॥इ
इङ्कयित्वाच्छेषतस्येत्यसुवर्णम्चैनं शुद्धमाल्यं चक्षुभवनं मनोद्वनिवेयं बांसुर्वच चूचकायप्रीयते ॥६८॥ ४|४|सं• ४ व
३७२त्याच मेळ्तेः खंडसुश्राव्यं चक्षुधोपमम्। च दध्यन्नं तस्मै दयाच कांचनम्॥४ सवत्युमुरभिं रम्यांदच भक्तिपूर्वकं अ० १३
द गुप्तेःखंडंविग्नारय संयत् ॥K•। स्वर्णयज्ञोपूवीतं च खेतामुच्छत्रमाल्यकम् । प्रीयते वाचकायं स्वस्तिकं तिललड्डुकं
च श्रीकृष्णजन्मखंडं च श्रुत्वा भक्त |ः ॥ ६२ ॥ १
3षरं रत्नसुलीयकम् सूक्ष्मवस्त्रं च माल्यं च स्वर्णकुंडलमुत्तमम् ॥ ६३ ॥ माल्यं च वरदोलां च सुपकं क्षीरमेव च ॥ सर्वस्वं दक्षिणां |
कुइयात्स्तवनं कुरुते ध्रुवम् ॥ ६ शतकं ग्राह्मणानां च भोजयेत्परमादराव । ब्राह्मणं वैष्णवं शास्रनिष्णातं पंडितं वरम् ॥६॥
कुरुते निष्फलं भवेत् ॥
शोतेि यशीर्य न च लभते इन्ति पुण्यं पुराकृतम्॥६७॥ श्रीकृष्णभक्तियुक्ताच्च
ब्राह्मणात् ॥ पुराणं
६६॥ यः श्रीकृष्णभक्तियुक्तं
शृणोति च । भक्तिं च पुसणं
पुण्यं नश्च
च
कूमते यात्यंते इस्पदम् ॥ ६८ ॥ तत्ते कथितं सर्वं यद्भुतं गुरूकृतः । बिदायं देद् िविनेंद्र यामि नारायणाश्रमम्॥६॥ जूझ
विंमसई व नमस्कर्तुं समागतः । कथितं ब्रह्मवैवर्त भवतामाज्ञया परम् ॥ ७० ॥ नमोस्तु ब्राह्मणेभ्यश्च कृष्णाय परमात्मने ।
शिवाय लणे निस्यं गृणेशाय नमोनमः ॥ ७१ ॥ कायेन मनसा वाचा परं भक्त्या दिवानिशम्॥ भजं सत्यं परं ब्रह्म राधेशं त्रिशङ्क
तात्परल७२.नम वेव्ये सरस्वत्यै पुराणगुखे नमः॥ सर्वविघ्नविनाशिन्यै दुर्गादेव्यै नमोनमः ॥७ई। युष्माकं पादपद्मानि हैं।
ॐ पुण्यानि शौनकं भूय भिमं यामि यूज़् देवो गणेश्वरः ॥ ७४ ॥ ॥ इति श्रीमनवैवर्ते महापुराणे श्रीकृष्णजन्मखण्ड
ब्रह्ॐ नारायण हे मुतशनकसंवादे त्रयत्रिंशदधिकशततमोऽध्यायः ॥ १३३ ॥ ॥ ७ ॥ ॥ ७ ॥LIG
ॐ इदं पुस्तकं मुम्बय्यां श्रीकृष्णदासात्मजेन खेमराजेन स्वकर् "श्रीवेङ्कटेश्वर’ स्टीम् |आ|॥२७६॥
यंन्त्रालयेऽह्त्वाि प्रकाशितम् । सैवत् १९६६ शके १८३१.
पृष्ठम्:ब्रह्मवैवर्तमहापुराणम्.djvu/५७०
Jump to navigation
Jump to search
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
