पृष्ठम्:ब्रह्मवैवर्तमहापुराणम्.djvu/५७०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

॥इ इङ्कयित्वाच्छेषतस्येत्यसुवर्णम्चैनं शुद्धमाल्यं चक्षुभवनं मनोद्वनिवेयं बांसुर्वच चूचकायप्रीयते ॥६८॥ ४|४|सं• ४ व ३७२त्याच मेळ्तेः खंडसुश्राव्यं चक्षुधोपमम्। च दध्यन्नं तस्मै दयाच कांचनम्॥४ सवत्युमुरभिं रम्यांदच भक्तिपूर्वकं अ० १३ द गुप्तेःखंडंविग्नारय संयत् ॥K•। स्वर्णयज्ञोपूवीतं च खेतामुच्छत्रमाल्यकम् । प्रीयते वाचकायं स्वस्तिकं तिललड्डुकं च श्रीकृष्णजन्मखंडं च श्रुत्वा भक्त |ः ॥ ६२ ॥ १ 3षरं रत्नसुलीयकम् सूक्ष्मवस्त्रं च माल्यं च स्वर्णकुंडलमुत्तमम् ॥ ६३ ॥ माल्यं च वरदोलां च सुपकं क्षीरमेव च ॥ सर्वस्वं दक्षिणां | कुइयात्स्तवनं कुरुते ध्रुवम् ॥ ६ शतकं ग्राह्मणानां च भोजयेत्परमादराव । ब्राह्मणं वैष्णवं शास्रनिष्णातं पंडितं वरम् ॥६॥ कुरुते निष्फलं भवेत् ॥ शोतेि यशीर्य न च लभते इन्ति पुण्यं पुराकृतम्॥६७॥ श्रीकृष्णभक्तियुक्ताच्च ब्राह्मणात् ॥ पुराणं ६६॥ यः श्रीकृष्णभक्तियुक्तं शृणोति च । भक्तिं च पुसणं पुण्यं नश्च च कूमते यात्यंते इस्पदम् ॥ ६८ ॥ तत्ते कथितं सर्वं यद्भुतं गुरूकृतः । बिदायं देद् िविनेंद्र यामि नारायणाश्रमम्॥६॥ जूझ विंमसई व नमस्कर्तुं समागतः । कथितं ब्रह्मवैवर्त भवतामाज्ञया परम् ॥ ७० ॥ नमोस्तु ब्राह्मणेभ्यश्च कृष्णाय परमात्मने । शिवाय लणे निस्यं गृणेशाय नमोनमः ॥ ७१ ॥ कायेन मनसा वाचा परं भक्त्या दिवानिशम्॥ भजं सत्यं परं ब्रह्म राधेशं त्रिशङ्क तात्परल७२.नम वेव्ये सरस्वत्यै पुराणगुखे नमः॥ सर्वविघ्नविनाशिन्यै दुर्गादेव्यै नमोनमः ॥७ई। युष्माकं पादपद्मानि हैं। ॐ पुण्यानि शौनकं भूय भिमं यामि यूज़् देवो गणेश्वरः ॥ ७४ ॥ ॥ इति श्रीमनवैवर्ते महापुराणे श्रीकृष्णजन्मखण्ड ब्रह्ॐ नारायण हे मुतशनकसंवादे त्रयत्रिंशदधिकशततमोऽध्यायः ॥ १३३ ॥ ॥ ७ ॥ ॥ ७ ॥LIG ॐ इदं पुस्तकं मुम्बय्यां श्रीकृष्णदासात्मजेन खेमराजेन स्वकर् "श्रीवेङ्कटेश्वर’ स्टीम् |आ|॥२७६॥ यंन्त्रालयेऽह्त्वाि प्रकाशितम् । सैवत् १९६६ शके १८३१.