| ॐ |ब्रह्मदं
सर्वेषु
३६ सारं
भारतं
॥ वृक्षेषु
शोकृसंतापनाशनम्
वर्ष कल्पवृक्षश्च
सद्यो मुक्तिप्रदं
श्रीकृष्णश्च
॥ शुभम्
सारितां ॥ सुरेषु
च ३८यथा
च ॥ ॥ यथा
गंगा
ज्ञानद्रिषु
भूमेरुः
सद्यो महादेवो
मुक्तिप्रदा
शैलेषु पारिजातं
योगवेषु
शुभा ॥गणेश्वरः
च ३३ पुष्पतः
॥ तीर्थानां
॥३७पत्रेषु
सिउँदैव
पुष्करं
तुलसीपत्रं
शुद्धं यथा
कपिलः
व्रतेष्वेदशीव्रम्
काशी सूर्यस्तेजस्विनांॐ
पुरीषु च । ॥ ङ्|
झ्यथा । सनत्कुमारो भगवान्वैष्णवेषु यथामणीः ॥ ३८ ॥ भूपेषु च यथा राम लक्ष्मणश्च धनुष्मताम् ॥ देवीषु च यथा दुर्गा महा|अ
छ|पुण्यवती सती ॥ ३९ ॥ प्राणाधिकं यथा राधा कृष्णस्य प्रेयसीषु च ॥ ईश्वरीषु यथा लक्ष्मीः पंडितेषु सरस्वतीं ॥ ४० ॥ तथ |श्च।
ॐ||सर्वपुराणेषु
च मुखदं सुभदं
अद्वैतमेव
सर्वसंपदाम्
च ॥ ॥नातो
४२॥ विशिष्टं
शुभदं सुखदं
पुण्यदं मधुरं
चैव विननिनकरं
च सुपुण्यम्परम् १३॥ ॥ हरिदास्यप्रदं
संदेहभंजनं चैव चैव पुराणं
परलोके
परिकीर्तितम्
प्रहर्षदम् ॥ ॥ इह ४३ लोके ॥हैं“ ।
यज्ञानामपि तीर्थानां व्रतानां तपसां तथा ॥ भुवः प्रदक्षिणस्यापि फलं नास्य समानकम् ॥ ४३॥ चतुर्णामपि वेदानां पाठादपि
ऊ|वरं फलम् ॥ घृणोतीदं पुराणं च संयतश्चेह ऍत्रक ॥ ४६॥ गुणवंतं च विद्वांसं वैष्णवं पुत्रमालभेत् ॥ शृणोति दुर्भगा चेत्तु सौभाऊ
झ|ग्यं स्वामिनो लभेत् ॥ ४६ ॥ मृतवत्सा काकवंध्या महावंध्या च पापिनी । पुराणश्रवणाल्लेभे पुत्रे चिरजीविनम् ॥ ३७ ४
अपुत्रो लभते पुत्रमभार्यो लभते प्रियाम् । अस्पष्टकीर्तिः सुयशा मूख भवति पंडितः ॥ ६८ गते ।
छत् बंधनात् ॥ भयान्मुच्येत भीतस्तु सुळ्येतापन्न आपदः॥ ८९ ॥ अरण्ये प्रति भीतो द्वानौ मुच्यते ध्रुवम् ॥ अषं कुष्ठं च दारिद्र्यं ऊँ
|रोगं शोकं च दारुणम् ॥६०॥ पुराणश्रवणादेवं नैवजानात्यपुण्यवान् । श्लोकार्ध छकपादं वा यः शृौखि सुसंयतः ॥६१ ॥|ङ्क |
ॐ|गोलज्ञदानपुण्यं
च दक्षिणाम् । यदाल्ये
च लभते यच्च
नात्रं कौमारे
संश्यः वार्धके
। चतुःखेडै
यच्च यौवनेराणं ॥ ६३
च शुदक्राले
कोटिजन्मार्जितात्पापान्मुच्यते
जितेंडिंयः ॥ ९२ ॥ कल्पतो
नात्र संशयः
यः शृणोति
॥ थलनिमीणयानेन
भक्त्या दद्याद्धे
|कुसमीपे प्रार्षदो भूत्वा सेवां ॥६३
च ॥ कुरुते
नित्यं
चिरम्
गत्वा ॥खुनाच
च गोलोकं
ब्रह्मखंडीच
कृष्णदास्ये
सुम्नातः लभेद्धवम्
संयतःशुचिः
॥ असंख्ये
॥९६पायसं
लणां पूते
पिष्टकं न चैव
भवेत्तस्य
फलं तांबूलमेवच
प्रातन्म् ॥ ॥६६४
भोज
श्रुत्वा
पृष्ठम्:ब्रह्मवैवर्तमहापुराणम्.djvu/५६९
Jump to navigation
Jump to search
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
