पृष्ठम्:ब्रह्मवैवर्तमहापुराणम्.djvu/५६५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

च .४० ॥ मंत्रं च कवच |सर्वसंपदाम् । तपसां जपयज्ञानां व्रतानां फलदं विभुम् ॥ ३० ॥ अतीव कनीयं च रमणीयं च योषिताम् । प्राणाधिकंट्स दातारं अप्रियतमं पार्वतीपरमेशयोः ॥३१॥ । परमात्मस्वरूपं च भगवंतं सनातनम् । सर्वेशं सर्वबीजं च साक्षान्नारायणात्मकम् ॥३२॥यद्दर्शनाच । =|स्तवनात्प्रणामात्पूजनात्तथा ।। ध्यानासाध्यं दुराराध्ये जन्मकोटयघनाशनम् ॥ ३३ ॥ कार्तिकोद्धरणं प्रोक्तं तस्याभिषेक एव चङ् ॐ गणेशपूजनं चैव सर्वविविनाशनम् ॥ ३४ ॥ जमदूतैश्च युद्धं च कार्तवीर्यार्जुनेन च ॥ सुरभीहरणं चैव निधनं च मुनेस्तथा ॥३६॥ ॐ पतिव्रतारेणुकायाश्चितारोहणमेव च॥ प्रतिज्ञातं भृगोश्चैव दारुणं च मुदारुणम् ॥ ३६ ॥ निःक्षत्रीकरणं चैवमेकविंशतिकं द्भिज ॥|ओ संवादो ज्ञानलाभशगणेशपर्धराम्यो: ॥ ३७ ॥ तयोर्युदं दारुणं च हेरंबदंतभंजनम् ॥ डुगनेयाश्च विकृपश्रुभृिशापो भूर्गवं प्रति छ|॥ ३८॥ सृमरणे परामस्यप्यविर्भावो हरेरपि॥ पार्वत बोधयामास स्वयं नारायणः प्रभुः ॥ ३ ॥ वर्णनं शिवलोकस्य पर हुँ। माश्चर्यमीप्सितम् । प्रदत्तं. छप्रदानं सर्वसंपद३॥ १ " त्रिःसप्तकृत्वो भूपानां निधनं च चकार सः ॥ बभूव भृगूणा विप्र भुवश्च भारहारणम् ॥ ॥ प्रश्नानुरो हुँ। " वरनं ४धक्रमतः पूर्वोपाख्यानमेव च ॥ प्रोक्तं गणपतेः खंडं समासेन द्विजोत्तम ॥ ४३ ॥ श्रीकृष्णजन्मखंडं च धूयतां सावधानतः ॥ जन्म । मृत्युजराव्याधिहरं मोक्षकरं परम् ॥ १४ ॥ हरिदास्यप्रदं शुदं सुश्राव्यं च सुधोपमम् ॥ अत्य रम्यंरम्यं नवनवम् ॥॥ |ार पदेपदे ॥ प्रदीपं सर्वसद्मनां भवाब्धितारणं परम् ॥ ७६ ॥ कमप्भोगरोगाणां मर्दनं |ऊ। ॥ न धृतं जन्मना रसायनम् । श्रीकृष्णवरणभोजाप्तिसौवनकारणम् ॥ ६७॥श्रीदामराधाकलदवर्णनं दारुणं द्विज । तनोः शापप्रकथनं तत छस्तेषां विसर्जनम् ॥३८ ब्रह्मणा प्रार्थितस्यैव हरेर्जन्म महीतले ॥ प्रोक्तं च जन्मखंडं च परमाद्भुतमेव च ॥ १९ ॥ आविर्भावो हरेरेवं वसुर्देवस्य मंदिरे ॥ कंसासुरभयेनेव गोकुले गमनं हरेः ॥६०॥ वृषभानुसुता राधा श्रीदाम्नः शापहेतुना बालक्रीडांवर्णनं ॐच गोकुले परमात्मनः ॥ ९१॥ दैत्पादिनिधनं चैव कीर्तितं हरिणा तथा । गर्गस्यागमनं प्रोक्तं शुभान्नाशनं ' हरेः५६२ निधनं छु। छुपूतनायाथ सद्यःशकटुभंजनम् । श्रीकृष्णबंधमोक्षे च यमलार्जुनभंजनम् ॥ ९३ ॥ । त्रैलोक्यदर्शनं वक्क्रे गोवत्सहरणं तथा ॥ कृत्वा ॐ