणं कथयामि ते ॥ ७॥ सुशिपिं विसृष्टि स्थितिस्तेषं च पालनम् |” |कर्मणोसना वार्ता ,मदृणं चक्रमेण च ॥८॥ वर्णनं प्रलयानां च मोक्षस्य च निरूपणम्- तत्कीर्तनं हरेव वेदानां च पृथक् छ| |