पृष्ठम्:ब्रह्मवैवर्तमहापुराणम्.djvu/५६९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

| ॐ |ब्रह्मदं सर्वेषु ३६ सारं भारतं ॥ वृक्षेषु शोकृसंतापनाशनम् वर्ष कल्पवृक्षश्च सद्यो मुक्तिप्रदं श्रीकृष्णश्च ॥ शुभम् सारितां ॥ सुरेषु च ३८यथा च ॥ ॥ यथा गंगा ज्ञानद्रिषु भूमेरुः सद्यो महादेवो मुक्तिप्रदा शैलेषु पारिजातं योगवेषु शुभा ॥गणेश्वरः च ३३ पुष्पतः ॥ तीर्थानां ॥३७पत्रेषु सिउँदैव पुष्करं तुलसीपत्रं शुद्धं यथा कपिलः व्रतेष्वेदशीव्रम् काशी सूर्यस्तेजस्विनांॐ पुरीषु च । ॥ ङ्| झ्यथा । सनत्कुमारो भगवान्वैष्णवेषु यथामणीः ॥ ३८ ॥ भूपेषु च यथा राम लक्ष्मणश्च धनुष्मताम् ॥ देवीषु च यथा दुर्गा महा|अ छ|पुण्यवती सती ॥ ३९ ॥ प्राणाधिकं यथा राधा कृष्णस्य प्रेयसीषु च ॥ ईश्वरीषु यथा लक्ष्मीः पंडितेषु सरस्वतीं ॥ ४० ॥ तथ |श्च। ॐ||सर्वपुराणेषु च मुखदं सुभदं अद्वैतमेव सर्वसंपदाम् च ॥ ॥नातो ४२॥ विशिष्टं शुभदं सुखदं पुण्यदं मधुरं चैव विननिनकरं च सुपुण्यम्परम् १३॥ ॥ हरिदास्यप्रदं संदेहभंजनं चैव चैव पुराणं परलोके परिकीर्तितम् प्रहर्षदम् ॥ ॥ इह ४३ लोके ॥हैं“ । यज्ञानामपि तीर्थानां व्रतानां तपसां तथा ॥ भुवः प्रदक्षिणस्यापि फलं नास्य समानकम् ॥ ४३॥ चतुर्णामपि वेदानां पाठादपि ऊ|वरं फलम् ॥ घृणोतीदं पुराणं च संयतश्चेह ऍत्रक ॥ ४६॥ गुणवंतं च विद्वांसं वैष्णवं पुत्रमालभेत् ॥ शृणोति दुर्भगा चेत्तु सौभाऊ झ|ग्यं स्वामिनो लभेत् ॥ ४६ ॥ मृतवत्सा काकवंध्या महावंध्या च पापिनी । पुराणश्रवणाल्लेभे पुत्रे चिरजीविनम् ॥ ३७ ४ अपुत्रो लभते पुत्रमभार्यो लभते प्रियाम् । अस्पष्टकीर्तिः सुयशा मूख भवति पंडितः ॥ ६८ गते । छत् बंधनात् ॥ भयान्मुच्येत भीतस्तु सुळ्येतापन्न आपदः॥ ८९ ॥ अरण्ये प्रति भीतो द्वानौ मुच्यते ध्रुवम् ॥ अषं कुष्ठं च दारिद्र्यं ऊँ |रोगं शोकं च दारुणम् ॥६०॥ पुराणश्रवणादेवं नैवजानात्यपुण्यवान् । श्लोकार्ध छकपादं वा यः शृौखि सुसंयतः ॥६१ ॥|ङ्क | ॐ|गोलज्ञदानपुण्यं च दक्षिणाम् । यदाल्ये च लभते यच्च नात्रं कौमारे संश्यः वार्धके । चतुःखेडै यच्च यौवनेराणं ॥ ६३ च शुदक्राले कोटिजन्मार्जितात्पापान्मुच्यते जितेंडिंयः ॥ ९२ ॥ कल्पतो नात्र संशयः यः शृणोति ॥ थलनिमीणयानेन भक्त्या दद्याद्धे |कुसमीपे प्रार्षदो भूत्वा सेवां ॥६३ च ॥ कुरुते नित्यं चिरम् गत्वा ॥खुनाच च गोलोकं ब्रह्मखंडीच कृष्णदास्ये सुम्नातः लभेद्धवम् संयतःशुचिः ॥ असंख्ये ॥९६पायसं लणां पूते पिष्टकं न चैव भवेत्तस्य फलं तांबूलमेवच प्रातन्म् ॥ ॥६६४ भोज श्रुत्वा