पृष्ठम्:ब्रह्मवैवर्तमहापुराणम्.djvu/५६६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४ . अ. ||गोवत्सनिर्माणं ब्रह्मणः स्तुवने डूरैः ५० सहसा गोकुलं त्यक्त्वा पुण्यं श्रृंदावनं वनम् ॥ भुयाजगाम नंदश्च साधुःच नंदनेन च ङ| तं द् . वैकं. " ।

  • ओ|॥ ६६॥ धंदावनस्य निर्माणं प्रोक्तं च परमाद्भुतम् सार्ध च बालकैः सार्ध तत्र संक्रीडनं हरेः ॥६६ ॥ सदेन ब्राह्मणीनां च भोजनं कु|

ॐ अ० १३१ ५२७४ ॥ ७ कृथितं हरे..वदानं च तासां च प्राक्तनेन निरूपणम् ॥६७॥ ऋतून् वर्णनं चैव वस्त्रापहरणं तथा॥ वरंदनं च गोपीनां कृष्णे ४ |ऊनेव कृतं द्विज ॥ ६८॥ कात्यायनीव्रतं प्रोक्तं श्रीदुर्गापूजनं तथा॥ पार्वत्या च वरो दत्तो गोपीभ्यो यमुनातटे ॥ ६९ ॥ तालमेन/छ। ॐ|भक्षणं प्रोतं शक्रयागविमर्दनम् । राधया सह कृष्णस्य विरह मेलनं तथा ॥६०) गोपीक्रीडा च संप्रोक्ता कृष्णक्रोडे च राधिकारों । ॥ ६२ ॥ मलयागमनं चैव तया सार्ध द्विजोत्तम ॥ राधामाधवयोश्चैव संवादस्तत्र निर्जने ॥ ६३ ॥ कैवल्यमपि गोपीनां प्रोक्तं— नानाविधं मुने। पुनरागमनं चैव पुण्यं धंदावनं वनम् ॥ ६४॥ श्रीकृष्णदर्शनं चैव गोपीनां हर्षवर्धनम् ॥ नानाप्रकारक्रीडा चङ् कुप्रोक्ता तस्य जले स्थले ॥ ६६॥ गोपीनामपि सौभाग्यं राधायाश्च विशेषतः ॥ प्रोक्तं व्यासेन सौंदर्यं रम्यंरम्यं नवंनवम् ॥ ६६ ॥|छै। नभः |द्विज॥ अक्रूरागमनं चैव गोपीनां च विलापनम् ॥ ६८ ॥ प्रोक्तं सर्वक्रमेणैव चाझभर्सनं तथा। मथुरागमनं विष्णोः शोकं गोकुञ्ज छ|लवासिनाम् ॥ ६९ राधिकाविरहज्वालाजालं प्रोक्तं यथोचितम् । स्वमूर्तिदर्शनं चैवमक्रूरं यमुनातटे ॥ ७० ॥ मथुरावेशनं प्रोक्तंभ निधनं रजकस्य च ॥ कुब्जया सह संभोगस्तस्या मोक्षणमेव च ॥ ७१ ॥ प्रसादनं कुविंदस्य मालाकारस्य मोक्षणम्. ॥ धनुषो भेजनं छे शंभोर्हस्तिनो निधनं था॥ ७२॥ सभाप्रवेशनं प्रोक्तं नानारूपप्रदर्शनम् ॥ कसस्य निधनं प्रोक्तं तद्वेधूनां विलापनम् ॥ ७३ ॥डू कुसत्कारं तस्य विधिवद्वजत्वं तत्पितुस्तथा॥ विलापनं च नंदस्य स्तवनं परमाद्रुतम् ॥ ७७ ॥ प्रोक्तस्तयोश्च संवादो निर्जने तातङा, ॥|२७४॥ झुपुत्रयोः । परमाध्यात्मिके ज्ञाने नंदाय च ददौ विभुः ॥७८॥ मुनीनां गमने चैव धेन्योपाख्यानमेव च ॥ कथितं च कुमारेण प्रोक्त आँ |ङ्कमेव सुदुर्लभम् ॥ ७६॥ उद्धवागमनं प्रोक्तं राधास्थानं च निर्जनम् ॥ ज्ञानं तयोश्च संवादे प्रोक्तमेव शुभावहम् ॥ ७७ यज्ञोपवीतं